8. Lakkhaṇasaṃyuttaṃ

1. Paṭhamavaggo

1. Aṭṭhisuttavaṇṇanā

202.Āyasmāca lakkhaṇotiādīsu ‘‘ko nāmāyasmā lakkhaṇo, kasmā ca ‘lakkhaṇo’ti nāmaṃ ahosi, ko cāyasmā moggallāno, kasmā ca sitaṃ pātvākāsī’’ti taṃ sabbaṃ pakāsetuṃ ‘‘yvāya’’ntiādi āraddhaṃ. Lakkhaṇasampannenāti purisalakkhaṇasampannena.

Īsaṃ hasitaṃ ‘‘sita’’nti vuccatīti āha ‘‘mandahasita’’nti. Aṭṭhisaṅkhalikanti nayidaṃ aviññāṇakaṃ aṭṭhisaṅkhalikamattaṃ, atha kho eko petoti āha ‘‘petaloke nibbatta’’nti. Ete attabhāvāti petattabhāvā. Na āpāthaṃ āgacchantīti devattabhāvā viya na āpāthaṃ āgacchanti pakatiyā. Tesaṃ pana ruciyā āpāthaṃ āgaccheyyuṃ manussānaṃ. Dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā karuṇāti āha ‘‘kāruññe kattabbe’’ti. Attano ca sampattiṃ buddhañāṇassa ca sampattinti paccekaṃ sampattisaddo yojetabbo. Tadubhayaṃ vibhāvetuṃ ‘‘taṃ hī’’tiādi vuttaṃ. Tattha attano sampattiṃ anussaritvā sitaṃ pātvākāsīti padaṃ ānetvā sambandhitabbaṃ. Dhammadhātūti sabbaññutaññāṇaṃ sandhāya vadati. Dhammadhātūti vā dhammānaṃ sabhāvo.

Itaroti lakkhaṇatthero. Upapattīti jāti. Upapattisīsena hi tathārūpaṃ attabhāvaṃ vadati. Lohatuṇḍakehīti lohamayeheva tuṇḍakehi. Carantīti ākāsena gacchanti. Acchariyaṃ vatāti garahacchariyaṃ nāmetaṃ. Cakkhubhūtāti sampattadibbacakkhukā, lokassa cakkhubhūtāti evaṃ vā ettha attho daṭṭhabbo.

Yatrāti hetuatthe nipātoti āha ‘‘yatrāti kāraṇavacana’’nti. Aññatra hi ‘‘yatra hi nāmā’’ti attho vuccati. Appamāṇe sattanikāye te ca kho vibhāgena kāmabhavādibhede bhave, nirayādibhedā gatiyo, nānattakāyanānattasaññiādiviññāṇaṭṭhitiyo, tathārūpe sattāvāse ca sabbaññutaññāṇañca me upanetuṃ paccakkhaṃ karontena.

Goghātakoti gunnaṃ abhiṇhaṃ hananako. Tenāha ‘‘vadhitvā vadhitvā’’ti. Tassāti gunnaṃ vadhakakammassa. Aparāpariyakammassāti aparāpariyavedanīyakammassa. Balavatā goghātakakammena vipāke dīyamāne aladdhokāsaṃ aparāpariyavedanīyaṃ tasmiṃ vipakkavipāke idāni laddhokāsaṃ ‘‘avasesakamma’’nti vuttaṃ. Paṭisandhīti pāpakammajanitā paṭisandhi. Kammasabhāgatāyāti kammasadisabhāvena. Ārammaṇasabhāgatāyāti ārammaṇassa sabhāgabhāvena sadisabhāvena. Yādise hi ārammaṇe pubbe taṃ kammaṃ tassa ca vipāko pavatto, tādiseyeva ārammaṇe idaṃ kammaṃ imassa vipāko ca pavattoti katvā vuttaṃ ‘‘tasseva kammassa vipākāvasesenā’’ti. Bhavati hi taṃsadisepi tabbohāro yathā ‘‘so eva tittiro, tāniyeva osadhānī’’ti. Nimittaṃ ahosīti pubbe katūpacitassa petūpapattinibbattanavasena katokāsassa tassa kammassa nimittabhūtaṃ idāni tathā upaṭṭhahantaṃ tassa vipākassa nimittaṃ ārammaṇaṃ ahosi. Soti goghātako. Aṭṭhisaṅkhalikapeto jāto kammasarikkhakavipākatāvasena.

