3. Sattāvāsavaggo

1. Tiṭhānasuttavaṇṇanā

21. Tatiyassa paṭhame amamāti vatthābharaṇapānabhojanādīsupi mamattavirahitā. Apariggahāti itthipariggahena apariggahā. Tesaṃ kira ‘‘ayaṃ mayhaṃ bhariyā’’ti mamattaṃ na hoti, mātaraṃ vā bhaginiṃ vā disvā chandarāgo na uppajjati. Dhammatāsiddhassa sīlassa ānubhāvena putte diṭṭhamatte eva mātuthanato thaññaṃ paggharati, tena saññāṇena nesaṃ mātari puttassa mātusaññā, mātu ca putte puttasaññā paccupaṭṭhitāti keci.

Apicettha (sārattha. ṭī. 1.1 verañjakaṇḍavaṇṇanā) uttarakurukānaṃ puññānubhāvasiddho ayampi viseso veditabbo. Tattha kira tesu tesu padesesu ghananicitapattasañchannasākhāpasākhā kūṭāgārasamā manoramā rukkhā tesaṃ manussānaṃ nivesanakiccaṃ sādhenti. Yattha sukhaṃ nivasanti, aññepi tattha rukkhā sujātā sabbadāpi pupphitaggā tiṭṭhanti. Jalāsayāpi vikasitakamalakuvalayapuṇḍarīkasogandhikādipupphasañchannā sabbakālaṃ paramasugandhaṃ samantato pavāyantā tiṭṭhanti. Sarīrampi tesaṃ atidīghādidosarahitaṃ ārohapariṇāhasampannaṃ jarāya anabhibhūtattā valitapalitādidosavirahitaṃ yāvatāyukaṃ aparikkhīṇajavabalaparakkamasobhameva hutvā tiṭṭhati. Anuṭṭhānaphalūpajīvitāya na ca nesaṃ kasivaṇijjādivasena āhārapariyeṭṭhivasena dukkhaṃ atthi, tato eva na dāsadāsikammakarādipariggaho atthi, na ca tattha sītuṇhaḍaṃsamakasavātātapasarīsapavāḷādiparissayo atthi. Yathā nāmettha gimhānaṃ pacchime māse paccūsavelāyaṃ samasītuṇho utu hoti, evameva sabbakālaṃ tattha samasītuṇhova utu hoti, na ca nesaṃ koci upaghāto vihesā vā uppajjati. Akaṭṭhapākimeva sāliṃ akaṇaṃ athusaṃ suddhaṃ sugandhaṃ taṇḍulapphalaṃ paribhuñjanti. Taṃ bhuñjantānaṃ nesaṃ kuṭṭhaṃ, gaṇḍo, kilāso, soso, kāso, sāso, apamāro, jaroti evamādiko na koci rogo uppajjati, na ca te khujjā vā vāmanā vā kāṇā vā kuṇī vā khañjā vā pakkhahatā vā vikalaṅgā vā vikalindriyā vā honti.

Itthiyopi tattha nātidīghā, nātirassā, nātikisā, nātithūlā, nātikāḷā, naccodātā, sobhaggappattarūpā honti. Tathā hi dīghaṅgulī, tambanakhā, alambathanā, tanumajjhā, puṇṇacandamukhī, visālakkhī, mudugattā, sahitorū, odātadantā, gambhīranābhī, tanujaṅghā, dīghanīlavellitakesī, puthulasussoṇī, nātilomā, nālomā, subhagā, utusukhasamphassā, saṇhā, sakhilā, sukhasambhāsā, nānābharaṇavibhūsitā vicaranti. Sabbadāpi soḷasavassuddesikā viya honti, purisā ca pañcavīsativassuddesikā viya. Na puttadāresu rajjanti. Ayaṃ tattha dhammatā.

Sattāhikameva ca tattha itthipurisā kāmaratiyā viharanti. Tato vītarāgā viya yathāsakaṃ gacchanti, na tattha idha viya gabbhokkantimūlakaṃ, gabbhapariharaṇamūlakaṃ, vijāyanamūlakaṃ vā dukkhaṃ hoti. Rattakañcukato kañcanapaṭimā viya dārakā mātukucchito amakkhitā eva semhādinā sukheneva nikkhamanti. Ayaṃ tattha dhammatā.

