The Essence Of Tipiṭaka – 5. Majjhima Nikāya: Mūlapaṇṇāsa Pāḷi
5. MAJJHIMA NIKĀYA This collection of medium length discourses is made up of one hundred and fifty-two suttas in three
ĐỌC BÀI VIẾT5. MAJJHIMA NIKĀYA This collection of medium length discourses is made up of one hundred and fifty-two suttas in three
ĐỌC BÀI VIẾT4. DĪGHA NIKĀYA This collection in the Suttanta Piṭaka is named Dīgha Nikāya as it is made up of thirty-four
ĐỌC BÀI VIẾT3. WHAT IS SUTTANTA PIṬAKA? The Suttanta Piṭaka is a collection of all the discourses delivered by the Buddha on
ĐỌC BÀI VIẾT2. VINAYA PIṬAKA The Vinaya Piṭaka is made up of five books: (1) Pārājika Pāḷi (2) Pācittiya Pāḷi (3) Mahāvagga
ĐỌC BÀI VIẾT1. WHAT IS VINAYA PIṬAKA? The Vinaya Piṭaka is made up of rules of discipline laid down for regulating the
ĐỌC BÀI VIẾTEssence of Tipiṭaka – Preface VRI would like to extend its gratitude to the Burma Piṭaka Association and U Ko
ĐỌC BÀI VIẾTChaṭṭha Saṅgāyana – The Six Dhamma Councils The authentic teachings of Gotama the Buddha have been preserved and handed down
ĐỌC BÀI VIẾT1. Rūpādi-vagga: Sights, etc.: AN 1.1 1. Rūpādi-vagga 1. Sights, etc. 1 1 Evaṃ me sutaṃ— So I have heard.
ĐỌC BÀI VIẾTGuide To Tipitaka – Hướng Dẫn Đọc Tam Tạng Kinh Điển – Compiled By U Ko Lay Namo Tassa Bhagavato
ĐỌC BÀI VIẾTCatuttiṃsatima pariccheda Ekādasarājadīpano 1. Tadaccaye mahācūlī-mahātisso akārayi; Rajjaṃ cuddasavassāni, dhammena ca samena ca. 2. Sahatthena kataṃ dānaṃ, so sutvāna mahapphalaṃ;
ĐỌC BÀI VIẾTEkavīsatima pariccheda Vañca rājako 1. Uttiyassa kaniṭṭho tu, mahāsivo tadaccaye; Dasa vassāni kāresi, rajjaṃ sujana sevako. 2. Bhaddasālamhi so there, pasīditvā
ĐỌC BÀI VIẾTVīsatima pariccheda Theraparinibbānaṃ 1. Aṭṭhārasamhi vassamhi, dhammāsokassa rājino; Mahāmeghavanārāme, mahābodhi patiṭṭhati. 2. Tato dvādasame vasse, mahesī tassa rājino; Piyā asandhīmittā
ĐỌC BÀI VIẾTSāsanapaṭṭhānavāravaṇṇanā 89.Saṅgahavārādīsūti saṅgahavārauddesaniddesavāresu. Sarūpato na dassitaṃ, atthato pana dassitamevāti adhippāyo. Tameva hi atthato dassanatthaṃ udāharaṇabhāvena nikkhipati, yathā mūlapadehi paṭṭhānaṃ niddhāretabbanti.
ĐỌC BÀI VIẾTThe Prime Net Talk on Wanderers Ethics Views The Grounds For Assertions About the Self and the Cosmos The End
ĐỌC BÀI VIẾT8. Suttavebhaṅgiyaṃ 118. Pubbā koṭi na paññāyati avijjāya ca bhavataṇhāya ca. Tattha avijjānīvaraṇānaṃ taṇhāsaṃyojanānaṃ sattānaṃ pubbakoṭi na paññāyati. Tattha ye sattā
ĐỌC BÀI VIẾT7. Hārasampātabhūmi 72. Jhānaṃ virāgo. Cattāri jhānāni vitthārena kātabbāni. Tāni duvidhāni; bojjhaṅgavippayuttāni ca bojjhaṅgasampayuttāni ca. Tattha bojjhaṅgavippayuttāni bāhirakāni, bojjhaṅgasampayuttāni ariyapuggalāni. Tattha
ĐỌC BÀI VIẾT