Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Khandhavaggaṭīkā

1. Khandhasaṃyuttaṃ

1. Nakulapituvaggo

1. Nakulapitusuttavaṇṇanā

1. Bhaggā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhīvasena ‘‘bhaggā’’tveva vuccatīti katvā vuttaṃ ‘‘evaṃnāmake janapade’’ti, evaṃ bahuvacanavasena laddhanāme’’ti attho. Tasmiṃ vanasaṇḍeti yo pana vanasaṇḍo pubbe migānaṃ abhayatthāya dinno, tasmiṃ vanasaṇḍe. Yasmā so gahapati tasmiṃ nagare ‘‘nakulapitā’’ti puttassa vasena paññāyittha, tasmā vuttaṃ ‘‘nakulapitā’’ti nakulassa nāma dārakassa pitāti attho. Bhariyāpissa ‘‘nakulamātā’’ti paññāyittha.

Jarājiṇṇoti jarāvasena jiṇṇo, na byādhiādīnaṃ vasena jiṇṇo. Vayovuḍḍhoti jiṇṇattā eva vayovuḍḍhippattiyā vuḍḍho, na sīlādivuḍḍhiyā. Jātiyā mahantatāya cirarattatāya jātimahallako. Tiyaddhagatoti paṭhamo majjhimo pacchimoti tayo addhe gato. Tattha paṭhamaṃ dutiyañca atikkantattā pacchimaṃ upagatattā vayoanuppatto. Āturakāyoti dukkhavedanāpavisatāya anassādakāyo. Gelaññaṃ pana dukkhagatikanti ‘‘gilānakāyo’’ti vuttaṃ. Tathā hi saccavibhaṅge (vibha. 190 ādayo) dukkhasaccaniddese dukkhaggahaṇeneva gahitattā byādhi na niddiṭṭho. Niccapaggharaṇaṭṭhenāti sabbadā asucipaggharaṇabhāvena. So panassa āturabhāvenāti āha – ‘‘āturaṃyeva nāmā’’ti. Visesenāti adhikabhāvena. Āturatīti āturo. Saṅgāmappatto santattakāyo. Jarāya āturatā jarāturatā. Kusalapakkhavaḍḍhanena mano bhāventīti manobhāvanīyā. Manasā vā bhāvanīyā sambhāvanīyāti manobhāvanīyā. Anusāsatūti anu anu sāsatūti ayamettha atthoti āha – ‘‘punappunaṃ sāsatū’’ti. Aparāparaṃ pavattitaṃ hitavacanaṃ. Anotiṇṇe vatthusmiṃ yo evaṃ karoti, tassa ayaṃ guṇo dosoti vacanaṃ. Tantivasenāti tantisannissayena ayaṃ anusāsanī nāma. Paveṇīti tantiyā eva vevacanaṃ.

Aṇḍaṃ viya bhūtoti adhikopamā kāyassa aṇḍakosato abaladubbalabhāvato. Tenāha ‘‘aṇḍaṃ hī’’tiādi. Bāloyeva tādisattabhāvasamaṅgī muhuttampi ārogyaṃ paṭijānanto.

Vippasannānīti pakatimākāraṃ atikkamitvā visesena pasannāni. Tenāha – ‘‘suu pasannānī’’ti. Pasannacittasamuṭṭhitarūpasampadāhi tāhi tassa mukhavaṇṇassa pārisuddhīti āha – ‘‘parisuddhoti niddoso’’ti. Tenevāha ‘‘nirupakkilesatāyā’’tiādi. Etenevassindriyavippasannatākāraṇampi saṃvaṇṇitanti daṭṭhabbaṃ. Esa mukhavaṇṇo. Nayaggāhapaññā kiresāti idaṃ anāvajjanavaseneva vuttabhāvaṃ sandhāyāha.

Yaṃ neva puttassātiādi ‘‘ovadatu no, bhante, bhagavā yathā mayaṃ paralokepi aññamaññaṃ samāgaccheyyāmā’’ti vuttavacanaṃ sandhāya vuttameva. Madhuradhammadesanāyeva satthu sammukhā paṭiladdhā, tassa attano pemagāravagahitattā ‘‘amatābhiseko’’ti veditabbo.

Idaṃ padadvayaṃ. Ārakattā kilesehi maggena samucchinnattā. Anayeti avaḍḍhiyaṃ, anattheti attho. Anaye vā anupāye. Na iriyanato avattanato. Ayeti vaḍḍhiyaṃ atthe upāye ca. Araṇīyatoti payirupāsitabbato. Niruttinayena padasiddhi veditabbā purimesu atthavikappesu , pacchime pana saddasatthavasenapi. Yadipi ariyasaddo ‘‘ye hi vo ariyā parisuddhakāyakammantā’’tiādīsu (ma. ni. 1.35) visuddhāsayapayogesu puthujjanesupi vaṭṭati, idha pana ariyamaggādhigamena sabbalokuttarabhāvena ca ariyabhāvo adhippetoti dassento āha – ‘‘buddhā cā’’tiādi. Tattha paccekabuddhā tathāgatasāvakā ca sappurisāti idaṃ ‘‘ariyā sappurisā’’ti idha vuttapadānaṃ atthaṃ asaṅkarato dassetuṃ vuttaṃ. Yasmā pana nippariyāyato ariyasappurisabhāvā abhinnasabhāvā, tasmā ‘‘sabbeva vā’’tiādi vuttaṃ.

Ettāvatā hi buddhasāvako vutto, tassa hi ekantena kalyāṇamitto icchitabbo parato ghosamantarena paṭhamamaggassa anuppajjanato. Visesato cassa bhagavāva ‘‘kalyāṇamitto’’ti adhippeto. Vuttañhetaṃ ‘‘mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccantī’’tiādi (saṃ. ni. 1.129; 5.2). So eva ca aveccapasādādhigamena daḷhabhatti nāma. Vuttampi cetaṃ ‘‘yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (udā. 45; cūḷava. 385). Kataññutādīhi paccekabuddhabuddhāti ettha kataṃ jānātīti kataññū. Kataṃ viditaṃ pākaṭaṃ karotīti katavedī. Paccekabuddhā hi anekesupi kappasatasahassesu kataṃ upakāraṃ jānanti, katañca pākaṭaṃ karonti satijananaāmisapaṭiggahaṇādinā. Tathā saṃsāradukkhadukkhitassa sakkaccaṃ karonti kiccaṃ, yaṃ attanā kātuṃ sakkā. Sammāsambuddho pana kappānaṃ asaṅkhyeyyasahassesupi kataṃ upakāraṃ maggaphalānaṃ upanissayañca jānanti, pākaṭañca karonti. Sīho viya ca evaṃ sabbattha sakkaccameva dhammadesanaṃ karontena buddhakiccaṃ karonti. Yāya paṭipattiyā ariyā diṭṭhā nāma honti, tassā appaṭipajjanaṃ, tattha ca ādarābhāvo ariyānaṃ adassanasīlatā, na ca dassane sādhukāritāti veditabbā. Cakkhunā adassāvīti ettha cakkhu nāma na maṃsacakkhu eva, atha kho dibbacakkhupīti āha ‘‘dibbacakkhunā vā’’ti. Ariyabhāvoti yehi yogato ‘‘ariyā’’ti vuccanti, te maggaphaladhammā daṭṭhabbā.

Tatrāti ñāṇadassanasseva dassanabhāve. Vatthūti adhippetatthañāpanakāraṇaṃ. Evaṃ vuttepīti evaṃ aññāpadesena attupanāyikaṃ katvā vuttepi. Dhammanti lokuttaradhammaṃ, catusaccadhammaṃ vā. Ariyakaradhammā aniccānupassanādayo, vipassiyamānā vā aniccādayo, cattāri vā ariyasaccāni.

Avinītoti na vinīto adhisīlasikkhādīnaṃ vasena na sikkhito. Yesaṃ saṃvaravinayādīnaṃ abhāvena ayaṃ ‘‘avinīto’’ti vuccati, te tāva dassetuṃ ‘‘duvidho vinayo nāmā’’tiādimāha. Tattha sīlasaṃvaroti pātimokkhasaṃvaro veditabbo, so ca atthato kāyikavācasiko avītikkamo. Satisaṃvaroti indriyārakkhā, sā ca tathāpavattā satiyeva. Ñāṇasaṃvaroti ‘‘sotānaṃ saṃvaraṃ brūmī’’ti (su. ni. 1041) vatvā ‘‘paññāyete pidhīyare’’ti (su. ni. 1041) vacanato sotasaṅkhātānaṃ taṇhādiṭṭhiduccaritaavijjāavasiṭṭhakilesānaṃ saṃvaro pidahanaṃ samucchedañāṇanti veditabbaṃ. Khantisaṃvaroti adhivāsanā, sā ca tathāpavattā khandhā, adoso vā, ‘‘paññā’’ti keci vadanti. Vīriyasaṃvaro kāmavitakkādīnaṃ vinodanavasena pavattaṃ vīriyameva. Tena tena aṅgena tassa tassa aṅgassa pahānaṃ tadaṅgappahānaṃ. Vikkhambhanavasena pahānaṃ vikkhambhanappahānaṃ. Sesapadattayepi eseva nayo.

Iminā pātimokkhasaṃvarenātiādi sīlasaṃvarādīnaṃ vivaraṇaṃ. Tattha samupetoti iti-saddo ādiattho. Tena ‘‘upagato’’tiādinā vibhaṅge (vibha. 511) āgataṃ saṃvaravibhaṅgaṃ dasseti. Kāyaduccaritādīnanti dussīlyasaṅkhātānaṃ kāyavacīduccaritādīnaṃ muṭṭhasaccasaṅkhātassa pamādassa, abhijjhādīnaṃ vā akkhantiaññāṇakosajjānañca. Saṃvaraṇatoti pidahanato, vinayanatoti kāyavācācittānaṃ virūpapavattiyā vinayanato, kāyaduccaritādīnaṃ vā apanayanato, kāyādīnaṃ vā jimhapavattiṃ vicchinditvā ujukanayanatoti attho. Paccayasamavāye uppajjanārahānaṃ kāyaduccaritādīnaṃ tathā tathā anuppādanameva saṃvaraṇaṃ vinayanañca veditabbaṃ.

Yaṃ pahānanti sambandho. ‘‘Nāmarūpaparicchedādīsu vipassanāñāṇesū’’ti kasmā vuttaṃ? Nanu nāmarūpaparicchedapaccayapariggahakaṅkhāvitaraṇāni na vipassanāñāṇāni sammasanākārena appavattanato? Saccametaṃ, vipassanāñāṇassa pana adhiṭṭhānabhāvato evaṃ vuttaṃ. Nāmarūpamattamidaṃ, ‘‘natthi ettha attā vā attaniyaṃ vā’’ti evaṃ pavattañāṇaṃ nāmarūpavavatthānaṃ. Sati vijjamāne khandhapañcakasaṅkhāte kāye, sayaṃ vā satī tasmiṃ kāye diṭṭhi sakkāyadiṭṭhi, sā ca ‘‘rūpaṃ attato samanupassatī’’ti evaṃ pavattā attadiṭṭhi. Tassa nāmarūpassa kammāvijjādipaccayapariggaṇhanañāṇaṃ paccayapariggaho. ‘‘Natthi hetu, natthi paccayo sattānaṃ saṃkilesāyā’’tiādinayappavattā ahetudiṭṭhi. ‘‘Issarapurisapajāpatipakatiaṇukālādīhi loko pavattati nivattati cā’’ti tathā tathā pavattā diṭṭhi visamahetudiṭṭhi. Tassevāti paccayapariggahasseva. Kaṅkhāvitaraṇenāti yathā etarahi nāmarūpassa kammādipaccayato uppatti, evaṃ atīte anāgatepīti tīsu kālesu vicikicchāpanayanañāṇena. Kathaṃkathībhāvassāti ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādinayapavattāya (ma. ni. 1.18; saṃ. ni. 2.20) saṃsayappavattiyā. Kalāpasammasanenāti ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’ntiādinā (saṃ. ni. 3.48-49) khandhapañcakaṃ ekādasasu okāsesu pakkhipitvā sammasanavasena pavattena vipassanāñāṇena. Ahaṃ mamāti gāhassāti ‘‘attā attaniya’’nti gahaṇassa. Maggāmaggavavatthānenāti maggāmaggañāṇavisuddhiyā. Amagge maggasaññāyāti amagge obhāsādike ‘‘maggo’’ti uppannasaññāya. Yasmā sammadeva saṅkhārānaṃ udayaṃ passanto ‘‘evamete saṅkhārā anurūpakāraṇato uppajjanti, na pana ucchijjantī’’ti gaṇhāti, tasmā vuttaṃ ‘‘udayadassanena ucchedadiṭṭhiyā’’ti. Yasmā pana saṅkhārānaṃ vayaṃ ‘‘yadipime saṅkhārā avicchinnā vattanti, uppannuppannā pana appaṭisandhikā nirujjhantevā’’ti passato kuto sassataggāho. Tasmā vuttaṃ ‘‘vayadassanena sassatadiṭṭhiyā’’ti. Bhayadassanenāti bhayatūpaṭṭhānañāṇena. Sabhayeti sabbabhayānaṃ ākarabhāvato sakaladukkhavūpasamasaṅkhātassa paramassāsassa paṭipakkhabhāvato ca sabhaye khandhapañcake. Abhayasaññāyāti ‘‘abhayaṃ khema’’nti uppannasaññāya. Assādasaññā nāma pañcupādānakkhandhesu assādanavasena pavattasaññā, yo ‘‘ālayābhiniveso’’tipi vuccati. Abhiratisaññā tattheva abhiramaṇavasena pavattasaññā, yā ‘‘nandī’’tipi vuccati. Amuccitukāmatā ādānaṃ. Anupekkhā saṅkhārehi anibbindanaṃ, sālayatāti attho. Dhammaṭṭhitiyaṃ paṭiccasamuppāde. Paṭilomabhāvo sassatucchedaggāho, paccayākārapaṭicchādakamoho vā. Nibbāneca paṭilomabhāvo saṅkhāresu nati, nibbānapaṭicchādakamoho vā. Saṅkhāranimittaggāhoti yādisassa kilesassa appahīnatā vipassanā saṅkhāranimittaṃ na muñcati, so kileso, yo ‘‘saṃyogābhiniveso’’tipi vuccati, saṅkhāranimittaggāhassa, atikkamanameva vā pahānaṃ.

Pavatti eva pavattibhāvo, pariyuṭṭhānanti attho. Nīvaraṇādidhammānanti ādi-saddena nīvaraṇapakkhiyā kilesā vitakkavicārādayo ca gayhanti. Catunnaṃ ariyamaggānaṃ bhāvitattā accantaṃ appavattibhāvena yaṃ pahānanti sambandho. Kena pana pahānanti? ‘‘Ariyamaggehevā’’ti viññāyamānoyamattho tesaṃ bhāvitattā appavattivacanato. ‘‘Samudayapakkhikassā’’ti ettha cattāropi maggā catusaccābhisamayāti katvā tehi pahātabbena tena tena samudayasaṅkhātena lobhena saha pahātabbattā samudayasabhāvattā ca. Saccavibhaṅge ca sabbakilesānaṃ samudayabhāvassa vuttattā ‘‘samudayapakkhikā’’ti diṭṭhiādayo vuccanti. Paṭipassaddhattaṃ vūpasantatā.

Saṅkhatanissaṭatā saṅkhārasabhāvābhāvo. Pahīnasabbasaṅkhatanti virahitasabbasaṅkhataṃ, visaṅkhāranti attho. Pahānañca taṃ vinayo cāti pahānavinayo purimena atthena. Dutiyena pana pahīyatīti pahānaṃ, tassa vinayoti yojetabbo.

Bhinnasaṃvarattāti naṭṭhasaṃvarattā, saṃvarābhāvatoti attho. Tena asamādinnasaṃvaropi saṅgahitova hoti. Samādānena hi sampādetabbo saṃvaro, tadabhāve na hotīti. Ariyeti ariyo. Paccattavacanañhetaṃ. Eseseti eso eso, atthato anaññoti attho. Tajjāteti atthato taṃsabhāvo, sappuriso ariyasabhāvo, ariyo ca sappurisabhāvoti attho.

So ahanti attanā parikappitaṃ attānaṃ diṭṭhigatiko vadati. ‘‘Ahaṃbuddhinibandhano attā’’ti hi attavādino laddhi. Advayanti dvayatārahitaṃ. Abhinnaṃ vaṇṇameva ‘‘accī’’ti gahetvā ‘‘accīti vaṇṇo evā’’ti tesaṃ ekattaṃ passanto viya yathāparikappitaṃ attānaṃ ‘‘rūpa’’nti, yathādiṭṭhaṃ vā rūpaṃ, ‘‘attā’’ti gahetvā tesaṃ ekattaṃ passanto daṭṭhabbo. Ettha ca ‘‘rūpaṃ attā’’ti imissā pavattiyā abhāvepi rūpe attaggahaṇaṃ pavattamānaṃ acciyaṃ vaṇṇaggahaṇaṃ viya ‘‘advayadassana’’nti vuttaṃ. Upamāyo ca anaññattādigahaṇanidassanavaseneva vuttā, na vaṇṇādīnaṃ viya attano vijjamānadassanatthaṃ. Na hi attani sāmibhāvena rūpañca sakiñcanabhāvena samanupassati. Attani vā rūpanti attānaṃ rūpassa sabhāvato ādhāraṇabhāvena. Rūpasmiṃ vā attānanti rūpassa attano ādhāraṇabhāvena diṭṭhipassanāya passati. Pariyuṭṭhaṭṭhāyīti pariyuṭṭhānappattāhi diṭṭhitaṇhāhi ‘‘rūpaṃ attā, rūpavā attā’’tiādinā khandhapañcakaṃ micchā gahetvā tiṭṭhanato. Tenāha ‘‘pariyuṭṭhānākārenā’’tiādi. Eseva nayoti yo ‘‘idhekacco rūpaṃ attato samanupassatī’’tiādinā rūpakkhandhe vutto saṃvaṇṇanānayo, vedanākkhandhādīsupi eso eva nayo veditabbo.

Suddharūpamevāti arūpena amissitaṃ kevalaṃ rūpameva. Arūpanti suddhaarūpaṃ rūpassa aggahitattā. Catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasenāti catūsu khandhesu tiṇṇaṃ tiṇṇaṃ gahaṇavasena rūpārūpamissako attā kathito tasmiṃ tasmiṃ gahaṇe vedanādivinimuttaarūpadhamme kasiṇarūpena saddhiṃ sabbarūpadhamme ca ekajjhaṃ gahaṇasiddhito. Pañcasu ṭhānesu ucchedadiṭṭhi kathitā, te te eva dhamme ‘‘attā’’ti gahaṇato tesañca ucchedabhāvato. Avasesesu pana pannarasasu ṭhānesu rūpaṃ ‘‘attā’’ti gahetvāpi diṭṭhigatiko tattha niccasaññaṃ na vissajjeti kasiṇarūpena taṃ missetvā tassa ca uppādādīnaṃ adassanato, tasmāssa tatthapi hotiyeva sassatadiṭṭhi ekaccasassatagāhavasenapi. Maggāvaraṇā viparītadassanato. Na saggāvaraṇā akammapathappattatāya. Akiriyāhetukanatthikadiṭṭhiyo eva hi kammapathadiṭṭhiyo.

