2. Nāthavaggo

1-4. Senāsanasuttādivaṇṇanā

11-14. Dutiyassa paṭhame nātidūranti gocaraṭṭhānato aḍḍhagāvutato orabhāgatāya nātidūraṃ. Nāccāsannanti pacchimena pamāṇena gocaraṭṭhānato pañcadhanusatikatāya na atiāsannaṃ. Tāya ca pana nātidūranāccāsannatāya gocaraṭṭhānapaṭiparissayādirahitamaggatāya ca gamanassa ca āgamanassa ca yuttarūpattā gamanāgamanasampannaṃ. Divasabhāge mahājanasaṃkiṇṇatābhāvena divā appākiṇṇaṃ. Abhāvattho hi ayaṃ appa-saddo ‘‘appiccho’’tiādīsu viya. Rattiyaṃ manussasaddābhāvena rattiṃ appasaddaṃ. Sabbadāpi janasannipātanigghosābhāvena appanigghosaṃ.

Appakasirenāti akasirena sukheneva. Sīlādiguṇānaṃ thirabhāvappattiyā therā. Suttageyyādi bahu sutaṃ etesanti bahussutā. Tamuggahadhāraṇena sammadeva garūnaṃ santike āgamitabhāvena ca āgato pariyattidhammasaṅkhāto āgamo etesanti āgatāgamā. Suttābhidhammasaṅkhātassa dhammassa dhāraṇena dhammadharā. Vinayassa dhāraṇena vinayadharā. Tesaṃ dhammavinayānaṃ mātikāya dhāraṇena mātikādharā. Tattha tattha dhammaparipucchāya paripucchati. Atthaparipucchāya paripañhati vīmaṃsati vicāreti. Idaṃ, bhante, kathaṃ, imassa ko atthoti paripucchāparipañhākāradassanaṃ. Avivaṭañceva pāḷiyā atthaṃ padesantarapāḷidassanena āgamato vivaranti. Anuttānīkatañca yuttivibhāvanena uttāniṃ karonti. Kaṅkhāṭhāniyesu dhammesu saṃsayuppattiyā hetutāya gaṇṭhiṭṭhānabhūtesu pāḷippadesesu yāthāvato vinicchayappadānena kaṅkhaṃ paṭivinodenti.

Ettha ca nātidūraṃ nāccāsannaṃ gamanāgamanasampannanti ekaṃ aṅgaṃ, divā appākiṇṇaṃ, rattiṃ appasaddaṃ, appanigghosanti ekaṃ, appaḍaṃsamakasavātātapasarīsapasamphassanti ekaṃ, tasmiṃ kho pana senāsane viharantassa…pe… parikkhārāti ekaṃ, tasmiṃ kho pana senāsane therā…pe… kaṅkhaṃ paṭivinodentīti ekaṃ. Evaṃ pañca aṅgāni veditabbāni. Dutiyādīni uttānatthāni.

Senāsanasuttādivaṇṇanā niṭṭhitā.

5-6. Appamādasuttādivaṇṇanā

15-16. Pañcame kārāpakaappamādo nāma ‘‘ime akusalā dhammā pahātabbā, ime kusalā dhammā upasampādetabbā’’ti taṃtaṃparivajjetabbavajjanasampādetabbasampādanavasena pavatto appamādo. Esāti appamādo. Lokiyova na lokuttaro. Ayañcāti ca esāti ca appamādameva vadati. Tesanti cātubhūmakadhammānaṃ. Paṭilābhakattenāti paṭilābhāpanakattena.

Jaṅgalānanti jaṅgalacārīnaṃ. Jaṅgala-saddo cettha kharabhāvasāmaññena pathavīpariyāyo, na anupaṭṭhānavidūradesavācī. Tenāha ‘‘pathavītalacārīna’’nti. Padānaṃ vuccamānattā ‘‘sapādakapāṇāna’’nti visesetvā vuttaṃ. Samodhānanti antogadhabhāvaṃ. Tenāha ‘‘odhānaṃ pakkhepa’’nti. ‘‘Upakkhepa’’ntipi paṭhanti, upanetvā pakkhipitabbanti attho. Vassikāya pupphaṃ vassikaṃ yathā ‘‘āmalakiyā phalaṃ āmalaka’’nti. Mahātalasminti uparipāsāde. Chaṭṭhaṃ uttānameva.

Appamādasuttādivaṇṇanā niṭṭhitā.

