3. Diṭṭhisaṃyuttaṃ

1. Sotāpattivaggo

1. Vātasuttavaṇṇanā

206.Naete vātāti ye ime rukkhasākhādibhañjanakarā, ete sattakāyattā vātā nāma na honti. Te hi niccā dhuvā sassatā. Tenāha ‘‘vāto panā’’tiādi. Tena sattasu kāyesu catutthaṃ kāyamāha. Rukkhasākhādibhañjanako eso vātaleso nāma, vātasadisoti attho. Esikatthambho viyāti iminā niccalabhāvameva dasseti, pabbatakūṭaṃ viyāti iminā pana sassatisamaṃvāpi. Ayañhi vāyu kāyassa niccataṃ abhinivissa ṭhito ‘‘mā ca aniccatā paro hotū’’ti na vātā vāyantīti bādhati. Esa nayo nadiyo sandantītiādīsu. Udakaṃ panāti dutiyaṃ kāyaṃ sandhāyāha. Gabbho pana na nikkhamati kūṭaṭṭhādibhāveneva tassa labbhanato. Neva te udenti yathā vātā, evaṃ tiṭṭhanato lokassa pana tathā matimattanti adhippāyo.

Vātasuttavaṇṇanā niṭṭhitā.

2-4. Etaṃmamasuttādivaṇṇanā

207-209.Diṭṭhaṃ rūpāyatanaṃ cakkhunā daṭṭhabbato. Sutaṃ saddāyatanaṃ sotena sotabbato. Mutaṃ gandhāyatanādi tividhaṃ sampattagāhīhi ghānādīhi patvā gahetabbato. Avasesāni cakkhādīni sattāyatanāni viññātaṃ nāma kevalaṃ manoviññāṇena vijānitabbato. Pattanti anuppattaṃ, yaṃ kiñci pāpuṇitabbaṃ pariyesitvā gavesitvā sampattanti anuppattaṃ. Pariyesitanti pariyiṭṭhaṃ. Cittena anusañcaritanti manasā cintitaṃ. ‘‘Pattaṃ pariyesita’’nti etasmiṃ padadvaye catukkaṃ sambhavatīti taṃ dassetvā tassa vasena pattapariyesitapadāni, tato manasā anuvicaritañca nīharitvā dassetuṃ ‘‘lokasmiṃ hī’’tiādi vuttaṃ. Tattha pariyesitvā pattaṃ nāma pariyesanāya pariggāhabhāvato. Pariyesitaṃ nāma kevalaṃ pariyesitamevāti katvā pariyesitvā pattassa manussānuvicaritassa vuttattā. Paṭhamavikappe saṅkaro atthīti asaṅkarato ca dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Sabbanti viññātādi. Tañhi manoviññāṇena gahitattā manasā anuvicaritaṃ nāma na diṭṭhaṃ sutaṃ mutaṃ.

Etaṃmamasuttādivaṇṇanā niṭṭhitā.

5. Natthidinnasuttavaṇṇanā

210.Dinnanti deyyadhammasīsena dānaṃ vuttanti āha ‘‘dinnassa phalābhāvaṃ sandhāyā’’ti, dinnaṃ pana annādivatthuṃ kathaṃ paṭikkhipanti. Esa nayo ‘‘yiṭṭhaṃ huta’’nti etthāpi. Mahāyāgoti sabbasādhāraṇaṃ mahādānaṃ. Paheṇakasakkāroti pāhunakānaṃ kātabbasakkāro. Phalanti ānisaṃsaphalaṃ nissandaphalañca. Vipākoti sadisaphalaṃ. Paraloke ṭhitassa ayaṃ loko natthīti paraloke ṭhitassa kammunā laddhabbo ayaṃ loko na hoti. Idhaloke ṭhitassapi paraloko natthīti idhaloke ṭhitassa kammunā laddhabbo paraloko na hoti. Tattha kāraṇamāha – ‘‘sabbe tattha tattheva ucchijjantī’’ti. Ime sattā yattha yattha bhave yoniādīsu ca ṭhitā, tattha tattheva ucchijjanti nirudayavināsavasena nassanti. Phalābhāvavasenāti mātāpitūsu sammāpaṭipattimicchāpaṭipattīnaṃ phalassa abhāvavasena ‘‘natthi mātā, natthi pitā’’ti vadanti, na mātāpitūnaṃ, nāpi tesu idāni kariyamānasakkārāsakkārānaṃ abhāvavasena tesaṃ lokapaccakkhattā. Pubbuḷakassa viya imesaṃ sattānaṃ uppādo nāma kevalo, na bhavato cavitvā āgamanapubbakoti dassanatthaṃ ‘‘natthi sattā opapātikā’’ti vuttanti āha – ‘‘cavitvā uppajjanakasattā nāma natthī’’ti. Samaṇena nāma yāthāvato jānantena kassaci akathetvā saññatena bhavitabbaṃ, aññathā āhopurisikā nāma siyā. Kiñhi paro parassa karissati, tathā ca attano sampādanassa kassaci avassayo eva na siyā tattha tattheva ucchijjanatoti āha ‘‘ye imañca…pe… pavedentī’’ti.