Kāyoti rūpakāyo. So āturoyeva asavasabhāvato. Rāgadosamohānugatanti appahīnarāgadosamohasantāne pavattaṃ. Idhāti imasmiṃ sutte. Dassitaṃ āturabhāvena. Nikkilesatāyāti sayaṃ pahīnakilesasantānagatatāya. Sekhā neva āturacittā pahīnakilese upādāya, appahīne pana upādāya āturacittā. Anāturacittataṃyeva bhajanti vaṭṭānusārimahājanassa viya tesaṃ cittassa kilesavasena āturattābhāvato.

Nakulapitusuttavaṇṇanā niṭṭhitā.

2. Devadahasuttavaṇṇanā

2.Devāvuccanti rājāno ‘‘dibbanti kāmaguṇehi kīḷanti laḷanti, attano vā puññānubhāvena jotantī’’ti katvā. Tesaṃ dahoti devadaho. Sayaṃjāto vā so hoti, tasmāpi ‘‘devadaho’’ti vutto. Tassa avidūre nigamo ‘‘devadaha’’ntveva saṅkhaṃ gato yathā ‘‘varaṇānagaraṃ, godhāgāmo’’ti. Pacchābhūmiyaṃ aparadisāyaṃ niviṭṭhajanapado pacchābhūmaṃ, taṃ gantukāmā pacchābhūmagamikā. Te sabhāreti te bhikkhū therassa vasena sabhāre kātukāmatāya. Yadi thero tesaṃ bhāro, therassapi te bhārā evāti ‘‘te sabhāre kātukāmatāyā’’ti vuttaṃ. Evañhi thero te ovaditabbe anusāsitabbe maññatīti. Idāni tamatthaṃ vivaranto ‘‘yo hī’’tiādimāha. Ayaṃ nibbhāro nāma kañci puggalaṃ attano bhāraṃ katvā avattanato.

Catubbidhenāti dhātukosallaṃ āyatanakosallaṃ paṭiccasamuppādakosallaṃ ṭhānāṭṭhānakosallanti evaṃ catubbidhena.

Te mahallakābādhikātidaharapuggale gaṇhitvāva gacchati. Te hi divasadvayena vūpasantaparissamā eva. Hatthivānaratittirapaṭibaddhaṃ vatthuṃ kathetvā. ‘‘Eḷakāḷagumbeti kāḷatiṇagacchamaṇḍape’’tipi vadanti.

Vividhaṃ nānābhūtaṃ rajjaṃ virajjaṃ, virajjameva verajjaṃ, tattha gataṃ, paradesagatanti attho. Tenāha ‘‘ekassā’’tiādi. Cittasudattādayoti cittagahapatianāthapiṇḍikādayo. Vīmaṃsakāti dhammavicārakā. Kinti kīdisaṃ. Dassananti siddhantaṃ. Ācikkhati kīdisanti adhippāyo. Dhammassāti bhagavatā vuttadhammassa. Anudhammanti anukūlaṃ avirujjhanadhammaṃ. So pana veneyyajjhāsayānurūpadesanāvitthāroti āha – ‘‘vuttabyākaraṇassa anubyākaraṇa’’nti. Dhāreti attano phalanti dhammo, kāraṇanti āha – ‘‘sahadhammikoti sakāraṇo’’ti. Imināpi pāṭhantarena vādo eva dīpito, na tena pakāsitā kiriyā.

Taṇhāvaseneva channampi padānaṃ attho veditabbo. Yasmā rāgādayo taṇhāya eva avatthāvisesāti. Tenāha ‘‘taṇhā hī’’tiādi. Vihananti kāyaṃ cittañcāti vighāto, dukkhanti āha – ‘‘avighātotinidukkho’’ti. Upāyāseti upatāpetīti upāyāso, upatāpo. Tappaṭipakkho pana anupāyāso nirūpatāpo daṭṭhabbo. Sabbatthāti sabbavāresu.

Devadahasuttavaṇṇanā niṭṭhitā.

3. Hāliddikānisuttavaṇṇanā

3. ‘‘Avantidakkhiṇāpathe’’ti aññesu suttapadesu āgatattā āha ‘‘avantidakkhiṇāpathasaṅkhāte’’ti. Majjhimadesato hi dakkhiṇadisāya avantiraṭṭhaṃ. Pavattayittha ettha laddhīti pavattaṃ, pavattitabbaṭṭhānanti āha ‘‘laddhipavattaṭṭhāne’’ti. Ruppanasabhāvo dhammoti katvā rūpadhātūti rūpakkhandho vutto. Rūpadhātumhi ārammaṇapaccayabhūtena rāgena sahajātenapi asahajātenapi upanissayabhūtena appahīnabhāveneva vinibaddhaṃ paṭibaddhaṃ kammaviññāṇaṃ. Okasārīti vuccati – ‘‘tasmiṃ rūpadhātusaññite oke sarati pavattatī’’ti katvā. Avati ettha gacchati pavattatīti okaṃ, pavattiṭṭhānaṃ. Tenāha – ‘‘gehasārī ālayasārī’’ti.

Ugacchati vā ettha vedanādīhi saddhiṃ samavetīti oko, cakkhurūpādi. Paccayoti ārammaṇādivasena paccayo. Paccayo hotīti anantarasamanantarādinā ceva kammūpanissayaārammaṇādinā ca. ‘‘Viññāṇadhātu kho, gahapatī’’ti evaṃ vutte ‘‘kammaviññāṇavipākaviññāṇesu kataraṃ nu kho’’ti sammoho bhaveyya. Tassa sammohassa vighātatthaṃ apagamanatthaṃ. Asambhinnāvāti asaṃkiṇṇāva desanā katā. Ārammaṇavasena catasso abhisaṅkhāraviññāṇaṭṭhitiyo vuttā – ‘‘rūpupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇa’’ntiādinā (saṃ. ni. 3.53). viññāṇaṭṭhitiyo dassetumpi.

Daḷhaṃ abhinivesavasena ārammaṇaṃ upentīti upayā, taṇhādiṭṭhiyo. Adhiṭṭhānabhūtāti patiṭṭhānabhūtā. Abhinivesabhūtāti taṃ taṃ ārammaṇaṃ abhinivissa ajjhosāya pavattiyā kāraṇabhūtā. Anusayabhūtāti rāgānusayadiṭṭhānusayabhūtā. Uparimakoṭiyāti pahānassa uparimakoṭiyā . Buddhānaññeva hi te savāsanā pahīnā. Pubbe aggahitaṃ viññāṇaṃ aggahitamevāti katvā kasmā idha desanā katāti codeti – ‘‘idhaviññāṇaṃ kasmā gahita’’nti. Pubbe ‘‘viññāṇadhāturāgavinibandhañca viññāṇa’’nti vuccamāne yathā yathā sammoho siyā paccayapaccayuppannavibhāgassa dukkarattā, idha pana sammohassa okāsova natthi avisesena pañcasu khandhesu kilesappahānavasenāti. Tenāha ‘‘kilesappahānadassanattha’’ntiādi. Kammaviññāṇena okaṃ asarantenā’’ti itthambhūtalakkhaṇe karaṇavacanaṃ. Asarantenāti anupagacchantena.

Paccayaṭṭhenāti ārammaṇādipaccayabhāvena. Nimittaṃ uppattikaṃ. Ārammaṇa…pe… niketanti ārammaṇakaraṇasaṅkhātena nivāsaṭṭhānabhūtena rūpameva niketanti rūpanimittaniketaṃ.

Chandarāgassa balavadubbalatāyāti ajjhattakhandhapañcake chandarāgassa balavabhāvena taṃ ‘‘oko’’ti, bahiddhā chasu ārammaṇesu tassa dubbalatāya tāni ‘‘niketa’’nti vuttāni. Idāni yathāvuttamatthaṃ pākaṭaṃ katvā dassetuṃ ‘‘samānepi hī’’tiādi vuttaṃ. Okoti vuccati gehameva rattiṭṭhānabhāvato. Niketanti vuccati uyyānādi divāṭṭhānabhāvato. Tato dubbalataro hoti chandarāgo.

Gehassitasukhenāti gehanissitena cittassa sukhena sukhito sukhappatto hoti. Kiccakaraṇīyesūti khuddakesu ceva mahantesu ca kattabbatthesu. Sayanti attanā. Antoti cittajjhāsaye.

Evaṃrūpoti īdisarūpo. Vaṇṇasaddo viya rūpasaddo rūpāyatanassa viya saṇṭhānassapi vācakoti adhippāyena ‘‘dīgharassa kāḷodātādīsu rūpesū’’ti vuttaṃ. Sukhādīsūti somanassādīsu. Tattha hi ‘‘abhiṇhaṃ somanassito bhaveyya’’nti patthanā siyā. Evaṃsañño nāmāti visayavasena saññāvisesapatthanamāha. Evaṃviññāṇoti pana idha visayamukhena viññāṇavisesapatthanaṃ vadati – ‘‘evaṃnipuṇarūpadassanasamatthaṃ, evaṃpañcapasādapaṭimaṇḍitanissayañca me viññāṇaṃ bhaveyyā’’ti.

Vaṭṭaṃ purato akurūmānoti loke cittaṃ apatthento. Asiliṭṭhaṃ pubbenāparaṃ asambaddhaṃ. Vadanti etenāti vādo, dosoti āha – ‘‘tuyhaṃ doso’’tiādi. Idheva imasmiṃyeva samāgame. Nibbeṭhehi dosato attānaṃ mocehi.

Hāliddikānisuttavaṇṇanā niṭṭhitā.

4. Dutiyahāliddikānisuttavaṇṇanā

4.Cūḷachakkapañheti mūlapaṇṇāse cūḷataṇhāsaṅkhayasutte (ma. ni. 1.390 ādayo). Mahāsakkapañhepīti mahātaṇhāsaṅkhayasuttepi (ma. ni. 1.396 ādayo). Etanti ‘‘ye te samaṇabrāhmaṇā’’tiādisuttapadaṃ. Taṇhā sammadeva khīyati etthāti taṇhāsaṅkhayo, asaṅkhatā dhātūti āha ‘‘taṇhāsaṅkhaye nibbāne’’ti. Antaṃ atikkantaniṭṭhāti antarahitaniṭṭhā. Tenāha ‘‘satataniṭṭhā’’ti. Sesapadesūti ‘‘accantayogakkhemino’’tiādīsu.

Dutiyahāliddikānisuttavaṇṇanā niṭṭhitā.

5. Samādhisuttavaṇṇanā

5.Samādhīti appanāsamādhi, upacārasamādhi vā. Kammaṭṭhānanti samādhipādakaṃ vipassanākammaṭṭhānaṃ. ‘‘Phātiṃ gamissatī’’ti pāṭho. Patthetīti ‘‘aho vata me īdisaṃ rūpaṃ bhaveyyā’’ti. Abhivadatīti taṇhādiṭṭhivasena abhinivesaṃ vadati. Tenāha ‘‘tāya abhinandanāyā’’tiādi. ‘‘Aho piyaṃ iṭṭha’’nti vacībhede asatipi tathā lobhuppāde sati abhivadatiyeva nāma. Tenāha ‘‘vācaṃ abhindanto’’ti. ‘‘Mama ida’’nti attano pariṇāmetvā anaññagocaraṃ viya katvā gaṇhanto ajjhosāya tiṭṭhati nāmāti dassento āha ‘‘gilitvāti pariniṭṭhapetvā gaṇhātī’’ti. ‘‘Abhinandatī’’tiādayo pubbabhāgavasena vuttā, ‘‘uppajjati nandī’’ti dvārappattavasena. Paṭhamehi padehi anusayo, pacchimena pariyuṭṭhānanti keci ‘‘gahaṇaṭṭhena upādāna’’nti katvā. Nābhinandati nābhivadatīti ettha heṭṭhā vuttavipariyāyena attho veditabbo. Na ‘‘iṭṭhaṃ kanta’’nti vadatīti ‘‘iṭṭha’’nti na vadati, ‘‘kanta’’nti na vadati. Nābhivadatiyeva taṇhāya anupādiyattā.

Samādhisuttavaṇṇanā niṭṭhitā.

6. Paṭisallāṇasuttavaṇṇanā

6.Ñatvāāhāti ‘‘sati kāyaviveke cittaviveko, tasmiṃ sati upadhiviveko ca imesaṃ laddhuṃ vaṭṭatī’’ti ñatvā āha.

Paṭisallāṇasuttavaṇṇanā niṭṭhitā.

7. Upādāparitassanāsuttavaṇṇanā

7.Gahaṇenauppannaṃ paritassananti khandhapañcake ‘‘ahaṃ mamā’’ti gahaṇena uppannaṃ taṇhāparitassanaṃ diṭṭhiparitassanañca. Aparitassananti paritassanābhāvaṃ, paritassanapaṭipakkhaṃ vā. Ahu vata metaṃ balayobbanādi. Kammaviññāṇanti vipariṇāmārammaṇaṃ taṇhādiṭṭhisahagataṃ viññāṇaṃ tadanuvatti ca. Anuparivatti nāma taṃ ārammaṇaṃ katvā pavatti. Tenāha ‘‘vipariṇāmārammaṇacittato’’ti. Akusaladhammasamuppādāti taṇhāya aññākusaladhammasamuppādā. Pariyādiyitvāti khepetvā, tassa pavattituṃ okāsaṃ adatvā. Sauttāsoti taṇhādiṭṭhivasena sauttāso. Gaṇhitvāti taṇhādiṭṭhiggāhehi gahetvā tesañceva vasena paritassako. Rūpabhedānuparivatti cittaṃ na hoti. Vaṭṭatīti sabbākārena vattuṃ yuttanti attho.

Upādāparitassanāsuttavaṇṇanā niṭṭhitā.

8. Dutiyaupādāparitassanāsuttavaṇṇanā

8.Taṇhāmānadiṭṭhivasena desanā katā ‘‘etaṃ mama, esohamasmi, eso me attā’’ti desanāya āgatattā. Catūsu suttesūti pañcamādīsu catūsu suttesu. Catutthe pana vivaṭṭameva kathitaṃ.

Dutiyaupādāparitassanāsuttavaṇṇanā niṭṭhitā.

9. Kālattayaaniccasuttavaṇṇanā

9. Yadi atītānāgataṃ etarahi natthibhāvato aniccaṃ, paccuppannampi tadā natthīti ko pana vādo tassa aniccatāya, paccuppannamhi kathāva kā udayabbayaparicchinnattā tassa. Vuttañhetaṃ ‘‘nibbattā ye ca tiṭṭhanti, āragge sāsapūpamā’’ti (mahāni. 10).

Kālattayaaniccasuttavaṇṇanā niṭṭhitā.

10-11. Kālattayadukkhasuttādivaṇṇanā

10-11.Tathārūpenevāti yathārūpeneva puggalajjhāsayena navamaṃ suttaṃ kathitaṃ, tathārūpenevāti. Te kira bhikkhū atītānāgataṃ ‘‘dukkha’’nti sallakkhetvā, tathā ‘‘anattā’’ti sallakkhetvā paccuppanne kilamiṃsu. ‘‘Atha nesa’’ntiādi sabbaṃ heṭṭhā vuttanayena vattabbaṃ.

Kālattayadukkhasuttādivaṇṇanā niṭṭhitā.

Nakulapituvaggavaṇṇanā niṭṭhitā.

2. Aniccavaggo

1-10. Aniccādisuttavaṇṇanā

12-21.Pucchāvasikaṃ ānandattherassa pucchāvasena desitattā.

Aniccādisuttavaṇṇanā niṭṭhitā.

Aniccavaggavaṇṇanā niṭṭhitā.

3. Bhāravaggo

1. Bhārasuttavaṇṇanā

22. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Parihārabhāriyaṭṭhenāti parihārassa bhāriyabhāvena garutarabhāvena. Vuttameva atthaṃ pākaṭaṃ kātuṃ ‘‘etesañhī’’tiādimāha. Tattha yasmā etāni ṭhānagamanādīni rūpārūpadhammānaṃ paṅgulajaccandhānaṃ viya aññamaññūpassayavasena ijjhanti, na paccekaṃ, tasmā ‘‘etesa’’nti avisesavacanaṃ kataṃ. Puggalanti khandhasantānaṃ vadati. Khandhasantāno hi avicchedena pavattamāno yāva parinibbānā khandhabhāraṃ vahanto viya loke khāyati tabbinimuttassa sattassa abhāvato. Tenāha ‘‘puggalo’’tiādi. Bhārahāroti jātoti bhārahāro nāma jāto.

Punabbhavakaraṇaṃ punabbhavo, taṃ phalaṃ arahati, tattha niyuttāti vā ponobhavikā. Tabbhāvasahagataṃ yathā ‘‘sanidassanā dhammā’’ti, na saṃsaṭṭhasahagataṃ, nāpi ārammaṇasahagataṃ. ‘‘Tatra tatrā’’ti yaṃ yaṃ uppattiṭṭhānaṃ, rūpādiārammaṇaṃ vā patvā tatratatrābhinandinī. Tenāha ‘‘upapattiṭṭhāne vā’’tiādi. Pañcakāmaguṇikoti pañcakāmaguṇārammaṇo. Rūpārūpūpapattibhave rāgo rūpārūpabhavarāgo. Jhānanikanti jhānasaṅkhāte kammabhave rāgo. Sassatādiṭṭhīti bhavadiṭṭhi, taṃsahagato rāgo. Ayanti rāgo bhavataṇhā nāma. Ucchedadiṭṭhi vibhavadiṭṭhi nāma, taṃsahagato chandarāgo vibhavataṇhā nāma. Esa puggalo khandhabhāraṃ ādiyati taṇhāvasena paṭisandhiggahaṇato. ‘‘Asesamettha taṇhā virajjati palujjati nirujjhati pahīyatī’’tiādinā sabbapadāni nibbānavaseneva veditabbānīti āha ‘‘sabbaṃ nibbānasseva vevacana’’nti.

Bhārasuttavaṇṇanā niṭṭhitā.

2. Pariññasuttavaṇṇanā

23.Parijānitabbeti pahānapariññāya parijānitabbe. Tathā parijānanañca tattha chandarāgappahānaṃ, tesaṃ atikkamoti āha ‘‘samatikkamitabbeti attho’’ti. Accantapariññanti nibbānaṃ vadati. Tenāha ‘‘samatikkamanti attho’’ti.

Pariññasuttavaṇṇanā niṭṭhitā.

3. Abhijānasuttavaṇṇanā

24.Ñātapariññākathitā ‘‘abhivisiṭṭhāya paññāya jānana’’nti katvā. Dutiyapadenāti ‘‘parijāna’’nti padena. Tatiyacatutthehīti ‘‘virājayaṃ pajaha’’nti padehi.

Abhijānasuttavaṇṇanā niṭṭhitā.

4-9. Chandarāgasuttādivaṇṇanā

25-30.Dhātusaṃyutte vuttanayeneva veditabbāni, kevalañhi ettha khandhavasena desanā āgatā, tattha dhātuvasenāti ayameva viseso. Cattāri saccāni kathitāni assādādīnavanissaraṇavasena desanāya pavattattā.

Chandarāgasuttādivaṇṇanā niṭṭhitā.

10. Aghamūlasuttavaṇṇanā

31. Aghaṃ vuccati pāpaṃ, aghanimittatāya aghaṃ dukkhaṃ. Idañhi dukkhaṃ nāma visesato pāpahetukaṃ kammaphalasaññitaṃ. Tathā vaṭṭadukkhaṃ avijjātaṇhāmūlakattā. Aghassa nimittatāya aghaṃ dukkhaṃ. Vaṭṭānusārī mahājano hi dukkhābhibhūto tassa patikāraṃ maññamāno taṃ taṃ karotīti.

Aghamūlasuttavaṇṇanā niṭṭhitā.