Aṭṭhisuttavaṇṇanā niṭṭhitā.

2. Pesisuttavaṇṇanā

203.Gomaṃsapesiyo katvāti gāviṃ vadhitvā vadhitvā gomaṃsaṃ phāletvā pesiyo katvā. Sukkhāpetvāti kālantaraṃ ṭhapanatthaṃ sukkhāpetvā. Sukkhāpiyamānānaṃ maṃsapesīnañhi vallūrasamaññā.

Pesisuttavaṇṇanā niṭṭhitā.

3. Piṇḍasuttavaṇṇanā

204.Nippakkhacammeti vigatapakkhacamme.

4. Nicchavisuttavaṇṇanā

205. Urabbhe hanatīti orabbhiko. Eḷaketi aje.

5. Asilomasuttavaṇṇanā

206.Nivāpapuṭṭheti attanā dinnanivāpena posite. Asinā vadhitvā vadhitvā vikkiṇanto.

6. Sattisuttavaṇṇanā

207.Ekaṃ miganti ekaṃ dīpakamigaṃ.

7. Usulomasuttavaṇṇanā

208.Kāraṇāhīti yātanāhi. Ñatvāti kammaṭṭhānaṃ ñatvā.

8. Sūcilomasuttavaṇṇanā

209. Suṇoti pūretīti sūto, assadamakādiko.

9. Dutiyasūcilomasuttavaṇṇanā

210. Pesuññūpasaṃhāravasena ito sutaṃ amutra, amutra vā sutaṃ idha sūcetīti sūcako. Anayabyasanaṃ pāpesi manusseti sambandho.

10. Kumbhaṇḍasuttavaṇṇanā

211.Vinicchayāmaccoti raññā aḍḍakaraṇe ṭhapito vinicchayamahāmatto. So hi gāmajanakāyaṃ kūṭeti vañcetīti gāmakūṭakoti vuccati. Keci ‘‘tādiso eva gāmajeṭṭhako gāmakūṭako’’ti vadanti. Samena bhavitabbaṃ, ‘‘dhammaṭṭho’’ti vattabbato. Rahassaṅge nisīdanavasena visamā nisajjāva ahosi.

Kumbhaṇḍasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Sasīsakasuttavaṇṇanā

212.Phusantoti theyyāya phusanto.

3. Nicchavitthisuttavaṇṇanā

214.Mātugāmo sassāmiko attano phasse anissaro. Vaṭṭitvāti bhassitvā aparaṃ gantvā.

4. Maṅgulitthisuttavaṇṇanā

215. Maṅganavasena ulatīti maṅguli, virūpabībhacchabhāvena pavattatīti attho. Tenāha ‘‘virūpaṃ duddasikaṃ bībhaccha’’nti.

5. Okilinīsuttavaṇṇanā

216. Uddhaṃ uddhaṃ agginā pakkasarīratāya uppakkaṃ. Heṭṭhato paggharaṇavasena kilinnasarīratāya okilinī. Ito cito ca aṅgārasamparikiṇṇatāya okirinī. Tenāha ‘‘sā kirā’’tiādi. Aṅgāracitaketi aṅgārasañcaye. Sarīrato paggharanti asuciduggandhajegucchāni sedagatāni. Tassa kira raññoti tassa kāliṅgassa rañño. Nāṭakinīti nacce adhikatā itthī. Sedanti sedanaṃ, tāpananti attho.

Okilinīsuttavaṇṇanā niṭṭhitā.

6. Asīsakasuttavaṇṇanā

217.Asīsakaṃ kabandhaṃ hutvā nibbatti kammāyūhanakāle tathā nimittaggahaṇaparicayato.

7-11. Pāpabhikkhusuttādivaṇṇanā

218-222.Lāmakabhikkhūti hīnācāratāya lāmako, bhikkhuvesatāya, bhikkhāhārena jīvanato ca bhikkhu. Cittakeḷinti cittaruciyaṃ taṃ taṃ kīḷanto. Ayamevāti bhikkhuvatthusmiṃ vuttanayo eva.

Pāpabhikkhusuttādivaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Lakkhaṇasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app