Catūsu mahābhūtesu niyuttoti cātumahābhūtiko. Yathā pana mattikāya nibbattaṃ bhājanaṃ mattikāmayaṃ, evamayaṃ catūhi mahābhūtehi nibbattoti āha ‘‘catumahābhūtamayo’’ti. Ajjhattikā pathavīdhātūti sattasantānagatā pathavīdhātu. Bāhiraṃ pathavīdhātunti bahiddhā mahāpathaviṃ. Anuyātīti tassa anurūpabhāvena yāti upeti. Upagacchatīti pubbe bāhirapathavīkāyato tadekadesabhūtā pathavī āgantvā ajjhattikabhāvappattiyā sattabhāvena saṇṭhitā idāni ghaṭādipathavī viya tameva bāhirapathavīkāyaṃ upeti upagacchati, sabbaso tena nibbisesataṃ ekībhāvameva gacchatīti attho. Āpādīsupi eseva nayoti ettha pajjunnena mahāsamuddato gahitaāpo viya vassodakabhāvena punapi mahāsamuddaṃ, sūriyaraṃsito gahitaindaggisaṅkhātatejo viya punapi sūriyaraṃsiṃ, mahāvāyukhandhato niggatamahāvāyo viya tameva vāyukhandhaṃ upeti upagacchatīti diṭṭhigatiko sayameva attano vādaṃ bhindati. Ummattakapacchisadisañhi diṭṭhigatikadassanaṃ. Manacchaṭṭhāni indriyāni ākāsaṃ pakkhandanti tesaṃ visayabhāvā visayāpīti vadati. Visayiggahaṇena hi visayā gahitā eva hontīti. Guṇāguṇapadānīti guṇadosakoṭṭhāsā. Sarīrameva padānīti adhippetaṃ sarīrena taṃtaṃkiriyāya pajjitabbato. Dabbanti muyhantīti dattū, mūḷhapuggalā. Tehi dattūhi bālamanussehi paññattaṃ.

Natthidinnasuttavaṇṇanā niṭṭhitā.

6. Karotosuttavaṇṇanā

211.Sahatthā karontassāti sahatthena karontassa. Nissaggiyathāvarādayopi idha sahatthakaraṇeneva saṅgahitā. Hatthādīnīti hatthapādakaṇṇanāsādīni. Pacanaṃ dahanaṃ vibādhananti āha ‘‘daṇḍena pīḷentassā’’ti. Papañcasūdaniyaṃ ‘‘tajjentassa cā’’ti attho vutto, idha pana sumaṅgalavilāsiniyaṃ viya tajjanaṃ paribhāsanaṃ daṇḍeneva saṅgahetvā ‘‘daṇḍena pīḷentassa’’icceva vuttaṃ. Sokaṃ sayaṃ karontassāti parassa sokakāraṇaṃ sayaṃ karontassa, sokaṃ vā uppādentassa. Parehi attano vacanakarehi. Sayampi phandatoti parassa vibādhanappayogena sayampi phandato. Atipātayatoti padaṃ suddhakattuatthe hetukattuatthe ca vattatīti āha – ‘‘hanantassapi hanāpentassapī’’ti. Kāraṇavasenāti kārāpanavasena.

