(23) 3. Dīghacārikavaggo

(23) 3. Dīghacārikavaggo 1. Paṭhamadīghacārikasuttaṃ 221. ‘‘Pañcime , bhikkhave, ādīnavā dīghacārikaṃ anavatthacārikaṃ anuyuttassa viharato. Katame pañca? Assutaṃ na suṇāti, sutaṃ na

ĐỌC BÀI VIẾT

(17) 2. Āghātavaggo

(17) 2. Āghātavaggo 1. Paṭhamaāghātapaṭivinayasuttaṃ 161. ‘‘Pañcime , bhikkhave, āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Yasmiṃ, bhikkhave, puggale

ĐỌC BÀI VIẾT

(16) 1. Saddhammavaggo

(16) 1. Saddhammavaggo 1. Paṭhamasammattaniyāmasuttaṃ 151. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi?

ĐỌC BÀI VIẾT

(15) 5. Tikaṇḍakīvaggo

(15) 5. Tikaṇḍakīvaggo 1. Avajānātisuttaṃ 141. ‘‘Pañcime , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame pañca? Datvā avajānāti, saṃvāsena avajānāti, ādheyyamukho [ādiyyamukho (sī.),

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app