Nidānakathā

Nidānakathā Yamakapāṭihīrāvasānasmiñhi bhagavā tidasapure pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ upagantvā mātaraṃ kāyasakkhiṃ katvā devaparisāya abhidhammakathaṃ kathento dhammasaṅgaṇīvibhaṅgadhātukathāpuggalapaññattippakaraṇāni desayitvā kathāvatthudesanāya vāre sampatte ‘‘anāgate

ĐỌC BÀI VIẾT

1. Puggalakathā

1. Puggalakathā 1. Suddhasaccikaṭṭho 1. Anulomapaccanīkavaṇṇanā 1. Tattha puggalo upalabbhati saccikaṭṭhaparamatthenāti ayaṃ pucchā. Āmantāti ayaṃ paṭijānanā. Kassa panāyaṃ pucchā, kassa paṭijānanāti? Asukassāti

ĐỌC BÀI VIẾT

2. Parihānikathā

2. Parihānikathā 1. Vādayuttiparihānivaṇṇanā 239. Idāni parihānikathā hoti. Parihānidhammo aparihānidhammo, ‘‘dveme, bhikkhave, dhammā sekkhassa, bhikkhuno parihānāya saṃvattanti’’ (a. ni. 2.185), ‘‘pañcime,

ĐỌC BÀI VIẾT

3. Brahmacariyakathā

3. Brahmacariyakathā 1. Suddhabrahmacariyakathāvaṇṇanā 269. Idāni brahmacariyakathā hoti. Tattha dve brahmacariyavāsā, maggabhāvanā ca pabbajjā ca. Pabbajjā sabbadevesu natthi. Maggabhāvanā ṭhapetvā asaññasatte

ĐỌC BÀI VIẾT

4. Jahatikathā

4. Jahatikathā 1. Nasuttāharaṇakathāvaṇṇanā 279. Idāni jahatikathā nāma hoti. Tattha yesaṃ ‘‘jhānalābhī puthujjano saha saccābhisamayā anāgāmī nāma hoti, tassa puthujjanakāleyeva kāmarāgabyāpādā

ĐỌC BÀI VIẾT

5. Sabbamatthītikathā

5. Sabbamatthītikathā 1. Vādayuttivaṇṇanā 282. Idāni sabbamatthītivādakathā nāma hoti. Tattha yesaṃ ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… ayaṃ vuccati rūpakkhandho’’tiādivacanato (vibha. 2) ‘‘sabbepi

ĐỌC BÀI VIẾT

6. Atītakkhandhādikathā

6. Atītakkhandhādikathā 1. Nasuttasādhanakathāvaṇṇanā 297. Idāni ‘‘atītaṃ khandhā’’tiādikathā hoti. Tattha khandhādibhāvāvijahanato atītānāgatānaṃ atthitaṃ icchantassa atītaṃ khandhāti pucchā paravādissa, atītassa khandhasaṅgahitattā āmantāti paṭiññā

ĐỌC BÀI VIẾT

7. Ekaccaṃatthītikathā

7. Ekaccaṃatthītikathā 1. Atītādiekaccakathāvaṇṇanā 299. Idāni ekaccaṃ atthīti kathā hoti. Tattha ye ‘‘ekaccaṃ atītaṃ atthī’’ti maññanti, seyyathāpi kassapikā; tesaṃ laddhibhindanatthaṃ atītaṃ atthīti

ĐỌC BÀI VIẾT

8. Satipaṭṭhānakathāvaṇṇanā

8. Satipaṭṭhānakathāvaṇṇanā 301. Idāni satipaṭṭhānakathā hoti. ‘‘Tattha – catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmī’’ti (saṃ. ni. 5.408) satipaṭṭhānasaṃyutte vuttanayeneva yesaṃ

ĐỌC BÀI VIẾT

9. Hevatthikathāvaṇṇanā

9. Hevatthikathāvaṇṇanā 304. Idāni hevatthikathā nāma hoti. Tattha yesaṃ ‘‘sabbepi atītādibhedā dhammā rūpādivasena atthi, atītaṃ anāgatapaccuppannavasena, anāgatapaccuppannāni vā atītādivasena natthi;

ĐỌC BÀI VIẾT

2. Dutiyavaggo

2. Dutiyavaggo 1. Parūpahāravaṇṇanā 307. Idāni parūpahārakathā nāma hoti. Tattha ye arahattaṃ paṭijānantānaṃ appatte pattasaññīnaṃ adhimānikānaṃ kuhakānaṃ vā arahattaṃ paṭijānantānaṃ sukkavissaṭṭhiṃ

ĐỌC BÀI VIẾT

3. Tatiyavaggo

3. Tatiyavaggo 1. Balakathāvaṇṇanā 354. Idāni balakathā nāma hoti. Tattha yesaṃ anuruddhasaṃyutte ‘‘imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā ṭhānañca ṭhānato

ĐỌC BÀI VIẾT

4. Catutthavaggo

4. Catutthavaggo 1. Gihissa arahātikathāvaṇṇanā 387. Idāni gihissa arahāti kathā nāma hoti. Tattha yesaṃ yasakulaputtādīnaṃ gihibyañjane ṭhitānaṃ arahattappattiṃ disvā ‘‘gihi assa

ĐỌC BÀI VIẾT

5. Pañcamavaggo

5. Pañcamavaggo 1. Vimuttikathāvaṇṇanā 418. Idāni vimuttikathā nāma hoti. Tattha vipassanā, maggo, phalaṃ, paccavekkhaṇanti catunnaṃ ñāṇānaṃ vimuttiñāṇanti nāmaṃ. Tesu vipassanāñāṇaṃ niccanimittādīhi

ĐỌC BÀI VIẾT

6. Chaṭṭhavaggo

6. Chaṭṭhavaggo 1. Niyāmakathāvaṇṇanā 445-447. Idāni niyāmakathā nāma hoti. Tattha niyāmoti ‘‘bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta’’nti (pu. pa. 13) vacanato ariyamaggo

ĐỌC BÀI VIẾT

7. Sattamavaggo

7. Sattamavaggo 1. Saṅgahitakathāvaṇṇanā 471-472. Idāni saṅgahitakathā nāma hoti. Tattha yasmā dāmādīhi balibaddādayo viya keci dhammā kehici dhammehi saṅgahitā nāma natthi,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app