5. Sāmaññavaggo

1-10. Sambādhasuttādivaṇṇanā

42-51. Pañcamassa paṭhame udāyīti tayo therā udāyī nāma kāḷudāyī, lāḷudāyī, mahāudāyīti, idha kāḷudāyī adhippetoti āha ‘‘udāyīti kāḷudāyitthero’’ti. Sambādheti sampīḷitataṇhāsaṃkilesādinā sauppīḷanatāya paramasambādhe. Ativiya saṅkaraṭṭhānabhūto hi nīvaraṇasambādho adhippeto. Okāsoti jhānassetaṃ nāmaṃ. Nīvaraṇasambādhābhāvena hi jhānaṃ idha ‘‘okāso’’ti vuttaṃ. Paṭilīnanisabhoti vā paṭilīno hutvā seṭṭho, paṭilīnānaṃ vā seṭṭhoti paṭilīnanisabho. Paṭilīnā nāma pahīnamānā vuccanti mānussayavasena uṇṇatābhāvato. Yathāha ‘‘kathañca, bhikkhave, bhikkhu paṭilīno hoti? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃgato āyatiṃ anuppādadhammo’’ti (a. ni. 4.38; mahāni. 87). Sesaṃ sabbattha uttānameva.

Sambādhasuttādivaṇṇanā niṭṭhitā.

Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Navakanipātavaṇṇanāya anuttānatthadīpanā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Dasakanipāta-ṭīkā

1. Paṭhamapaṇṇāsakaṃ

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app