8. Sammappadhānavibhaṅgo

8. Sammappadhānavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 390.Kāraṇappadhānāti ‘‘anuppannapāpakānuppādādiatthā’’ti gahitā tatheva te hontīti taṃ atthaṃ sādhentiyevāti etassa atthassa dīpako sammā-saddoti yathādhippetatthassa anuppannapāpakānuppādādino kāraṇabhūtā,

ĐỌC BÀI VIẾT

9. Iddhipādavibhaṅgo

9. Iddhipādavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 431.Iddhi-saddassa paṭhamo kattuattho, dutiyo karaṇattho vutto, pāda-saddassa eko karaṇamevattho vutto. Pajjitabbāva iddhi vuttā, na ca ijjhantī

ĐỌC BÀI VIẾT

10. Bojjhaṅgavibhaṅgo

10. Bojjhaṅgavibhaṅgo 1. Suttantabhājanīyaṃ Paṭhamanayavaṇṇanā 466.Patiṭṭhānāyūhanā oghataraṇasuttavaṇṇanāyaṃ (saṃ. ni. aṭṭha. 1.1.1) – ‘‘Kilesavasena patiṭṭhānaṃ, abhisaṅkhāravasena āyūhanā. Tathā taṇhādiṭṭhīhi patiṭṭhānaṃ, avasesakilesābhisaṅkhārehi

ĐỌC BÀI VIẾT

11. Maggaṅgavibhaṅgo

11. Maggaṅgavibhaṅgo 2. Abhidhammabhājanīyavaṇṇanā 490. Abhidhamme lokuttaracittabhājanīyepi ‘‘tasmiṃ kho pana samaye cattāro khandhā honti…pe… aṭṭhaṅgiko maggo hotī’’ti (dha. sa. 337)

ĐỌC BÀI VIẾT

12. Jhānavibhaṅgo

12. Jhānavibhaṅgo 1. Suttantabhājanīyaṃ Mātikāvaṇṇanā 508. Jhānassa pubbabhāgakaraṇīyasampadā pātimokkhasaṃvarādi. Asubhānussatiyo lokuttarajjhānāni ca ito bahiddhā natthīti sabbappakāra-ggahaṇaṃ karoti, suññā parappavādā samaṇebhīti

ĐỌC BÀI VIẾT

13. Appamaññāvibhaṅgo

13. Appamaññāvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 642.Sabbadhīti disādesodhinā anodhisopharaṇaṃ vuttaṃ, sabbattatāya sabbāvantanti sattodhinā. Tenāha ‘‘anodhiso dassanattha’’nti. Tathā-saddo iti-saddo vā na vuttoti ‘‘mettāsahagatena

ĐỌC BÀI VIẾT

14. Sikkhāpadavibhaṅgo

14. Sikkhāpadavibhaṅgo 1. Abhidhammabhājanīyavaṇṇanā 703.Patiṭṭhānaṭṭhenāti sampayogavasena upanissayavasena ca okāsabhāvena. Piṭṭhapūvaodanakiṇṇanānāsambhāre pakkhipitvā madditvā katā surā nāma. Madhukādipupphapanasādiphalaucchumuddikādinānāsambhārānaṃ rasā ciraparivāsitā merayaṃ nāma,

ĐỌC BÀI VIẾT

15. Paṭisambhidāvibhaṅgo

15. Paṭisambhidāvibhaṅgo 1. Suttantabhājanīyaṃ 1. Saṅgahavāravaṇṇanā 718.Esevanayoti saṅkhepena dassetvā tameva nayaṃ vitthārato dassetuṃ ‘‘dhammappabhedassa hī’’tiādimāha. Niruttipaṭibhānappabhedā tabbisayānaṃ atthādīnaṃ paccayuppannādibhedehi bhinditvā

ĐỌC BÀI VIẾT

16. Ñāṇavibhaṅgo

16. Ñāṇavibhaṅgo 1. Ekakamātikādivaṇṇanā 751.Okāsaṭṭhena sampayuttā dhammā ārammaṇañcāpi ñāṇassa vatthu. Yāthāvakavatthuvibhāvanāti nahetādiavitathekappakāravatthuvibhāvanā. Yathā ekaṃ nahetu, tathā ekaṃ aññampīti hi gahetabbaṃ

ĐỌC BÀI VIẾT

17. Khuddakavatthuvibhaṅgo

17. Khuddakavatthuvibhaṅgo 1. Ekakamātikādivaṇṇanā 832. ‘‘Tettiṃsati tikā’’ti vuttaṃ, te pana pañcatiṃsa. Tathā ‘‘purisamalādayo aṭṭha navakā’’ti vuttaṃ, te pana āghātavatthuādayo nava.

ĐỌC BÀI VIẾT

18. Dhammahadayavibhaṅgo

18. Dhammahadayavibhaṅgo 1. Sabbasaṅgāhikavāravaṇṇanā 978. ‘‘Pañcakkhandhā’’tiādinā khandhādīnaṃ dhātusambhavapariyāpannapātubhāva bhūmantaratīsu dhātūsuuppādakadānādikusala kammatabbipākaabhiññeyyādiārammaṇadukadvayadiṭṭhādikusalattikāditikapañcakarūpalokiyadukadvayabhedabhinnānaṃ niravasesato saṅgahitattā dutiyavārādīnañca ettha anuppavesato sabbasāmaññena vutto paṭhamo sabbasaṅgāhikavāro

ĐỌC BÀI VIẾT

1. Khandhavibhaṅgo

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Vibhaṅga-anuṭīkā 1. Khandhavibhaṅgo 1. Suttantabhājanīyavaṇṇanā Catusaccantogadhattā catunnaṃ ariyasaccānaṃ gāthāyaṃ ‘‘catusaccadaso’’ti nippadesato saccāni gahitānīti nippadesato

ĐỌC BÀI VIẾT

2. Āyatanavibhaṅgo

2. Āyatanavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 154.Asādhāraṇatoti āveṇikato. Taṃ nesaṃ asādhāraṇabhāvaṃ vipakkhavasena patiṭṭhāpetuṃ sādhāraṇaṃ udāharaṇavasena dasseti ‘‘āyatanasaddattho viyā’’ti. Atha vā cakkhādiattho eva

ĐỌC BÀI VIẾT

3. Dhātuvibhaṅgo

3. Dhātuvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 172.Abhidhammeca āgatāti imasmiṃ dhātuvibhaṅge abhidhammabhājanīyapañhapucchakesu, nikkhepakaṇḍadhammahadayavibhaṅgādīsu ca desanāruḷhā. Yathā pana suttante abhidhamme ca āgatā khandhādayo suttante

ĐỌC BÀI VIẾT

4. Saccavibhaṅgo

4. Saccavibhaṅgo 1. Suttantabhājanīyavaṇṇanā Uddesavaṇṇanā 189.Saccavinimuttaṃnatthi pavattinivattitadubhayahetusandassanavasena pavattanato. Saccesu kamatīti saccesu visayabhūtesu pavattati. Desetabbatthavisayā hi desanāti. Etesu kamatīti etesu ariyasaccesu

ĐỌC BÀI VIẾT

5. Indriyavibhaṅgo

5. Indriyavibhaṅgo 1. Abhidhammabhājanīyavaṇṇanā 219.Cakkhudvārabhāveti cakkhudvārabhāvahetu. Taṃdvārikehīti tasmiṃ dvāre pavattanakehi cittacetasikehi. Te hi ‘‘taṃ dvāraṃ pavattiokāsabhūtaṃ etesaṃ atthī’’ti taṃdvārikā. Nanu

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app