6. Lābhasakkārasaṃyuttaṃ

1. Paṭhamavaggo

1. Dāruṇasuttavaṇṇanā

157.Thaddhoti kakkhaḷo aniṭṭhassa padānato. Catupaccayalābhoti catunnaṃ paccayānaṃ paṭilābho. Sakkāroti tehiyeva paccayehi susaṅkhatehi pūjanā, so pana atthato sampattiyevāti āha ‘‘tesaṃyeva…pe… lābho’’ti. Vaṇṇaghosoti guṇakittanā. Antarāyassa anativattanato antarāyiko anatthāvahattā.

Dāruṇasuttavaṇṇanā niṭṭhitā.

2. Baḷisasuttavaṇṇanā

158. Baḷisena carati, tena vā jīvatīti bāḷisiko. Tenāha ‘‘baḷisaṃ gahetvā caramāno’’ti. Āmisagatanti āmisūpagataṃ āmisapatitaṃ. Tenāha ‘‘āmisamakkhita’’nti. Bhinnādhikaraṇānampi bāhiratthasamāso hotevāti āha ‘‘āmise cakkhudassana’’nti. Ayo vuccati sukhaṃ, tabbidhuratāya anayo, dukkhanti āha ‘‘dukkhaṃ patto’’ti. Assāti etena. Kattuatthe hi etaṃ sāmivacanaṃ. Yathā kilesā vattanti, evaṃ pavattamāno puggalo kilesavippayogo na hotīti vuttaṃ ‘‘yathā kilesamārassa kāmo, evaṃ kattabbo’’ti.

Baḷisasuttavaṇṇanā niṭṭhitā.

3-4. Kummasuttādivaṇṇanā

159-160. Aṭṭhikacchapā vuccanti yesaṃ kapālamatthake tikhiṇā aṭṭhikoṭi hoti, tesaṃ samūho aṭṭhikacchapakulaṃ. Macchakacchapādīnaṃ sarīre lambantī papatatīti papatā, vuccamānākāro ayakaṇṭako. Ayakosaketi ayomayakosake. Kaṇṇikasallasaṇṭhānoti attanikāpanasallasaṇṭhāno. Ayakaṇṭakoti ayomayavaṅkakaṇṭako. Nikkhamati ettha athāvarato. Pavesitamatto hi so. Idāni tvaṃ ‘‘amhāka’’nti na vattabbo. Ito anantarasutteti catutthasuttamāha.

Kummasuttādivaṇṇanā niṭṭhitā.

5. Mīḷhakasuttavaṇṇanā

161.Mīḷhakāti evaṃ itthiliṅgavasena vuccamānā. Gūthapāṇakāti gūthabhakkhapāṇakā. Antoti kucchiyaṃ.

Mīḷhakasuttavaṇṇanā niṭṭhitā.

6. Asanisuttavaṇṇanā

162. ‘‘Ime lābhasakkāraṃ anāharantā jighacchādidukkhaṃ pāpuṇantū’’ti evaṃ na sattānaṃ dukkhakāmatāya evamāhāti ānetvā sambandho. Anantadukkhaṃ anubhoti aparāparaṃ uppajjanakaakusalacittānaṃ bahubhāvato.

Asanisuttavaṇṇanā niṭṭhitā.

7. Diddhasuttavaṇṇanā

163. Acchavisayuttāti vā diddhe gatena gatadiddhena. Tenāha ‘‘visamakkhitenā’’ti.

Diddhasuttavaṇṇanā niṭṭhitā.

8. Siṅgālasuttavaṇṇanā

164.Jarasiṅgālotveva vuccati sarīrasobhāya abhāvato. Sarīrassa uggatakaṇṭakattā ukkaṇṭakena nāma. Phuṭatīti phalati bhijjati.

Siṅgālasuttavaṇṇanā niṭṭhitā.

9. Verambhasuttavaṇṇanā

165.Kāyaṃna rakkhati nāma chabbīsatiyā sāruppānaṃ pariccajanato. Vācaṃ na rakkhati nāma rāgasāmantā ca kodhasāmantā ca yāva nicchāraṇato.

Verambhasuttavaṇṇanā niṭṭhitā.

10. Sagāthakasuttavaṇṇanā

166.‘‘Yassa sakkariyamānassā’’ti ettha asakkārena cūbhayanti asakkārena ca ubhayañca, kadāci sakkārena, kadāci asakkārena kadāci ubhayenāti attho. Tenāha ‘‘asakkārenā’’tiādi. Satatavihārānaṃ sampattiyā sātatikoti āha ‘‘arahatta…pe… sukhumadiṭṭhī’’tiādi. Tathā hi sā ‘‘vajirūpamañāṇa’’nti vuccati. Āgatattāti phalasamāpattiṃ samāpajjituṃ tassā pubbaparikammaṃ upagatattā.

Sagāthakasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1-2. Suvaṇṇapātisuttādivaṇṇanā

167-168.Cāletuṃ na sakkoti sīlapabbatasannissitattā. Aññaṃ vā kiccaṃ karoti pageva sīlassa chaḍḍitattā. Tatiyādīsu apubbaṃ natthi.

Suvaṇṇapātisuttādivaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Mātugāmasuttavaṇṇanā

170. Yaṃ visabhāgavatthu purisassa cittaṃ pariyādāya ṭhātuṃ sakkotīti vuccati, tato visesato lābhasakkārova sattānaṃ cittaṃ pariyādāya ṭhātuṃ sakkotīti dassento bhagavā ‘‘na tassa, bhikkhave’’tiādimavocāti dassento ‘‘na tassā’’tiādimāha.

Mātugāmasuttavaṇṇanā niṭṭhitā.

2. Kalyāṇīsuttavaṇṇanā

171.Dutiyaṃ uttānameva, tasseva atthassa kevalaṃ janapadakalyāṇīvasena vuttaṃ.

Kalyāṇīsuttavaṇṇanā niṭṭhitā.

3-6. Ekaputtakasuttādivaṇṇanā

172-175.Saddhāti ariyamaggena āgatasaddhā adhippetāti āha ‘‘sotāpannā’’ti.

Ekaputtakasuttādivaṇṇanā niṭṭhitā.

7. Tatiyasamaṇabrāhmaṇasuttavaṇṇanā

176.Evamādīti ādi-saddena bāhusaccasaṃvarasīlādīnaṃ saṅgaho daṭṭhabbo. Lābhasakkārassa samudayaṃ uppattikāraṇaṃ samudayasaccavasena dukkhasaccassa uppattihetutāvasena.

Tatiyasamaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

8. Chavisuttavaṇṇanā

177.Lābhasakkārasilokonarakādīsu nibbattentoti idaṃ tannissayaṃ kilesagaṇaṃ sandhāyāha. Nibbattentoti nibbattāpento. Imaṃ manussaattabhāvaṃ nāseti manussattaṃ puna nibbattituṃ appadānavasena. Tasmāti duggatinibbattāpanato idha maraṇadukkhāvahanato ca.

Chavisuttavaṇṇanā niṭṭhitā.

9. Rajjusuttavaṇṇanā

178.Kharā pharusā chaviādīni chindane samatthā.

Rajjusuttavaṇṇanā niṭṭhitā.

10. Bhikkhusuttavaṇṇanā

179.Taṃ sandhāyāti diṭṭhadhammasukhavihārassa okāsābhāvaṃ sandhāya.

Bhikkhusuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Catutthavaggo

1-4. Bhindisuttādivaṇṇanā

180-183.Devadatto sagge vā nibbatteyyātiādi parikappavacanaṃ. Na hi paccekabodhiyaṃ niyatagatiko antarā maggaphalāni adhigantuṃ bhabboti. Soti anavajjadhammo. Assāti devadattassa. Samucchedamagamā katūpacitassa mahato pāpadhammassa balena tasmiṃ attabhāve samucchedabhāvato, na accantāya. Akusalaṃ nāmetaṃ abalaṃ, kusalaṃ viya na mahābalaṃ, tasmā tasmiṃyeva attabhāve tādisānaṃ puggalānaṃ atekicchatā, aññathā sammattaniyāmo viya micchattaniyāmo accantiko siyā. Yadi evaṃ vaṭṭakhāṇukajotanā kathanti? Āsevanāvasena, tasmā yathā ‘‘sakiṃ nimuggo nimuggo eva bālo’’ti vuttaṃ, evaṃ vaṭṭakhāṇukajotanā. Yādise hi paccaye paṭicca puggalo taṃ dassanaṃ gaṇhi, tathā ca paṭipanno, puna acintappativatte paccaye patitato sīsukkhipanamassa na hotīti na vattabbaṃ.

Bhindisuttādivaṇṇanā niṭṭhitā.

5. Acirapakkantasuttavaṇṇanā

184.Kāle sampatteti gabbhassa paripākagatattā vijāyanakāle sampatte. Potanti assatariyā puttaṃ. Etanti ‘‘gabbho assatariṃ yathā’’ti etaṃ vacanaṃ.

Acirapakkantasuttavaṇṇanā niṭṭhitā.

6. Pañcarathasatasuttavaṇṇanā

185. Abhiharīyatīti abhihāro, bhattaṃyeva abhihāro bhattābhihāroti āha ‘‘abhiharitabbaṃ bhatta’’nti. Macchapittanti vāḷamacchapittaṃ. Pakkhipeyyunti uragādinā osiñceyyuṃ.

Pañcarathasatasuttavaṇṇanā niṭṭhitā.

7-13. Mātusuttādivaṇṇanā

186-187.Mātupi hetūti attano mātuyā uppannaanatthāvahassa pahānahetupi. Ito paresūti ‘‘pitupi hetū’’ti evamādīsu.

Mātusuttādivaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Lābhasakkārasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app