Khaggavisāṇasutto

Khaggavisāṇasutto Khaggavisāṇasuttaniddeso Paṭhamavaggo 121. Sabbesubhūtesu nidhāya daṇḍaṃ,aviheṭhayaṃ aññatarampi tesaṃ; Na puttamiccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo. Sabbesu bhūtesu nidhāya daṇḍanti. Sabbesūti

ĐỌC BÀI VIẾT

Pārāyanavagganiddeso

Pārāyanavagganiddeso 1. Ajitamāṇavapucchāniddeso 1. Kenassunivuto loko, [iccāyasmā ajito] Kenassu nappakāsati; Kissābhilepanaṃ brūsi[brūhi (syā.)], kiṃsu tassa mahabbhayaṃ. Kenassu nivuto lokoti. Lokoti nirayaloko tiracchānaloko

ĐỌC BÀI VIẾT

Pārāyanavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Cūḷaniddesapāḷi Pārāyanavaggo Vatthugāthā 1. Kosalānaṃ purā rammā, agamā dakkhiṇāpathaṃ; Ākiñcaññaṃ patthayāno, brāhmaṇo mantapāragū. 2. So

ĐỌC BÀI VIẾT

3. Yudhañjayavaggo

3. Yudhañjayavaggo 1. Yudhañjayacariyā 1. ‘‘Yadāhaṃ amitayaso, rājaputto yudhañjayo; Ussāvabinduṃ sūriyātape, patitaṃ disvāna saṃvijiṃ. 2. ‘‘Taññevādhipatiṃ katvā, saṃvegamanubrūhayiṃ; Mātāpitū ca vanditvā,

ĐỌC BÀI VIẾT

21. Mahānipāto

21. Mahānipāto 1. Vaṅgīsattheragāthā 1218. ‘‘Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ; Vitakkā upadhāvanti, pagabbhā kaṇhato ime. 1219. ‘‘Uggaputtā mahissāsā, sikkhitā daḷhadhammino [daḷhadhanvino (sī.

ĐỌC BÀI VIẾT

20. Saṭṭhinipāto

20. Saṭṭhinipāto 1. Mahāmoggallānattheragāthā 1149. ‘‘Āraññikā piṇḍapātikā, uñchāpattāgate ratā; Dālemu maccuno senaṃ, ajjhattaṃ susamāhitā. 1150. ‘‘Āraññikā piṇḍapātikā, uñchāpattāgate ratā; Dhunāma maccuno senaṃ,

ĐỌC BÀI VIẾT

17. Tiṃsanipāto

17. Tiṃsanipāto 1. Phussattheragāthā 949. Pāsādike bahū disvā, bhāvitatte susaṃvute; Isi paṇḍarasagotto [paṇḍarassa gotto (sī.)], apucchi phussasavhayaṃ. 950. ‘‘Kiṃchandā kimadhippāyā, kimākappā bhavissare; Anāgatamhi

ĐỌC BÀI VIẾT

16. Vīsatinipāto

16. Vīsatinipāto 1. Adhimuttattheragāthā 705. ‘‘Yaññatthaṃ vā dhanatthaṃ vā, ye hanāma mayaṃ pure; Avasesaṃ [avase taṃ (sī. aṭṭha. mūlapāṭho), avasesānaṃ (aṭṭha.?)] bhayaṃ hoti,

ĐỌC BÀI VIẾT

15. Soḷasakanipāto

15. Soḷasakanipāto 1. Aññāsikoṇḍaññattheragāthā 673. ‘‘Esa bhiyyo pasīdāmi, sutvā dhammaṃ mahārasaṃ; Virāgo desito dhammo, anupādāya sabbaso. 674. ‘‘Bahūni loke citrāni, asmiṃ

ĐỌC BÀI VIẾT

14. Cuddasakanipāto

14. Cuddasakanipāto 1. Khadiravaniyarevatattheragāthā 645. ‘‘Yadā ahaṃ pabbajito, agārasmānagāriyaṃ; Nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhitaṃ. 646. ‘‘‘Ime haññantu vajjhantu, dukkhaṃ pappontu pāṇino’; Saṅkappaṃ

ĐỌC BÀI VIẾT

13. Terasanipāto

13. Terasanipāto 1. Soṇakoḷivisattheragāthā 632. ‘‘Yāhu raṭṭhe samukkaṭṭho, rañño aṅgassa paddhagū [patthagū (syā.), paṭṭhagū (ka.)]; Svājja dhammesu ukkaṭṭho, soṇo dukkhassa pāragū. 633.

ĐỌC BÀI VIẾT

12. Dvādasakanipāto

12. Dvādasakanipāto 1. Sīlavattheragāthā 608. ‘‘Sīlamevidha sikkhetha, asmiṃ loke susikkhitaṃ; Sīlaṃ hi sabbasampattiṃ, upanāmeti sevitaṃ. 609. ‘‘Sīlaṃ rakkheyya medhāvī, patthayāno tayo

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app