11. Kevaṭṭasuttavaṇṇanā

Kevaṭṭagahapatiputtavatthuvaṇṇanā

481. Evaṃ subhasuttaṃ saṃvaṇṇetvā idāni kevaṭṭasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, subhasuttassānantaraṃ saṅgītassa suttassa kevaṭṭasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… nāḷandāyanti kevaṭṭasutta’’nti āha. Pāvārikassāti evaṃnāmakassa seṭṭhino. Ambavaneti ambarukkhabahule upavane. Taṃ kira so seṭṭhi bhagavato anucchavikaṃ gandhakuṭiṃ, bhikkhusaṅghassa ca rattiṭṭhānadivāṭṭhānakuṭimaṇḍapādīni sampādetvā pākāraparikkhittaṃ dvārakoṭṭhakasampannaṃ katvā buddhappamukhassa saṅghassa niyyātesi, purimavohārena panesa vihāro ‘‘pāvārikambavana’’ntveva vuccati. ‘‘Kevaṭṭo’’ tidaṃ nāmamattaṃ. ‘‘Kevaṭṭehi saṃrakkhitattā, tesaṃ vā santike sambuddhattā’’ti keci. Gahapatiputtassāti ettha kāmañcesa tadā gahapatiṭṭhāne ṭhito, pitu panassa acirakālakatatāya purimasamaññāya ‘‘gahapatiputto’’tveva voharīyati. Tenāha ‘‘gahapatimahāsālo’’ti, mahāvibhavatāya mahāsāro gahapatīti attho, ra-kārassa pana la-kāraṃ katvā ‘‘mahāsālo’’ti vuttaṃ yathā ‘‘palibuddho’’ti (cūḷani. 15; mi. pa. 6.3.7; jā. aṭṭha. 2.3.102) saddho pasannoti pothujjanikasaddhāvasena ratanattayasaddhāya samannāgato, tatoyeva ratanattayappasanno. Kammakammaphalasaddhāya vā saddho, ratanattayappasādabahulatāya pasanno. Saddhādhikattāyevāti tathācintāya hetuvacanaṃ, saddhādhiko hi ummādappatto viya hoti.

Samiddhāti sammadeva iddhā, vibhavasampattiyā vepullappattā sampuṇṇā, ākiṇṇā bahū manussā etthāti atthaṃ sandhāya ‘‘aṃsakūṭenā’’tiādi vuttaṃ. ‘‘Ehi tvaṃ bhikkhu anvaddhamāsaṃ, anumāsaṃ, anusaṃvaccharaṃ vā manussānaṃ pasādāya iddhipāṭihāriyaṃ karohī’’ti ekassa bhikkhuno āṇāpanameva samādisanaṃ, taṃ pana tasmiṃ ṭhāne ṭhapanaṃ nāmāti āha ‘‘ṭhānantare ṭhapetū’’ti . Uttarimanussānanti pakatimanussehi uttaritarānaṃ uttamapurisānaṃ buddhādīnaṃ jhāyīnaṃ, ariyānañca. Dhammatoti adhigamadhammato, jhānābhiññāmaggaphaladhammatoti attho, niddhāraṇe cetaṃ nissakkavacanaṃ. Tato hi iddhipāṭihāriyaṃ niddhāreti. Evaṃ uttarisaddaṃ manussasaddena ekapadaṃ katvā idāni pāṭihāriyasaddena sambajjhitabbaṃ visumeva padaṃ karonto ‘‘dasakusalasaṅkhātato vā’’tiādimāha. Manussadhammatoti pakatimanussadhammato. Pajjalitapadīpoti pajjalantapadīpo. Telasnehanti telasecanaṃ. Rājagahaseṭṭhivatthusminti rājagahaseṭṭhino candanapattadānavatthumhi (cūḷava. 252). Sikkhāpadaṃ paññāpesīti ‘‘na bhikkhave gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ. Yo dasseyya, āpatti dukkaṭassā’’ti (cūḷava. 252) vikubbaniddhipaṭikkhepakaṃ idaṃ sikkhāpadaṃ paññapesi.

