2. Rādhasaṃyuttaṃ

1. Paṭhamavaggo

1. Mārasuttavaṇṇanā

160. Mārasaddoyaṃ bhāvasādhanoti dassento ‘‘māro vā assāti maraṇaṃ vā bhaveyyā’’ti āha. Māretāti maritabbo māraṃ maraṇaṃ etabboti āha ‘‘māretabbo’’ti. Anupādānibbānatthāti phalavimuttisaṅkhātā arahato arahantatā nāma yāvadeva anupādānibbānatthā. Nibbānabbhantareti anupādānibbānādhigamassa abbhantare tato orameva idaṃ maggaṃ brahmacariyaṃ vussati, na tato paraṃ. Assāti brahmacariyassa.

Mārasuttavaṇṇanā niṭṭhitā.

2-10. Sattasuttādivaṇṇanā

161-169.Laggapucchāti lagganassa bajjhanassa pucchā. Yadi rūpādīsu sattattā satto, khīṇāsavā kathaṃ sattāti? Sattabhūtapubbāti katvā. Kīḷāvigamanti kīḷāya apanayanaṃ oramaṇaṃ. Yantarajju viya bhavapabandhassa nayanato bhavarajjūti taṇhā vuttā.

Sattasuttādivaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1-12. Mārasuttādivaṇṇanā

170-181.Rūpādivinimuttaṃmaraṇaṃ nāma natthi rūpādīnaṃyeva vibhave maraṇasamaññāti. Maraṇadhammo vināsabhāvo.

Mārasuttādivaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3-4. Āyācanavaggādi

1-11. Mārādisuttaekādasakavaṇṇanā

182-205.Sukhumaṃkāraṇaṃ upaṭṭhāti, tenesa thero paṭibhāneyyakānaṃ etadagge ṭhapito. Vimuttiparipācanīyadhammavaseneva, na paṭivedhāvahabhāvena.

Mārādisuttaekādasakavaṇṇanā niṭṭhitā.

Āyācanavaggādivaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Rādhasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app