11. Pabhaṅgusuttavaṇṇanā

32.Pabhijjanasabhāvanti khaṇe khaṇe pabhaṅgusabhāvaṃ.

Pabhaṅgusuttavaṇṇanā niṭṭhitā.

Bhāravaggavaṇṇanā niṭṭhitā.

4. Natumhākaṃvaggo

1. Natumhākaṃsuttavaṇṇanā

33.Chandarāgappahānenāti tappaṭibaddhassa chandarāgassa pajahanena. Dabbādi pākatikatiṇaṃ pākaṭamevāti apākaṭaṃ dassetuṃ tālanāḷikerādi dassitaṃ, tiṇakaṭṭhānaṃ vā bhedadassanatthaṃ. Piyālo phārusakaṃ.

Natumhākaṃsuttavaṇṇanā niṭṭhitā.

3. Aññatarabhikkhusuttavaṇṇanā

35.Yadi rūpaṃ anusetīti rūpadhamme ārabbha yadi rāgādayo anusayanavasena pavattanti. Tena saṅkhaṃ gacchatīti tena rāgādinā taṃsamaṅgīpuggalo saṅkhātabbataṃ ‘‘ratto duṭṭho’’tiādinā voharitabbataṃ upagacchatīti. Tenāha ‘‘kāmarāgādīsū’’tiādi. Abhūtenāti ajātena anusayavasena appavattena. Anusayasīsena hettha abhibhavaṃ vadati. Yato ‘‘ratto duṭṭho mūḷhoti saṅkhaṃ na gacchatī’’ti vuttaṃ. Nippariyāyato hi maggavajjhakilesā anusayo.

Aññatarabhikkhusuttavaṇṇanā niṭṭhitā.

4. Dutiyaaññatarabhikkhusuttavaṇṇanā

36.Taṃ anusayitaṃ rūpanti taṃ rāgādinā anusayitaṃ rūpaṃ marantena anusayena anumarati. Tena vuttaṃ ‘‘na hī’’tiādi. Yena anusayena marantena taṃ anumarati. Tena saṅkhaṃ gacchatīti tathābhūtato tena ‘‘ratto’’tiādivohāraṃ labhati. Yena anusayena kāraṇabhūtena anumīyati, tena.

Dutiyaaññatarabhikkhusuttavaṇṇanā niṭṭhitā.

5-6. Ānandasuttādivaṇṇanā

37-38. Ṭhitiyā ṭhitikkhaṇena sahitaṃ ṭhitaṃ. Ṭhitassa aññathattanti uppādakkhaṇato aññathābhāvo. Paññāyatīti upalabbhati. Paccayavasena dharamānattā eva jīvamānassa jīvitindriyavasena jarā paññāyati uppādakkhaṇato aññathattappattiyā. Vuttameva atthaṃ pākaṭataraṃ kātuṃ ‘‘ṭhitī’’tiādi vuttaṃ. Jīvi…pe… nāmaṃ. Tathā hi abhidhamme (dha. sa. 19) ‘‘āyu ṭhitī’’ti niddiṭṭhaṃ. Aññathattanti jarāya nāmanti sambandho.

Tīṇi lakkhaṇāni honti saṅkhatasabhāvalakkhaṇato. Yo koci rūpadhammo vā arūpadhammo vā lokiyo vā lokuttaro vā saṅkhāro. Saṅkhāro, na lakkhaṇaṃ uppādādisabhāvattā. Lakkhaṇaṃ, na saṅkhāro uppādādirahitattā. Na ca…pe… sakkā saṅkhāradhammattā lakkhaṇassa. Nāpi lakkhaṇaṃ vinā saṅkhāro paññāpetuṃ sakkā saṅkhārabhāvena. Tenāha ‘‘lakkhaṇenā’’tiādi. Idāni yathāvuttamatthaṃ upamāya vibhāvetuṃ ‘‘yathā’’tiādimāha. Tattha lakkhaṇanti kāḷarattasabalādibhāvalakkhaṇaṃ pākaṭaṃ hoti ‘‘ayaṃ asukassa gāvī’’ti.

Evaṃ saṅkhāropi paññāyati sabhāvato upadhārentassa uppādalakkhaṇampi uppādāvatthāti katvā. Kālasaṅkhātoti uppajjamānakālasaṅkhāto. Tassa saṅkhārassa. Khaṇopīti uppādakkhaṇopi paññāyati. Uppādopīti uppādalakkhaṇopi. Jarālakkhaṇanti uppannajīraṇalakkhaṇaṃ, taṃ ‘‘ṭhitassa aññathatta’’nti vuttaṃ. ‘‘Bhaṅgakkhaṇe saṅkhāropi taṃlakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyatī’’ti pāṭho. Keci pana ‘‘jarāpī’’ti padampettha pakkhipanti. Evañca vadanti ‘‘na hi tasmiṃ khaṇe taruṇo hutvā saṅkhāro bhijjati, atha kho jiyyamāno mahallako viya jiṇṇo eva hutvā bhijjatī’’ti, bhaṅgeneva pana jarā abhibhuyyati khaṇassa atiittarabhāvato na sakkā paññāpetuṃ ṭhitiyāti tesaṃ adhippāyo. Tānīti arūpadhammānaṃ tīṇi lakkhaṇāni. Atthikkhaṇanti arūpadhammavijjamānakkhaṇaṃ, uppādakkhaṇanti adhippāyo. Sabbadhammānanti sabbesaṃ rūpārūpadhammānaṃ ṭhitiyā na bhavitabbaṃ. Tassevāti tassā eva ṭhitiyā. Tamatthanti jarālakkhaṇassa paññāpetuṃ asakkuṇeyyabhāvaṃ. Aññe pana ‘‘santativasena ṭhānaṃ ṭhitī’’ti vadanti, tayidaṃ akāraṇaṃ aṭṭhānaṃ. Yasmā sutte ‘‘ṭhitassa aññathattaṃ paññāyatī’’ti uppādavayehi nibbisesena ṭhitiyā jotitattā. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā vuttameva. Apica yathā dhammassa uppādāvatthāya bhinnā bhaṅgāvatthā icchitā, aññathā uppajjamānameva bhijjatīti āpajjati, evaṃ bhaṅgāvatthāyapi bhinnā bhaṅgābhimukhāvatthā icchitabbā. Na hi abhaṅgābhimukho bhijjati. Na cettha sakkā uppādābhimukhāvatthaṃ parikappetuṃ tadā tassa aladdhattalābhattā. Ayaṃ visesoti ṭhitikkhaṇo nāma rūpadhammānaṃyeva, na arūpadhammānanti ayaṃ īdiso viseso. Ācariyamati nāma tasseva ācariyassa mati, sā sabbadubbalāti āha ‘‘tasmā’’tiādi.

Ānandasuttādivaṇṇanā niṭṭhitā.

7-10. Anudhammasuttādivaṇṇanā

39-42. Apāyadukkhe sakalasaṃsāradukkhe ca patituṃ adatvā dhāraṇaṭṭhena dhammo, maggaphalanibbānāni. Tadanulomikā cassa pubbabhāgapaṭipadāti āha ‘‘dhammānudhammapaṭipannassā’’tiādi. ‘‘Nibbidābahulo’’ti aṭṭhakathāyaṃ paduddhāro kato, pāḷiyaṃ pana ‘‘nibbidābahulaṃ vihareyyā’’ti āgataṃ. Ukkaṇṭhanabahuloti sabbabhavesu ukkaṇṭhanabahulo. Tīhi pariññāhīti ñātatīraṇappahānapariññāhi. Parijānātīti tebhūmakadhamme paricchijja jānāti, vipassanaṃ ussukkāpeti. Parimuccati sabbasaṃkilesato ‘‘maggo pavattito parimuccatī’’ti vuttattā. Tathāti iminā ito paresu tīsu maggo hotīti dasseti. Idhāti imasmiṃ sutte. Aniyamitāti aggahitā. Tesu niyamitā ‘‘aniccānupassī’’tiādivacanato. ti anupassanā. Tattha niyamitavasenevāti idaṃ lakkhaṇavacanaṃ yathā ‘‘yadi me byādhayo bhaveyyuṃ , dātabbamidamosadha’’nti. Na hi sakkā etissā eva anupassanāya vasena sammasanācāraṃ matthakaṃ pāpetunti.

Anudhammasuttādivaṇṇanā niṭṭhitā.

Natumhākaṃvaggavaṇṇanā niṭṭhitā.

5. Attadīpavaggo

1. Attadīpasuttavaṇṇanā

43. Dvīhi bhāgehi āpo ettha gatāti dīpo, dīpo viyāti dīpo oghehi anajjhottharanīyatāya. Yo paro na hoti, so attā, idha pana dhammo adhippeto. Attā dīpo etesanti attadīpā. Paṭisaraṇattho dīpaṭṭhoti āha – ‘‘attasaraṇāti idaṃ tasseva vevacana’’nti. Lokiyalokuttaro dhammo attā nāma ekantanāthabhāvato. Paṭhamena padena vutto eva attho dutiyapadena vuccatīti vuttaṃ ‘‘tenevāhā’’tiādi. Yavati etasmā phalaṃ pasavatīti yoni, kāraṇaṃ. Kiṃ pabhuti uppattiṭṭhānaṃ etesanti kiṃ pabhutikā. Pahānadassanatthaṃ āraddhaṃ. Tenevāha ‘‘pubbe ceva…pe… te pahīyantī’’ti. Na paritassati taṇhāparittāsassa abhāvato. Vipassanaṅgenāti vipassanāsaṅkhātena kāraṇena.

Attadīpasuttavaṇṇanā niṭṭhitā.

2. Paṭipadāsuttavaṇṇanā

44. Sabhāvatosanto vijjamāno kāyo rūpādidhammasamūhoti sakkāyoti āha – ‘‘sakkāyo dukkha’’nti. Diṭṭhi eva samanupassanā, diṭṭhisahitā vā samanupassanā diṭṭhisamanupassanā, diṭṭhimaññanāya saddhiṃ itaramaññanā. Saha vipassanāya catumaggañāṇaṃ samanupassanā ‘‘catunnaṃ ariyasaccānaṃ sammadeva anurūpato passanā’’ti katvā.

Paṭipadāsuttavaṇṇanā niṭṭhitā.

3. Aniccasuttavaṇṇanā

45. Virāgo nāma maggo, vimuttiphalanti āha – ‘‘maggakkhaṇe virajjati, phalakkhaṇe vimuccatī’’ti. Aggahetvāti evaṃ nirujjhamānehi āsavehi ‘‘ahaṃ mamā’’ti kañci dhammaṃ anādiyitvā. ‘‘Cittaṃ virattaṃ, vimuttaṃ hotī’’ti vuttattā phalaṃ gayhati, ‘‘khīṇā jātī’’tiādinā paccavekkhaṇāti āha ‘‘saha phalena paccavekkhaṇadassanattha’’nti. Upari kattabbakiccābhāvena ṭhitaṃ. Tenāha ‘‘vimuttattā ṭhita’’nti. Yaṃ pattabbaṃ, taṃ aggaphalassa pattabhāvena adhigatattā santuṭṭhaṃ parituṭṭhaṃ.

Aniccasuttavaṇṇanā niṭṭhitā.

4. Dutiyaaniccasuttavaṇṇanā

46.Pubbantaṃ atītakhandhakoṭṭhāsaṃ. Anugatāti sassatādīni kappetvā gahaṇavasena anugatā. Aṭṭhārasa diṭṭhiyoti catasso sassatadiṭṭhiyo, catasso ekaccasassatadiṭṭhiyo, catasso antānantikadiṭṭhiyo, catasso amarāvikkhepadiṭṭhiyo, dve adhiccasamuppannadiṭṭhiyoti evaṃ aṭṭhārasa diṭṭhiyo na honti paccayaghātena. Aparantanti anāgataṃ khandhakoṭṭhāsaṃ sassatādibhāvaṃ kappetvā gahaṇavasena anugatā. Soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca paramadiṭṭhadhammanibbānavādāti evaṃ catucattālīsa diṭṭhiyo na honti paccayaghātena. Sassatadiṭṭhithāmaso ceva sīlabbatadiṭṭhiparāmāso ca na hoti paccayaghātena. Tenāha ‘‘ettāvatā paṭhamamaggo dassito’’ti anavasesadiṭṭhipahānakittanato. Pahīnā vikkhambhitā. Idaṃ panāti ‘‘rūpasmi’’ntiādi.

Dutiyaaniccasuttavaṇṇanā niṭṭhitā.

5. Samanupassanāsuttavaṇṇanā

47.Paripuṇṇagāhavasenāti pañcakkhandhe asesetvā ekajjhaṃ ‘‘attā’’ti gahaṇavasena. Etesaṃ pañcannaṃ upādānakkhandhānaṃ aññataraṃ ‘‘attā’’ti samanupassanti. Itīti evaṃ. Yassa puggalassa ayaṃ attadiṭṭhisaṅkhātā samanupassanā atthi paṭipakkhena avihatattā saṃvijjati. Pañcannaṃ indriyānanti cakkhādīnaṃ indriyānaṃ.

Ārammaṇanti kammaviññāṇassa ārammaṇaṃ. Mānavasena ca diṭṭhivasena ca ‘‘asmī’’ti gāhe sijjhante taṃsahagatā taṇhāpi taggahitāva hotīti vuttaṃ ‘‘taṇhāmānadiṭṭhivasena asmīti evampissa hotī’’ti. Gahetvāti ahaṃkāravatthuvasena gahetvā. Ayaṃ ahamasmīti ayaṃ cakkhādiko, sukhādiko vā ahamasmi. ‘‘Rūpī attā arogo paraṃ maraṇā’’ti evamādigahaṇavasena pavattanato vuttaṃ ‘‘rūpī bhavissantiādīni sabbāni sassatameva bhajantī’’ti. Vipassanābhinivesato pubbe yathevākārāni pañcindriyāni, atha vipassanābhinivesato paraṃ tenevākārena ṭhitesu cakkhādīsu indriyesu avijjā pahīyati vipassanaṃ vaḍḍhaetvā maggassa uppādanena, atha maggaparamparāya arahattamaggavijjā uppajjati. Taṇhāmānadiṭṭhiyo kammasambhārabhāvato. Kammassa…pe… eko sandhīti hetuphalasandhi. Puna eko sandhīti phalahetusandhimāha. Tayo papañcā atīto addhā atītabhavaaddhānaṃ tesaṃ adhippetattā. Anāgatassa paccayo dassito assutavato puthujjanassa vasena. Sutavato pana ariyasāvakassa vasena vaṭṭassa vūpasamo dassitoti.

Samanupassanāsuttavaṇṇanā niṭṭhitā.

6. Khandhasuttavaṇṇanā

48.Tathevāti ārammaṇabhāveneva. Ārammaṇakaraṇavasena upādānehi upādātabbanti upādāniyaṃ. Idhāpīti upādānakkhandhesupi. Vibhāgatthe gayhamāne aniṭṭhappasaṅgopi siyā, abhidhamme ca rāsaṭṭho eva āgato, ‘‘tadekajjhaṃ abhisaṃyuhitvā’’ti vacanato ‘‘rāsaṭṭhena’’icceva vuttaṃ.

Khandhasuttavaṇṇanā niṭṭhitā.

7-8. Soṇasuttādivaṇṇanā

49-50.Visiṭṭhoti padhāno. Uttamoti ukkaṭṭho. Aññaṃ kiṃ bhaveyyāti aññaṃ kiṃ kāraṇaṃ bhaveyya tathā samanupassanāya aññesaṃ avijjamānatāya vacanapariṭṭhitipabhinnato. Vajirabhedadesanaṃ nāma atthato teparivaṭṭadesanā.

Soṇasuttādivaṇṇanā niṭṭhitā.

9-10. Nandikkhayasuttādivaṇṇanā

51-52.Navamadasamesūti suttadvayaṃ saheva uddhaṭaṃ, dvīsupi atthavaṇṇanāya sarikkhabhāvato. Nandanaṭṭhena nandī, rañjanaṭṭhena rāgo. Satipi saddatthato bhede ‘‘imesaṃ atthato ninnānākaraṇatāyā’’ti vatvāpi pahāyakadhammabhedena pana labbhateva bhedamattāti dassetuṃ ‘‘nibbidānupassanāya vā’’tiādi vuttaṃ. Virajjanto rāgaṃ pajahatīti sambandho. Ettāvatāti ‘‘nandikkhayā rāgakkhayo’’ti ettāvatā. Vipassanaṃ niṭṭhapetvā vipassanākiccassa pariyosānena. Rāgakkhayāti vuṭṭhānagāminipariyosānāya vipassanāya rāgassa khepitattā. Anantaraṃ uppannena ariyamaggena samucchedavasena nandikkhayoti. Tenāha ‘‘idha maggaṃ dassetvā’’ti. Anantaraṃ pana uppannena ariyaphalena paṭipassaddhivasena nandirāgakkhayā sabbaṃ saṃkilesato cittaṃ vimuccatīti. Tenāha ‘‘phalaṃ dassita’’nti.

Nandikkhayasuttādivaṇṇanā niṭṭhitā.

Attadīpavaggavaṇṇanā niṭṭhitā.

Mūlapaṇṇāsako samatto.

6. Upayavaggo

1. Upayasuttavaṇṇanā

53. Upetīti upayo. Kathamupeti? Taṇhāmānādivasenāti āha ‘‘taṇhāmānadiṭṭhivasenā’’ti. Kathamidaṃ labbhatīti? ‘‘Avimutto’’ti vacanato. Taṇhādiṭṭhivasena hi baddho, kiṃ upetīti āha ‘‘pañcakkhandhe’’ti tabbinimuttassa tathā upetassa abhāvato. Ko panupetīti? Taṃsamaṅgīpuggalo. Taṇhādiṭṭhivasena upagamassa vuttattā viññāṇanti akusalakammaviññāṇamevāti vadanti. Javāpetvāti gahitajavaṃ katvā. Yathā paṭisandhiṃ ākaḍḍhituṃ samatthaṃ, evaṃ katvā. Tenāha ‘‘paṭisandhī’’tiādi. Aggahaṇe kāraṇaṃ vuttameva ‘‘okaṃ pahāya aniketasārī’’ti gāthāya vissajjane. Kammanimittādivasena paṭisandhiyā paccayabhūtaṃ ārammaṇaṃ paṭisandhijanakassa kammassa vasena vocchijjati. Patiṭṭhā na hoti sarāgakāle viya anupaṭṭhānato . Appatiṭṭhitaṃ viññāṇaṃ vuttappakārena. Anabhisaṅkharitvāti anuppādetvā paccayaghātena.

Upayasuttavaṇṇanā niṭṭhitā.

2. Bījasuttavaṇṇanā

54.Bījajātānīti jāta-saddo padapūraṇamattanti āha ‘‘bījānī’’ti. Vacanti setavacaṃ. Ajjukanti tacchakaṃ. Phaṇijjakaṃ tulasi. Abhinnānīti ekadesenapi akhaṇḍitāni. Bījatthāyāti bījakiccāya. Na upakappatīti paccayo na hotīti dasseti. Na pāpitānīti pūtitaṃ na upagatāni. Taṇḍulasārassa ādānato sārādāni. Ārammaṇaggahaṇavasena viññāṇaṃ tiṭṭhati etthāti viññāṇaṭṭhitiyo. Ārammaṇavasenāti ārammaṇabhāvavasena. Sinehanaṭṭhenāti taṇhāyanavasena siniddhatāpādanena, yato ‘‘nandūpasecana’’nti vuttaṃ. Tathā hi viropitaṃ taṃ kammaviññāṇaṃ paṭisandhiaṅkuruppādanasamatthaṃ hoti. Sappaccayanti avijjāayonisonamanasikārādipaccayehi sappaccayaṃ. Viruhati vipākasantānuppādanasamattho hutvā.

