10. Bhikkhusaṃyuttaṃ

1. Kolitasuttavaṇṇanā

235.Sāvakānaṃālāpoti sāvakānaṃ sabrahmacāriṃ uddissa ālāpo. Buddhehi sadisā mā homāti buddhāciṇṇaṃ samudācāraṃ akathentehi sāvakehi, ‘‘āvuso bhikkhave’’ti ālapitā bhikkhū, ‘‘āvuso’’ti paṭivacanaṃ denti, na, ‘‘bhante’’ti. Dutiyajjhāne vitakkavicārā nirujjhanti tesaṃ nirodheneva tassa jhānassa uppādetabbato. Yesaṃ nirodhāti yesaṃ vacīsaṅgārānaṃ vitakkavicārānaṃ nirujjhanena suvikkhambhitabhāvena saddāyatanaṃ appavattiṃ gacchati kāraṇassa dūrato passambhitattā. Ariyoti niddoso. Parisuddho tuṇhībhāvo, na titthiyānaṃ mūgabbataggahaṇaṃ viya aparisuddhoti adhippāyo. Paṭhamajjhānādīnīti ādi-saddena tatiyajjhānādīni saṅgaṇhāti.

Ārammaṇabhūtena vitakkena saha gatā pavattāti vitakkasahagatāti āha ‘‘vitakkārammaṇā’’ti. Vitakkārammaṇatā ca saññāmanasikārānaṃ sukhumaārammaṇaggahaṇavasena daṭṭhabbā. Tenāha ‘‘na santato upaṭṭhahiṃsū’’ti. Na paguṇaṃ sammadeva vasībhāvassa anāpāditattā. Saññāmanasikārāpīti tatiyajjhānādhigamāya pavattiyamānā saññāmanasikārāpi hānabhāgiyāva ahesuṃ, na visesabhāgiyā. Sammā ṭhapehīti bahiddhā vikkhepaṃ pahāya sammā ajjhattameva cittaṃ ṭhapehi. Ekaggaṃ karohīti teneva vikkhepapaṭibāhanena avihatamānasatāya cittasamādhānavasena ekaggaṃ karohi. Āropehīti īsakampi bahumpi apatitaṃ katvā kammaṭṭhānārammaṇe āropehi. Dutiyaaggasāvakabhūmiyā pāripūriyā āyasmā mahābhiñño, na yathā tathāti āha ‘‘mahābhiññatanti chaḷabhiññata’’nti. Iminā upāyenāti iminā ‘‘atha kho maṃ, āvuso’’tiādinā vuttena upāyena. Vaḍḍhetvāti uttari uttari visesabhāgiyabhāvāpādanena samādhiṃ paññañca brūhetvā brūhetvā.

Kolitasuttavaṇṇanā niṭṭhitā.

2. Upatissasuttavaṇṇanā

236.Atiuḷārampisattaṃ vā saṅkhāraṃ vā sandhāya vuttaṃ sabbatthameva sabbaso chandarāgassa suppahīnattā. Jānanatthaṃ pucchati satthuguṇānaṃ ativiya uḷāratamabhāvato.

Upatissasuttavaṇṇanā niṭṭhitā.

3. Ghaṭasuttavaṇṇanā

237.Pariveṇaggenāti pariveṇabhāgena. Keci ‘‘ekavihāreti ekacchanne ekasmiṃ āvāse’’ti vadanti. Teti te dvepi therā. Pāṭiyekkesu ṭhānesūti visuṃ visuṃ ṭhānesu. Nisīdantīti divāvihāraṃ nisīdanti. Oḷāriko nāma jāto parittadhammārammaṇattā tassa. Teti thero bhagavā ca.

Paripuṇṇavīriyoti catukiccasādhanavasena sampuṇṇavīriyo. Paggahitavīriyoti īsakampi saṅkocaṃ anāpajjitvā pavattitavīriyo. Upanikkhepanamattassevāti samīpe ṭhapanamattasseva.

Catubhūmakadhammesu labbhamānattā paññāya ‘‘catubhūmakadhamme anupavisitvā ṭhitaṭṭhenā’’ti vuttaṃ. Lakkhitabbaṭṭhena samādhi eva samādhilakkhaṇaṃ. Evaṃ vipassanālakkhaṇaṃ veditabbaṃ. Aññamaññassāti aññassa aññassa nānālakkhaṇāti veditabbaṃ. Aññassāti itarassa. Dhuranti vahitabbabhāraṃ. Dvīsupi etesūti samādhilakkhaṇavipassanālakkhaṇesu sammāsambuddho nipphattiṃ gato.