7-8. Paṭhamanāthasuttādivaṇṇanā

17-18. Sattame yehi sīlādīhi samannāgato bhikkhu dhammasaraṇatāya dhammeneva nāthati āsīsati abhibhavatīti nātho vuccati, te tassa nāthabhāvakarā dhammā nāthakaraṇāti vuttāti āha ‘‘attano sanāthabhāvakarā patiṭṭhakarāti attho’’ti. Tattha attano patiṭṭhakarāti yassa nāthabhāvakarā, tassa attano patiṭṭhāvidhāyino. Appatiṭṭho anātho, sappatiṭṭho sanāthoti patiṭṭhattho nātha-saddo. Kalyāṇaguṇayogato kalyāṇāti dassento ‘‘sīlādiguṇasampannā’’ti āha. Mijjanalakkhaṇā mettā etassa atthīti mitto. So vuttanayena kalyāṇo assa atthīti tassa atthitāmattaṃ kalyāṇamittapadena vuttaṃ. Assa tena sabbakālaṃ avijahitavāsoti taṃ dassetuṃ ‘‘kalyāṇasahāyo’’ti vuttanti āha ‘‘tevassā’’ti. Te eva kalyāṇamittā assa bhikkhuno. Saha ayanatoti saha pavattanato. Asamodhāne cittena, samodhāne pana cittena ceva kāyena ca sampavaṅko. Sukhaṃ vaco etasmiṃ anukūlagāhimhi ādaragāravavati puggaleti suvaco. Tenāha ‘‘sukhena vattabbo’’tiādi. Khamoti khanto. Tamevassa khamabhāvaṃ dassetuṃ ‘‘gāḷhenā’’tiādi vuttaṃ. Vāmatoti micchā, ayoniso vā gaṇhāti. Paṭippharatīti paṭāṇikabhāvena tiṭṭhati. Padakkhiṇaṃ gaṇhātīti sammā, yoniso vā gaṇhāti.

Uccāvacānīti vipulakhuddakāni. Tatrupagamaniyāyāti tatra tatra mahante khuddake ca kamme sādhanavasena upāyena upagacchantiyā, tassa tassa kammassa nipphādane samatthāyāti attho. Tatrupāyāyāti vā tatra tatra kamme sādhetabbe upāyabhūtāya.

Dhamme assa kāmoti dhammakāmoti byadhikaraṇānampi bāhirattho samāso hotīti katvā vuttaṃ. Kāmetabbato vā piyāyitabbato kāmo, dhammo. Dhammo kāmo assāti dhammakāmo. Dhammoti pariyattidhammo adhippetoti āha ‘‘tepiṭakaṃ buddhavacanaṃ piyāyatīti attho’’ti. Samudāharaṇaṃ kathanaṃ samudāhāro, piyo samudāhāro etassāti piyasamudāhāro. Sayañcāti ettha ca-saddena ‘‘sakkacca’’nti padaṃ anukaḍḍhati. Tena sayañca sakkaccaṃ desetukāmo hotīti yojanā. Abhidhammo satta pakaraṇāni ‘‘adhiko abhivisiṭṭho ca pariyattidhammo’’ti katvā. Vinayo ubhatovibhaṅgā vinayanato kāyavācānaṃ. Abhivinayo khandhakaparivārā visesato ābhisamācārikadhammakittanato. Ābhisamācārikadhammapāripūrivaseneva hi ādibrahmacariyakadhammapāripūrī. Dhammo eva piṭakadvayassapi pariyattidhammabhāvato. Maggaphalāni abhidhammo ‘‘nibbānadhammassa abhimukho’’ti katvā. Kilesavūpasamakaraṇaṃ pubbabhāgiyā tisso sikkhā saṅkhepato vivaṭṭanissito samatho vipassanā ca. Uḷārapāmojjoti balavapāmojjo. Kāraṇattheti nimittatthe. Kusaladhammanimittaṃ hissa vīriyārambho. Tenāha ‘‘tesaṃ adhigamatthāyā’’ti. Kusalesu dhammesūti vā nipphādetabbe bhummaṃ yathā ‘‘cetaso avūpasame ayonisomanasikārapadaṭṭhāna’’nti. Aṭṭhame natthi vattabbaṃ.

Paṭhamanāthasuttādivaṇṇanā niṭṭhitā.

9. Paṭhamaariyāvāsasuttavaṇṇanā

19. Navame ariyānaṃ eva āvāsāti ariyāvāsā anariyānaṃ tādisānaṃ asambhavato. Ariyāti cettha ukkaṭṭhaniddesena khīṇāsavā gahitā. Te ca yasmā tehi sabbakālaṃ avijahitavāsā eva, tasmā vuttaṃ ‘‘te āvasiṃsu āvasanti āvasissantī’’ti. Tattha āvasiṃsūti nissāya āvasiṃsu. Pañcaṅgavippahīnatādayo hi ariyānaṃ apassayā. Tesu pañcaṅgavippahānapaccekasaccapanodanaesanāosaṭṭhāni, ‘‘saṅkhāyekaṃ paṭisevati, adhivāseti parivajjeti vinodetī’’ti (dī. ni. 3.308; ma. ni. 2.168; a. ni. 10.20) vuttesu apassenesu vinodanañca maggakiccāneva, itare maggena ca samijjhantīti.