Gharassa bhitti anto ca bahi ca sandhitā hutvā ṭhitāva gharasandhi. Kiñcipi asesetvā niravaseso lopo nillopo. Ekāgāre niyutto vilopo ekāgāriko. Parito sabbaso panthe hananaṃ paripantho. Pāpaṃ na karīyati pubbe asato uppādetuṃ asakkuṇeyyattā, tasmā natthi pāpaṃ. Yadi evaṃ kathaṃ sattā pāpe pavattantīti āha ‘‘sattā pana karomāti evaṃsaññino hontī’’ti evaṃ kirassa hoti imesañhi sattānaṃ hiṃsādikiriyā na attānaṃ phusati tassa niccatāya nibbikārattā, sarīraṃ pana acetanaṃ kaṭṭhakaliṅgarūpamaṃ, tasmiṃ vikopitepi na kiñci pāpanti. Khuranemināti nisitakhuramayaneminā, khurasadisanemināti attho.

Gaṅgāya dakkhiṇā disā appatirūpadeso, uttaradisā patirūpadesoti adhippāyena ‘‘dakkhiṇañcepī’’tiādi vuttanti āha ‘‘dakkhiṇatīre manussā kakkhaḷā’’tiādi. Mahāyāganti mahāvijitayaññasadisaṃ mahāyāgaṃ. Uposathakammenāti uposathakammena ca. Ca-saddo hettha luttaniddiṭṭho. Damasaddo hi indriyasaṃvarassa uposathasīlassa ca vācako idhādhippeto. Keci pana ‘‘uposathakammenā’’ti idaṃ indriyadamanassa visesanaṃ, tasmā ‘‘uposathakammabhūtena indriyadamenā’’ti atthaṃ vadanti. Sīlasaṃyamenāti sīlasaṃvarena. Saccavacanenāti saccavācāya. Tassā visuṃ vacanaṃ loke garutarapuññasammatabhāvato. Yathā hi pāpadhammesu musāvādo garu, evaṃ puññadhammesu saccavācā. Tenāha bhagavā – ‘‘ekaṃ dhammaṃ atītassā’’tiādi (itivu. 25). Pavattīti yo karotīti vuccati, tassa santāne phalassa nibbattiyā paccayabhāvena pavatti. Sabbathāti ‘‘karoto’’tiādinā vuttena sabbappakārena kiriyameva paṭikkhipanti.

Karotosuttavaṇṇanā niṭṭhitā.

7. Hetusuttavaṇṇanā

212.Ubhayenāti hetupaccayapaṭisedhavacanena. Saṃkilesapaccayanti saṃkilisanassa malīnabhāvassa kāraṇaṃ. Visuddhipaccayanti saṃkilesato visuddhiyā vodānassa kāraṇaṃ. Natthi balanti sattānaṃ diṭṭhadhammikasamparāyikanibbānasampattiāvahaṃ balaṃ nāma kiñci natthi. Tenāha ‘‘yamhī’’tiādi. Nidassanamattañcetaṃ, saṃkilesikampi cāyaṃ paṭikkhipateva. Aññamaññavevacanānīti tassā tassā kiriyāya ussannaṭṭhena balaṃ, sūravīrabhāvāvahaṭṭhena vīriyaṃ, tameva daḷhaggāhabhāvato porisaṃ dhuraṃ vahantena pavattetabbato purisathāmo, paraṃ paraṃ ṭhānaṃ akkamanappavattiyā purisaparakkamoti vuttoti veditabbaṃ.