Ghaṭasuttavaṇṇanā niṭṭhitā.

4. Navasuttavaṇṇanā

238. Abhicetasi nissitā ābhicetasikā. Paṭipakkhavidhamanena abhivisiṭṭhaṃ cittaṃ abhicittaṃ. Yasmā jhānānaṃ taṃsampayuttaṃ cittaṃ nissāya paccayo hotiyeva, tasmā ‘‘nissitāna’’nti vuttaṃ. Nikāmalābhīti yathicchitalābhī . Yathāparicchedenāti yathākatena kālaparicchedena. Vipulalābhīti appamāṇalābhī. ‘‘Kasira’’nti hi parittaṃ vuccati, tappaṭipakkhena akasiraṃ appamāṇaṃ. Tenāha ‘‘paguṇajjhānoti attho’’ti. Sithilamārabbhāti sithilaṃ vīriyārambhaṃ katvāti atthoti āha ‘‘sithilaṃ vīriyaṃ pavattetvā’’ti.

Navasuttavaṇṇanā niṭṭhitā.

5. Sujātasuttavaṇṇanā

239.Aññāni rūpānīti paresaṃ rūpāni. Atikkantarūpoti attano rūpasampattiyā rūpasobhāya atikkamitvā ṭhitarūpo, sucirampi velaṃ olokentassa tuṭṭhiāvaho. Dassanassa cakkhussa hitoti dassanīyo. Pasādaṃ āvahatīti pāsādiko. Chavivaṇṇasundaratāyāti chavivaṇṇassa ceva sarīrasaṇṭhānassa ca sobhanabhāvena.

Sujātasuttavaṇṇanā niṭṭhitā.

6. Lakuṇḍakabhaddiyasuttavaṇṇanā

240.Virūpasarīravaṇṇanti asundarachavivaṇṇañceva asundarasaṇṭhānañca. Pamāṇavasenāti sarīrappamāṇavasena. Icchiticchitanti attanā icchiticchitaṃ. Mahāsārajjanti mahanto maṅkubhāvo.

Guṇe āvajjetvāti attanā jānanakaniyāmena satthuno kāyaguṇe ca cārittaguṇe ca āvajjetvā manasi katvā.

Yojanāvaṭṭanti yojanaparikkhepaṃ.

‘‘Kāyasmī’’ti gāthāsukhatthaṃ niranunāsikaṃ katvā niddesoti vuttaṃ ‘‘kāyasmi’’nti. Akāraṇaṃ kāyappamāṇanti sarīrappamāṇaṃ nāma appamāṇaṃ, sīlādiguṇāva pamāṇanti adhippāyo.

Lakuṇḍakabhaddiyasuttavaṇṇanā niṭṭhitā.

7. Visākhasuttavaṇṇanā

241. Purassa esāti porī, cāturiyayuttatā. Tenāha ‘‘puravāsīna’’ntiādi. Sā pana dutavilambitakhalitavasena appasannalūkhatādidosarahitā hotīti āha ‘‘pura…pe… vācāyā’’ti. Asandiddhāyāti muttavācāya. Tenāha ‘‘apalibuddhāyā’’tiādi. Na elaṃ dosaṃ galetīti anelagalā, avirujjhanavācā. Tenāha ‘‘niddosāyā’’ti. Catusaccassa pakāsakā, na kadāci saccavimuttāti āha ‘‘catusaccapariyāpannāyā’’ti. Tā hi cattāri saccāni paricchijja āpādenti paṭipādenti pavattenti. Tenāha ‘‘cattāri saccāni amuñcitvā pavattāyā’’ti. Dhajo nāma sabbadhammehi samussitaṭṭhena.

Visākhasuttavaṇṇanā niṭṭhitā.

8. Nandasuttavaṇṇṇanā

242.Āraññikotiādīsu araññakathāsīsena senāsanapaṭisaṃyuttānaṃ dhutaṅgānaṃ, piṇḍapātakathāsīsena piṇḍapātapaṭisaṃyuttānaṃ, paṃsukūlikasīsena cīvarapaṭisaṃyuttānaṃ, taggahaṇeneva vīriyanissitadhutaṅgassa ca samādāya vattanaṃ dīpitanti veditabbaṃ. Āgatena bhagavatā aparabhāge kathitaṃ.

Nandasuttavaṇṇanā niṭṭhitā.