Mātā pana puttaṃ vā dhītaraṃ vā vijāyitvā te vicaraṇakappadese ṭhapetvā anapekkhā yathāruci gacchati. Tesaṃ tattha sayitānaṃ ye passanti purisā vā itthiyo vā, te attano aṅguliyo upanāmenti. Tesaṃ kammabalena tato khīraṃ pavattati, tena te dārakā yāpenti. Evaṃ pana vaḍḍhentā katipayadivaseheva laddhabalā hutvā dārikā itthiyo upagacchanti, dārakā purise. Kapparukkhato eva ca tesaṃ tattha vatthābharaṇāni nipphajjanti. Nānāvirāgavaṇṇavicittāni hi sukhumāni mudusukhasamphassāni vatthāni tattha tattha kapparukkhesu olambantāni tiṭṭhanti. Nānāvidharasmijālasamujjalavividhavaṇṇaratanavinaddhāni anekavidhamālākammalatākammabhittikammavicittāni sīsūpagagīvūpagahatthūpagakaṭūpagapādūpagāni sovaṇṇamayāni ābharaṇāni kapparukkhato olambanti. Tathā vīṇāmudiṅgapaṇavasammatāḷasaṅkhavaṃsavetāḷaparivādinīvallakīpabhutikā tūriyabhaṇḍāpi tato tato olambanti. Tattha bahū phalarukkhā kumbhamattāni phalāni phalanti madhurarasāni, yāni paribhuñjitvā te sattāhampi khuppipāsāhi na bādhīyanti.

Najjopi tattha suvisuddhajalā suppatitthā ramaṇīyā akaddamā vālukatalā nātisītā naccuṇhā surabhigandhīhi jalajapupphehi sañchannā sabbakālaṃ surabhī vāyantiyo sandanti, na tattha kaṇṭakikā kakkhaḷagacchalatā honti, akaṇṭakā pupphaphalasampannā eva honti, candananāgarukkhā sayameva rasaṃ paggharanti, nahāyitukāmā ca nadititthe ekajjhaṃ vatthābharaṇāni ṭhapetvā nadiṃ otaritvā nhatvā uttiṇṇuttiṇṇā upariṭṭhimaṃ upariṭṭhimaṃ vatthābharaṇaṃ gaṇhanti, na tesaṃ evaṃ hoti ‘‘idaṃ mama, idaṃ parassā’’ti. Tato eva na tesaṃ koci viggaho vā vivādo vā. Sattāhikā eva ca nesaṃ kāmaratikīḷā hoti, tato vītarāgā viya vicaranti. Yattha ca rukkhe sayitukāmā honti, tattheva sayanaṃ upalabbhati. Mate ca satte disvā na rodanti na socanti. Tañca maṇḍayitvā nikkhipanti. Tāvadeva ca nesaṃ tathārūpā sakuṇā upagantvā mataṃ dīpantaraṃ nenti, tasmā susānaṃ vā asuciṭṭhānaṃ vā tattha natthi, na ca tato matā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjanti. Dhammatāsiddhassa pañcasīlassa ānubhāvena te devaloke nibbattantīti vadanti. Vassasahassameva ca nesaṃ sabbakālaṃ āyuppamāṇaṃ, sabbametaṃ tesaṃ pañcasīlaṃ viya dhammatāsiddhamevāti.

Tiṭhānasuttavaṇṇanā niṭṭhitā.

3. Taṇhāmūlakasuttavaṇṇanā

23. Tatiye (dī. ni. ṭī. 2.103) esanataṇhāti bhogānaṃ pariyesanavasena pavattā taṇhā. Esitataṇhāti pariyiṭṭhesu bhogesu uppajjamānataṇhā. Paritassanavasena pariyesati etāyāti pariyesanā, āsayato payogato ca pariyesanā tathāpavatto cittuppādo. Tenāha ‘‘taṇhāya sati hotī’’ti. Rūpādiārammaṇappaṭilābhoti savatthukānaṃ rūpādiārammaṇānaṃ gavesanavasena paṭilābho. Yaṃ pana apariyiṭṭhaṃyeva labbhati, tampi atthato pariyesanāya laddhameva nāma tathārūpassa kammassa pubbekatattā eva labbhanato. Tenāha ‘‘so hi pariyesanāya sati hotī’’ti.