Bījasuttavaṇṇanā niṭṭhitā.

3. Udānasuttavaṇṇanā

55.Udānaṃ udāharīti attamanavācaṃ nicchāresi. Esa vuttappakāro udāhāro. Bhuso nissayo upanissayo, dānameva upanissayo dānūpanissayo. Esa nayo sesesupi. Tattha dānūpanissayo annādivatthūsu balavāti balavabhāvena hoti, tasmā upanissayabahulo kāmarāgappahāneneva kataparicayattā vipassanamanuyuñjanto na cirasseva anāgāmiphalaṃ pāpuṇāti, tathā suvisuddhasīlūpanissayo kāmadosajigucchanena. Yadi evaṃ kasmā ime dve upanissayā dubbalāti vuttā ? Vijjūpamaññāṇasseva paccayabhāvato. Sopi bhāvanūpanissayasahāyalābheneva, na kevalaṃ. Bhāvanā pana paṭivedhassa visesahetubhāvato balavā upanissayo. Tathā hi sā vajirūpamañāṇassa visesapaccayo. Tenāha ‘‘bhāvanūpanissayo arahattaṃ pāpetī’’ti.

Soti milakatthero. Vihāranti vasanaṭṭhānaṃ. Vihārapaccante hi paṇṇasālāya thero viharati. Upaṭṭhāti ekalakkhaṇena. Kūṭagoṇo viya gamanavīthiṃ. Tatthāti allakaṭṭharāsimhi. Udakamaṇikānanti udakathevānaṃ.

Attaniyevaupanesi udānakathāya vuttadhammānaṃ paripuṇṇānaṃ attani saṃvijjamānattā. Tenāha ‘‘uṭṭhānavatā’’tiādi. Ayañhi milakatthero sikkhāya gāravo sappatisso vattapaṭivattaṃ pūrento visuddhasīlo hutvā ṭhito, tasmā ‘‘dubbalūpanissaye’’ti vuttaṃ. Tenāha bhagavā udānento ‘‘no cassaṃ…pe… saññojanānī’’ti.

Sace ahaṃ na bhaveyyanti yadi ahaṃ nāma koci na bhaveyyaṃ tādisassa ahaṃsaddavacanīyassa kassaci atthassa abhāvato. Tato eva mama parikkhāropi na bhaveyyatassa ca pabhaṅgubhāvena anavaṭṭhitabhāvato. Evaṃ attuddesikabhāvena padadvayassa atthaṃ vatvā idāni kammaphalavasena vattuṃ ‘‘sace vā panā’’tiādi vuttaṃ. Atītapaccuppannavasena suññataṃ dassetvā idāni paccuppannānāgatavasena taṃ dassento ‘‘idāni panā’’tiādi vuttaṃ. Evaṃ adhimuccantoti edisaṃ adhimuttiṃ pavattento. Vibhavissatīti vinassissati. Vibhavo hi vināso. Tenāha ‘‘bhijjissatī’’ti. Vibhavadassanaṃ vibhavoti uttarapadalopena vuttanti āha ‘‘vibhavadassanenā’’ti. Vibhavadassanaṃ nāma accantāya vināsassa dassanaṃ. Tanti ariyamaggaṃ. Sāmaññajotanā hesā visesaniṭṭhā hotīti tatiyamaggavasena attho veditabbo.

Upari maggaphalanti aggamaggaphalaṃ. Natthi etissā jātiyā antaranti anantarā, anantarā vipassanā maggassa. Gotrabhū pana anulomavīthipariyāpannattā vipassanāgatikaṃ vā siyā, nibbānārammaṇattā maggagatikaṃ vāti na tena maggo antariko nāma hoti. Tenāha ‘‘vipassanā maggassa āsannānantaraṃ nāmā’’ti . Phalaṃ pana nibbānārammaṇattā kilesānaṃ pajahanavasena pavattanato lokuttarabhāvato ca kammamaggagatikameva, kusalavipākabhāvena pana nesaṃ attho pabhedoti vipassanāya phalassa siyā anantaratāti vuttaṃ ‘‘phalassa dūrānantaraṃ nāmā’’ti. ‘‘Āsavānaṃ khayo’’ti pana aggamagge vuccamāne vipassanānaṃ āsannatāya vattabbameva natthi. Atasitāyeti na tasitabbe tāsaṃ anāpajjitabbe. Tāsoti tāsahetu ‘‘tasati etasmā’’ti katvā. Soti assutavā puthujjano. Tilakkhaṇāhatanti aniccatādilakkhaṇattayalakkhitaṃ. Manamhi naṭṭhoti īsakaṃ naṭṭhomhi, tato parampi tattheva ṭhatvā kiñci apūritattā eva muttoti adhippāyo. ‘‘Na tāso nāma hotī’’ti vatvā tassa atāsabhāvaṃ dassetuṃ ‘‘na hī’’tiādi vuttaṃ. Kalyāṇaputhujjano hi bhayatupaṭṭhānañāṇena ‘‘sabhayā saṅkhārā’’ti vipassanto na uttasati.

Udānasuttavaṇṇanā niṭṭhitā.

4. Upādānaparipavattasuttavaṇṇanā

56.Catunnaṃparivaṭṭanavasenāti paccekakkhandhesu catunnaṃ ariyasaccānaṃ parivaṭṭanavasena. Rūpaṃ abbhaññāsinti sakalabhūtupādārūpaṃ kucchitabhāvato tattha ca tucchavipallāsatāya ‘‘dukkhasacca’’nti abhivisiṭṭhena ñāṇena aññāsiṃ paṭivijjhiṃ. Āhāravasena rūpakāyassa hānivuddhādīnaṃ pākaṭabhāvato visesapaccayato ca tassa ‘‘āhārasamudayā’’ti vuttaṃ. Dukkhasamudayakathā nāma vaṭṭakathāti ‘‘sacchandarāgo’’ti visesetvā vuttaṃ. Chandarāgaggahaṇena ca upādānakammāvijjāpi gahitā eva. Paṭipannā hontīti attho. Vattamānakālappayogo hesa yathā ‘‘kusalaṃ cittaṃ uppannaṃ hotī’’ti. Patiṭṭhahantīti patiṭṭhaṃ labhanti. Kevalinoti idha vimuttiguṇena pāripūrīti āha ‘‘sakalino katasabbakiccā’’ti. Yena teti yena avasiṭṭhena te asekkhe paññāpentā paññāpeyyuṃ, taṃ nesaṃ vaṭṭaṃ sekkhānaṃ viya natthi paññāpanāya. Vaṭṭanti kāraṇaṃ vaṭṭanaṭṭhena phalassa pavattanaṭṭhena. Asekkhabhūmivāroti asekkhabhūmippavatti.

Upādānaparipavattasuttavaṇṇanā niṭṭhitā.

5. Sattaṭṭhānasuttavaṇṇanā

57.Sattasuokāsesūti rūpapajānanādīsu sattasu okāsesu. Vusitavāsoti vusitaariyavāso. Etthāti imasmiṃ uddese. Sesaṃ nāma idha vuttāvasesaṃ. Vuttanayenāti heṭṭhā vuttanayena veditabbaṃ. Ussadanandiyanti ussannaguṇavato tosanaṃ sammodāpanaṃ. Guṇakittanena palobhanīyaṃ sekkhakalyāṇaputhujjanānaṃ pasāduppādanena. Idāni vuttameva atthaṃ pākaṭaṃ kātuṃ ‘‘yathā hī’’tiādi vuttaṃ.

Ettāvatāti pañcannaṃ khandhānaṃ vasena sattasu ṭhānesu kosalladīpanena ettakena desanākkamena. Tanti ārammaṇaṃ. Dhātuādimattamevāti dhātāyatanapaṭiccasamuppādamattameva. Imesu dhammesūti imesu jātādīsu. Kammaṃ katvāti sammasanakammaṃ niṭṭhapetvāti attho. Evamettha pañcannaṃ khandhānaṃ vasena sattaṭṭhānakosallapavattiyā pabhedena vibhajitvā ‘‘tividhūpaparikkhī’’ti dasseti dhammarājā.

Sattaṭṭhānasuttavaṇṇanā niṭṭhitā.

6. Sammāsambuddhasuttavaṇṇanā

58. Adhikaṃ savisesaṃ payasati payuñjati etenāti adhippayāso, visiṭṭhapayogo. Tenāha ‘‘adhikapayogo’’ti. Imañhi magganti aṭṭhaṅgikaṃ ariyamaggamāha. Idhāti imasmiṃ sutte. Avattamānaṭṭhenāti buddhuppādato pubbe na vattamānabhāvena. Maggaṃ jānātīti samudāgamato paṭṭhāya sapubbabhāgaṃ sasambhāravisayaṃ saphalaṃ saudrayaṃ ariyaṃ maggaṃ jānāti avabujjhatīti maggaññū. Viditanti aññesampi ñātaṃ paṭiladdhaṃ hatthatale āmalakaṃ viya pākaṭaṃ akāsi, tathā katvā desesi. Amagge parivajjanena magge paṭipattīti tassa maggakusalatā viya amaggakusalatāpi icchitabbāti āha ‘‘magge ca amagge ca kovido’’ti. Ahaṃ paṭhamaṃ gatoti ahaṃ paṭhamamaggena samannāgato.

Sammāsambuddhasuttavaṇṇanā niṭṭhitā.

7. Anattalakkhaṇasuttavaṇṇanā

59.Purāṇupaṭṭhāketi pubbe padhānapadahanakāle upaṭṭhākabhūte. ‘‘Avasavattanaṭṭhena assāmikaṭṭhena suññataṭṭhena attapaṭikkhepaṭṭhenā’’ti evaṃ pubbe vuttehi. Ettakena ṭhānenāti ‘‘rūpaṃ, bhikkhave, anattā’’ti ārabhitvā yāva ‘‘evaṃ me viññāṇaṃ mā ahosī’’ti ettakena suttapadesena. Akathitasseva kathanaṃ uttaraṃ, na kathitassāti vuttaṃ ‘‘tāni dassetvā’’ti. Samodhānetvāti sampiṇḍitvā. Vitthārakathāti vitthārato aṭṭhakathā. Anattalakkhaṇamevāti tabbahulatāya tappadhānatāya ca vuttaṃ. Aniccatādīnampi hi tattha taṃdīpanatthameva vuttattā tadeva jeṭṭhaṃ padhānaṃ tathā veneyyajjhāsayato.

Anattalakkhaṇasuttavaṇṇanā niṭṭhitā.

8. Mahālisuttavaṇṇanā

60.Ekantadukkhantiādīni padāni vuttanayāneva, tasmā tattha vuttanayeneva attho veditabbo. Ettha ca yathā sarāgo hetu paccayo saṃkilesāya, evaṃ savipassano maggo hetu paccayo ca visuddhiyāti daṭṭhabbaṃ.

Mahālisuttavaṇṇanā niṭṭhitā.

9. Ādittasuttavaṇṇanā

61.Ekādasahīti rāgādīhi upāyāsapariyosānehi ekādasahi santāpanaṭṭhena aggīhi. Dvīsūti aṭṭhamanavamesu. Dukkhalakkhaṇamevāti tabbahulatāya tappadhānatāya ca vuttaṃ.

Ādittasuttavaṇṇanā niṭṭhitā.

10. Niruttipathasuttavaṇṇanā

62.Niruttiyova niruttipathāti patha-saddena padavaḍḍhanamāha yathā ‘‘bījāniyeva bījajātānī’’ti. Niruttivasenāti nibbacanavasena. Pathā ca atthānurūpabhāvato . Tīṇipīti niruttiadhivacanapaññattipathapadāni. Tathā hi ‘‘phusatīti phasso’’tiādinā nīharitvā vacanaṃ nirutti, ‘‘sirīvaḍḍhako dhanavaḍḍhako’’tiādinā vacanamattameva adhikāraṃ katvā pavattaṃ adhivacanaṃ, ‘‘takko vitakko’’tiādinā taṃtaṃpakārena ñāpanato paññatti. Atha vā taṃtaṃatthappakāsanena nicchitaṃ, niyataṃ vā vacanaṃ nirutti. Adhi-saddo uparibhāge, upari vacanaṃ adhivacanaṃ. Kassa upari? Pakāsetabbassa atthassāti pākaṭoyamattho. Adhīnaṃ vacanaṃ adhivacanaṃ. Kena adhīnaṃ? Atthena. Atthassa paññāpanatthena paññattīti evaṃ niruttiādipadānaṃ sabbavacanesu pavatti veditabbā. Aññathā ‘‘phusatīti phasso’’tiādippakārena niddhāraṇavacanānaṃyeva niruttitā, sirivaḍḍhakadhanavaḍḍhakapakārānameva abhilāpanaṃ adhivacanatā. ‘‘Takko vitakko’’ti evaṃpakārānameva ekameva atthaṃ tena tena pakārena ñāpentānaṃ vacanānaṃ paññattitā ca āpajjeyya. Asaṃkiṇṇāti na saṃkiṇṇā. Tenāha ‘‘avijahitā…pe… achaḍḍitā’’ti. Na saṃkīyantīti na saṃkirīyanti, na saṃkīyissanti na saṃkirīyissantīti attho. Appaṭikuṭṭhāti na paṭikkhittā. Yasmā bhaṅgaṃ atikkantaṃ uppādādi atikkantameva hoti, tasmā vuttaṃ ‘‘bhaṅgamevā’’ti. Yasmā desantaraṃ saṅkantopi atikkantanti vuccati, tasmā tadābhāvaṃ dassetuṃ ‘‘desantaraṃ asaṅkamitvā’’ti vuttaṃ. Yattha yattha hi saṅkhārā uppajjanti, tattha tattheva bhijjanti nirujjhanti vipariṇamanti vināsaṃ āpajjanti. Tenāha ‘‘vipariṇatanti…pe… naṭṭha’’nti. Apākaṭībhūtaṃ ajātattā eva.

Vasabhaṇagottatāya vassabhaññā. Mūladiṭṭhigatikāti mūlabhūtā diṭṭhigatikā, imasmiṃ kappe sabbapaṭhamaṃ tādisadiṭṭhisamuppādakā. Punappunaṃ āvajjentassāti ahetuvādapaṭisaṃyuttaganthaṃ uggahetvā pariyāpuṇitvā tadatthaṃ vīmaṃsantassa ‘‘natthi hetu, natthi paccayo sattānaṃ saṃkilesāyā’’tiādinayappavattāya laddhiyā ārammaṇe micchāsati santiṭṭhati, ‘‘natthi hetū’’tiādivasena anussavūpaladdhe atthe tadākāraparivitakkanehi saviggahe viya sarūpato cittassa paccupaṭṭhite cirakālaparicayena ‘‘evameta’’nti nijjhānakkhamabhāvūpagamanena nijjhānakkhantiyā tathāgahite punappunaṃ tatheva āsevantassa bahulīkarontassa micchāvitakkena samādiyamānā micchāvāyāmūpatthambhitā ataṃsabhāvaṃ ‘‘taṃsabhāva’’nti gaṇhantī micchāsatīti laddhanāmā taṃladdhisahagatā taṇhā santiṭṭhati. Yathāsakaṃ vitakkādipaccayalābhena tasmiṃ ārammaṇe adhiṭṭhitatāya anekaggataṃ pahāya cittaṃ ekaggataṃ appitaṃ viya hoti micchāsamādhinā. Sopi hi paccayavisesehi laddhabhāvanābalo īdise ṭhāne samādhānapatirūpakiccakaro hotiyeva vālavijjhanādīsu viyāti daṭṭhabbaṃ. Tathā hi anekakkhattuṃ tenākārena pubbabhāgiyesu javanavāresu pavattesu sabbapacchime javanavāre satta javanāni javanti. Tattha paṭhame satekiccho hoti, tathā dutiyādīsu. Sattame pana javane sampatte atekiccho hoti. Tenāha ‘‘assādentassā’’tiādi. Imesupīti dvīsupi ṭhānesu.

Paccuppannaṃ vāti ettha iti-saddo ādiattho. Tena ‘‘yadetaṃ anāgataṃ nāma, nayidaṃ anāgata’’ntiādikaṃ saṅgaṇhāti. Tepīti te vassabhaññāpi na maññiṃsu lokasamaññāya anatikkamanīyato. Tenāha ‘‘atītaṃ panā’’tiādi. Khandhānaṃ upari niruḷhā paṇṇatti.

Niruttipathasuttavaṇṇanā niṭṭhitā.

Upayavaggavaṇṇanā niṭṭhitā.

7. Arahantavaggo

1. Upādiyamānasuttavaṇṇanā

63.Gaṇhamānoti ‘‘etaṃ mamā’’tiādinā gaṇhamāno. Pāsenāti rāgapāsena. Tañhi māro mārapāsoti maññati. Tenāha ‘‘antalikkhacaro pāso, yvāyaṃ carati mānaso’’ti (saṃ. ni. 1.151; mahāva. 33). Mutto nāma hoti anupādiyato sabbaso khandhassa abhāvato.

Upādiyamānasuttavaṇṇanā niṭṭhitā.

2-6. Maññamānasuttādivaṇṇanā

64-68. ‘‘Etaṃ mamā’’tiādinā. Maññanā abhinandanā ca. Taṇhāchandoti taṇhā eva chando. Sā hi taṇhāyanaṭṭhena taṇhā, chandikataṭṭhena chando. Catutthaṃ aniccalakkhaṇamukhena vuttaṃ, pañcamaṃ dukkhalakkhaṇamukhena, chaṭṭhaṃ anattalakkhaṇamukhena. Sesaṃ tīsupi sadisamevāti vuttaṃ ‘‘eseva nayo’’ti.

Maññamānasuttādivaṇṇanā niṭṭhitā.

7. Anattaniyasuttavaṇṇanā

69.Anattaniyanti na attaniyaṃ. Tenāha ‘‘na attano santaka’’nti.

Anattaniyasuttavaṇṇanā niṭṭhitā.

8-10. Rajanīyasaṇṭhitasuttādivaṇṇanā

70-72.Rajanīyenāti rajanīyena rāguppādakena. Tenāha ‘‘rāgassa paccayabhāvenā’’ti. Rāhulasaṃyutte rāhulattherassa pucchāvasena āgatā. Idha rādhattherassa surādhattherassa ca pucchāvasena, pāḷi pana sabbattha sadisā. Tenāha ‘‘vuttanayeneva veditabbānī’’ti.

Rajanīyasaṇṭhitasuttādivaṇṇanā niṭṭhitā.

Arahantavaggavaṇṇanā niṭṭhitā.

8. Khajjanīyavaggo

1-3. Assādasuttādivaṇṇanā

73-75.Catusaccameva kathitaṃ assādādīnañceva samudayādīnañca vasena desanāya pavattattā. Yasmā assādo samudayasaccaṃ, ādīnavo dukkhasaccaṃ, nissaraṇaṃ maggasaccaṃ nirodhasaccañcāti vuttovāyamattho; dutiye samudayassādo samudayasaccaṃ, ādīnavo dukkhasaccaṃ, atthaṅgamo nirodhasaccaṃ, nissaraṇaṃ maggasaccanti vuttovāyamattho; tatiyaṃ ariyasāvakasseva vasena vuttaṃ.

Assādasuttādivaṇṇanā niṭṭhitā.

