8. Nāgasaṃyuttaṃ

1. Suddhikasuttavaṇṇanā

342.Aṇḍajāti aṇḍe jātā. Vatthikoseti vatthikosasaññite jarāyupuṭe jātā. Saṃsedeti saṃsinne kilinnaṭṭhāne uppannā. Upapatitvā viyāti kutocipi avapatitvā viya nibbattā. Puggalānanti tathā vinetabbapuggalānaṃ.

Suddhikasuttavaṇṇanā niṭṭhitā.

2-50. Paṇītatarasuttādivaṇṇanā

343-391.Vissaṭṭhakāyāti ‘‘ye cammena vā rudhirena vā aṭṭhinā vā atthikā, te sabbaṃ gaṇhantū’’ti tattha nirapekkhacittatāya adhiṭṭhitasīlatāya pariccattasarīrā. Duvidhakārinoti ‘‘kālena kusalaṃ, kālena akusala’’nti evaṃ kusalākusalakārino. Saha byayati pavattatīti sahabyo, sahacāro. Tassa bhāvo sahabyatā, taṃ sahabyataṃ. Adanīyato annaṃ. Khādanīyato khajjaṃ. Pātabbato pānaṃ. Nivasanīyato vatthaṃ. Nivasitabbaṃ nivāsanaṃ. Parivaritabbaṃ pāvuraṇaṃ. Yānti tenāti yānaṃ, upāhanādiyānāni. Ādisaddena vayhasivikādīnaṃ saṅgaho. Chattampi parissayātapadukkhaparirakkhaṇena maggagamanasādhananti katvā ‘‘chattupāhana’’ntiādi vuttaṃ. Tena vuttaṃ ‘‘yaṃ kiñci gamanapaccaya’’nti. Patthanaṃ katvā…pe… tattha nibbattanti campeyyanāgarājā viyāti daṭṭhabbaṃ.

Paṇītatarasuttādivaṇṇanā niṭṭhitā.

Nāgasaṃyuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app