Sukhavinicchayanti sukhaṃ visesato nicchinotīti sukhavinicchayo. Sukhaṃ sabhāvato samudayato atthaṅgamato ādīnavato nissaraṇato ca yāthāvato jānitvā pavattañāṇaṃva sukhavinicchayaṃ. Jaññāti jāneyya. ‘‘Subhaṃ sukha’’ntiādikaṃ ārammaṇe abhūtākāraṃ vividhaṃ ninnabhāvena cinoti āropetīti vinicchayo, assādānupassanā taṇhā. Diṭṭhiyāpi evameva vinicchayabhāvo veditabbo. Imasmiṃ pana sutte vitakkoyeva āgatoti yojanā. Imasmiṃ pana sutteti sakkapañhasutte (dī. ni. 2.358). Tattha hi ‘‘chando kho, devānaminda, vitakkanidāno’’ti āgataṃ. Idhāti imasmiṃ sutte. Vitakkeneva vinicchinantīti etena ‘‘vinicchinati etenāti vinicchayo’’ti vinicchayasaddassa karaṇasādhanamāha. Ettakantiādi vinicchayanākāradassanaṃ.

Chandanaṭṭhena chando, evaṃ rañjanaṭṭhena rāgoti chandarāgo. Svāyaṃ anāsevanatāya mando hutvā pavatto idhādhippetoti āha ‘‘dubbalarāgassādhivacana’’nti. Ajjhosānanti taṇhādiṭṭhivasena abhinivesanaṃ. ‘‘Mayhaṃ ida’’nti hi taṇhāgāho yebhuyyena attaggāhasannissayova hoti. Tenāha ‘‘ahaṃ mamantī’’ti. Balavasanniṭṭhānanti ca tesaṃ gāhānaṃ thirabhāvappattimāha. Taṇhādiṭṭhivasena pariggahakaraṇanti ahaṃ mamanti balavasanniṭṭhānavasena abhiniviṭṭhassa attattaniyaggāhavatthuno aññāsādhāraṇaṃ viya katvā pariggahetvā ṭhānaṃ, tathāpavatto lobhasahagatacittuppādo. Attanā pariggahitassa vatthuno yassa vasena parehi sādhāraṇabhāvassa asahamāno hoti puggalo, so dhammo asahanatā. Evaṃ vacanatthaṃ vadanti niruttinayena. Saddalakkhaṇena pana yassa dhammassa vasena macchariyayogato puggalo maccharo , tassa bhāvo, kammaṃ vā macchariyaṃ, maccharo dhammo. Macchariyassa balavabhāvato ādarena rakkhaṇaṃ ārakkhoti āha ‘‘dvāra…pe… suṭṭhu rakkhaṇa’’nti.

Attano phalaṃ karotīti karaṇaṃ, yaṃ kiñci kāraṇaṃ. Adhikaṃ karaṇanti adhikaraṇaṃ, visesakāraṇaṃ. Visesakāraṇañca bhogānaṃ ārakkhadaṇḍādānādianatthasambhavassāti vuttaṃ ‘‘ārakkhādhikaraṇa’’ntiādi. Paranisedhanatthanti māraṇādinā paresaṃ vibādhanatthaṃ. Ādiyanti etenāti ādānaṃ, daṇḍassa ādānaṃ daṇḍādānaṃ, daṇḍaṃ āharitvā paraviheṭhanacittuppādo. Satthādānepi eseva nayo. Hatthaparāmāsādivasena kāyena kātabbo kalaho kāyakalaho. Mammaghaṭṭanādivasena vācāya kātabbo kalaho vācākalaho. Virujjhanavasena virūpaṃ gaṇhāti etenāti viggaho. Viruddhaṃ vadati etenāti vivādo. ‘‘Tuvaṃ tuva’’nti agāravavacanasahacaraṇato tuvaṃtuvaṃ. Sabbepi te tathāpavattadosasahagatā cittuppādā veditabbā. Tenāha bhagavā ‘‘aneke pāpakā akusalā dhammā sambhavantī’’ti.

Taṇhāmūlakasuttavaṇṇanā niṭṭhitā.