9. Tissasuttavaṇṇanā

243.Bhaṇḍakanti pattacīvaraṃ. Nisīdiyeva vattassa asikkhitattā. Tujjanatthena vācā eva sattiyoti āha ‘‘vācāsattīhī’’ti.

Vācāya sannitodakenāti vacanasaṅkhātena samantato niccaṃ katvā upatudanato sannitudakena. Vibhattialopena so niddeso. Tenāha ‘‘vacanapatodenā’’ti.

Uccakule jāti etassāti jātimā, brahmajātiko isi. Mātaṅgoti caṇḍālo. Tatthāti kumbhakārasālāyaṃ. Okāsaṃ yāci kumbhakāraṃ. Mahantaṃ disvā āha – ‘‘paṭhamataraṃ paviṭṭho pabbajito’’ti. Tatthevāti tassāyeva sālāya dvāraṃ nissāya dvārasamīpe. Meti mayā. Khama mayhanti mayhaṃ aparādhaṃ khamassu. Teti tayā. Puna teti tava. Gaṇhi uggantuṃ appadānavasena. Tenāha ‘‘nāssa uggantuṃ adāsī’’ti. Pabujjhiṃsūti niddāya pabujjhiṃsu pakatiyā pabujjhanavelāya upagatattā.

Chavoti nihīno. Anantamāyoti vividhamāyo māyāvī.

Soti mattikāpiṇḍo. ‘‘Sattadhā bhijjī’’ti etthāyamadhippāyo – yaṃ tena tāpasena pāramitāparibhāvanasamiddhāhi nānāvihārasamāpattiparipūritāhi sīladiṭṭhisampadādīhi susaṅkhatasantāne mahākaruṇādhivāse mahāsatte bodhisatte ariyūpavādakammaṃ abhisapasaṅkhātaṃ pharusavacanaṃ pavattitaṃ, taṃ mahāsattassa khettavisesabhāvato tassa ca ajjhāsayapharusatāya diṭṭhadhammavedanīyaṃ hutvā sace so mahāsattaṃ na khamāpeti, taṃ kakkhaḷaṃ hutvā vipaccanasabhāvaṃ jātaṃ, khamāpite pana mahāsatte payogasampattipaṭibāhitattā avipākadhammataṃ āpajjati ahosikammabhāvato. Ayañhi ariyūpavādapāpassa diṭṭhadhammavedanīyassa ca dhammatā. Yaṃ taṃ bodhisattena sūriyuggamananivāraṇaṃ kataṃ, ayaṃ bodhisattena diṭṭho upāyo. Tena hi ubbāḷhā manussā bodhisattassa santike tāpasaṃ ānetvā khamāpesuṃ. Sopi ca mahāsattassa guṇe jānitvā tasmiṃ cittaṃ pasādesi. Yaṃ panassa matthake mattikāpiṇḍassa ṭhapanaṃ tassa sattadhā phālanaṃ kataṃ, taṃ manussānaṃ cittānurakkhaṇatthaṃ. Aññathā hi ime pabbajitā samānā cittassa vasaṃ vattanti, na pana cittamattano vase vattāpentīti mahāsattampi tena sadisaṃ katvā gaṇheyyuṃ, tadassa nesaṃ dīgharattaṃ ahitāya dukkhāyāti. Patirūpanti yuttaṃ.

Tissasuttavaṇṇanā niṭṭhitā.

10. Theranāmakasuttavaṇṇanā

244.Atīte khandhapañcaketi atīte attabhāve. Chandarāgappahānenāti chandarāgassa accantameva jahanena. Pahīnaṃ nāma hoti anapekkhapariccāgato. Paṭinissaṭṭhaṃ nāma hoti sabbaso chaḍḍitattā. Tayobhaveti iminā upādiṇṇakadhammānaṃyeva gahaṇaṃ. Sabbā khandhāyatanadhātuyo cāti iminā upādiṇṇānampi anupādiṇṇānampi dvidhā pavattalokiyadhammānaṃ gahaṇaṃ avisesetvā vuttattā. Viditaṃ pākaṭaṃ katvā ṭhitaṃ pariññābhisamayavasena. Tesvevāti tebhūmakadhammesu eva. Anupalittaṃ amathitaṃ asaṃkiliṭṭhaṃ taṇhādiṭṭhisaṃkilesābhāvato. Tadeva sabbanti heṭṭhā tīsupi padesu idha sabbaggahaṇena gahitaṃ tebhūmakavaṭṭaṃ. Jahitvāti pahānābhisamayavasena. Taṇhā khīyati etthāti taṇhakkhayasaṅkhāte nibbāne vimuttaṃ. Tamahanti taṃ uttamapuggalaṃ ekavihāriṃ brūmi taṇhādutiyassa abhāvato. Ettha ca pariññāpahānābhisamayakathanena itarampi abhisamayaṃ atthato kathitamevāti daṭṭhabbaṃ.