Satvayogato, rūpādīsu vā sattatāya sattā, pāṇanato assāsanapassāsanavasena pavattiyā pāṇā, te pana so ekindriyādivasena vibhajitvā vadatīti āha ‘‘ekindriyo’’tiādi. Aṇḍakosādīsu bhavanato bhūtāti vuccantīti āha ‘‘aṇḍa…pe… vadantī’’ti. Jīvanato pāṇaṃ dhārentā viya vaḍḍhanato jīvāti sāliyavādike vadanti. Natthi etesaṃ saṃkilesavisuddhīsu vasoti avasā. Natthi tesaṃ balaṃ vīriyanti abalā avīriyā. Niyatatāti acchejjasuttāvutābhejjamaṇino viya niyatappavattitāya gatijātibandhāpavaggavasena niyamo. Tattha tattha gamananti channaṃ abhijātīnaṃ vasena tāsu tāsu gatīsu upagamanaṃ. Samavāyena samāgamo saṅgati. Sabhāvoyevāti yathā kaṇṭakassa tikkhatā, kapitthaphalānaṃ parimaṇḍalatā , migapakkhīnaṃ vicittākāratā, evaṃ sabbassapi lokassa hetupaccayehi vinā tathā tathā pariṇāmo, ayaṃ sabhāvo eva akittimo eva. Tenāha ‘‘yena hī’’tiādi. Chaḷabhijātiyo parato vitthārīyanti. Sukhañca dukkhañca paṭisaṃvedentīti vadantā adukkhamasukhabhūbhiṃ sabbena sabbaṃ na jānantīti ulliṅgento ‘‘aññā sukhadukkhabhūmi natthīti dassentī’’ti āha.

Hetusuttavaṇṇanā niṭṭhitā.

8-10. Mahādiṭṭhisuttādivaṇṇanā

213-215.Akatāti samena vā visamena vā kenaci hetunā na katā eva. Kenaci kataṃ karaṇaṃ vidhānaṃ natthi etesanti akatavidhānā. Padadvayenapi loke kenaci hetupaccayena nesaṃ abhinibbattitābhāvaṃ dasseti. Iddhiyāpi na nimmitāti kassaci iddhimato devassa brahmuno vā iddhiyāpi na nimmitā. Animmitāti vā kassaci animmāpakā. Ajanakāti etena pathavīkāyādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Rūpasaddādayo hi pathavīkāyādīhi appaṭibaddhavuttikāti tassa laddhi. Yathā pabbatakūṭaṃ kenaci anibbattitaṃ kassaci ca anibbattakaṃ, evametepīti āha ‘‘kūṭaṭṭhā’’ti. Yamidaṃ ‘‘bījādito aṅkurādi jāyatī’’ti vuccati, tañca vijjamānameva tato nikkhamati, nāvijjamānaṃ, aññathā yato kutoci yassa kassaci uppatti siyāti adhippāyo. Ṭhitāti nibbikārabhāvena ṭhitā. Na calantīti na vikāraṃ āpajjanti. Vikārābhāvena hi tesaṃ sattannaṃ kāyānaṃ esikaṭṭhāyiṭṭhitatā. Aniñjanañca attano pakatiyā avaṭṭhānameva. Tenāha ‘‘na vipariṇamantī’’ti. Avipariṇāmadhammattā eva ca ne aññamaññaṃ na byābādhenti. Sati hi vikāraṃ āpādetabbatāya byābādhakatāpi siyā, tathā anuggahetabbatāya anuggāhakatāti tadabhāvaṃ dassetuṃ pāḷiyaṃ ‘‘nāla’’ntiādi vuttaṃ. Pathavī eva kāyekadesattā pathavikāyo. Jīvasattamānaṃ kāyānaṃ niccatāya nibbikārābhāvato na hantabbatā, na ghāṭetabbatā cāti neva koci hantā ghātetā vā. Tenāha ‘‘sattannantvevā’’tiādi. Yadi koci hantā natthi, kathaṃ satthappahāroti āha ‘‘yathā muggarāsiādīsū’’tiādi. Kevalaṃ saññāmattameva hoti, na ghātanādi, paramatthato sattannantveva kāyānaṃ avikopanīyabhāvatoti adhippāyo.

