(7) 2. Yamakavaggo

1-7. Avijjāsuttādivaṇṇanā

61-67. Dutiyassa paṭhamādīni uttānatthāni. Sattame naḷakapānaketi evaṃnāmake nigame. Pubbe kira (jā. aṭṭha. 1.1.19 ādayo) amhākaṃ bodhisatto kapiyoniyaṃ nibbatto mahākāyo kapirājā hutvā anekasatavānarasahassaparivuto pabbatapāde vicari, paññavā kho pana hoti mahāpañño. So parisaṃ evaṃ ovadati, ‘‘tātā, imasmiṃ pabbatapāde visaphalāni honti, amanussapariggahitā pokkharaṇikā nāma honti, tumhe pubbe khāditapubbāneva phalāni khādatha, pītapubbāneva pānīyāni pivatha, ettha vo paṭipucchitakiccaṃ natthī’’ti. Te apītapubbaṃ disvā sahasāva apivitvā samantā paridhāvitvā mahāsattassa āgamanaṃ olokayamānā nisīdiṃsu. Mahāsatto āgantvā ‘‘kiṃ, tātā, pānīyaṃ na pivathā’’ti āha. Tumhākaṃ āgamanaṃ olokemāti. ‘‘Sādhu, tātā’’ti samantā padaṃ pariyesamāno otiṇṇapadaṃyeva addasa, na uttiṇṇapadaṃ. Adisvā ‘‘saparissayā’’ti aññāsi. Tāvadeva ca tattha abhinibbattaamanusso udakaṃ dvedhā katvā uṭṭhāsi – setamukho, nīlakucchi, rattahatthapādo, mahādāṭhiko, vantadāṭho, virūpo, bībhaccho, udakarakkhaso. So evamāha – ‘‘kasmā pānīyaṃ na pivatha, madhuraṃ udakaṃ pivatha, kiṃ tumhe etassa vacanaṃ suṇāthā’’ti. Mahāsatto āha ‘‘tvaṃ adhivattho amanusso’’ti? Āmāhanti. ‘‘Tvaṃ idha otiṇṇe labhasī’’ti āha. Āma, tumhe pana sabbe khādissāmīti. Na sakkhissasi yakkhāti. Pānīyaṃ pana pivissathāti. Āma, pivissāmāti. Evaṃ sante ekampi vānaraṃ na muñcissanti. ‘‘Pānīyañca pivissāma, na ca te vasaṃ gamissāmā’’ti naḷaṃ āharāpetvā koṭiyaṃ gahetvā dhami. Sabbo ekacchiddo ahosi. Tīre nisīditvāva pānīyaṃ pivi. Sesavānarānampi pāṭiyekkaṃ naḷaṃ āharāpetvā dhamitvā adāsi. Sabbe te passantasseva pānīyaṃ piviṃsu. Vuttampi cetaṃ –

‘‘Disvā padamanuttiṇṇaṃ, disvānotaritaṃ padaṃ;

Naḷena vāriṃ pissāma, neva maṃ tvaṃ vadhissasī’’ti. (jā. 1.1.20);

Tato paṭṭhāya yāva ajjadivasā tasmiṃ ṭhāne naḷā ekacchiddāva honti. Imasmiñhi kappe kappaṭṭhiyapāṭihāriyāni nāma cande sasalakkhaṇaṃ (jā. 1.4.61 ādayo), vaṭṭajātake (jā. 1.1.35) saccakiriyaṭṭhāne aggijālassa āgamanupacchedo, ghaṭīkārassa mātāpitūnaṃ vasanaṭṭhāne anovassanaṃ (ma. ni. 2.291), pokkharaṇiyā tīre naḷānaṃ ekacchiddabhāvoti. Iti sā pokkharaṇī naḷena pānīyassa pivitattā ‘‘naḷakapānakā’’ti nāmaṃ labhi. Aparabhāge taṃ pokkharaṇiṃ nissāya nigamo patiṭṭhāsi, tassapi ‘‘naḷakapāna’’ntveva nāmaṃ jātaṃ. Taṃ pana sandhāya vuttaṃ ‘‘naḷakapāne’’ti. Palāsavaneti kiṃsukavane.