Theranāmakasuttavaṇṇanā niṭṭhitā.

11. Mahākappinasuttavaṇṇanā

245.Mahākappinoti pūjāvacanametaṃ yathā ‘‘mahāmoggallāno’’ti. Tathārūpanti ‘‘buddho dhammo’’tiādikaṃ guṇavisesavantapaṭibaddhaṃ. Sāsananti desantarato āgatavacanaṃ. Jaṅghavāṇijāti jaṅghacārino vāṇijā. Kiñci sāsananti apubbapavattidīpakaṃ kiñci vacananti pucchi. Pīti uppajji yathā taṃ suciraṃ katābhinīhāratāya paripakkañāṇassa. Aparimāṇaṃ guṇassa aparimāṇato sabbaññuguṇaparidīpanato, sesaratanadvaye niyyānikabhāvadīpanato diṭṭhisīlasāmaññena saṃhatabhāvadīpanatoti vattabbaṃ. Yathānusiṭṭhaṃ paṭipajjamāne apāyadukkhato saṃsāradukkhato ca apatante dhāretīti dhammo. Suparisuddhadiṭṭhisīlasāmaññena saṃhatoti saṅghoti. Ratanattho pana tiṇṇampi sadiso evāti.

Navasatasahassāni adāsi devī. Tumheti rājiniṃ gāravena bahuvacanena vadati. Rāgoti anugacchantarāgo.

Janiteti kammakilesehi nibbattite. Kammakilesehi pajātattā pajāti pajāsaddo janitasaddena samānatthoti āha – ‘‘janite, pajāyāti attho’’ti. Aṭṭhahi vijjāhīti ambaṭṭhasutte (dī. ni. 1.278) āgatanayena. Tattha hi vipassanāñāṇamanomayiddhīhi saha cha abhiññā ‘‘aṭṭha vijjā’’ti āgatā . Tapati paṭipakkhavidhamanena vijjotati, taṃ sūriyassa virocananti āha – ‘‘tapatīti virocatī’’ti. Jhānaṃ samāpajjitvā samāhitena cittena vipassanaṃ vaḍḍhetvā phalasamāpattiṃ samāpajjitvā nisinnoti āha – ‘‘duvidhena jhānena jhāyamāno’’ti. Sabbamaṅgalagāthāti sabbamaṅgalāvirodhī gāthāti vadanti. Tathā hi vadanti –

‘‘Maṅgalaṃ bhagavā buddho, dhammo saṅgho ca maṅgalaṃ;

Sabbesampi ca sattānaṃ, sa puññavitamaṅgala’’nti.

Pūjaṃ kāretvā ekaṃ agārikadhammakathikaṃ upāsakaṃ āha. Ettha ca ‘‘jhāyī tapatī’’ti iminā ārammaṇūpanijjhānānaṃ gahitattā dhammaratanaṃ gahitameva. ‘‘Brāhmaṇo’’ti iminā saṅgharatanaṃ gahitameva. Buddharatanaṃ pana sarūpeneva gahitanti.

Mahākappinasuttavaṇṇanā niṭṭhitā.

12. Sahāyakasuttavaṇṇanā

246. Sammā saṃsandanavasena eti pavattatīti sameti, sammādiṭṭhiādi. Sammā cirarattaṃ cirakālaṃ sameti etesaṃ atthīti cirarattaṃsametikā. Tenāha ‘‘dīgharatta’’ntiādi. Idāni imesanti etarahi etesaṃ. Ayaṃ sāsanadhammo ajjhāsayato payogato ca sammā saṃsandati sameti, tasmā majjhe bhinnaṃ viya samameva na visadisaṃ. Kiñca tato eva buddhena bhagavatā paveditadhammavinaye etesaṃ paṭipattisāsanadhammo sobhati virocatīti attho. Ariyappavediteti ariyena sammāsambuddhena sammadeva pakāsite ariyadhamme. Sammadeva samucchedapaṭippassaddhivinayānaṃ vasena suṭṭhu vinītā sabbakilesadarathapariḷāhānaṃ vūpasamena.

Sahāyakasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Bhikkhusaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya nidānavaggavaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app