Pamukhayonīnanti manussatiracchānādīsu khattiyabrāhmaṇādisīhabyagghādivasena padhānayonīnaṃ. Saṭṭhisatāni chasahassāni. ‘‘Pañca ca kammuno satānī’’ti padassa atthadassanaṃ ‘‘pañca kammasatāni cā’’ti . Eseva nayoti iminā ‘‘kevalaṃ takkamattena niratthakadiṭṭhiṃ dīpetī’’ti imameva atthaṃ atidisati. Ettha ca takkamattakenāti iminā yasmā takkikā niraṅkusatāya parikappanassa yaṃ kiñci attano parikappitaṃ sārato maññamānā tatheva abhinivissa takkadiṭṭhigāhaṃ gaṇhanti, tasmā na tesaṃ diṭṭhivatthūsu viññūhi vicāraṇā kātabbāti dasseti. Kecīti uttaravihāravāsino. Te hi ‘‘pañca kammānīti cakkhusotaghānajivhākāyā, imāni pañcindriyāni ‘pañca kammānīti paññāpentī’’ti vadanti. Kammanti laddhīti oḷārikabhāvato paripuṇṇakammanti laddhi. Manokammaṃ anoḷārikattā upaḍḍhakammanti laddhīti yojanā. ‘‘Dvāsaṭṭhipaṭipadā’’ti vattabbe sabhāvaniruttiṃ ajānantā ‘‘dvaṭṭhipaṭipadā’’ti vadanti. Ekasmiṃ kappeti ekasmiṃ mahākappe. Tatthāpi ca vivaṭṭaṭṭhāyisaññite ekasmiṃ asaṅkhyeyyakappe.

Urabbhe hanantīti orabbhikā. Evaṃ sūkarikādayo veditabbā. Luddāti aññepi ye keci māgavikanesādādayo, te pāpakammapasutatāya kaṇhābhijātīti vadanti. Bhikkhūti buddhasāsane bhikkhū. Te kira ‘‘sacchandarāgā paribhuñjantī’’ti adhippāyena catūsu paccayesu kaṇṭake pakkhipitvā khādantīti vadanti. Kasmāti ce? Yasmā te paṇītapaṇīte paccaye paṭisevantīti tassa micchāgāho. Ñāyaladdhepi paccaye paribhuñjamānā ājīvakasamayassa vilomagāhitāya paccayesu kaṇṭake pakkhipitvā khādanti nāmāti vadantīti apare. Eke pabbajitā, ye visesato attakilamathānuyogamanuyuttā. Tathā hi te kaṇṭake vattantā viya hontīti kaṇṭakavuttikāti vuttā. Ṭhatvā bhuñjananahānapaṭikkhepādivatasamāyogena paṇḍaratarā. Acelakasāvakāti ājīvakasāvake vadati. Te kira ājīvakasamaye ājīvakaladdhiyā daḷhagāhitāya nigaṇṭhehipi paṇḍaratarā. Nandādayo kira tathārūpaṃ ājīvakapaṭipattiṃ ukkaṃsaṃ pāpetvā ṭhitā, tasmā nigaṇṭhehi ājīvakasāvakehi ca paṇḍaratarā vuttā. Paramasukkābhijātīti ayaṃ tesaṃ laddhi.

Purisabhūmiyoti padhānapuggalena niddeso. Itthīnampetā bhūmiyo icchanteva. Bhikkhu ca pannakotiādi tesaṃ pāḷi eva. Tattha pannakoti bhikkhāya vicaraṇako, tesaṃ vā paṭipattiyā paṭipannako. Jinoti jiṇṇo jarāvasena hīnadhātuko, attano vā paṭipattiyā paṭipakkhe jinitvā ṭhito. So kira tathābhūto dhammampi kassaci na katheti. Tenāha ‘‘na kiñci āhā’’ti. Niṭṭhuhanādivippakāre kenaci katepi khamanavasena na kiñci vadatīti vadanti. Alābhinti ‘‘so na kumbhimukhā paṭiggaṇhātī’’tiādinā (dī. ni. 1.394) nayena vuttaalābhahetusamāyogena alābhiṃ. Tato eva jighacchādubbalyaparetatāya sayanaparāyaṇaṃ samaṇaṃ pannabhūmīti vadanti.

