(12) 2. Paccorohaṇivaggo

1-4. Paṭhamaadhammasuttādivaṇṇanā

113-6. Dutiyassa paṭhamadutiyāni uttānatthāni. Tatiye jānaṃ jānātīti sabbaññutaññāṇena jānitabbaṃ sabbaṃ jānāti eva. Na hi padesañāṇe ṭhito jānitabbaṃ sabbaṃ jānāti. Ukkaṭṭhaniddesena hi avisesaggahaṇena ca ‘‘jāna’’nti iminā niravasesaṃ ñeyyajātaṃ pariggayhatīti tabbisayāya jānanakiriyāya sabbaññutaññāṇameva karaṇaṃ bhavituṃ yuttaṃ, pakaraṇavasena ‘‘bhagavā’’ti saddantarasannidhānena ca ayamattho vibhāvetabbo. Passitabbameva passatīti dibbacakkhupaññācakkhudhammacakkhubuddhacakkhusamantacakkhusaṅkhātehi ñāṇacakkhūhi passitabbaṃ passati eva. Atha vā jānaṃ jānātīti yathā aññe savipallāsā kāmarūpapariññāvādino jānantāpi vipallāsavasena jānanti, na evaṃ bhagavā. Bhagavā pana pahīnavipallāsattā jānanto jānāti eva, diṭṭhidassanassa abhāvā passanto passatiyevāti attho. Cakkhu viya bhūtoti dassanapariṇāyakaṭṭhena cakkhu viya bhūto. Yathā hi cakkhu sattānaṃ dassanatthaṃ pariṇeti sādheti, evaṃ lokassa yāthāvadassanasādhanatopi dassanakiccapariṇāyakaṭṭhena cakkhu viya bhūto, paññācakkhumayattā vā sayambhuñāṇena paññācakkhuṃ bhūto pattoti vā cakkhubhūto.

Ñāṇasabhāvoti viditakaraṇaṭṭhena ñāṇasabhāvo. Aviparītasabhāvaṭṭhena pariyattidhammappavattanato vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Tenāha ‘‘dhammasabhāvo’’ti. Dhammā vā bodhipakkhiyā tehi uppannattā lokassa ca taduppādanato, anaññasādhāraṇaṃ vā dhammaṃ patto adhigatoti dhammabhūto. Seṭṭhaṭṭhena brahmabhūtoti āha ‘‘seṭṭhasabhāvo’’ti. Atha vā brahmā vuccati maggo, tena uppannattā lokassa ca taduppādanato, tañca sayambhuñāṇena pattoti brahmabhūto. Catusaccadhammaṃ vadatīti vattā. Ciraṃ saccappaṭivedhaṃ pavattento vadatīti pavattā. Atthaṃ nīharitvāti dukkhādiatthaṃ tatthāpi pīḷanādiatthaṃ uddharitvā. Paramatthaṃ vā nibbānaṃ pāpayitā ninnetā. Amatādhigamapaṭipattidesanāya amatasacchikiriyaṃ sattesu uppādento amataṃ dadātīti amatassa dātā. Bodhipakkhiyadhammānaṃ tadāyattabhāvato dhammasāmī. Catutthe natthi vattabbaṃ.

Paṭhamaadhammasuttādivaṇṇanā niṭṭhitā.

5-42. Saṅgāravasuttādivaṇṇanā

117-154. Pañcame appakāti thokā, na bahū. Athāyaṃ itarā pajāti yā panāyaṃ avasesā pajā sakkāyadiṭṭhitīrameva anudhāvati, ayameva bahutarāti attho. Sammadakkhāteti sammā akkhāte sukathite. Dhammeti tava desanādhamme. Dhammānuvattinoti taṃ dhammaṃ sutvā tadanucchavikaṃ paṭipadaṃ pūretvā maggaphalasacchikaraṇena dhammānuvattino. Maccuno ṭhānabhūtanti kilesamārasaṅkhātassa maccuno nivāsaṭṭhānabhūtaṃ. Suduttaraṃ taritvā pāramessantīti ye janā dhammānuvattino, te etaṃ suduttaraṃ duratikkamaṃ māradheyyaṃ taritvā atikkamitvā nibbānapāraṃ gamissanti.

Kaṇhaṃ dhammaṃ vippahāyāti kāyaduccaritādibhedaṃ akusalaṃ dhammaṃ jahitvā. Sukkaṃ bhāvethāti paṇḍito bhikkhu abhinikkhamanato paṭṭhāya yāva arahattamaggā kāyasucaritādibhedaṃ sukkaṃ dhammaṃ bhāveyya. Okā anokamāgammāti okaṃ vuccati ālayo, anokaṃ vuccati anālayo. Ālayato nikkhamitvā anālayasaṅkhātaṃ nibbānaṃ paṭicca ārabbha.

Tatrābhiratimiccheyyāti yasmiṃ anālayasaṅkhāte viveke nibbāne imehi sattehi durabhiramaṃ, tatrābhiratimiccheyya. Duvidhepi kāmeti vatthukāmakilesakāme. Cittaklesehīti pañcahi nīvaraṇehi attānaṃ pariyodapeyya vodāpeyya, parisodheyyāti attho.

Sambodhiyaṅgesūti sambojjhaṅgesu. Sammā cittaṃ subhāvitanti sammā hetunā nayena cittaṃ suṭṭhu bhāvitaṃ vaḍḍhitaṃ. Jutimantoti ānubhāvavanto, arahattamaggañāṇajutiyā khandhādibhede dhamme jotetvā ṭhitāti attho. Te loke parinibbutāti te imasmiṃ khandhādiloke parinibbutā nāma arahattappattito paṭṭhāya kilesavaṭṭassa khepitattā saupādisesena, carimacittanirodhena khandhavaṭṭassa khepitattā anupādisesena cāti dvīhi parinibbānehi parinibbutā, anupādāno viya padīpo apaṇṇattikabhāvaṃ gatāti attho.

Ito paraṃ yāva tatiyo paṇṇāsako, tāva uttānatthameva.

Saṅgāravasuttādivaṇṇanā niṭṭhitā.

Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.

4. Catutthapaṇṇāsakaṃ

155-166. Catutthassa paṭhamavaggo uttānatthoyeva.

1-44. Brāhmaṇapaccorohaṇīsuttādivaṇṇanā

167-210. Dutiye ca paṭhamādīni uttānatthāni. Dasame pacchābhūmivāsinoti paccantadesavāsino. Sevālamālikāti pātova udakaṃ orohitvā sevālañceva uppalādīni ca gahetvā attano udakasuddhikabhāvajānanatthañceva ‘‘lokassa ca udakena suddhi hotī’’ti imassa atthassa jānanatthañca mālaṃ katvā pilandhanakā. Udakorohakāti pāto majjhanhe sāyanhe ca udakaorohaṇakā. Tenāha ‘‘sāyatatiyakaṃ udakorohaṇānuyogamanuyuttā’’ti. Ekādasamādīni uttānatthāni. Catutthe paṇṇāsake natthi vattabbaṃ.

Brāhmaṇapaccorohaṇīsuttādivaṇṇanā niṭṭhitā.

Catutthapaṇṇāsakaṃ niṭṭhitaṃ.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app