Paṭhamaariyāvāsasuttavaṇṇanā niṭṭhitā.

10. Dutiyaariyāvāsasuttavaṇṇanā

20. Dasame kasmā pana bhagavā kurusu viharanto imaṃ suttaṃ abhāsīti āha ‘‘yasmā’’tiādi. Kururaṭṭhaṃ kira tadā tannivāsisattānaṃ yonisomanasikāravantatādinā yebhuyyena suppaṭipannatāya pubbe ca katapuññatābalena vā tadā utuādisampattiyuttameva ahosi. Keci pana ‘‘pubbe pavattakuruvattadhammānuṭṭhānavāsanāya uttarakuru viya yebhuyyena utuādisampannameva hoti. Bhagavato kāle sātisayaṃ utusappāyādiyuttaṃ raṭṭhaṃ ahosī’’ti vadanti. Tattha bhikkhū bhikkhuniyo upāsakā upāsikāyo utupaccayādisampannattā tassa raṭṭhassa sappāyautupaccayasevanena niccaṃ kallasarīrā kallacittā ca honti. Te cittasarīrakallatāya anuggahitapaññābalā gambhīrakathaṃ paṭiggahetuṃ samatthā paṭiccasamuppādanissitānaṃ gambhīrapaññānañca kārakā honti. Tenāha ‘‘kururaṭṭhavāsino bhikkhū gambhīrapaññākārakā’’tiādi.

Yuttappayuttāti satipaṭṭhānabhāvanāya yuttā ceva payuttā ca. Tasmiñhi (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) janapade catasso parisā pakatiyāva satipaṭṭhānabhāvanānuyogamanuyuttā viharanti, antamaso dāsakammakaraparijanāpi satipaṭṭhānappaṭisaṃyuttameva kathaṃ kathenti. Udakatitthasuttakantanaṭṭhānādīsupi niratthakakathā nāma nappavattati. Sace kāci itthī, ‘‘amma, tvaṃ kataraṃ satipaṭṭhānabhāvanaṃ manasi karosī’’ti pucchitā ‘‘na kiñcī’’ti vadati, taṃ garahanti ‘‘dhīratthu tava jīvitaṃ, jīvamānāpi tvaṃ matasadisā’’ti. Atha naṃ ‘‘mā dāni puna evamakāsī’’ti ovaditvā aññataraṃ satipaṭṭhānaṃ uggaṇhāpenti. Yā pana ‘‘ahaṃ asukaṃ satipaṭṭhānaṃ nāma manasi karomī’’ti vadati, tassā ‘‘sādhu sādhū’’ti sādhukāraṃ datvā ‘‘tava jīvitaṃ sujīvitaṃ, tvaṃ nāma manussattaṃ pattā, tavatthāya sammāsambuddho uppanno’’tiādīhi pasaṃsanti. Na kevalañcettha manussajātikāyeva satipaṭṭhānamanasikārayuttā, te nissāya viharantā tiracchānagatāpi.

Tatridaṃ vatthu – eko kira naṭako suvapotakaṃ gahetvā sikkhāpento vicarati. So bhikkhuniupassayaṃ upanissāya vasitvā gamanakāle suvapotakaṃ pamussitvā gato. Taṃ sāmaṇeriyo gahetvā paṭijaggiṃsu, ‘‘buddharakkhito’’ti cassa nāmaṃ akaṃsu. Taṃ ekadivasaṃ purato nisinnaṃ disvā mahātherī āha ‘‘buddharakkhitā’’ti. Kiṃ, ayyoti. Atthi te koci bhāvanāmanasikāroti? Natthayyeti. Āvuso , pabbajitānaṃ santike vasantena nāma vissaṭṭhaattabhāvena bhavituṃ na vaṭṭati, kocideva manasikāro icchitabbo, tvaṃ pana aññaṃ na sakkhissasi, ‘‘aṭṭhi aṭṭhī’’ti sajjhāyaṃ karohīti. So theriyā ovāde ṭhatvā ‘‘aṭṭhi aṭṭhī’’ti sajjhāyanto carati.

