(6) 1. Gotamīvaggo

1-3. Gotamīsuttādivaṇṇanā

51-53. Chaṭṭhassa paṭhame (sārattha. ṭī. cūḷavagga 3.402) gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā ‘‘sace ayaṃ dhītaraṃ labhissati, cakkavattirañño mahesī bhavissati. Sace puttaṃ labhissati, cakkavattirājā bhavissatīti ubhayathāpi mahatīyevassā pajā bhavissatī’’ti byākariṃsu. Athassā ‘‘mahāpajāpatī’’ti nāmaṃ akaṃsu. Tenāha ‘‘puttapajāya ceva dhītupajāya ca mahantattā evaṃladdhanāmā’’ti.

‘‘Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;

Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā’’ti. (su. ni. 941; mahāni. 170) –

Ādinā attadaṇḍasuttaṃ kathesi. Taṃtaṃpalobhanakiriyā kāyavācāhi parakkamantiyo ukkaṇṭhantūti sāsanaṃ pesenti nāmāti katvā vuttaṃ ‘‘sāsanaṃ pesetvā’’ti. Kuṇāladahanti kuṇāladahatīraṃ. Anabhiratiṃ vinodetvāti itthīnaṃ dosadassanamukhena kāmānaṃ vokārasaṃkilesavibhāvanena anabhiratiṃ vinodetvā.

Āpādikāti saṃvaddhakā, tumhākaṃ hatthapādesu kiccaṃ asādhentesu hatthe ca pāde ca vaḍḍhetvā paṭijaggitāti attho. Posikāti divasassa dve tayo vāre nahāpetvā bhojetvā pāyetvā tumhe posesi. Thaññaṃ pāyesīti nandakumāro kira bodhisattato katipāheneva daharo, tasmiṃ jāte mahāpajāpatī attano puttaṃ dhātīnaṃ datvā sayaṃ bodhisattassa dhātikiccaṃ sādhayamānā attano thaññaṃ pāyesi. Taṃ sandhāya thero evamāha. Daharoti taruṇo. Yuvāti yobbaññe ṭhito. Maṇḍanakajātikoti alaṅkārasabhāvo. Tattha koci taruṇopi yuvā na hoti yathā atitaruṇo. Koci yuvāpi maṇḍanakajātiko na hoti yathā upasantasabhāvo, ālasiyabyasanādīhi vā abhibhūto. Idha pana daharo ceva yuvā ca maṇḍanakajātiko ca adhippeto, tasmā evamāha. Uppalādīni maṇḍanakajātiko ca lokasammatattā vuttāni.

Mātugāmassa pabbajitattāti idaṃ pañcavassasatato uddhaṃ aṭṭhatvā pañcasuyeva vassasatesu saddhammaṭṭhitiyā kāraṇanidassanaṃ. Paṭisambhidāpabhedappattakhīṇāsavavaseneva vuttanti ettha paṭisambhidāppattakhīṇāsavaggahaṇena jhānānipi gahitāneva honti. Na hi nijjhānakānaṃ sabbappakārasampatti ijjhatīti vadanti. Sukkhavipassakakhīṇāsavavasena vassasahassantiādinā ca yaṃ vuttaṃ, taṃ khandhakabhāṇakānaṃ matena vuttanti veditabbaṃ. Vinayaṭṭhakathāyampi (cūḷava. aṭṭha. 403) imināva nayena vuttaṃ.

Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.161) pana ‘‘paṭisambhidāppattehi vassasahassaṃ aṭṭhāsi, chaḷabhiññehi vassasahassaṃ, tevijjehi vassasahassaṃ, sukkhavipassakehi vassasahassaṃ, pātimokkhena vassasahassaṃ aṭṭhāsī’’ti vuttaṃ. Idhāpi sāsanantaradhānakathāyaṃ (a. ni. aṭṭha. 1.1.130) ‘‘buddhānañhi parinibbānato vassasahassameva paṭisambhidā nibbattetuṃ sakkonti, tato paraṃ cha abhiññā, tato tāpi nibbattetuṃ asakkontā tisso vijjā nibbattenti, gacchante gacchante kāle tāpi nibbattetuṃ asakkontā sukkhavipassakā honti. Eteneva upāyena anāgāmino, sakadāgāmino, sotāpannā’’ti vuttaṃ.

Saṃyuttanikāyaṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 2.2.156) pana ‘‘paṭhamabodhiyañhi bhikkhū paṭisambhidāppattā ahesuṃ. Atha kāle gacchante paṭisambhidā pāpuṇituṃ na sakkhiṃsu, chaḷabhiññā ahesuṃ. Tato cha abhiññā pattuṃ asakkontā tisso vijjā pāpuṇiṃsu. Idāni kāle gacchante tisso vijjā pāpuṇituṃ asakkontā āsavakkhayamattaṃ pāpuṇissanti, tampi asakkontā anāgāmiphalaṃ, tampi asakkontā sakadāgāmiphalaṃ, tampi asakkontā sotāpattiphalaṃ, gacchante kāle sotāpattiphalampi pattuṃ na sakkhissantī’’ti vuttaṃ. Yasmā cetaṃ sabbaṃ aññamaññappaṭiviruddhaṃ, tasmā tesaṃ tesaṃ bhāṇakānaṃ matameva ācariyena tattha tattha dassitanti gahetabbaṃ. Aññathā hi ācariyasseva pubbāparavirodhappasaṅgo siyāti.

Tāniyevāti tāniyeva pañcavassasahassāni. Pariyattimūlakaṃ sāsananti āha ‘‘na hi pariyattiyāasati paṭivedho atthī’’tiādi. Pariyattiyā hi antarahitāya paṭipattiantaradhāyati, paṭipattiyā antarahitāya adhigamo antaradhāyati. Kiṃkāraṇā? Ayañhi pariyatti paṭipattiyā paccayo hoti, paṭipatti adhigamassa. Iti paṭipattitopi pariyattiyeva pamāṇaṃ. Dutiyatatiyesu natthi vattabbaṃ.

Gotamīsuttādivaṇṇanā niṭṭhitā.

4-5. Dīghajāṇusuttādivaṇṇanā

54-55. Catutthe (dī. ni. aṭṭha. 3.265) ekena bhoge bhuñjeyyāti ekena koṭṭhāsena bhoge bhuñjeyya, vinibhuñjeyya vāti attho. Dvīhi kammanti dvīhi koṭṭhāsehi kasivaṇijjādikammaṃ payojeyya. Nidhāpeyyāti catutthakoṭṭhāsaṃ nidhetvā ṭhapeyya, nidahitvā bhūmigataṃ katvā ṭhapeyyāti attho. Āpadāsu bhavissatīti kulānañhi na sabbakālaṃ ekasadisaṃ vattati, kadāci rājaaggicoradubbhikkhādivasena āpadā uppajjanti, tasmā evaṃ āpadāsu uppannāsu bhavissatīti ekaṃ koṭṭhāsaṃ nidhāpeyyāti vuttaṃ. Imesu pana catūsu koṭṭhāsesu kataraṃ koṭṭhāsaṃ gahetvā kusalaṃ kātabbanti? ‘‘Bhoge bhuñjeyyā’’ti vuttakoṭṭhāsaṃ. Tato gaṇhitvā hi bhikkhūnampi kapaṇaddhikānampi dānaṃ dātabbaṃ, pesakāranhāpitādīnampi vetanaṃ dātabbaṃ. Samaṇabrāhmaṇakapaṇaddhikādīnaṃ dānavasena ceva, adhivatthadevatādīnaṃ petabalivasena, nhāpitādīnaṃ vetanavasena ca viniyogopi upayogo eva.

Apenti gacchanti, apentā vā etehīti apāyā, apāyā eva mukhāni dvārānīti apāyamukhāni. Vināsadvārānīti etthāpi eseva nayo. Pañcame natthi vattabbaṃ.

Dīghajāṇusuttādivaṇṇanā niṭṭhitā.

6-8. Bhayasuttādivaṇṇanā

56-58. Chaṭṭhe gabbhavāso idha uttarapadalopena gabbho vuttoti āha ‘‘gabbhoti gabbhavāso’’ti. Sattamaṭṭhamāni uttānatthāni.

Bhayasuttādivaṇṇanā niṭṭhitā.

6-10. Puggalasuttādivaṇṇanā

59-60. Navame dānaṃ dadantānanti dakkhiṇeyyaṃ uddissa dānaṃ dentānaṃ. Upadhī vipaccanti etena, upadhīsu vā vipaccati, upadhayo vā vipākā etassāti upadhivipākaṃ. Saṅghe dinnaṃ mahapphalanti ariyasaṅghe dinnaṃ vipphāraṭṭhānaṃ hoti, vipulaphalanti attho. Dasame natthi vattabbaṃ.

Puggalasuttādivaṇṇanā niṭṭhitā.

Gotamīvaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app