10. Gandhabbakāyasaṃyuttavaṇṇanā

438-549. Mūlagandhādibhedaṃ gandhaṃ avanti apayuñjantīti gandhabbā, tesaṃ kāyo samūho gandhabbakāyo, gandhabbadevanikāyo. Cātumahārājikesu ekiyāva te daṭṭhabbā, tappariyāpannatāya tattha vā niyuttāti gandhabbakāyikā. Tesaṃ tesaṃ rukkhagacchalatānaṃ mūlaṃ paṭicca pavatto gandho mūlagandho, tasmiṃ mūlagandhe. Adhivatthāti mūlagandhaṃ adhiṭṭhāya, abhibhuyya vā vasantā. Esa nayo sesesupi. Taṃ nissāyāti taṃ mūlagandhaṃ rukkhaṃ paccayaṃ katvā nibbattā. Na kevalaṃ tattha gandho eva, mūlameva vā tesaṃ paccayoti dassento ‘‘so hī’’tiādimāha. Upakappatīti nivāsaṭṭhānabhāvena viniyuñjati. Gandhagandheti gandhānaṃ gandhasamudāye. Mūlādigandhānaṃ gandheti mūlādigataavayavagandhānaṃ gandhe, timūlādigatasamudāyabhūteti attho. Pubbe hi ‘‘mūlagandhe’’tiādinā rukkhānaṃ avayavagandho gahito, idha pana sabbaso gahitattā samudāyagandho veditabbo. Tenāha ‘‘yassa hi rukkhassā’’tiādi. Soti so sabbo mūlādigato gandho gandhasamudāyo idha gandhagandho nāma. Tassa gandhassa gandheti tassa samudāyagandhassa tathābhūte gandhe. Sarikkhaṃ sadisaṃ paṭidānaṃ etissāti sarikkhadānaṃ, patthanā. Yathādhippetaphalāni sarikkhadānattāva adhippetaphalaṃ dentu, asarikkhadānaṃ kathanti? Tampi detiyeva puññassa sabbakāmadadattāti āha ‘‘asarikkhadānampī’’tiādi.

Gandhabbakāyasaṃyuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app