7. Rāhulasaṃyuttaṃ

1. Paṭhamavaggo

1-8. Cakkhusuttādivaṇṇanā

188-195.Ekavihārīti catūsupi iriyāpathesu ekākī hutvā viharanto. Vivekaṭṭhoti vivittaṭṭho, tenāha ‘‘nissaddo’’ti. Satiyā avippavasantoti satiyā avippavāsena ṭhito, sabbadā avijahanavasena pavatto. Ātāpīti vīriyasampannoti sabbaso kilesānaṃ ātāpanaparitāpanavasena pavattavīriyasamaṅgībhūto. Pahitattoti tasmiṃ visesādhigame pesitacitto, tattha ninno tappabbhāroti attho. Hutvā abhāvākārenāti uppattito pubbe avijjamāno paccayasamavāyena hutvā uppajjitvā bhaṅguparamasaṅkhātena abhāvākārena. Aniccanti niccadhuvatābhāvato. Uppādavayavantatāyāti khaṇe khaṇe uppajjitvā nirujjhanato. Tāvakālikatāyāti taṅkhaṇikatāya. Vipariṇāmakoṭiyāti vipariṇāmavantatāya. Cakkhuñhi upādāya vikārāpajjanena vipariṇamantaṃ vināsaṃ paṭipīḷaṃ pāpuṇāti. Niccapaṭikkhepatoti niccatāya paṭikkhipitabbato lesamattassapi anupalabbhanato. Dukkhamanaṭṭhenāti nirantaradukkhatāya dukkhena khamitabbato. Dukkhavatthukaṭṭhenāti nānappakāradukkhādhiṭṭhānato. Satatasampīḷanaṭṭhenāti abhiṇhatāpasabhāvato. Sukhapaṭikkhepenāti sukhabhāvassa paṭikkhipitabbato. Taṇhāgāho mamaṃkārabhāvato. Mānagāho ahaṃkārabhāvato. Diṭṭhigāho ‘‘attā me’’ti vipallāsabhāvato. Virāgavasenāti virāgaggahaṇena. Tathā vimuttivasenāti vimuttiggahaṇena.

Pasādāva gahitā dvārabhāvappattassa adhippetattā. Sammasanacāracittaṃ dvārabhūtamanoti adhippāyo.

Chaṭṭhe ārammaṇe tebhūmakadhammā sammasanacārassa adhippetattā. Yathā paṭhamasutte pañca pasādā gahitā, na sasambhāracakkhuādayo, evaṃ tatiyasutte na pasādavatthukacittameva gahitaṃ. Na taṃsampayuttā dhammā. Evañhi avadhāraṇaṃ sātthakaṃ hoti aññathā tena apanetabbassa abhāvato. Sabbatthāti sabbesu catutthasuttādīsu. Javanappattāti javanacittasaṃyuttā.

Cakkhusuttādivaṇṇanā niṭṭhitā.

9. Dhātusuttavaṇṇanā

196. Ākāsadhātu rūpaparicchedatāya rūpapariyāpannanti adhippāyena ‘‘sesāhi rūpa’’nti vuttaṃ. Nāmarūpanti tebhūmakaṃ nāmaṃ rūpañca kathitaṃ.

Dhātusuttavaṇṇanā niṭṭhitā.

10. Khandhasuttavaṇṇanā

197.Sabbasaṅgāhikaparicchedenāti dhammasaṅgaṇhanapariyāyena. Idhāti imasmiṃ sutte. Tebhūmakāti gahetabbā sammasanacārassa adhippetattā.

Khandhasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

11. Anusayasuttavaṇṇanā

200. Dutiyavagge attanoti āyasmā rāhulo attano saviññāṇakaṃ kāyaṃ dasseti. Parassāti parassa aviññāṇakakāyaṃ dasseti. Parasantāne vā arūpe dhamme aggahetvā rūpakāyameva gaṇhanto vadati. Apare ‘‘asaññasattānaṃ attabhāvaṃ sandhāya tathā vutta’’nti vadanti. Purimenāti ‘‘imasmiṃ saviññāṇake kāye’’ti iminā padena. Pacchimenāti ‘‘bahiddhā’’ti iminā padena. Ete kilesāti ete diṭṭhitaṇhāmānasaññitā kilesā. Etesu vatthūsūti ajjhattabahiddhāvatthūsu. Samma…pe… passatīti pubbabhāge vipassanāñāṇena sammasanavasena, maggakkhaṇe abhisamayavasena suṭṭhu attapaccakkhena ñāṇena passati.

Anusayasuttavaṇṇanā niṭṭhitā.

12. Apagatasuttavaṇṇanā

201. ‘‘Ahameta’’nti ahaṃkārādīnaṃ anavasesappahānena accantameva apagataṃ.

Apagatasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

Dvīsūti paṭhamavaggādīsu. Desanāya asekkhabhūmiyā desitattā asekkhabhūmi kathitā. Paṭhamoti paṭhamavaggo ‘‘sādhu me, bhante, bhagavā’’tiādinā āyācantassa, dutiyo anāyācantassa therassa ajjhāsayavasena kathito. Vimuttiparipācanīyadhammā nāma vivaṭṭasannissitā saddhindriyādayo. Tena pana vipassanāya kathitattā kathitā evāti. Taṃtaṃdesanānusārena hi thero te dhamme paripākaṃ pāpesi. Tathā hi bhagavā dutiyavaggaṃ anāyācitopi desesi.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Rāhulasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app