8. Aṭṭhamavaggo

8. Aṭṭhamavaggo 1. Chagatikathāvaṇṇanā 503-504. Idāni chagatikathā nāma hoti. Tattha asurakāyena saddhiṃ chagatiyoti yesaṃ laddhi, seyyathāpi andhakānañceva uttarāpathakānañca; te sandhāya pucchā

ĐỌC BÀI VIẾT

9. Navamavaggo

9. Navamavaggo 1. Ānisaṃsadassāvīkathāvaṇṇanā 547. Idāni ānisaṃsadassāvīkathā nāma hoti. Tattha sakasamaye saṅkhāre ādīnavato nibbānañca ānisaṃsato passantassa saṃyojanappahānaṃ hotīti nicchayo. Yesaṃ pana

ĐỌC BÀI VIẾT

10. Dasamavaggo

10. Dasamavaggo 1. Nirodhakathāvaṇṇanā 571-572. Idāni nirodhakathā nāma hoti. Tattha yesaṃ ‘‘upapattesiyanti saṅkhaṃ gatassa bhavaṅgacittassa bhaṅgakkhaṇena saheva kiriyāti saṅkhaṃ gatā kusalā vā

ĐỌC BÀI VIẾT

11. Ekādasamavaggo

11. Ekādasamavaggo 1-3. Tissopi anusayakathāvaṇṇanā 605-613. Idāni anusayā abyākatā, ahetukā, cittavippayuttāti tissopi anusayakathā nāma honti. Tattha yasmā puthujjano kusalābyākate citte vattamāne

ĐỌC BÀI VIẾT

12. Dvādasamavaggo

12. Dvādasamavaggo 1. Saṃvaro kammantikathāvaṇṇanā 630-632. Idāni saṃvaro kammantikathā nāma hoti. Tattha ‘‘cakkhunā rūpaṃ disvā nimittaggāhī hoti, na nimittaggāhī hotī’’ti suttaṃ nissāya

ĐỌC BÀI VIẾT

13. Terasamavaggo

13. Terasamavaggo 1. Kappaṭṭhakathāvaṇṇanā 654-657. Idāni kappaṭṭhakathā nāma hoti. Tattha yesaṃ ‘‘saṅghaṃ samaggaṃ bhetvāna, kappaṃ nirayamhi paccatī’’ti ‘‘sakalampi kappaṃ saṅghabhedako niraye

ĐỌC BÀI VIẾT

14. Cuddasamavaggo

14. Cuddasamavaggo 1. Kusalākusalapaṭisandahanakathāvaṇṇanā 686-690. Idāni kusalākusalapaṭisandahanakathā nāma hoti. Tattha kusalaṃ vā akusalassa, akusalaṃ vā kusalassa anantarā uppajjanakaṃ nāma natthīti tesaṃ

ĐỌC BÀI VIẾT

15. Pannarasamavaggo

15. Pannarasamavaggo 1. Paccayatākathāvaṇṇanā 711-717. Idāni paccayatākathā nāma hoti. Tattha yo dhammo hetupaccayena paccayo, so yesaṃ hetupaccayena paccayo, tesaññeva yasmā ārammaṇānantarasamanantarapaccayena

ĐỌC BÀI VIẾT

16. Soḷasamavaggo

16. Soḷasamavaggo 1. Niggahakathāvaṇṇanā 743-744. Idāni niggahakathā nāma hoti. Tattha ye loke balappattā vasībhūtā, te yadi parassa cittaṃ niggaṇhituṃ na sakkuṇeyyuṃ,

ĐỌC BÀI VIẾT

17. Sattarasamavaggo

17. Sattarasamavaggo 1. Atthi arahato puññūpacayakathāvaṇṇanā 776-779. Idāni atthi arahato puññūpacayotikathā nāma hoti. Tattha yesaṃ arahato dānasaṃvibhāgacetiyavandanādīni kammāni disvā atthi arahato

ĐỌC BÀI VIẾT

18. Aṭṭhārasamavaggo

18. Aṭṭhārasamavaggo 1. Manussalokakathāvaṇṇanā 802-803. Idāni manussalokakathā nāma hoti. Tattha ‘‘tathāgato loke, jāto loke saṃvaḍḍho, lokaṃ abhibhuyya viharati anupalitto lokenā’’ti (saṃ. ni.

ĐỌC BÀI VIẾT

19. Ekūnavīsatimavaggo

19. Ekūnavīsatimavaggo 1. Kilesapajahanakathāvaṇṇanā 828-831. Idāni kilesapajahanakathā nāma hoti. Tattha ‘‘yasmā kilesapahānaṃ nāma atthi, pahīnakilesassa ca atītāpi kilesā pahīnāva honti, anāgatāpi,

ĐỌC BÀI VIẾT

21. Ekavīsatimavaggo

21. Ekavīsatimavaggo 1. Sāsanakathāvaṇṇanā 878. Idāni sāsanakathā nāma hoti. Tattha tisso saṅgītiyo sandhāya ‘‘sāsanaṃ navaṃ kata’’nti ca ‘‘atthi koci tathāgatassa sāsanaṃ

ĐỌC BÀI VIẾT

22. Bāvīsatimavaggo

22. Bāvīsatimavaggo 1. Parinibbānakathāvaṇṇanā 892. Idāni parinibbānakathā nāma hoti. Tattha ‘‘yasmā arahā sabbaññuvisaye appahīnasaṃyojanova parinibbāyati, tasmā atthi kiñci saṃyojanaṃ appahāya parinibbāna’’nti

ĐỌC BÀI VIẾT

23. Tevīsatimavaggo

23. Tevīsatimavaggo 1. Ekādhippāyakathāvaṇṇanā 908. Idāni ekādhippāyakathā nāma hoti. Tattha kāruññena vā ekena adhippāyena ekādhippāyo, saṃsāre vā ekato bhavissāmāti itthiyā saddhiṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app