Tuṇhībhūtaṃ tuṇhībhūtanti byāpanicchāyaṃ idaṃ āmeḍitavacananti dassetuṃ ‘‘yaṃ yaṃ disa’’ntiādi vuttaṃ. Anuviloketvāti ettha anu-saddo ‘‘parī’’ti iminā samānatthoti āha ‘‘tato tato viloketvā’’ti. Kasmā āgilāyati koṭisahassahatthināgānaṃ balaṃ dhārentassāti codakassa adhippāyo. Ācariyo panassa ‘‘esa saṅkhārānaṃ sabhāvo, yadidaṃ aniccatā. Ye pana aniccā, te ekanteneva udayavayappaṭipīḷitatāya dukkhā eva. Dukkhasabhāvesu tesu satthukāye dukkhuppattiyā ayaṃ paccayo’’ti dassetuṃ ‘‘bhagavato’’tiādi vuttaṃ. Piṭṭhivāto uppajji, so ca kho pubbekatakammapaccayā. Etthāha ‘‘kiṃ pana taṃ kammaṃ, yena aparimāṇakālaṃ sakkaccaṃ upacitavipulapuññasambhāro satthā evarūpaṃ dukkhavipākamanubhavatī’’ti? Vuccate – ayameva bhagavā bodhisattabhūto atītajātiyaṃ mallaputto hutvā pāpajanasevī ayonisomanasikārabahulo carati. So ekadivasaṃ nibbuddhe vattamāne ekaṃ mallaputtaṃ gahetvā gāḷhataraṃ nippīḷesi. Tena kammena idāni buddho hutvāpi dukkhamanubhavi. Yathā cetaṃ, evaṃ ciñcamāṇavikādīnamitthīnaṃ yāni bhagavato abbhakkhānādīni dukkhāni, sabbāni pubbekatassa vipākāvasesāni, yāni kammapilotikānīti vuccanti. Vuttañhetaṃ apadāne (apa. thera 1.39.64-96) –

‘‘Anotattasarāsanne, ramaṇīye silātale;

Nānāratanapajjote, nānāgandhavanantare.

‘‘Mahatā bhikkhusaṅghena, pareto lokanāyako;

Āsīno byākarī tattha, pubbakammāni attano.

‘‘Suṇātha bhikkhavo mayhaṃ, yaṃ kammaṃ pakataṃ mayā;

Pilotikassa kammassa, buddhattepi vipaccati.

1.

‘‘Munāḷi nāmahaṃ dhutto, pubbe aññāsu jātisu;

Paccekabuddhaṃ surabhiṃ, abbhācikkhiṃ adūsakaṃ.

‘‘Tena kammavipākena, niraye saṃsariṃ ciraṃ;

Bahū vassasahassāni, dukkhaṃ vedesi vedanaṃ.

‘‘Tena kammāvasesena, idha pacchimake bhave;

Abbhakkhānaṃ mayā laddhaṃ, sundarikāya kāraṇā.

2.

‘‘Sabbābhibhussa buddhassa, nando nāmāsi sāvako;

Taṃ abbhakkhāya niraye, ciraṃ saṃsaritaṃ mayā.

‘‘Dasa vassasahassāni, niraye saṃsariṃ ciraṃ;

Manussabhāvaṃ laddhāhaṃ, abbhakkhānaṃ bahuṃ labhiṃ.

‘‘Tena kammāvasesena, ciñcamāṇavikā mamaṃ;

Abbhācikkhi abhūtena, janakāyassa aggato.

3.

‘‘Brāhmaṇo sutavā āsiṃ, ahaṃ sakkatapūjito;

Mahāvane pañcasate, mante vācesi māṇave.

‘‘Tatthāgato isi bhīmo, pañcābhiñño mahiddhiko;

Tañcāhaṃ āgataṃ disvā, abbhācikkhiṃ adūsakaṃ.

‘‘Tatohaṃ avacaṃ sisse, kāmabhogī ayaṃ isi;

Mayhampi bhāsamānassa, anumodiṃsu māṇavā.

‘‘Tato māṇavakā sabbe, bhikkhamānaṃ kule kule;

Mahājanassa āhaṃsu, kāmabhogī ayaṃ isi.

‘‘Tena kammavipākena, pañca bhikkhusatā ime;

Abbhakkhānaṃ labhuṃ sabbe, sundarikāya kāraṇā.

4.

‘‘Vemātubhātaraṃ pubbe, dhanahetu haniṃ ahaṃ;

Pakkhipiṃ giriduggasmiṃ, silāya ca apiṃsayiṃ.

‘‘Tena kammavipākena, devadatto silaṃ khipi;

Aṅguṭṭhaṃ piṃsayī pāde, mama pāsāṇasakkharā.

5.

‘‘Purehaṃ dārako hutvā, kīḷamāno mahāpathe;

Paccekabuddhaṃ disvāna, magge sakalikaṃ khipiṃ.

‘‘Tena kammavipākena, idha pacchimake bhave;

Vadhatthaṃ maṃ devadatto, abhimāre payojayi.

6.

‘‘Hatthāroho pure āsiṃ, paccekamunimuttamaṃ;

Piṇḍāya vicarantaṃ taṃ, āsādesiṃ gajenahaṃ.

‘‘Tena kammavipākena, bhanto nāḷāgirī gajo;

Giribbaje puravare, dāruṇo samupāgami.

7.

‘‘Rājāhaṃ patthivo āsiṃ, sattiyā purisaṃ haniṃ;

Tena kammavipākena, niraye paccisaṃ bhusaṃ.

‘‘Kammuno tassa sesena, idāni sakalaṃ mama;

Pāde chaviṃ pakappesi, na hi kammaṃ vinassati.

8.

‘‘Ahaṃ kevaṭṭagāmasmiṃ, ahuṃ kevaṭṭadārako;

Macchake ghātite disvā, janayiṃ somanassakaṃ.

‘‘Tena kammavipākena, sīsadukkhaṃ ahū mama;

Sabbe sakkā ca haññiṃsu, yadā hani viṭaṭūbho.