4. Arahantasuttavaṇṇanā

76.Yattakā sattāvāsāti tasmiṃ tasmiṃ sattanikāye āvasanaṭṭhena sattā eva sattāvāsā. Tena yattakā sattāvāsā, tehi sabbehipi ete aggā ete seṭṭhā, ye ime arahantāti dasseti. Purimanayenevāti purimasmiṃ sattaṭṭhānakosallasutte vuttanayena.

Tadatthaparidīpanāhīti ‘‘pañcakkhandhe pariññāya. Taṇhā tesaṃ na vijjati. Asmimāno samucchinno’’tiādinā tassa yathāniddiṭṭhassa suttassa atthadīpanāhi ceva ‘‘anejaṃ te anuppattā, cittaṃ tesaṃ anāvila’’ntiādinā visesatthaparidīpanāhi ca. Jhānamaggaphalapariyāpannaṃ atisayitasukhaṃ etesamatthīti sukhinoti āha ‘‘jhāna…pe… sukhitā’’ti. Taṇhā tesaṃ na vijjatīti ettha tesaṃ apāyadukkhajanikā taṇhā na vijjatīti vuttaṃ. Vaṭṭamūlikāya taṇhāya abhāvā ‘‘nandī tesaṃ na vijjatī’’ti ettha vuccatīti. Imassapīti pi-saddena dukkhassābhāvenapīti dukkhābhāvo viya vaṭṭamūlikataṇhābhāvo sampiṇḍīyatīti daṭṭhabbaṃ. Tena hi te anupādisesanibbānappattiyā accantasukhitā evāti vuccantīti. ‘‘Seyyohamasmī’’tiādinayappavattiyā navavidho. Ñāṇenāti aggamaggaññāṇena.

Arahattaṃ anuppattā. Alittāti amakkhitā. Brahmabhūtāti brahmabhāvaṃ pattā, brahmato vā ariyamaggañāṇato bhūtā ariyāya jātiyā jātā. Satta saddhammā gocaro pavattiṭṭhānaṃ etesanti sattasaddhammagocarā.

Nirāsaṅkacāro nāma gahito kutocipi tesaṃ āsaṅkāya abhāvato. Sammādiṭṭhiādīhi dasahi aṅgehi sammāvimutti-sammāñāṇapariyosānehi. ‘‘Āguṃ na karotī’’tiādīhi catūhi kāraṇehi. Taṇhā tesaṃ na vijjatīti idampi taṇhāpahānassa bahūpakāratādassanaṃ. Tenāha ‘‘dāsakārikā taṇhāpi tesaṃ natthī’’ti.

Navikampanti ‘‘seyyohamasmī’’tiādinā.

Uddhaṃtiriyaṃ apācīnanti ettha ‘‘uddhaṃ vuccatī’’tiādinā rūpamukhena attabhāvaṃ gahetvā pavatto paṭhamanayo. Kālattayavasena dhammappavattiṃ gahetvā pavatto dutiyanayo. Ṭhānavasena sakalalokadhātuṃ gahetvā pavatto tatiyanayo. Buddhāti cattāri saccāni buddhavanto.

Sīhanādasamodhānanti sīhanādānaṃ saṃkalanaṃ. Loke attano uttaritarassābhāvā anuttarā. Uttaro tāva tiṭṭhatu puriso, sadisopi tāva natthīti asadisā. Sakalampi bhavaṃ uttaritvā bhavapiṭṭhe ṭhatvā vimuttisukhena sukhitattādivasena ekavīsatiyākārehi sīhanādaṃ nadanti.

Arahantasuttavaṇṇanā niṭṭhitā.

5. Dutiyaarahantasuttavaṇṇanā

77.Suddhikamevāti suddhasaṃkhittabandhameva katvā.

Dutiyaarahantasuttavaṇṇanā niṭṭhitā.

6. Sīhasuttavaṇṇanā

78.Sīhoti parissayasahanato paṭipakkhahananato ca ‘‘sīho’ti laddhanāmo migādhipati. Cattāroti ca samānepi sīhajātikabhāve vaṇṇavisesādisiddhena visesena cattāro sīhā. Te idāni nāmato vaṇṇato āhārato dassetvā idhādhippetasīhaṃ nānappakārato vibhāvetuṃ ‘‘tiṇasīho’’tiādi āraddhaṃ. Tiṇabhakkho sīho tiṇasīho purimapade uttarapadalopena yathā ‘‘sākapatthivo’’ti. Kāḷavaṇṇatāya kāḷasīho. Tathā paṇḍusīho. Tenāha ‘‘kāḷasīho kāḷagāvisadiso, paṇḍusīho paṇḍupalāsavaṇṇagāvisadiso’’ti. Rattakambalassa viya kesaro kesarakalāpo etassa atthīti kesarī. Lākhārasaparikammakatehi viya pādapariyantehīti yojanā.

Kammānubhāvasiddhaādhipaccamahesakkhatāhi sabbamigagaṇassa rājā suvaṇṇaguhato vātiādi ‘‘sīhassa vihāro kiriyā evaṃ hotī’’ti katvā vuttaṃ.

Samaṃ patiṭṭhāpetvāti sabbabhāgehi samameva bhūmiyaṃ patiṭṭhāpetvā. Ākaḍḍhitvāti purato ākaḍḍhitvā . Abhiharitvāti abhimukhaṃ haritvā. Saṅghātanti vināsaṃ. Vīsatiyaṭṭhikaṃ ṭhānaṃ usabhaṃ.

Samasīhoti samajātiko samabhāgo ca sīho. Samānosmīti desanāmattaṃ, samappabhāvatāyapi na bhāyati. Sakkāyadiṭṭhibalavatāyāti ‘‘ke aññe amhehi uttaritarā, atha kho mayameva mahābalā’’ti evaṃ balātimānanimittāya ahaṅkārahetubhūtāya sakkāyadiṭṭhiyā balabhāvena. Sakkāyadiṭṭhipahīnattāti sakkāyadiṭṭhiyā pahīnattā nirahaṅkārattā attasinehassa suṭṭhu samugghāṭitattā na bhāyati.

Tathā tathāti sīhasadisatādinā tena tena pakārena attānaṃ kathesīti vatvā tamatthaṃ vivaritvā dassetuṃ ‘‘sīhoti kho’’tiādi vuttaṃ.

Katābhinīhārassa lokanāthassa bodhiyā niyatabhāvappattiyā ekantabhāvībuddhabhāvoti katvā ‘‘tīsu pāsādesu nivāsakālo, magadharañño paṭiññādānakālo, pāyāsassa paribhuttakālo’’tiādinā abhisambodhito purimāvatthāpi sīhasadisaṃ katvā dassitā. Bhāvini, bhūtopacāropi hi lokavohāro. Vijjābhāvasāmaññato bhūtavijjā itaravijjāpi ekajjhaṃ gahetvā paṭiccasamuppādasammasanato taṃ puretaraṃ siddhaṃ vipākaṃ viya katvā āha ‘‘tisso vijjā visodhetvā’’ti. Anulomapaṭilomato pavattañāṇavasena ‘‘yamakañāṇamanthanenā’’ti vuttaṃ.

Tattha viharantassāti ajapālanigrodhamūle viharantassa. Ekādasame divaseti sattasattāhato paraṃ ekādasame divase. Acalapallaṅketi isipatane dhammacakkapavattanatthaṃ nisinnapallaṅke. Tampi hi kenaci appaṭivattiyadhammacakkapavattanatthaṃ nisajjāti katvā vajirāsanaṃ viya acalapallaṅkaṃ vuccati. Imasmiñca pana padeti ‘‘dveme, bhikkhave, antā’’tiādinayappavatte imasmiṃ saddhammakoṭṭhāse. Dhammaghoso…pe… dasasahassilokadhātuṃ paṭicchādesi ‘‘sabbattha ṭhitā suṇantū’’ti adhiṭṭhānena. Soḷasahākārehīti ‘‘dukkhapariññā, samudayappahānaṃ, nirodhasacchikiriyā, maggabhāvanā’’ti evaṃ ekekasmiṃ magge cattāri cattāri katvā soḷasahi ākārehi.

Vuttoyeva, na idha vattabbo, tasmā tattha vuttanayeneva veditabboti adhippāyo. Yasmā ca aparehipi aṭṭhahi kāraṇehi bhagavā tathāgatoti ārabhitvā udānaṭṭhakathādīsupi (udā. aṭṭha. 18; itivu. 38) tathāgatapadassa attho vutto eva, tasmā tattha vuttanayena attho veditabbo . Yadipi bhagavā na bodhipallaṅke nisinnamattova abhisambuddho jāto, tathāpi tāya nisajjāya nisinnova panujja sabbaparissayaṃ abhisambuddho jāto. Tathā hi taṃ ‘‘aparājitapallaṅka’’nti vuccati. Tasmā ‘‘yāva bodhipallaṅkā vā’’ti vatvā tena aparitussanto ‘‘yāva arahattamaggañāṇā vā’’ti āha.

Iti rūpanti ettha iti-saddo nidassanattho. Tena rūpaṃ sarūpato parimāṇato paricchedato dassitanti āha ‘‘idaṃ rupa’’ntiādi. ‘‘Idaṃ rūpa’’nti hi iminā bhūtupādāyabhedarūpaṃ sarūpato dassitaṃ. Ettakaṃ rūpanti iminā taṃ parimāṇato dassitaṃ. Tassa ca parimāṇassa ekantabhāvadassanena ‘‘na ito bhiyyo rūpaṃ atthī’’ti vuttaṃ. Sabhāvatoti salakkhaṇato. Sarasatoti sakiccato. Pariyantatoti parimāṇapariyantato. Paricchedatoti yattake ṭhāne tassa pavatti, tassa paricchedanato. Paricchindanatoti pariyosānappattito. Taṃ sabbaṃ dassitaṃ hoti yathāvuttena vibhāgena. Ayaṃ rūpassa samudayo nāmāti ayaṃ āhārādi rūpassa samudayo nāma. Tenāha ‘‘ettāvatā’’tiādi. Atthaṅgamoti nirodho. ‘‘Āhārasamudayā āhāranirodhā’’ti ca asādhāraṇameva gahetvā sese ādi-saddena saṅgaṇhāti.

Paṇṇāsalakkhaṇapaṭimaṇḍitanti paṇṇāsaudayabbayalakkhaṇavibhūsitaṃ samudayatthaṅgamagahaṇato. Khīṇāsavattāti anavasesaṃ sāvasesañca āsavānaṃ parikkhīṇattā. Anāgāmīnampi hi bhayaṃ cittutrāso ca na hotīti. Ñāṇasaṃvego bhayatūpaṭṭhānañāṇaṃ. Itaresaṃ pana devānanti akhīṇāsave deve sandhāya vadati. Bhoti dhammālapanamattanti vācasikaṃ tathālapanamattaṃ.

Cakkanti satthu āṇācakkaṃ, taṃ pana dhammato āgatanti dhammacakkaṃ. Tattha ariyasāvakānaṃ paṭivedhadhammato āgatanti dhammacakkaṃ. Itaresaṃ desanādhammato āgatanti dhammacakkaṃ. Duvidhepi ñāṇaṃ padhānanti ñāṇasīsena vuttaṃ ‘‘paṭivedhañāṇampi desanāñāṇampī’’ti. Idāni taṃ ñāṇadvayaṃ sarūpato dassetuṃ ‘‘paṭivedhañāṇaṃ nāmā’’tiādi vuttaṃ. Yasmā cassa ñāṇassa suppaṭividdhattā bhagavā tāni saṭṭhi nayasahassāni veneyyānaṃ dassetuṃ samattho ahosi, tasmā tāni saṭṭhi nayasahassāni tena ñāṇena saddhiṃyeva siddhānīti katvā dassento ‘‘saṭṭhiyā ca nayasahassehi paṭivijjhī’’ti āha. Tiparivaṭṭanti idaṃ dukkhanti ca, pariññeyyanti ca, pariññātanti ca evaṃ tiparivaṭṭaṃ, taṃyeva dvādasākāraṃ. Tanti desanāñāṇaṃ pavatteti esa bhagavā. Appaṭipuggaloti patinidhibhūtapuggalarahito. Ekasadisassāti nibbikārassa.

Sīhasuttavaṇṇanā niṭṭhitā.

7. Khajjanīyasuttavaṇṇanā

79.Vipassanāvasenāti etarahi rūpavedanādayo anussaritvā ‘‘pubbepāhaṃ evaṃvedano ahosi’’nti atītānaṃ rūpavedanādīnaṃ paccuppannehi visesābhāvadassanā vipassanā, tassā vipassanāya vasena. Yvāyaṃ ‘‘na idaṃ abhiññāvasenā’’ti paṭikkhepo kato, tassa kāraṇaṃ dassento ‘‘abhiññāvasena hī’’tiādimāha. Khandhapaṭibaddhā nāma gottavaṇṇahārādayo. Evaṃ anussarantoti yathāvuttavipassanāvasena anussaranto. Sabhāvadhammānaṃ eva anussaraṇassa vuttattā ‘‘suññatāpabba’’nti vuttaṃ.

Yasmā te eva rūpādayo neva attā, na attaniyā asārā anissarā, tasmā tato suññā, tesaṃ bhāvo suññatā, tassā lakkhaṇaṃ ruppanādikaṃ dassetuṃ.

Kiñcāti hetuatthajotake kāraṇe paccattavacananti āha ‘‘kiñcāti kāraṇapucchā, kena kāraṇena rūpaṃ vadethā’’ti. Etanti etaṃ bhūtupādāyabhedaṃ dhammajātaṃ. Kena kāraṇena rūpaṃ nāmāti kiṃ kāraṇaṃ nissāya rūpanti vuccatīti attho. Kāraṇuddesoti kāraṇassa uddisanaṃ. Ruppatīti ettha rūpaṃ nāma sītādivirodhipaccayasannipātena visadisuppatti. Tenāha ‘‘sītenapī’’tiādi. Pabbatapādeti cakkavāḷapabbatapāde, so pana tattha accuggato pākāro viya ṭhito. Tathā hi tattha sattā olambantā tiṭṭhanti. Hatthapāsāgatāti hatthapāsaṃ āgatā upāgatā. Tatthāti tasmiṃ hatthapāsāgate satte. Chijjitvāti mucchāpattiyā muccitvā, aṅgapaccaṅgaucchedavasena vā paricchijjitvā. Accantakhāre udaketi ātapasantāpābhāvena atisītabhāvameva sandhāya accantakhāratā vuttā siyā. Na hi taṃ kappasaṇṭhānaudakaṃ sampattikaramahāmeghavuṭṭhaṃ pathavīsandhārakaṃ kappavināsaudakaṃ viya khāraṃ bhavituṃ arahati, tathā sati pathavīpi vilīyeyyāti. Mahiṃsakaraṭṭhaṃ nāma himavantapadese ekaṃ raṭṭhaṃ.

Avīcimahānirayeti saussadaṃ avīcinirayaṃ vuttaṃ. Gaṅgāpiṭṭheti gaṅgātīre.

Sarantā gacchantīti sarīsapapadassa atthaṃ vadati. Etanti ruppanaṃ. Yathā kaṭhinatā pathaviyā paccattalakkhaṇaṃ, evaṃ ruppanaṃ rūpakkhandhassa paccattalakkhaṇaṃ, sabhāvabhūtalakkhaṇanti attho.

Purimasadisanti purime rūpakkhandhe vuttena sadisaṃ. Taṃ ‘‘kinti kāraṇapucchā’’tiādinā vuttanayeneva veditabbaṃ. Sukhaṃ iṭṭhārammaṇaṃ. Sukhādīnaṃ vedanānaṃ. Paccayatoti ārammaṇapaccayato. Ayamatthoti ‘‘sukhārammaṇaṃ sukhanti vuccatī’’ti ayamattho. Uttarapadalopena hesa niddeso. Vedayatīti anubhavati. Vedayitalakkhaṇāti anubhavanalakkhaṇā.

Nīlapuppheti nīlavaṇṇapupphe. Vatthe vāti nīlavatthe. -saddena vaṇṇadhātuādiṃ saṅgaṇhāti. Appanaṃ vā jhānaṃ vāpento. Uppajjanasaññāpīti yaṃ kiñci nīlaṃ rūpāyatanaṃ ārabbha uppajjanasaññāpi, yā pakiṇṇakasaññāti vuccati.

Rūpattāyāti rūpabhāvāya. Yāgumevāti yāgubhāvinameva vatthuṃ. Yāguttāya yāgubhāvāya. Pacati nāma puggalo. Evanti yathā yāguādivatthuṃ puriso yāguādiatthāya pacati nipphādeti, ayaṃ evaṃ ruppanādisabhāve dhammasamūhe yathāsakaṃ paccayehi abhisaṅkhariyamāne cetanāpadhāno dhammasamūho pavattanatthaṃ visesapaccayo hutvā te abhisaṅkharoti niropeti nibbatteti. Tenāha ‘‘paccayehī’’tiādi. Rūpamevāti rūpasabhāvameva, na aññaṃ sabhāvaṃ. Abhisaṅkharotīti itarehi paccayadhammehi adhikaṃ suṭṭhu paccayataṃ karoti. ‘‘Upagacchati yāpeti āyūhatī’’ti tasseva vevacanāni. Abhisaṅkharaṇameva hi āyūhanādīni. Nibbattetīti tesaṃ dhammānaṃ ruppanādibhāvena nibbattiyā paccayo hotīti attho. Cetayitalakkhaṇassa saṅkhārassāti idaṃ saṅkhārakkhandhadhammānaṃ cetanāpadhānattā vuttaṃ. Tathā hi bhagavā suttantabhājanīye saṅkhārakkhandhaṃ vibhajantena cetanāva vibhattā.

Vātiṅgaṇaṃ brahatiphalaṃ. Caturassavallīti tivutālatā. Akhārikanti khārarasarahitaṃ, taṃ pana paṇṇaphalādi. Yattha loṇaraso adhiko, taṃ loṇikanti āha ‘‘loṇayāgū’’tiādi. Ambilādibhedaṃ rasaṃ.

Ākārasaṇṭhānagahaṇavasenāti nīlapītādiākāragahaṇavasena ceva vaṭṭacaturassādisaṇṭhānagahaṇavasena ca. Vināpi ākārasaṇṭhānāti ākārasaṇṭhānehi vinā, te ṭhapetvāpi. Paccattabhedagahaṇavasenāti tassa tassa ārammaṇassa pabhedagahaṇavasena. Asammohatoti yāthāvato. Viseso visesatthadīpanato, aviseso ayaṃ dhammo avisesadīpanato. Tenāha ‘‘viseso veditabbo’’ti. Jānanañhi avisiṭṭhaṃ, taṃ samāsapadato upasaggā visesenti. Tathā hi sañjānanapadaṃ paccabhiññāṇanimittaṃ ākāragahaṇamattaṃ bodheti, vijānanapadaṃ tato visiṭṭhavisayagahaṇaṃ . Pajānanapadaṃ pana tatopi visiṭṭhataraṃ pakārato avabodhaṃ bodheti. Tenāha ‘‘tassāpī’’tiādi. Ārammaṇasañjānanamattamevāti nīlādibhedassa ārammaṇassa sallakkhaṇamattameva. Avadhāraṇena lakkhaṇapaṭivedhattaṃ nivatteti. Tenāha ‘‘anicca’’ntiādi. Ñāṇasampayuttacittehi vipassantassa vipassanāya paguṇabhāve sati ñāṇavippayuttena cittenapi vipassanā hotiyevāti āha ‘‘aniccādivasena lakkhaṇapaṭivedhañca pāpetī’’ti. Paṭivedhanti ca upaladdhimeva vadati, na paṭivijjhanaṃ. Tenāha ‘‘ussakkitvā panā’’tiādi. Ussakkitvāti ussakkāpetvā maggapātubhāvampi pāpeti asammohasabhāvattā. Yathā lakkhaṇapaṭivedhakāle sañjānanalakkhaṇavasena saññāṇaanurūpavaseneva pavattaṃ, evaṃ viññāṇavijānanavasena vāyaṃ anurūpavaseneva pavattatīti daṭṭhabbaṃ.

