7. Sāriputtasaṃyuttaṃ

1-9. Vivekajasuttādivaṇṇanā

332-340.Naevaṃ hotīti ettha ‘‘ahaṃ samāpajjāmī’’ti vā, ‘‘ahaṃ samāpanno’’ti vā mā hotu tadā tādisābhogābhāvato. ‘‘Ahaṃ vuṭṭhito’’ti pana kasmā na hotīti? Sabbathāpi na hotveva ahaṅkārassa sabbaso pahīnattā.

Vivekajasuttādivaṇṇanā niṭṭhitā.

10. Sūcimukhīsuttavaṇṇanā

341.Tasmiṃ vacane paṭikkhitteti – ‘‘adhomukho bhuñjasī’’ti paribbājikāya vuttavacane – ‘‘na khvāhaṃ bhaginī’’ti paṭikkhitte. Vādanti dosaṃ. Ubbhamukhoti uparimukho. Puratthimādikā catasso disā. Dakkhiṇapuratthimādikā catasso vidisā.

Ārāmaārāmavatthuādīsu bhūmiparikammabījābhisaṅkharaṇādipaṭisaṃyuttā vijjā vatthuvijjā, tassā pana micchājīvabhāvaṃ dassetuṃ ‘‘tesa’’ntiādi vuttaṃ. Tesaṃ tesaṃ attano paccayadāyakānaṃ. Tattha tattha gamananti tesaṃ sāsanaharaṇavasena taṃ taṃ gāmantaradesantaraṃ. Evamārocesīti attukkaṃsanaparavambhanarahitaṃ kaṇṇasukhaṃ pemanīyaṃ hadayaṅgamaṃ therassa dhammakathaṃ sutvā pasannamānasā evaṃ ‘‘dhammikaṃ samaṇā sakyaputtiyā’’tiādinā sāsanassa guṇasaṃkittanavācaṃ kulānaṃ ārocesi.

Sūcimukhīsuttavaṇṇanā niṭṭhitā.

Sāriputtasaṃyuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app