482. Guṇasampattito acāvanaṃ sandhāya etaṃ vuttanti dasseti ‘‘na guṇavināsanenā’’ti iminā. Tenāha ‘‘sīlabheda’’ntiādi. Visahanto nāma natthīti nivāritaṭṭhāne ussahanto nāma natthi. Evampi iminā kāraṇantarenāyaṃ ussahantoti dassetuṃ ‘‘ayaṃ panā’’tiādi vuttaṃ. Yasmā vissāsiko, tasmā vissāsaṃ vaḍḍhetvāti yojanā. Vaḍḍhetvāti ca brūhetvā, vibhūtaṃ pākaṭaṃ katvāti attho.

Iddhipāṭihāriyavaṇṇanā

483-4.Ādīnavanti dosaṃ. Kathaṃ tena katā, kattha vā uppannāti āha ‘‘tattha kirā’’tiādi. Ekenāti gandhārena nāma isināva. Evañhi pubbenāparaṃ saṃsandatīti. Gandhārī nāmesā vijjā cūḷagandhārī, mahāgandhārīti duvidhā hoti. Tattha cūḷagandhārī nāma tivassato oraṃ matasattānaṃ upapannaṭṭhānajānanā vijjā. Vaṅgīsavatthu (saṃ. ni. aṭṭha. 1.1.220; a. ni. aṭṭha. 1.1.212) cettha sādhakaṃ. Mahāgandhārī nāma tassa ceva jānanā, taduttari ca iddhividhañāṇakammassa sādhikā vijjā. Yebhuyyena hesā iddhividhañāṇakiccaṃ sādheti. Tassā kira vijjāya sādhako puggalo tādise dese, kāle ca mantaṃ parijappetvā bahudhāpi attānaṃ dasseti, hatthiādīnipi dasseti, adassanīyopi hoti, aggithambhampi karoti, jalathambhampi karoti, ākāsepi attānaṃ dasseti, sabbaṃ indajālasadisaṃ daṭṭhabbaṃ. Aṭṭoti dukkhito bādhito. Tenāha ‘‘pīḷito’’ti.

Ādesanāpāṭihāriyavaṇṇanā

485. Kāmaṃ ‘‘cetasika’’nti idaṃ ye cetasi niyuttā cittena sampayuttā, tesaṃ sādhāraṇavacanaṃ, sādhāraṇe pana gahite cittaviseso dassito nāma hoti. Sāmaññajotanā ca visese avatiṭṭhati, tasmā cetasikapadassa yathādhippetamatthaṃ dassento ‘‘somanassadomanassaṃ adhippeta’’nti āha. Somanassaggahaṇena cettha tadekaṭṭhā rāgādayo, saddhādayo ca dhammā dassitā honti, domanassaggahaṇena dosādayo. Vitakkavicārā pana sarūpeneva dassitā. Pi-saddassa vattabbasampiṇḍanattho suviññeyyoti āha ‘‘evaṃ tava mano’’ti, iminā pakārena tava mano pavattoti attho. Kena pakārenāti vuttaṃ ‘‘somanassito vā’’tiādi. ‘‘Evampi te mano’’ti idaṃ somanassitatādimattadassanaṃ, na pana yena somanassito vā domanassito vā, taṃ dassananti taṃ cittaṃ dassetuṃ pāḷiyaṃ ‘‘itipi te citta’’nti vuttaṃ. Itisaddo cettha nidassanattho ‘‘atthīti kho kaccāna ayameko anto’’tiādīsu (saṃ. ni. 2.15; 3.90) viya. Tenāha ‘‘idañcidañca attha’’nti. Pi-saddo idhāpi vuttasampiṇḍanattho. Parassa cintaṃ manati jānāti etāyāti cintāmaṇi na-kārassa ṇa-kāraṃ katvā, sā eva pubbapadamantarena maṇikā. Cintā nāma na cittena vinā bhavatīti āha ‘‘paresaṃ cittaṃ jānātī’’ti. ‘‘Tassā kira vijjāya sādhako puggalo tādise dese, kāle ca mantaṃ parijappitvā yassa cittaṃ jānitukāmo, tassa diṭṭhasutādivisesasañjānanamukhena cittācāraṃ anuminanto kathetī’’ti keci. ‘‘Vācaṃ niccharāpetvā tattha akkharasallakkhaṇavasena kathetī’’ti apare. Sā pana vijjā padakusalajātakena (jā. 1.9.49 ādayo) dīpetabbā.

