5. Kassapasaṃyuttaṃ

5. Kassapasaṃyuttaṃ 1. Santuṭṭhasuttavaṇṇanā 144.Santuṭṭhoti sakena uccāvacena paccayena samameva ca tussanako. Tenāha ‘‘itarītarenā’’tiādi. Tattha duvidhaṃ itarītaraṃ – pākatikaṃ, ñāṇasañjanitañcāti. Tattha

ĐỌC BÀI VIẾT

6. Lābhasakkārasaṃyuttaṃ

6. Lābhasakkārasaṃyuttaṃ 1. Paṭhamavaggo 1. Dāruṇasuttavaṇṇanā 157.Thaddhoti kakkhaḷo aniṭṭhassa padānato. Catupaccayalābhoti catunnaṃ paccayānaṃ paṭilābho. Sakkāroti tehiyeva paccayehi susaṅkhatehi pūjanā, so

ĐỌC BÀI VIẾT

7. Rāhulasaṃyuttaṃ

7. Rāhulasaṃyuttaṃ 1. Paṭhamavaggo 1-8. Cakkhusuttādivaṇṇanā 188-195.Ekavihārīti catūsupi iriyāpathesu ekākī hutvā viharanto. Vivekaṭṭhoti vivittaṭṭho, tenāha ‘‘nissaddo’’ti. Satiyā avippavasantoti satiyā avippavāsena

ĐỌC BÀI VIẾT

10. Bhikkhusaṃyuttaṃ

10. Bhikkhusaṃyuttaṃ 1. Kolitasuttavaṇṇanā 235.Sāvakānaṃālāpoti sāvakānaṃ sabrahmacāriṃ uddissa ālāpo. Buddhehi sadisā mā homāti buddhāciṇṇaṃ samudācāraṃ akathentehi sāvakehi, ‘‘āvuso bhikkhave’’ti ālapitā

ĐỌC BÀI VIẾT

4. Okkantasaṃyuttaṃ

4. Okkantasaṃyuttaṃ 1-10. Cakkhusuttādivaṇṇanā 302-311.Saddhādhimokkhanti saddahanavasena pavattaṃ adhimokkhaṃ, na sanniṭṭhānamattavasena pavattaṃ adhimokkhaṃ. Dassanampi sammattaṃ, taṃsijjhānavasena pavattaniyāmo sammattaniyāmo, ariyamaggo. Anantarāyataṃ dīpeti

ĐỌC BÀI VIẾT

6. Kilesasaṃyuttavaṇṇanā

6. Kilesasaṃyuttavaṇṇanā 322-331.Esoti cakkhusmiṃ chandarāgo. Upecca kilesetīti upakkileso. Cittassāti sāmaññavacanaṃ anicchanto codako ‘‘kataracittassā’’ti āha. Itaro kāmaṃ upatāpanamalīnabhāvakaraṇavasena upakkileso lokuttarassa natthi,

ĐỌC BÀI VIẾT

7. Sāriputtasaṃyuttaṃ

7. Sāriputtasaṃyuttaṃ 1-9. Vivekajasuttādivaṇṇanā 332-340.Naevaṃ hotīti ettha ‘‘ahaṃ samāpajjāmī’’ti vā, ‘‘ahaṃ samāpanno’’ti vā mā hotu tadā tādisābhogābhāvato. ‘‘Ahaṃ vuṭṭhito’’ti pana

ĐỌC BÀI VIẾT

9. Supaṇṇasaṃyuttavaṇṇanā

9. Supaṇṇasaṃyuttavaṇṇanā 392-437.Pattānanti ubhosu pakkhesu pattānaṃ. Vaṇṇavantatāyāti atisayena vicittavaṇṇatāya. Atisayattho hi ayaṃ vanta-saddo. Purimanayenāti nāgasaṃyutte paṭhamasutte vuttanayena. Uddharantīti samuddato uddharanti,

ĐỌC BÀI VIẾT

10. Gandhabbakāyasaṃyuttavaṇṇanā

10. Gandhabbakāyasaṃyuttavaṇṇanā 438-549. Mūlagandhādibhedaṃ gandhaṃ avanti apayuñjantīti gandhabbā, tesaṃ kāyo samūho gandhabbakāyo, gandhabbadevanikāyo. Cātumahārājikesu ekiyāva te daṭṭhabbā, tappariyāpannatāya tattha vā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app