Idāni tamatthaṃ heraññikādiupamāya vibhāvetuṃ ‘‘yathā hī’’tiādimāha. Hiraññaṃ vuccati kahāpaṇaṃ, hiraññajānane niyutto heraññiko. Lokavohāre ajātā asañjātā buddhi etassāti ajātabuddhi, bāladārako. Vohārakusalo gāmavāsī puriso gāmikapuriso. Upabhogaparibhogārahattā upabhogaparibhogaṃ. Tambakaṃsamayattā kūṭo. Mahāsārattā cheko. Aḍḍhasārattā karaṭo. Nihīnasārattā saṇho. Ettha ca yathā heraññiko kahāpaṇaṃ cittādibhāvato uddhaṃ kūṭādibhāvaṃ rūpadassanādivasena uppattiṭṭhānatopi jānanto anekākārato jānāti, evaṃ paññā ārammaṇaṃ nānappakārato jānāti paṭivijjhati, tāya saddhiṃ pavattamānaviññāṇampi yathāvisayaṃ ārammaṇaṃ jānāti.

Evaṃ svāyaṃ nesaṃ jānane viseso aññesaṃ avisayo, buddhānaṃ eva visayoti idaṃ visesaṃ milindapañhena vibhāvetuṃ ‘‘tenāhā’’tiādimāha, taṃ suviññeyyameva.

Attasuññānaṃ sabhāvadhammānaṃ dhammamattatāya kathitattā ‘‘anattalakkhaṇaṃ kathetvā’’ti vuttaṃ. Heṭṭhimamaggā ca yadi adhigatā, arahattassa anadhigatattā ‘‘ekadesamattenā’’ti vuttaṃ, taṃ aniccalakkhaṇaṃ dassetuṃ idaṃ pabbamāraddhaṃ, itarāni dve lakkhaṇāni tassa parihārabhāvenāti adhippāyo.

Yasmā panettha ‘‘taṃ kiṃ maññatha, bhikkhave’’tiādidesanāya tīsu lakkhaṇesu idameva padhānabhāvena dassitaṃ, idaṃ appadhānabhāvenāti na sakkā vattuṃ, tasmā ‘‘tīṇi lakkhaṇāni samodhānetvā dassetumpī’’ti vuttaṃ. Apacinātīti apacayagāmidhamme nivatteti ekaṃsato apacayagāmipaṭipadāya paripūraṇato. Tenāha ‘‘no ācinātī’’tiādi. Vaṭṭaṃ vināsetīti vidhamati adassanaṃ gameti. Neva cinātīti na vaḍḍheti. Tadevāti taṃ vaṭṭaṃ eva. Vissajjetīti chaḍḍeti. Vikiratīti viddhaṃseti. Vidhūpetīti vaṭṭattayasaṅkhātaṃ aggikkhandhaṃ vigatadhūmaṃ vigatasantāpaṃ karotīti atthoti āha ‘‘nibbāpetī’’ti.

Evaṃ passantiādi anāgāmiphale ṭhitassa ariyasāvakassa aggamaggaphalādhigamāya desanāti adhippāyenāha ‘‘vaṭṭaṃ vināsetvā ṭhitaṃ mahākhīṇāsavaṃ dassessāmī’’ti. Khīṇāsavassa anāgatabhāvadassanaṃyeva, sabbā cāyaṃ heṭṭhimā desanā suddhavipassanākathā, sahapaṭhamamaggā vā sahavijjūpamadhammā vā vipassanākathāti dassento ‘‘ettakena ṭhānenā’’tiādimāha.

Namassantiyeva mahatā gāravabahumānena. Tenāha ‘‘namo te purisājaññā’’tiādi. Tattha nidassanaṃ dassento ‘‘āyasmantaṃ nītattheraṃ viyā’’ti vatvā tamatthaṃ vibhāvetuṃ ‘‘thero’’tiādimāha. Tattha khuraggeyevāti kesoropanatthaṃ khuradhārāya agge sīse ṭhapite tacapañcakakammaṭṭhānamukhena bhāvanaṃ anuyuñjanto arahattaṃ patvā. Brahmavimānāti brahmānaṃ nivāsabhūtā vimānā.

Khajjanīyasuttavaṇṇanā niṭṭhitā.

8. Piṇḍolyasuttavaṇṇanā

80. Apakarīyati etenāti apakaraṇaṃ, padaṃ. Apakaraṇaṃ pakaraṇaṃ kāraṇanti atthato ekaṃ. Tenāha ‘‘kismiñcideva kāraṇe’’ti. Nīharitvāti attano samīpacārabhāvato apanetvā. Tathākaraṇañca evamete ettakampi appaṭirūpaṃ akatvā āyatiṃ sammā paṭipajjissantīti. Laddhabalāti laddhañāṇabalā.

Ekadvīhikāyāti ekekassa ceva dvinnaṃ dvinnañca īhikā gati upasaṅkamanā ekadvīhikā. Tenāha ‘‘ekeko ceva dve dve ca hutvā’’ti. Puthujjanānaṃ samuditānaṃ nāma kiriyā tādisīpi siyāti vuttaṃ ‘‘keḷimpi kareyyu’’nti. Parikappanavasena sammāsambuddhaṃ uddissa pesalā bhikkhūpi evaṃ karontīti.

Yugandharapabbatādīnaṃ antare sīdantaraṃ samuddaṃ nāma. Tattha kira vāto na vāyati, patitaṃ yaṃ kiñcipi sīdantaranadiyaṃ vilīyantā sīdanteva, tasmā taṃ parivāretvā ṭhitā yugandharādayopi sīdapabbatā nāma. Taṃ sandhāya vuttaṃ ‘‘sīdantare sannisinnaṃ mahāsamuddaṃ viyā’’ti. Āhārahetūti āmisahetu sappitelādinimittaṃ, tesaṃ paṇāmanā.

Pacchimanti nihīnaṃ. Tenāha ‘‘lāmaka’’nti, lāmakanto idhādhippeto –

‘‘Migānaṃ koṭṭhuko anto, pakkhīnaṃ pana vāyaso;

Eraṇḍo anto rukkhānaṃ, tayo antā samāgatā’’ti. –

Ādīsu (jā. 1.3.135) viya. Ulatīti abhicarati. Abhisapanti etenāti abhisāpo. Abhisāpavatthu piṇḍolyaṃ. Attho phalaṃ vaso etassāti atthavasaṃ, kāraṇaṃ, tampi tesu atthi, tattha niyuttāti atthavasikā.

Anto hadayassa abbhantare anupaviṭṭhā sokavatthūhi.

Abhijjhāyitāti abhijjhāyanasīlo. Abhiṇhappavattiyā ceva bahulabhāvena ca bahularāgo. Pūtibhāvenāti kuthitabhāvena. Byāpādo hi uppajjamāno cittaṃ apagandhaṃ karoti, na sucimanuññabhāvaṃ. Bhattanikkhittakāko viyāti idaṃ bhattaṭṭhānassa asaraṇena kākassa naṭṭhasatitā paññāyatīti katvā vuttaṃ, na bhattanikkhittatāya. Asaṇṭhitoti asaṇṭhitacitto. Kaṭṭhatthanti kaṭṭhena kattabbakiccaṃ.

Pāpavitakkehi kato, tasmā te anavasesato pahātabbāti dassanatthaṃ. Dvinnaṃ vuttattā eko pubbabhāgo, itaro missakoti vattuṃ yuttanti adhippāyena ‘‘ettha cā’’tiādi vuttaṃ. Evaṃ taṃ bhāventassa nirujjhanti evāti ekekamissakatāvasena gahetabbanti porāṇā. Upari tiparivaṭṭadesanāya animittasamādhiyeva dīpito. Tenāha ‘‘yāvañcida’’nti. Niddosoti vītarāgādinā niddoso.

Piṇḍolyasuttavaṇṇanā niṭṭhitā.

9. Pālileyyasuttavaṇṇanā

81.Pariyādiṇṇarūpacittāti rāgādīhi pariyādiyitvā khepetvā gahitacittā.

Bhagavato cāro vidito paricayavasena. Satthā paribhogaṃ karoti anuggaṇhanto ‘‘evaṃ hissa duggatimokkho bhavissatī’’ti. Aññatrāti vinā.

Nāgenāti buddhanāgena aṅkusarahitena. Tato eva ujubhūtena cittena. Īsādantassa naṅgalasadisadantassa hatthino evaṃ cittaṃ sameti. Tattha kāraṇamāha ‘‘yadeko ramatī vane’’ti. Etena kāyavivekena ratisāmaññaṃ vadati.

Attano dhammatāyāti pakatiyā sayameva.

Āsavānaṃ khayoti idha arahattaṃ adhippetaṃ, taṃ pana aggamaggānantaramevāti āha ‘‘maggānantaraṃ arahattaphala’’nti. Vicayo desanāpaññā adhippetā, sā ca anekadhā pavattā evāti vuttaṃ ‘‘vicayaso’’ti, anekakkhattuṃ pavattamānāpi vicayo evāti katvā ‘‘vicayenā’’ti attho vutto. Sāsanadhammoti sīlakkhandhādiparidīpano pariyattidhammo. Parivitakko udapādi ‘‘cattāro satipaṭṭhānā’’tiādinā, evaṃ koṭṭhāsato paricchijja desite mayā dhamme katamassa jānanassa antarā āsavānaṃ khayo hotīti ekaccassa kaṅkhā hotiyevāti adhippāyo. Diṭṭhi eva samanupassanā diṭṭhisamanupassanā. Diṭṭhisaṅkhāroti diṭṭhipaccayo saṅkhāro. Tato eva taṇhāpaccayo hotīti vuttaṃ ‘‘tatojo so saṅkhāro’’ti. Tato taṇhāto so saṅkhāro jātoti catūsu esa diṭṭhisaṅkhāro diṭṭhūpanissayo saṅkhāro jāyati. Avijjāsamphassoti avijjāsampayuttasamphasso. Evamettha bhagavā saḷāyatananāmarūpaviññāṇāni saṅkhārapakkhikāneva katvā dasseti.

Ettake ṭhāneti ‘‘idha bhikkhave assutavā puthujjano’’tiādiṃ katvā yāva ‘‘na me bhavissatī’’ti ettake ṭhāne. Gahitagahitadiṭṭhinti sakkāyadiṭṭhiyā ‘‘so attā, so loko’’tiādinā pavattaṃ sassatadiṭṭhiṃ, no cassaṃ, no ca me siyā’’tiādinā pavattaṃ ucchedadiṭṭhinti tathā tathā gahitadiṭṭhiṃ. ‘‘Iti kho, bhikkhave, sopi saṅkhāro anicco’’tiādidesanāya vissajjāpento āgato. Tattha tatthevāssa uppannadiṭṭhivivecanato imissā desanāya puggalajjhāsayena pavattitatā veditabbā, tevīsatiyā ṭhānesu arahattapāpanena desanāvilāso. Tatojo so saṅkhāroti tato vicikicchāya paccayabhūtataṇhāto jāto vicikicchāya sampayutto saṅkhāro. Yadi sahajātādipaccayavasena tato taṇhāto jātoti tatojo saṅkhāroti vucceyya, idamayuttanti dassento ‘‘taṇhāsampayutta…pe… jāyatī’’ti codeti. Itaro upanissayakoṭi idhādhippetāti dassento ‘‘appahīnattā’’ti vatvā ‘‘yassa hī’’tiādinā tamatthaṃ vivarati. Na hi taṇhāya vicikicchā sambhavati. Yadi asati sahajātakoṭiyā upanissayakoṭiyā taṇhāpaccayā vicikicchāya sambhavo eva. Diṭṭhiyāpīti dvāsaṭṭhidiṭṭhiyāpi. Tenāha ‘‘catūsu hī’’tiādi. Vīsati sakkāyadiṭṭhiyo sassatadiṭṭhiṃ ucchedadiṭṭhiṃ vicikicchañca pakkhipitvā paccekaṃ aniccatāmukhena vipassanaṃ dassetvā arahattaṃ pāpetvā desanā niṭṭhāpitāti āha ‘‘tevīsatiyā ṭhānesū’’tiādi.

Pālileyyasuttavaṇṇanā niṭṭhitā.

10. Puṇṇamasuttavaṇṇanā

82. Dissati apadissatīti deso, kāraṇaṃ, tañca kho ñāpakaṃ daṭṭhabbaṃ. Yañhi so jānitukāmo ruppanādisabhāvaṃ, paṭhamaṃ pana sarūpaṃ pucchitvā puna tassa viseso pucchitabboti paṭhamaṃ ‘‘ime nu kho’’tiādinā pucchaṃ karoti, idhāpi ca so viseso eva tassa bhikkhuno antanti dasseti. Ajānanto viya pucchati tesaṃ hetunti adhippāyo.

Taṇhāchandamūlakā pabhavattā. Pañcupādānakkhandhāti ettha visesato taṇhupādānassa gahaṇaṃ itarassa taggahaṇeneva gahitaṃ tadavinābhāvatoti chandarāgo eva uddhaṭo. Idanti tappañhapaṭikkhipanaṃ. Yadipi khandhā upādānehi asahajātāpi honti upādānassa anārammaṇabhūtāpi, upādānaṃ pana tehi sahajātameva, tadārammaṇañca hotiyevāti dasseti. Na hi asahajātaṃ anārammaṇañca upādānaṃ atthīti. Idāni tamatthaṃ vivaritvā dassetuṃ ‘‘taṇhāsampayuttasmi’’ntiādi vuttaṃ, taṃ suviññeyyameva. Ārammaṇatoti ārammaṇakaraṇato. ‘‘Evaṃrūpo siya’’nti evaṃpavattassa chandarāgassa ‘‘evaṃvedano siya’’nti evaṃpavattiyā abhāvato tattha tattheva natasaṅkhārā bhijjanti, tasmā rūpavedanārammaṇānaṃ chandarāgādīnaṃ abhāvato attheva chandarāgavemattatā. Chandarāgassa pahānādivasena chandarāgapaṭisaṃyuttassa apucchitattā, ‘‘anusandhi na ghaṭiyatī’’ti vuttaṃ. Kiñcāpi na ghaṭiyatīti aññasseva pucchitattā, tathāpi sānusandhikāva pucchā, tato eva sānusandhikaṃ vissajjanaṃ. Tattha kāraṇamāha ‘‘tesaṃ tesa’’ntiādinā. Tena ajjhāsayānusandhivasena sānusandhikāneva pucchāvissajjanānīti dasseti.

Puṇṇamasuttavaṇṇanā niṭṭhitā.

Khajjanīyavaggavaṇṇanā niṭṭhitā.

9. Theravaggo

1. Ānandasuttavaṇṇanā

83.Paṭiccāti nissayaṃ katvā. ‘‘Esohamasmī’’ti diṭṭhiggāho, ‘‘seyyohamasmī’’ti mānaggāho ca taṇhāvaseneva hontīti taṇhāpi tathāpavattiyā paccayabhūtā tathāpavatti evāti vuttaṃ ‘‘asmīti evaṃ pavattaṃ taṇhāmānadiṭṭhipapañcattayaṃ hotī’’ti. Daharasaddo bāladārakepi pavattatīti tato visesanatthaṃ ‘‘yuvā’’ti vuttaṃ. Yuvāpi eko amaṇḍanasīloti tato visesanatthaṃ ‘‘maṇḍanakajātiko’’ti vuttaṃ. Tena mukhanimittapaccavekkhaṇassa sabbhāvaṃ dasseti. Tanti ādāsamaṇḍalaṃ olokayato. Parammukhaṃ hutvā paññāyeyyāti yadi puratthimadisābhimukhaṃ hutvā ṭhitaṃ, mukhanimittampi puratthimadisābhimukhameva hutvā paññāyeyyāti attho. Yadipi parassa sadisassa mukhaṃ bhaveyya, tathāpi kāci asadisatā bhaveyyāti vuttaṃ ‘‘vaṇṇādīhi asadisaṃ hutvā paññāyeyyā’’ti. Nibhāsarūpanti paṭibhāsarūpaṃ. Nibhāsarūpaṃ tāva kaṃsādimaye pabhassare maṇḍale paññāyatu, udake pana kathanti ‘‘kena kāraṇenā’’ti pucchati. Itaro ‘‘mahābhūtānaṃ visuddhatāyā’’ti vadanto tatthāpi yathāladdhapabhassarabhāvenevāti dasseti. Ettha ca maṇḍanajātiko puriso viya puthujjano, ādāsatalādayo viya pañcakkhandhā, mukhanimittaṃ viya ‘‘asmī’’ti gahaṇaṃ, mukhanimittaṃ upādāya dissamānarūpādi viya ‘‘asmī’’ti sati ‘‘ahamasmī’’ti ‘‘parosmī’’tiādayo gāhavisesā. Abhisametoti abhisamito, ayameva vā pāṭho.

Ānandasuttavaṇṇanā niṭṭhitā.

2. Tissasuttavaṇṇanā

84. Madhurakaṃ vuccati kāye vibhāranti āha – ‘‘madhurakajāto viyāti sañjātagarubhāvo viyā’’ti. Garubhāve sati lahutā anokāsāva, tathā mudutā kammaññatā cāti vuttaṃ ‘‘akammañño’’ti. ‘‘Kāye’’ti ānetvā vattabbaṃ. Na pakkhāyantīti pakāsā hutvā na khāyanti. Tenāha ‘‘na pākaṭā hontī’’ti. Upaṭṭhahantīti upatiṭṭhanti. Na dissatīti gahaṇaṃ na gacchati. Mahāvicikicchāti aṭṭhavatthukā soḷasavatthukā ca vimati. Na hi uppajjati paripakkakusalamūlattā.

Kāmānametaṃ adhivacananti padaṃ uddharitvā yena adhippāyena bhagavatā ninnaṃ pallalaṃ kāmānaṃ nidassanabhāvena ābhataṃ, taṃ adhippāyaṃ vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ.

Tissasuttavaṇṇanā niṭṭhitā.

3. Yamakasuttavaṇṇanā

85. Diṭṭhi eva diṭṭhigataṃ ‘‘gūthagataṃ muttagata’’nti (ma. ni. 2.119; a. ni. 9.11) yathā. Diṭṭhigataṃ nāma jātaṃ khandhavinimuttassa sattassa gahitattā.

Kupiteti diṭṭhisaṅkhātarogena kupite. Paggayhāti tesaṃ bhikkhūnaṃ santike viya therassa sāriputtassa sammukhā attano laddhiṃ paggayha ‘‘evaṃ khvāha’’nti evaṃ nicchayena vattuṃ asakkonto.

Anuyogavattaṃ nāma yena yutto, tassa attano gāhaṃ nijjhānakkhantiyāva yāthāvato pavedanaṃ. Therassa anuyoge bhummanti ‘‘taṃ kiṃ maññasi, āvuso yamakā’’tiādinā therena kathitapucchāya bhummaniddeso. Sace taṃ āvusoti idanti ‘‘sace taṃ, āvuso’’ti evamādikaṃ idaṃ vacanaṃ. Etanti yamakattheraṃ. Aññanti arahattaṃ. Vattabbākārena vadanto atthato arahattaṃ byākaronto nāma hotīti adhippāyena vadati.