Taṃ ekadivasaṃ pātova toraṇagge nisīditvā bālātapaṃ tapamānaṃ eko sakuṇo nakhapañjarena aggahesi. So ‘‘kiri kirī’’ti saddamakāsi. Sāmaṇeriyo sutvā, ‘‘ayye, buddharakkhito sakuṇena gahito, mocema na’’nti leḍḍuādīni gahetvā anubandhitvā mocesuṃ. Taṃ ānetvā purato ṭhapitaṃ therī āha, ‘‘buddharakkhita, sakuṇena gahitakāle kiṃ cintesī’’ti. Ayye, na aññaṃ cintesiṃ, ‘‘aṭṭhipuñjova aṭṭhipuñjaṃ gahetvā gacchati, katarasmiṃ ṭhāne vippakirissatī’’ti evaṃ, ayye, aṭṭhipuñjameva cintesinti. Sādhu sādhu, buddharakkhita , anāgate bhavakkhayassa te paccayo bhavissatīti. Evaṃ tattha tiracchānagatāpi satipaṭṭhānamanasikārayuttā.

Dīghanikāyādīsu mahānidānādīnīti dīghanikāye mahānidānaṃ (dī. ni. 2.95 ādayo) satipaṭṭhānaṃ (dī. ni. 2.372 ādayo) majjhimanikāye satipaṭṭhānaṃ (ma. ni. 1.105 ādayo) sāropamaṃ (ma. ni. 1.307 ādayo) rukkhopamaṃ raṭṭhapālaṃ māgaṇḍiyaṃ āneñjasappāyanti (ma. ni. 3.66 ādayo) evamādīni.

Ñāṇādayoti ñāṇañceva taṃsampayuttadhammā ca. Tenāha ‘‘ñāṇanti vutte’’tiādi. Ñāṇasampayuttacittāni labbhanti tehi vinā sampajānatāya asambhavato. Mahācittānīti aṭṭhapi mahākiriyacittāni labbhanti ‘‘satatavihārā’’ti vacanato ñāṇuppattipaccayarahitakālepi pavattijotanato. Dasa cittānīti aṭṭha mahākiriyacittāni hasituppādavoṭṭhabbanacittehi saddhiṃ dasa cittāni labbhanti. Arajjanādussanavasena pavatti tesampi sādhāraṇāti. ‘‘Upekkhako viharatī’’ti vacanato chaḷaṅgupekkhāvasena āgatānaṃ imesaṃ satatavihārānaṃ somanassaṃ kathaṃ labbhatīti āha ‘‘āsevanavasena labbhatī’’ti. Kiñcāpi khīṇāsavo iṭṭhāniṭṭhepi ārammaṇe majjhatto viya bahulaṃ upekkhako viharati attano parisuddhapakatibhāvāvijahanato. Kadāci pana tathā cetobhisaṅkhārābhāve yaṃ taṃ sabhāvato iṭṭhaṃ ārammaṇaṃ , tattha yāthāvasabhāvaggahaṇavasenapi arahato cittaṃ somanassasahagataṃ hutvā pavattateva, tañca kho pubbāsevanavasena. Tena vuttaṃ ‘‘āsevanavasena labbhatī’’ti. Ārakkhakiccaṃ sādheti sativepullappattattā. Caratotiādinā niccasamādānaṃ dasseti, taṃ vikkhepābhāvena daṭṭhabbaṃ.

Pabbajjūpagatāti yaṃ kiñci pabbajjaṃ upagatā, na samitapāpā. Bhovādinoti jātimattabrāhmaṇe vadati. Pāṭekkasaccānīti tehi tehi diṭṭhigatikehi pāṭiyekkaṃ gahitāni ‘‘idameva sacca’’nti abhiniviṭṭhāni diṭṭhisaccādīni. Tānipi hi ‘‘idameva sacca’’nti gahaṇaṃ upādāya ‘‘saccānī’’ti voharīyanti. Tenāha ‘‘idamevā’’tiādi. Nīhaṭānīti attano santānato nīharitāni apanītāni. Gahitaggahaṇassāti ariyamaggādhigamato pubbe gahitassa diṭṭhiggāhassa. Vissaṭṭhabhāvavevacanānīti ariyamaggena sabbaso pariccāgabhāvassa adhivacanāni.

Natthi etāsaṃ vayo vekallanti avayāti āha ‘‘anūnā’’ti, anavasesoti attho. Esanāti kāmesanādayo. Maggassa kiccanipphatti kathitā rāgādīnaṃ pahīnabhāvadīpanato. Paccavekkhaṇaphalaṃ kathitanti paccavekkhaṇamukhena ariyaphalaṃ kathitaṃ. Adhigate hi aggaphale sabbaso rāgādīnaṃ anuppādadhammataṃ pajānāti, tañca pajānanaṃ paccavekkhaṇañāṇanti.

Dutiyaariyāvāsasuttavaṇṇanā niṭṭhitā.

Nāthavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app