4-5. Sattāvāsasuttādivaṇṇanā

24-25. Catutthe sattā āvasanti etesūti sattāvāsā, nānattasaññiādibhedā sattanikāyā. Yasmā te te sattanivāsā tappariyāpannānaṃ sattānaṃ tāya eva tappariyāpannatāya ādhāro viya vattabbataṃ arahanti. Samudāyācāro hi avayavassa yathā ‘‘rukkhe sākhā’’ti, tasmā ‘‘sattānaṃ āvāsā, vasanaṭṭhānānīti attho’’ti vuttaṃ. Suddhāvāsāpi sattāvāsova ‘‘na so, bhikkhave, sattāvāso sulabharūpo, yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī’’ti (dī. ni. 2.91) vacanato. Yadi evaṃ te kasmā idha na gahitāti tattha kāraṇamāha ‘‘asabbakālikattā’’tiādi. Vehapphalā pana catuttheyeva sattāvāse bhajantīti daṭṭhabbaṃ. Pañcamaṃ uttānameva.

Sattāvāsasuttādivaṇṇanā niṭṭhitā.

6. Silāyūpasuttavaṇṇanā

26. Chaṭṭhe pamāṇamajjhimassa purisassa catuvīsataṅguliko hattho kukku, ‘‘kakkū’’tipi tasseva nāmaṃ. Aṭṭha kukkū upari nemassāti aṭṭha hatthā āvāṭassa upari uggantvā ṭhitā bhaveyyuṃ. Sesamettha uttānameva.

Silāyūpasuttavaṇṇanā niṭṭhitā.

7. Paṭhamaverasuttavaṇṇanā

27. Sattame (saṃ. ni. ṭī. 2.241) yatoti yasmiṃ kāle. Ayañhi to-saddo dā-saddo viya idha kālavisayo, yadāti vuttaṃ hoti. Bhayāni verānīti bhīyate bhayaṃ, bhayena yogā, bhāyitabbena vā bhayaṃ eva verappasavaṭṭhena veranti ca laddhanāmā cetanādayo. Pāṇātipātādayo hi yassa pavattanti, yañca uddissa pavattīyanti, ubhayesañca verāvahā, tato eva cete bhāyitabbā verasañjanakā nāmāti. Sotassa ariyamaggassa ādito pajjanaṃ paṭipatti adhigamo sotāpatti. Tadatthāya tattha patiṭṭhitassa ca aṅgāni sotāpattiyaṅgāni. Duvidhañhi (saṃ. ni. aṭṭha. 2.2.41) sotāpattiyaṅgaṃ sotāpattiatthāya ca aṅgaṃ kāraṇaṃ, yaṃ sotāpattimaggappaṭilābhato pubbabhāge sotāpattippaṭilābhāya saṃvattati, ‘‘sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipattī’’ti (dī. ni. 3.311) evaṃ āgataṃ. Paṭiladdhaguṇassa ca sotāpattiṃ patvā ṭhitassa aṅgaṃ, yaṃ ‘‘sotāpannassa aṅga’’ntipi vuccati ‘‘sotāpanno aṅgīyati ñāyati etenā’’ti katvā, buddhe aveccappasādādīnaṃ etaṃ adhivacanaṃ. Idamidhādhippetaṃ.

Khīṇanirayotiādīsu āyatiṃ tattha anuppajjanatāya khīṇo nirayo mayhati, so ahaṃ khīṇanirayo. Esa nayo sabbattha. Sotāpannoti maggasotaṃ āpanno. Avinipātadhammoti na vinipātasabhāvo. Niyatoti paṭhamamaggasaṅkhātena sammattaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhāto sambodhi paraṃ ayanaṃ mayhanti sohaṃ sambodhiparāyaṇo, sambodhiṃ avassaṃ abhisambujjhanakoti attho.