Etassa paṭhamamaggassāti etassa idāniyeva tiparivaṭṭadesanāvasāne tayā adhigatassa paṭhamamaggassa . Catūhi yogehīti attato piyato udāsinato veritoti catūhipi uppajjanaanatthayogehi.

Upetīti taṇhupayadiṭṭhupayehi upādiyati taṇhādiṭṭhivatthuṃ pappoti. Upādiyatīti daḷhaggāhaṃ gaṇhāti. Adhitiṭṭhatīti abhinivissa tiṭṭhati. Kinti? ‘‘Attā me’’ti. Paccatthikā me eteti ete rūpavedanādayo pañcupādānakkhandhā mayhaṃ paccatthikā anatthāvahattāti vipassanāñāṇena ñatvā. Vipassanāya yojetvāti vipassanāya khandhe yojetvā.

Yamakasuttavaṇṇanā niṭṭhitā.

4. Anurādhasuttavaṇṇanā

86.Tasseva vihārassāti mahāvane yasmiṃ vihāre bhagavā viharati, tasseva vihārassa. Imeti aññatitthiyā. Yasmā ayaṃ thero ṭhapanīyaṃ pañhaṃ ṭhapanīyabhāvena na ṭhapesi, tasmā. Aññatitthiyā…pe… etadavocuṃ. Tenāha ‘‘ekadesena sāsanasamayaṃ jānantā’’ti.

Gahitameva hoti tato pageva siddhattā. Tenāha ‘‘tassa mūlattā’’ti. Evanti ‘‘dukkhañceva paññapemi, dukkhassa ca nirodha’’nti evaṃ. Vaṭṭavivaṭṭamevāti pañcannaṃ pana khandhānaṃ samanupassanāya vasena vaṭṭaṃ, ‘‘evaṃ passa’’ntiādinā vivaṭṭaṃ kathitameva.

Anurādhasuttavaṇṇanā niṭṭhitā.

5. Vakkalisuttavaṇṇanā

87.Nagaramajjhe mahāābādho uppajjīti nagaramajjhena āgacchanto kammasamuṭṭhāno mahanto ābādho uppajjati. Samantato adhosīti sabbabhāgena paripphandi. Iriyāpathaṃ yāpetunti sayananisajjādibhedaṃ iriyāpathaṃ pavattetuṃ. Nivattantīti osakkanti, parihāyantīti attho. Adhigacchantīti vaḍḍhanti. Satthu guṇasarīraṃ nāma navavidhalokuttaradhammādhigamamūlanti katvā vuttaṃ ‘‘navavidho hi…pe… kāyo nāmā’’ti, yathā sattānaṃ kāyo paṭisandhimūlako.

Kāḷasilāyaṃ katavihāro kāḷasilāvihāro. Maggavimokkhatthāyāti aggamaggavimokkhādhigamāya. Devatāti suddhāvāsadevatā. Alāmakaṃ nāma puthujjanakālakiriyāya abhāvato. Tenāha ‘‘thero kirā’’tiādi . Ekaṃ dve ñāṇānīti ekaṃ dve paccavekkhaṇañāṇāni sabhāvato avassaṃ uppajjanti, ayaṃ dhammatā. Maggaphalanibbānapaccavekkhaṇāni taṃtaṃmaggavuṭṭhāne uppajjanti eva. Ekaṃ dveti vacanaṃ uppannabhāvadassanatthaṃ vuttaṃ.

Dhūmāyanabhāvo dhūmākāratā, tathā timirāyanabhāvo.

Vakkalisuttavaṇṇanā niṭṭhitā.

6. Assajisuttavaṇṇanā

88.Passambhitvāti nirodhetvā. No ca svāhanti no ca su ahaṃ. Parihāyi kuppadhammattā. Etanti samādhimattasāraṃ, sīlamatte pana vattabbameva natthi. Kathaṃ hotīti kathaṃ abhinandanā hoti. Dukkhaṃ patvāti dukkhuppattihetu sukhaṃ pattheti ‘‘evaṃ me dukkhapariḷāho na bhavissatī’’ti. Yadaggenāti yena bhāgena. ‘‘Dukkhaṃ patthetiyevā’’ti vatvā tattha kāraṇamāha ‘‘sukhavipariṇāmena hī’’tiādi. Sukhaviparivatte sukhavipariṇāmadukkhaṃ, tasmā sukhaṃ abhinandanto atthato dukkhaṃ abhinandati nāma.

Assajisuttavaṇṇanā niṭṭhitā.

7. Khemakasuttavaṇṇanā

89.Attaniyanti diṭṭhigatikaparikappitassa attano santakaṃ. Tenāha ‘‘attano parikkhārajāta’’nti. Taṇhāmāno adhigato arahattassa anadhigatattā, no diṭṭhimāno adhigato, tathā kāmarāgabyāpādāpi. Anāgāmī kira khemakatthero, ‘‘sakadāgāmī’’ti keci vadanti. Sandhāvanikāyāti sañcaraṇena. Tenāha ‘‘punappunaṃ gamanāgamanenā’’ti. Catukkhattuṃ gamanāgamanenāti catukkhattuṃ gamanena ca āgamanena ca. Tenāha – ‘‘taṃ divasaṃ dviyojanaṃ addhānaṃ āhiṇḍī’’ti. Ñatvāti ajjhāsayaṃ ñatvā. Theroti khemakatthero.

Rūpameva asmīti vadatīti rūpakkhandhameva ‘‘asmī’’ti gāhassa vatthuṃ katvā vadati. Adhigato taṇhāmāno.

Aṇusahagatoti aṇubhāvaṃ gato. Tenāha ‘‘sukhumo’’ti. Tayo khārā viya tisso anupassanā cittasaṃkilesassa visodhanato. Sīlagandhādīhi guṇagandhehi.

Kathetunti uddesavasena kathetuṃ. Pakāsetunti niddesavasena tamatthaṃ pakāsetuṃ. Jānāpetunti kāraṇavasena jānāpetuṃ. Patiṭṭhāpetunti kathāpetuṃ. Vivaṭaṃ kātunti udāharaṇaṃ vaṇṇetvā pākaṭaṃ kātuṃ . Suvibhattaṃ kātunti anvayato byatirekato suṭṭhu, vibhattaṃ kātuṃ. Uttānakaṃ kātunti upanayanigamehi tamatthaṃ vibhūtaṃ kātuṃ. Aññena nīhārenāti vipassanāvimuttena cittābhinīhārena.

Khemakasuttavaṇṇanā niṭṭhitā.

8. Channasuttavaṇṇanā

90.Makkhīti guṇamakkhanalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato. Etaṃ avocāti ‘‘ovadantu maṃ…pe… passeyya’’nti etaṃ avoca.

Theranti channattheraṃ. Attano duggahaṇena kañci upārambhampi kareyya. Tena vuttaṃ ‘‘evaṃ kira nesaṃ ahosī’’tiādi. Niddosamevassa katvāti ādito anurūpattameva katvā saddhammaṃ kathessāmāti.

Paritassanā upādānanti bhayaparitassanā diṭṭhupādānaṃ. Anattani sati anattakatāni kammāni kamattānaṃ phusissantīti bhayaparitassanā ceva diṭṭhupādānañca uppajjati. Paṭinivattatīti yathāraddhavipassanāto paṭinivattati, nāsakkhīti attho. Kasmā panetassa vipassanamanuyuñjantassa evaṃ ahosīti tattha kāraṇaṃ vadati ‘‘ayaṃ kirā’’tiādinā. Evanti ‘‘ko nu kho me attā’’ti evaṃ na hoti. Tāvatikā vissatthīti ‘‘mayhaṃ dhammaṃ desetū’’ti vuttavissāso atthīti attho. Idaṃ kaccānasatthaṃ addasāti yojanā. ‘‘Dvayanissito, kaccāna, loko’’tiādi diṭṭhiviniveṭhanā. ‘‘Ete te, kaccāna, ubho ante anupagammā’’tiādi buddhabaladīpanā.

Channasuttavaṇṇanā niṭṭhitā.

9-10. Rāhulasuttādivaṇṇanā

91-92.Etāni suttāni. Idhāgatānīti imasmiṃ vagge ānītāni saṅgītikārehīti.

Rāhulasuttādivaṇṇanā niṭṭhitā.

Theravaggavaṇṇanā niṭṭhitā.

10. Pupphavaggo

1. Nadīsuttavaṇṇanā

93.Pabbateyyāti pabbatato āgatā. Tato eva ohārinī. Tenassā caṇḍasotataṃ dasseti. Dūraṃ gacchatīti dūraṅgamā. Tenassā mahoghataṃ dasseti.

Soteti vaṭṭasote. Catūhi gāhehīti ‘‘rūpaṃ attato samanupassatī’’tiādinayappavattehi catūhi gāhehi. Palujjanattāti chinnattā. Sokādibyasanappattīti sokādianatthuppatti.

Nadīsuttavaṇṇanā niṭṭhitā.

2. Pupphasuttavaṇṇanā

94.Vivadatīti vivādaṃ karoti. Vadantoti ayathāsabhāvena vadanto. Vivadati dhammatāya viruddhaṃ katvā vadati. Lokadhammoti lujjanasabhāvadhammo. Ko pana soti āha ‘‘khandhapañcaka’’nti. Tenāha ‘‘taṃ hī’’tiādi. Kathaṃ karomīti kena pakārenāhaṃ bālaṃ ajānantaṃ karomi. Tenāha ‘‘mayhaṃ hī’’tiādi. Tathā cāha ‘‘akkhāto vo mayā maggo’’tiādi (dha. pa. 275). ‘‘Tayo lokā kathitā’’ti vatvā taṃ vivarituṃ ‘‘nāhaṃ, bhikkhave’’tiādimāha.

Pupphasuttavaṇṇanā niṭṭhitā.

3. Pheṇapiṇḍūpamasuttavaṇṇanā

95. Kenaci kāraṇena yujjhitvā gahetuṃ na sakkāti ayujjhā nāma. Nivattanaṭṭhāneti udakappavāhassa nivattitaṭṭhāne.

Anusotāgamaneti anusotaṃ āgamanahetu, ‘‘anusotāgamanenā’’ti vā pāṭho. Anupubbena pavaḍḍhitvāti tattha tattha uṭṭhitānaṃ khuddakamahantānaṃ pheṇapiṇḍānaṃ saṃsaggena pakārato vuddhiṃ patvā. Āvaheyyāti ānetvā vaheyya. Kāraṇena upaparikkheyyāti ñāṇena vīmaṃseyya. ‘‘Sāro nāma kiṃ bhaveyyā’’ti vatvā sabbaso tadabhāvaṃ dassento ‘‘vilīyitvā viddhaṃseyyevā’’ti āha. Tena rūpampi nissāratāya bhijjatevāti dasseti. Yathā hi aniccatāya asāratāsiddhi, evaṃ asāratāyapi aniccatāsiddhīti aniccatāya eva niccasāraṃ thirabhāvasāraṃ dhuvasāraṃ sāmīnivāsīkārakabhūtassa attano vase pavattanampettha natthīti āha ‘‘rūpampi…pe… nissāramevā’’ti. Soti pheṇapiṇḍo. Gahitopi upāyena tamatthaṃ na sādheti anarahattā. Anekasandhighaṭito tathā tathā ghaṭito hutvā.

Byāmamattampi etarahi manussānaṃ vasena. Avassameva bhijjati taraṅgabbhāhataṃ hutvā.

Tasmiṃ tasmiṃ udakabindumhi patite. Udakatalanti udakapiṭṭhiṃ. Aññato patantaṃ udakabinduṃ. Udakajallanti santānakaṃ hutvā ṭhitaṃ udakamalaṃ. Tañhi saṃkaḍḍhitvā tato udakaṃ puṭaṃ karoti, tasmiṃ puṭe pubbuḷasamaññā. Vatthunti cakkhādivatthuṃ. Ārammaṇanti rūpādiārammaṇaṃ. Kilesajallanti purimasiddhaṃ, paṭilabbhamānaṃ vā kilesamalaṃ. Phassasaṅghaṭṭananti phassasamodhānaṃ. Pubbuḷasadisā muhuttaramaṇīyatāya. Yasmā ghammakāle sūriyātapasantāpābhinibbattarasmijālanipāte tādise bhūmipadese ito cito samuggatavātavegasamuddhaṭaviruḷhasaṅkhātesu paribbhamantesu aṇuparamāṇutajjārippakāresu bhūtasaṅghātesu marīcisamaññā, tasmā sabbaso sāravirahitāti vuttaṃ ‘‘saññāpi asārakaṭṭhena marīcisadisā’’ti. Yasmā ca passantānaṃ yebhuyyena udakākārena khāyati, tasmā ‘‘gahetvā pivituṃ vā’’tiādi vuttaṃ. Nīlādianubhavanatthāyāti nīlādiārammaṇassa anubhavanatthāya. Phandatīti phandanākārappattā viya hoti appahīnataṇhassa puggalassa. Vippalambheti appahīnavipallāsaṃ puggalaṃ. Tenāha ‘‘idaṃ nīlaka’’ntiādi. Saññāvipallāsato hi cittavipallāso, tato diṭṭhivipallāsoti. Vippalambhanenāti vippakāravaseneva ārammaṇassa lambhanena. Vippakāravasena hi etaṃ lambhanaṃ, yadidaṃ anudakameva udakaṃ katvā dassanaṃ anagarameva nagaraṃ katvā gandhabbanāṭakādidassanaṃ.

Kukkukaṃ vuccati kadalikkhandhassa sabbapattavaṭṭīnaṃ abbhantare daṇḍakanti āha ‘‘akukkukajātanti anto asañjātaghanadaṇḍaka’’nti. Na tathā hotīti yadatthāya upanītaṃ, tadatthāya na hoti. Nānālakkhaṇoti nānāsabhāvo. Saṅkhārakkhandhovāti eko saṅkhārakkhandhotveva vuccati.

Assāti purisassa. Apagatapaṭalapiḷakanti apagatapaṭaladosañceva apagatapiḷakadosañca. Asārabhāvadassanasamatthanti asārassa asārabhāvadassanasamatthaṃ. Ittarāti parittakālā, na ciraṭṭhitikā. Tenāha ‘‘lahupaccupaṭṭhānā’’ti. Aññadeva ca āgamanakāle cittanti idañca oḷārikavaseneva vuttaṃ. Tathā hi ekaccharakkhaṇe anekakoṭisatasahassasaṅkhāni cittāni uppajjitvā nirujjhanti. Māyāya dassitaṃ rūpaṃ māyāti vuttaṃ. Yaṃkiñcideva kapāliṭṭhakapāsāṇavālikādiṃ. Vañcetīti asuvaṇṇameva suvaṇṇanti, amuttameva muttātiādinā vañceti. Nanu ca saññāpi marīci viya vippalambheti vañceti, idampi viññāṇaṃ māyā viya vañcetīti ko imesaṃ visesoti? Vacanattho nesaṃ sādhāraṇo. Tathāpi saññā anudakaṃyeva udakaṃ katvā gāhāpentī, apurisaññeva purisaṃ katvā gāhāpentī vippalambhanavasena appavisayā, viññāṇaṃ pana yaṃ kiñci ataṃsabhāvaṃ taṃ katvā dassentī māyā viya mahāvisayā. Tenāha ‘‘yaṃkiñcidevā’’tiādi. Evampīti ativiya lahuparivattibhāvenapi māyāsadisanti.

Desitāti evaṃ desitā pheṇapiṇḍādiupamāhi.

Bhūri vuccati pathavī, saṇhaṭṭhena vipulaṭṭhena ca bhūrisadisapaññatāya bhūripañño. Tenāha ‘‘saṇhapaññena cevā’’tiādi. Kimigaṇādīnanti ādi-saddena anekagijjhādike saṅgaṇhāti. Paveṇīti dhammapabandho. Bālalāpinī ‘‘ahaṃ mamā’’tiādinā. Sesadhātuyo gahetvāva bhijjati ekuppādekanirodhattā, vatthurūpanissayapaccayattā ‘‘aya’’nti na visuṃ gahitaṃ. Vadhabhāvatoti vadhassa maraṇassa atthibhāvato. Saraṇanti paṭisaraṇaṃ.

Pheṇapiṇḍūpamasuttavaṇṇanā niṭṭhitā.

4-6. Gomayapiṇḍasuttādivaṇṇanā

96-98. Sassataṃ sabbakālaṃ yāva kappavuṭṭhānā hontīti sassatiyo, sineruādayo. Tāhi samaṃ samakālaṃ. Anenāti bhagavatā. Nayidanti ettha ya-kāro padasandhikaro, idanti nipātapadaṃ. Taṃ pana yena yena sambandhīyati, taṃ tiliṅgova hotīti ‘‘ayaṃ maggabrahmacariyavāso’’ti vuttaṃ. ‘‘Na paññāyeyyā’’ti vatvā tamatthaṃ vivarituṃ ‘‘maggo hī’’tiādi vuttaṃ. Vivaṭṭentoti vinivaṭṭento appavattiṃ karonto.

Rājadhānīti rañño nivāsanagaraṃ. Suttamayanti cittavaṇṇavaṭṭikāmayaṃ.

Gomayapiṇḍasuttādivaṇṇanā niṭṭhitā.

7. Gaddulabaddhasuttavaṇṇanā

99.Yaṃ mahāsamuddoti ettha yanti samayassa paccāmasanaṃ. Bhummatthe cetaṃ paccattavacananti āha ‘‘yasmiṃ samaye’’ti. So ca samayo ayanti dassento ‘‘pañcame sūriye uṭṭhite’’ti āha. Paricchedaṃ na vadāmi paricchedakārikāya aggamaggavijjāya anadhigatattā. Sunakho viya vaṭṭanissito bālo asavasabhāvato. Gaddulo viya diṭṭhibandho. Sakkāyo tassa asavasabhāvato. Puthujjanassa sakkāyānuparivattananti ‘‘santāne sattavohāro’’ti taṃ tato aññaṃ katvā bhedena niddeso.

Gaddulabaddhasuttavaṇṇanā niṭṭhitā.

8. Dutiyagaddulabaddhasuttavaṇṇanā

100.Diṭṭhigaddulanissitāyāti sahajātādipaccayavasena diṭṭhigaddulanissitāya nissāyeva pavattati tato attānaṃ vivecetuṃ asakkuṇeyyattā. Cittasaṃkilesenevāti dasavidhakilesavatthuvasena cittassa saṃkiliṭṭhabhāvena. Ariyamaggādhigamanena cittassa vodānattā vodāyanti visujjhanti.