Ājīvavuttisatānīti sattānaṃ ājīvabhūtāni jīvikāvuttisatāni. Pasuggahaṇena eḷakajāti gahitā, migaggahaṇena rurugavayādisabbamigajāti. Bahū devāti cātumahārājikādibrahmakāyikādivasena tesaṃ antarabhedavasena bahū devā. Tattha cātumahārājikānaṃ ekacce antarabhedā mahāsamayasuttavasena (dī. ni. 2.331 ādayo) dīpetabbā. Manussāpi anantāti dīpadesakulavaṃsājīvādivibhāgena manussāpi anantabhedā. Pisācā eva pesācā, te mahantamahantā ajagarapetādayo. Chaddantadahamandākiniyo kuḷīramucalindanāmena vadanti.

Pavuṭāti sabbagaṇṭhikā. Paṇḍitopi…pe… uddhaṃ na gacchati. Kasmā? Sattānaṃ saṃsaraṇakālassa niyatabhāvato.

Aparipakkaṃ saṃsaraṇanimittaṃ sīlādinā paripāceti nāma sīghaṃyeva visuddhippattiyā. Paripakkaṃ kammaṃ phussa phussa patvā patvā kāle paripakkabhāvāpādanena byantī karoti nāma. Suttaguḷeti suttavaṭṭiyaṃ. Nibbeṭhiyamānameva paletīti upamāya sattānaṃ saṃsāro anukkamena khīyateva, na tassa vaḍḍhīti dasseti paricchinnarūpattā. Nibbeṭhiyamānameva suttaguḷaṃ gacchatīti vuccati. Tañca kho suttapamāṇena, sutte pana asati kuto gacchati suttaguḷaṃ. Tenāha – ‘‘sutte khīṇe na gacchatī’’ti. Tattheva tiṭṭhati suttapariyantanti adhippāyo. Kālavasenāti attani veṭhetvā ṭhitaṃ sukhadukkhaṃ yathāvuttassa kālassa vasena nibbeṭhiyamāno bālo ca paṇḍito ca paleti gacchati, nātikkamati saṃsāraṃ.

Mahādiṭṭhisuttādivaṇṇanā niṭṭhitā.

11-18. Antavāsuttādivaṇṇanā

216-223.Ekatovaḍḍhitanimittanti ekapassena vaḍḍhitaṃ kasiṇanimittaṃ. Gāhenāti lābhī jhānacakkhunā passitvā gahaṇena. Takkenāti na lābhī takkamattena. Uppannadiṭṭhīti ‘‘loko’’ti uppannadiṭṭhi. Sabbato vaḍḍhitanti samantato appamāṇakasiṇanimittaṃ. Ekamevāti ‘‘ekameva vatthū’’ti uppannadiṭṭhi. Aṭṭhārasa veyyākaraṇānīti veyyākaraṇalakkhaṇappattāni aṭṭhārasa suttāni. Ekaṃ gamananti ekaṃ veyyākaraṇagamanaṃ.

Antavāsuttādivaṇṇanā niṭṭhitā.

2. Dutiyagamanādivaggavaṇṇanā

224-301.Dukkhavasenavuttanti ‘‘iti kho, bhikkhave, dukkhe sati dukkhaṃ upādāyā’’tiādidukkhavasena vuttaṃ. Tādisameva dutiyaṃ veyyākaraṇagamanaṃ. Tenāha ‘‘tatrāpi aṭṭhāraseva veyyākaraṇānī’’ti. Tehīti ‘‘rūpī attā hotī’’tiādinayapavattehi veyyākaraṇehi saddhiṃ. Tanti dutiyaṃ gamanaṃ.

Ārammaṇamevāti kasiṇasaṅkhātaṃ ārammaṇameva. Takkisaddena suddhatakkikānaṃ gahaṇaṃ daṭṭhabbaṃ.

Aniccadukkhavasenāti ‘‘yadaniccaṃ, taṃ dukkhaṃ, tasmiṃ sati tadupādāya evaṃ diṭṭhi uppajjatī’’ti vuttaaniccadukkhavasenāti. Tehiyevāti dutiye peyyāle vuttappakārehiyeva. Tiparivaṭṭavasenāti tehiyeva chabbīsatiyā suttehi catutthapeyyāle tiparivaṭṭavasena vuttoti yojanā.

Dutiyagamanādivaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Diṭṭhisaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app