Pāṇātipātapaccayāti pāṇātipātakammassa karaṇahetu. Bhayaṃ veranti atthato ekaṃ. Veraṃ vuccati virodho, tadeva bhāyitabbato ‘‘bhaya’’nti vuccati. Tañca panetaṃ duvidhaṃ hoti – bāhiraṃ, ajjhattikanti. Ekena hi ekassa pitā mārito hoti. So cinteti ‘‘etena kira me pitā mārito, ahampi taṃyeva māressāmī’’ti nisitaṃ satthaṃ ādāya carati. Yā tassa abbhantare uppannā veracetanā, idaṃ bāhiraṃ veraṃ nāma tassa verassa mūlabhūtato verakārakapuggalato bahibhāvattā. Yā pana itarassa ‘‘ayaṃ kira maṃ māressāmīti carati, ahameva naṃ paṭhamataraṃ māressāmī’’ti cetanā uppajjati, idaṃ ajjhattikaṃ veraṃ nāma. Idaṃ tāva ubhayampi diṭṭhadhammikameva. Yā pana taṃ niraye uppannaṃ disvā ‘‘etaṃ paharissāmī’’ti jalitaṃ ayamuggaraṃ gaṇhantassa nirayapālassa cetanā uppajjati, idamassa samparāyikaṃ bāhiraṃ veraṃ. Yā cassa ‘‘ayaṃ niddosaṃ maṃ paharissāmīti āgacchati, ahameva naṃ paṭhamataraṃ paharissāmī’’ti cetanā uppajjati, idamassa samparāyikaṃ ajjhattaṃ veraṃ. Yaṃ panetaṃ bāhiraṃ veraṃ, taṃ aṭṭhakathāsu ‘‘puggalavera’’nti vuccati. Dukkhaṃ domanassanti atthato ekameva. Yathā cettha, evaṃ sesesupi ‘‘iminā mama bhaṇḍaṃ haṭaṃ, mayhaṃ dāresu cārittaṃ āpannaṃ, musā vatvā attho bhaggo, surāmadamattena idaṃ nāma kata’’ntiādinā nayena verappavatti veditabbā.

Aveccappasādenāti adhigatena acalappasādena. Ariyakantehīti pañcahi sīlehi. Tāni hi ariyānaṃ kantāni piyāni bhavanti, bhavantaragatāpi ariyā tāni na vijahanti, tasmā ‘‘ariyakantānī’’ti vuccanti. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge anussatiniddese vuttanti veditabbaṃ.

Paṭhamaverasuttavaṇṇanā niṭṭhitā.

9. Āghātavatthusuttavaṇṇanā

29. Navame vasati ettha phalaṃ tannimittatāya pavattatīti vatthu, kāraṇanti āha ‘‘āghātavatthūnī’’ti. Kopo nāmāyaṃ yasmiṃ vatthusmiṃ uppajjati, na tattha ekavārameva uppajjati, atha kho punapi uppajjatevāti vuttaṃ ‘‘bandhatī’’ti. Atha vā yo paccayavisesena uppajjamāno āghāto savisaye baddho viya na vigacchati, punapi uppajjateva. Taṃ sandhāyāha ‘‘āghātaṃ bandhatī’’ti. Taṃ panassa paccayavasena nibbattanaṃ uppādanamevāti vuttaṃ ‘‘uppādetī’’ti.

Āghātavatthusuttavaṇṇanā niṭṭhitā.

10. Āghātapaṭivinayasuttavaṇṇanā

30. Dasame taṃ kutettha labbhāti ettha tanti kiriyāparāmasanaṃ. Padajjhāhārena ca attho veditabboti ‘‘taṃ anatthacaraṇaṃ mā ahosī’’tiādimāha. Kena kāraṇena laddhabbaṃ niratthakabhāvato. Kammassakā hi sattā. Te kassa ruciyā dukkhitā sukhitā vā bhavanti, tasmā kevalaṃ tasmiṃ mayhaṃ anatthacaraṇaṃ, taṃ kutettha labbhāti adhippāyo. Atha vā taṃ kopakāraṇaṃ ettha puggale kuto labbhā paramatthato kujjhitabbassa kujjhanakassa ca abhāvato. Saṅkhāramattañhetaṃ, yadidaṃ khandhapañcakaṃ yaṃ ‘‘satto’’ti vuccati, te saṅkhārā ittarakhaṇikā, kassa ko kujjhatīti attho. Lābhā nāma ke siyuṃ aññatra anatthuppattito.

Āghātapaṭivinayasuttavaṇṇanā niṭṭhitā.

11. Anupubbanirodhasuttavaṇṇanā

31. Ekādasame anupubbanirodhāti anupubbena anukkamena pavattetabbanirodhā. Tenāha ‘‘anupaṭipāṭinirodhā’’ti.

Anupubbanirodhasuttavaṇṇanā niṭṭhitā.

Sattāvāsavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app