Vicaraṇacittanti gahetvā vicaraṇavasena vicaraṇacittaṃ. Saṅkhānāmāti evaṃnāmakā. Brāhmaṇapāsaṇḍikāti jātiyā brāhmaṇā, channavutiyā pāsaṇḍesu taṃ saṅkhāsaññitaṃ pāsaṇḍaṃ paggayha vicaraṇakā. Paṭakoṭṭhakanti dussāpaṇakaṃ. Dassentāti yathāgatikammavipākacittataṃ dassentā . Taṃ cittanti taṃ paṭakoṭṭhakacittaṃ gahetvā vicaranti. Cintetvā katattāti ‘‘imassa rūpassa evaṃ hatthapādā, evaṃ mukhaṃ likhitabbaṃ, evaṃ ākāravatthaggahaṇāni, evaṃ kiriyāvisesā, evaṃ kiriyāvibhāgaṃ, sattavisesānaṃ vibhāgaṃ kātabba’’nti tassa ubbattanakhipanapavattanādipayojanañcāti sabbametaṃ tathā cintetvā katattā cittena manasā cintitaṃ nāma. Upāyapariyesanacittanti ‘‘hatthapādā evaṃ likhitabbā’’tiādinā yathāvuttaupāyassa ceva pubbe pavattassa bhūmiparikammavaṇṇadhātusammāyojanupāyassa ca vasena pavattaṃ cittaṃ. Tatopi cittataranti tato cittakammatopi cittataraṃ cittakārena cintitappakārānaṃ sabbesaṃyeva cittakamme anipphajjanato. Kammacittenāti kammaviññāṇena. Kammacittenāti vā kammassa cittabhāvena. So kammassa vicittabhāvo taṇhāvasena jāyatīti veditabbo. Svāyamattho aṭṭhasālinīṭīkāyaṃ vibhāvito. Evaṃ cittāti evaṃ cittarūpavisesā. Yoniṃ upanetīti taṃ taṃ aṇḍajādibhedaṃ yonivisesaṃ pāpeti vaṇṇaviseso viya phalikamaṇikaṃ. Na hi visesā hitavicittasāmatthiyakammaṃ yoniṃ upaneti, tassa tassa vipākuppattiyā paccayo hoti. Yonimūlako tesaṃ cittabhāvoti yaṃ yaṃ yoniṃ kammaṃ satte upaneti, taṃtaṃyonimūlako tesaṃ sattānaṃ cittavicittabhāvo. Tenāha ‘‘yoniupagatā’’tiādi. Sadisacittāva sadisacittabhāvā eva. Itītiādi vuttasseva atthassa uppaṭipāṭiyā nigamanaṃ.

Tiracchānagatacittabhāvato cittasseva savisesaṃ cittabhāvakaraṇaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha cittaṃ nāmetaṃ cittatarameva veditabbanti sambandho. Sahajātadhammacittatāyāti rāgādisaddhādidhammavicittabhāvena. Bhūmicittatāyāti adhiṭṭhānacittatāya. Kammanānattaṃ mūlaṃ kāraṇaṃ etesanti kammanānattamūlakā, tesaṃ. Liṅganānattaṃ itthiliṅgādinānattavasena ceva taṃtaṃsaṇṭhānanānattavasena ca veditabbaṃ. Saññānānattaṃ itthipurisadevamanussādisaññānānattavasena . Vohāranānattaṃ tissotiādivohāranānattavasena. Cittānaṃ vicittānaṃ. Taṃtaṃvohāranānattampi citteneva paññapīyati. Raṅgajātarūpasamuṭṭhāpanādinā vatthaṃ rañjayatīti rajako, vaṇṇakāro. Puthujjanassa attabhāvasaññitarūpasamuṭṭhāpanatā niyatā ekantikāti puthujjanaggahaṇaṃ. ‘‘Abhirūpaṃ rūpaṃ samuṭṭhāpetī’’ti ānetvā sambandho.

Dutiyagaddulabaddhasuttavaṇṇanā niṭṭhitā.

9. Vāsijaṭasuttavaṇṇanā

101.Atthassāti hitassa. Asādhikā ‘‘bhāvanānuyogaṃ ananuyuttassā’’ti ananuyuttassa vuttattā. Itarāti sukkapakkhaupamā. Sādhikā bhāvanāyogassa anuyuttattā. Tañhi tassa sādhikā veditabbā. Sambhāvanattheti paramatthasambhāvane. Evañhi kaṇhapakkhepi apisaddaggahaṇaṃ samatthitaṃ hoti. Sambhāvanattheti vā parikappanattheti attho. Saṅkhātabbe atthe aniyamato vuccamāne saṅkhāto aniyamattho vāsaddo vattabboti ‘‘aṭṭha vā’’tiādi vuttaṃ. Ūnādhikānīti ūnānipi adhikānipi kiñcāpi honti, ekaṃso pana gahetabboti ‘‘aṭṭha vā dasa vā dvādasa vā’’ti vuttaṃ. Evaṃ vacanaṃ sandhāya ‘‘vacanasiliṭṭhatāyā’’tiādi vuttaṃ. Pādanakhasikhāhi akopanavasena sammā adhisayitāni. Utunti uṇhautuṃ kāyusmāvasena. Tenāha ‘‘usmīkatānī’’ti. Bhāvitānīti kukkuṭavāsanāya vāsitāni. Sammāadhisayanāditividhakiriyākaraṇena imaṃ appamādaṃ katvā. Sotthinā abhinibbhijjitunti anantarāyena tato nikkhamituṃ. Idāni tamatthaṃ vivaranto ‘‘te hī’’tiādimāha. Sayampīti aṇḍāni. Pariṇāmanti paripakkaṃ bahinikkhamanayoggataṃ.

Tanti opammasampaṭipādanaṃ. Evanti idāni vuccamānākārena. Atthenāti upameyyatthena. Saṃsanditvā sammā yojetvā. Sampayuttadhammavasena ñāṇassa tikkhādibhāvo veditabbo. Ñāṇassa hi sabhāvato satinepakkato ca tikkhabhāvo, samādhivasena sūrabhāvo, saddhāvasena vippasannabhāvo , vīriyavasena pariṇāmabhāvo. Pariṇāmakāloti balavavipassanākālo. Vaḍḍhitakāloti vuṭṭhānagāminivipassanākālo. Anulomaṭṭhānassa hi vipassanā gahitagabbhā nāma tadā maggagabbhassa gahitattā. Tajjātikanti tassa vipassanānuyogassa anurūpaṃ. Satthāpi gāthāya avijjaṇḍakosaṃ paharati bhindāpeti.

Olambakasaṅkhātanti olambakasuttasaṅkhātaṃ. Palanti tassa suttassa nāmaṃ. Dhāretvāti dārūnaṃ heyyādijānanatthaṃ upanetvā. Dārūnaṃ gaṇḍaṃ haratīti palagaṇḍoti etena palena gaṇḍahāro ‘‘palagaṇḍo’’ti pacchimapade uttarapadalopena niddesoti dasseti. Gahaṇaṭṭhāneti hatthena gahetabbaṭṭhāne. Sammadeva khepīyanti etena kāyaduccaritādīnīti saṅkhepo, tena. Vipassanaṃ anuyuñjantassa puggalasseva divase divase āsavānaṃ parikkhayo idha ‘‘vipassanāyānisaṃso’’ti adhippeto. Hemantikena karaṇabhūtena. Bhummatthe vā etaṃ karaṇavacanaṃ, hemantiketi attho. Paṭippassambhantīti paṭippassaddhaphalāni honti. Tenāha ‘‘pūtikāni bhavantī’’ti.

Mahāsamuddo viya sāsanaṃ sabhāvagambhīrabhāvato. Nāvā viya yogāvacaro mahoghuttaraṇato. Pariyādānaṃ viyāti parito aparipūraṇaṃ viya. Khajjamānānanti saṅkhādantena viya udakena khepiyamānānaṃ bandhanānaṃ. Tanubhāvoti pariyuṭṭhānuppattiyā asamatthatāya dubbalabhāvo. Vipassanāñāṇapītipāmojjehīti vipassanāñāṇasamuṭṭhitehi pītipāmojjehi. Okkhāyamāne pakkhāyamāneti vividhapaṭipattiyā ukkhāyamāne paṭisaṅkhānupassanāya pakkhāyamāne. Dubbalatā dīpitā ‘‘appakasireneva saṃyojanāni paṭippassambhanti, pūtikāni bhavantī’’ti vuttattā.

Vāsijaṭasuttavaṇṇanā niṭṭhitā.

10. Aniccasaññāsuttavaṇṇanā

102.Bhāventassāti vipassanāya maggaṃ bhāventassa uppannasaññā. Tenāha – ‘‘sabbaṃ kāmarāgaṃ pariyādiyatī’’tiādi. Santānetvāti kasanaṭṭhānaṃ sabbaso vitanetvā pattharitvā. Kilesāti upakkilesappabhedā kilesā. Aniccasaññāñāṇenāti aniccasaññāsahagatena ñāṇena.

Lāyananti lāyanaṃ viya nayanaṃ viya nicchoṭanaṃ viya ca aniccasaññāñāṇaṃ. Iminā atthenāti iminā yathāvuttena pāḷiyā atthena, upamā saṃsandetabbāti ettha pabbajalāyako viya yogāvacaro. Lāyanādinā tassa tattha katakiccatāya parituṭṭhi viya imassa kilese sabbaso chinditvā phalasamāpattisukhena kālassa vītināmanā.

Kūṭaṃ gacchantīti pārimantena kūṭaṃ gacchanti. Kūṭaṃ pavisanabhāvenāti kūṭacchiddaṃ aggena pavisanavasena. Samosaritvāti chidde anupavisanavasena ca āhacca avaṭṭhānena ca samosaritvā ṭhitā. Kūṭaṃ viya aniccasaññā aniccānupassanāvasena avaṭṭhānassa mūlabhāvato. Gopānasiyo viya catubhūmakakusalā dhammā aniccasaññāmūlakattā. Kūṭaṃ aggaṃ sabbagopānasīnaṃ tathāadhiṭṭhānassa padhānakāraṇattā. Aniccasaññā aggāti etthāpi eseva nayo. Aniccasaññā lokiyāti idaṃ aniccasaññānupassanaṃ sandhāya vuttaṃ. Aniccānupassanāmukhena adhigataariyamagge uppannasaññā aniccasaññāti vattabbataṃ labhatīti ‘‘aniccasaññā, bhikkhave, bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyatī’’tiādi vuttaṃ. Tathā hi dhammasaṅgahe (dha. sa. 357, 360) ‘‘yasmiṃ samaye lokuttaraṃ saññaṃ bhāvetī’’tiādinā saññāpi uddhaṭā. Sabbāsu upamāsūti mūlasantānaupamādīsu pañcasu upamāsu. Purimāhīti kassakapabbajalāyanaambapiṇḍiupamāhi aniccasaññāya kiccaṃ vuttaṃ mūlasantānakapadālanapabbajalāyanavaṇṭacchedanapadesena aniccasaññāya paṭipakkhapacchedanassa dassitattā. Pacchimāhi balaṃ dassitaṃ paṭipakkhātibhāvassa jotitattā.

Aniccasaññāsuttavaṇṇanā niṭṭhitā.

Pupphavaggavaṇṇanā niṭṭhitā.

Majjhimapaṇṇāsako samatto.

11. Antavaggo

1. Antasuttavaṇṇanā

103. Aññamaññaṃ asaṃsaṭṭhabhāvena eti gacchatīti anto, bhāgoti āha ‘‘antāti koṭṭhāsā’’ti. ‘‘Sakkāyanirodhanto’’ti nirodhapaccayassa gahitattā vuttaṃ ‘‘catusaccavasena pañcakkhandhe yojetvā’’ti. Antoti…pe… ajjhāsayavasena vuttaṃ yathānulomadesanattā suttantadesanāya.

Antasuttavaṇṇanā niṭṭhitā.

2-3. Dukkhasuttādivaṇṇanā

104-105.Dutiyampīti api-saddo sampiṇḍanattho. Tena na kevalaṃ paṭhamasuttameva, atha kho dutiyampīti.

Tatiyampi tathevāti iminā ‘‘pañcakkhandhe catusaccavasena yojetvā’’ti idaṃ upasaṃharati.

Dukkhasuttādivaṇṇanā niṭṭhitā.

4. Pariññeyyasuttavaṇṇanā

106.Pariññeyyeti ettha tisso pariññā ñātapariññā, tīraṇapariññā, pahānapariññāti. Tāsu ñātapariññā yāvadeva tīraṇapariññatthā. Tīraṇapariññā ca yāvadeva pahānapariññatthāti . Tattha ukkaṭṭhāya pariññāya kiccadassanavasena atthaṃ dassento ‘‘pariññeyyeti parijānitabbe samatikkamitabbe’’ti, pahātabbeti attho. Tenāha bhagavā – ‘‘katamā ca, bhikkhave, pariññā? Rāgakkhayo, dosakkhayo, mohakkhayo’’ti, tasmā samatikkamanti, samatikkantaṃ pahānassa upāyaṃ. Samatikkamitvā ṭhitanti pajahitvā ṭhitanti ayamettha attho.

Pariññeyyasuttavaṇṇanā niṭṭhitā.

5-10. Samaṇasuttādivaṇṇanā

107-112.Cattārisaccāni kathitāni assādādīnaṃ samudayādīnañca desitattā.

Kilesappahānaṃ kathitaṃ rāgappahānassa jotitattā.

Samaṇasuttādivaṇṇanā niṭṭhitā.

Antavaggavaṇṇanā niṭṭhitā.

12. Dhammakathikavaggo

1-2. Avijjāsuttādivaṇṇanā

113-114.Yāvatāti yasmā. Imāya…pe… samannāgatoti ‘‘idaṃ dukkhanti yathābhūtaṃ nappajānātī’’tiādinā nayena vuttāya catūsu ariyasaccesu aññāṇasabhāvāya avijjāya sammohena samannāgato. Ettāvatāti ettakena kāraṇena avijjāgato samaṅgībhūtena upagato, avijjāya vā upeto nāma hoti.

Dutiyepīti vijjāsutte. ‘‘Vijjāvasena desanā’’ti ayameva visesoti āha ‘‘eseva nayo’’ti.

Avijjāsuttādivaṇṇanā niṭṭhitā.

3. Dhammakathikasuttavaṇṇanā

115.Paṭhamenadhammakathiko kathito ‘‘dhammaṃ desetī’’ti vuttattā. Dutiyena sekhabhūmi kathitā ‘‘paṭipanno hotī’’ti vuttattā, tatiyena asekhabhūmi kathitā ‘‘anupādāvimutto hotī’’ti vuttattā. Dhammakathikaṃ pucchitena bhagavatā. Visesetvāti dhammakathikabhāvato visesetvā ukkaṃsetvā. Dve bhūmiyoti sekkhāsekkhabhūmiyo.

Dhammakathikasuttavaṇṇanā niṭṭhitā.

4. Dutiyadhammakathikasuttavaṇṇanā

116.Tīṇivissajjanānīti yathāpucchaṃ tīṇi vissajjanāni.

Dutiyadhammakathikasuttavaṇṇanā niṭṭhitā.

5-9. Bandhanasuttādivaṇṇanā

117-121.Tīraṃ vuccati vaṭṭaṃ orimatīranti katvā. Tenāha ‘‘athāyaṃ itarā pajā, tīramevānudhāvatī’’ti (dha. pa. 85). Pāraṃ vuccati nibbānaṃ saṃsārassa pārimanti katvā. Baddhoti anusayappahānassa akatattā kilesabandhanena baddho, sukkapakkhepi diṭṭhisamanupassanāya rūpādibandhanassa paṭikkhepamattameva vuttaṃ, na vimokkhanti adhippāyo. Imasmiṃ sutte vaṭṭadukkhaṃ kathitanti ‘‘tīradassī pāradassī, parimutto so dukkhasmāti vadāmī’’ti āgatattā vaṭṭavivaṭṭaṃ kathikanti vattuṃ sakkā.

Chaṭṭhādīni uttānatthāneva heṭṭhā vuttanayattā.

Bandhanasuttādivaṇṇanā niṭṭhitā.

10. Sīlavantasuttavaṇṇanā

122.Ābādhaṭṭhenāti ādito uppattito paṭṭhāya bādhanaṭṭhena rujanaṭṭhena. Antodosaṭṭhenāti abbhantare eva dussanaṭṭhena kuppanaṭṭhena. Khaṇanaṭṭhenāti sasanaṭṭhena. Dukkhaṭṭhenāti dukkhamattā dukkhabhāvena. Dukkhañhi loke ‘‘agha’’nti vuccati ativiya hananato. Visabhāgaṃ …pe… paccayaṭṭhenāti yathāpavattamānānaṃ dhātādīnaṃ visabhāgabhūtamahābhūtasamuṭṭhānassa ābādhassa paccayabhāvena. Asakaṭṭhenāti anattaniyato. Palujjanaṭṭhenāti pakārato bhijjanaṭṭhena. Sattasuññataṭṭhenāti sattasaṅkhātaattasuññataṭṭhena. Attābhāvenāti diṭṭhigatikaparikappitassa attano abhāvena. Suññato anattatoti ettha ‘‘parato’’ti padassa saṅgaho kātabbo, tasmā ‘‘dvīhi anattamanasikāro’’ti vattabbaṃ.

Sīlavantasuttavaṇṇanā niṭṭhitā.

11. Sutavantasuttavaṇṇanā

123.Tathāekādasameti ettha tathā-saddena ‘‘uttānamevā’’ti idaṃ ākaḍḍhati. Idhāti ekādasame. Kammaṭṭhānassa uggahadhāraṇaparicayamanasikāravasena pavattañāṇaṃ kammaṭṭhānasutavasena nipphajjanato ‘‘suta’’nti vuttaṃ.

Sutavantasuttavaṇṇanā niṭṭhitā.

12-13. Kappasuttādivaṇṇanā

124-125.Rāhulovādasadisānīti rāhulovādasutte (ma. ni. 2.113 ādayo) āgatasuttasadisāni.

Kappasuttādivaṇṇanā niṭṭhitā.

Dhammakathikavaggavaṇṇanā niṭṭhitā.

13. Avijjāvaggo

1-10. Samudayadhammasuttādivaṇṇanā

126-135.Imasminti avijjāvagge. Catusaccameva kathitaṃ, tasmā heṭṭhā vuttanayattā uttānamevāti adhippāyo.

Samudayadhammasuttādivaṇṇanā niṭṭhitā.

Avijjāvaggavaṇṇanā niṭṭhitā.

14. Kukkuḷavaggo

1-14. Kukkuḷasuttādivaṇṇanā

136-149. Anto aggi mahanto chārikarāsi, tattha ukkuḷavikulato akkamantaṃ yāva kesaggaṃ anudahatāya kucchitaṃ kuḷanti kukkuḷaṃ , rūpavedanādi pana tatopi kañci kālaṃ anudahanato mahāpariḷāhanaṭṭhena ca kukkuḷaṃ viyāti kukkuḷaṃ. Aniccalakkhaṇādīnīti aniccadukkhānattalakkhaṇāni.

Kukkuḷasuttādivaṇṇanā niṭṭhitā.

Kukkuḷavaggavaṇṇanā niṭṭhitā.

15. Diṭṭhivaggo

1-9. Ajjhattasuttādivaṇṇanā

150-158.Paccayaṃ katvāti abhinivesapaccayaṃ katvā. Ādisaddena micchādiṭṭhisakkāyadiṭṭhiattānudiṭṭhi saññojanābhinivesa-vinibandhaajjhosānāni saṅgaṇhāti. Tattha abhinivesā taṇhāmānadiṭṭhiyo. Vinibandhā ‘‘kāye avītarāgo hotī’’tiādinā (dī. ni. 3.320; ma. ni. 1.186) āgatacetasovinibandhā . Ajjhosānāti taṇhādiṭṭhijjhosānāni. Sesāni suviññeyyāneva.

Ajjhattasuttādivaṇṇanā niṭṭhitā.

10.Ānandasuttavaṇṇanā

159.Dharamānakāleti jīvamānakāle. Pahānaṃ apassantoti therassa kira bhagavati pemaṃ adhimattaṃ. Cittaṃ gaṇhissāmīti cittaṃ ārādhessāmi. Gantabbaṃ hoti, tasmā sapalibodho. Cittaṃ sampahaṃsamānoti cittassa vibodhano. Vimutti…pe… jāto āyatiṃ paṭivedhapaccayattā, na pana tadā visesāvahabhāvā nibbedhabhāgiyo.

Ānandasuttavaṇṇanā niṭṭhitā.

Diṭṭhivaggavaṇṇanā niṭṭhitā.

Uparipaṇṇāsako samatto.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Khandhasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app