9.

‘‘Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;

Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo.

‘‘Tena kammavipākena, temāsaṃ khāditaṃ yavaṃ;

Nimantito brāhmaṇena, verañjāyaṃ vasiṃ tadā.

10.

‘‘Nibbuddhe vattamānamhi, mallaputtaṃ niheṭhayiṃ;

Tena kammavipākena, piṭṭhidukkhaṃ ahū mama.

11.

‘‘Tikicchako ahaṃ āsiṃ, seṭṭhiputtaṃ virecayiṃ;

Tena kammavipākena, hoti pakkhandikā mama.

12.

‘‘Avacāhaṃ jotipālo, sugataṃ kassapaṃ tadā;

Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.

‘‘Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;

Chabbassānuruvelāyaṃ, tato bodhimapāpuṇiṃ.

‘‘Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;

Kummaggena gavesissaṃ, pubbakammena vārito.

‘‘Puññapāpaparikkhīṇo, sabbasantāpavajjito;

Asoko anupāyāso, nibbāyissamanāsavo.

‘‘Evaṃ jino viyākāsi, bhikkhusaṅghassa aggato;

Sabbābhiññābalappatto, anotatte mahāsare’’ti. (apa. thera 1.39.64-96);

Avijjāsuttādivaṇṇanā niṭṭhitā.

9-10. Paṭhamakathāvatthusuttādivaṇṇanā

69-70. Navame (dī. ni. ṭī. 1.17; dī. ni. abhi. ṭī. 1.17; saṃ. ni. ṭī. 2.5.1080) duggatito saṃsārato ca niyyāti etenāti niyyānaṃ, saggamaggo, mokkhamaggo ca. Taṃ niyyānaṃ arahati, niyyāne vā niyuttā, niyyānaṃ vā phalabhūtaṃ etissā atthīti niyyānikā. Vacīduccaritasaṃkilesato niyyātīti vā īkārassa rassattaṃ, yakārassa ca kakāraṃ katvā niyyānikā, cetanāya saddhiṃ samphappalāpā veramaṇi. Tappaṭipakkhato aniyyānikā, tassā bhāvo aniyyānikattaṃ, tasmā aniyyānikattā. Tiracchānabhūtanti tirokaraṇabhūtaṃ. Gehassitakathāti gehappaṭisaṃyuttā. Kammaṭṭhānabhāveti aniccatāpaṭisaṃyuttacatusaccakammaṭṭhānabhāve.

Saha atthenāti sātthakaṃ, hitappaṭisaṃyuttanti attho. ‘‘Surākathā’’tipi pāṭhoti āha ‘‘surākathanti pāḷiyaṃ panā’’ti. Sā panesā kathā ‘‘evarūpā navasurā pītā ratijananī hotī’’ti assādavasena na vaṭṭati, ādīnavavasena pana ‘‘ummattakasaṃvattanikā’’tiādinā nayena vaṭṭati. Tenāha ‘‘anekavidhaṃ…pe… ādīnavavasena vaṭṭatī’’ti. Visikhāti gharasanniveso. Visikhāgahaṇena ca tannivāsino gahitā ‘‘gāmo āgato’’tiādīsu viya. Tenevāha ‘‘sūrā samatthā’’ti ca ‘‘saddhā pasannā’’ti ca. Kumbhaṭṭhānappadesena kumbhadāsiyo vuttāti āha ‘‘kumbhadāsikathā vā’’ti.

Rājakathādipurimakathāya , lokakkhāyikādipacchimakathāya vā vinimuttā purimapacchimakathā vimuttā. Uppattiṭhitisaṃhārādivasena lokaṃ akkhāyatīti lokakkhāyikā. Asukena nāmāti pajāpatinā brahmunā, issarena vā. Vitaṇḍasallāpakathāti ‘‘aṭṭhīnaṃ setattā setoti na vattabbo, pattānaṃ kāḷattā kāḷoti pana vattabbo’’ti evamādikā. Ādi-saddena ‘‘selapupphalakāni viya jīvidāvirapārayattivisālā natthi, yaṃ yo koci tiriyāmānā katattā’’ti evamādīnaṃ saṅgaho daṭṭhabbo. Sāgaradevenāti sāgaraputtarājūhi. Khatoti etaṃ ekavacanaṃ tehi paccekaṃ khatattā ‘‘sāgaradevena khatattā’’ti vuttaṃ. Sahamuddā samuddoti vutto. Bhavati vaddhati etenāti bhavo. Bhavābhavā hontīti itibhavābhavakathā. Ettha ca bhavoti sassataṃ, abhavoti ucchedaṃ. Bhavoti vuddhi, abhavoti hāni. Bhavoti kāmasukhaṃ, abhavoti attakilamathoti iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsa tiracchānakathā nāma honti. Atha vā pāḷiyaṃ sarūpato anāgatāpi araññapabbatanadīdīpakathā itisaddena saṅgaṇhitvā bāttiṃsa tiracchānakathā vuttā. Dasame natthi vattabbaṃ.

Paṭhamakathāvatthusuttādivaṇṇanā niṭṭhitā.

Yamakavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app