Anusāsanīpāṭihāriyavaṇṇanā

486.Pavattentāti pavattanakā hutvā, pavattanavasena vitakkethāti vuttaṃ hoti. Evanti hi yathānusiṭṭhāya anusāsaniyā vidhivasena, paṭisedhavasena ca pavattiākāraparāmasanaṃ, sā ca anusāsanī sammāvitakkānaṃ, micchāvitakkānañca pavattiākāradassanavasena tattha ānisaṃsassa, ādīnavassa ca vibhāvanatthaṃ pavattati. Aniccasaññameva, na niccasaññaṃ. Paṭiyogīnivattanatthañhi eva-kāraggahaṇaṃ. Idhāpi evaṃ-saddassa attho, payojanañca vuttanayeneva veditabbaṃ. Idaṃ-gahaṇepi eseva nayo. Pañcakāmaguṇikarāganti nidassanamattaṃ tadaññarāgassa ceva dosādīnañca pahānassa icchitattā, tappahānassa ca tadaññarāgādikhepanassa upāyabhāvato duṭṭhalohitavimocanassa pubbaduṭṭhamaṃsakhepanūpāyatā viya. Lokuttaradhammamevāti avadhāraṇaṃ paṭipakkhabhāvato sāvajjadhammanivattanaparaṃ daṭṭhabbaṃ tassādhigamūpāyānisaṃsabhūtānaṃ tadaññesaṃ anavajjadhammānaṃ nānantarikabhāvato. Iddhividhaṃ iddhipāṭihāriyanti dasseti iddhiyeva pāṭihāriyanti katvā. Sesapadadvayepi eseva nayo.

Pāṭihāriyapadassa pana vacanatthaṃ (udā. aṭṭha. paṭhamabodhisuttavaṇṇanā; itivu. aṭṭha. nidānavaṇṇanā) ‘‘paṭipakkhaharaṇato, rāgādikilesāpanayanato pāṭihāriya’’nti vadanti, bhagavato pana paṭipakkhā rāgādayo na santi ye haritabbā. Puthujjanānampi vigatupakkilese aṭṭhaṅgaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha ‘‘pāṭihāriya’’nti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato ‘‘pāṭihāriya’’nti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ceva sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena, diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. ‘‘Paṭī’’ti vā ayaṃ saddo ‘‘pacchā’’ti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’ti (su. ni. 985; cūḷani. 4) pārāyanasuttapade viya, tasmā samāhite citte vigatupakkilese ca katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatupakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni nāma bhavanti, paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekekaṃ ‘‘pāṭihāriya’’nti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ, maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ, iddhiādesanānusāsanīhi vā parasantāne pasādādīnaṃ paṭipakkhassa kilesassa haraṇato vuttanayena pāṭihāriyaṃ. Satataṃ dhammadesanāti sabbakālaṃ desetabbadhammadesanā.

Iddhipāṭihāriyenāti sahādiyoge karaṇavacanaṃ, tena saddhiṃ āciṇṇanti attho. Itaratthāpi esa nayo. Dhammasenāpatissa āciṇṇanti yojetabbaṃ. Tamatthaṃ khandhakavatthunā sādhento ‘‘devadatte’’tiādimāha. Gayāsīseti gayāgāmassa avidūre gayāsīsanāmako hatthikumbhasadiso piṭṭhipāsāṇo atthi, yattha bhikkhusahassassapi okāso hoti, tasmiṃ piṭṭhipāsāṇe. ‘‘Cittācāraṃ ñatvā’’ti iminā ādesanāpāṭihāriyaṃ dasseti, ‘‘dhammaṃ desesī’’ti iminā anusāsanīpāṭihāriyaṃ, ‘‘vikubbanaṃ dassetvā’’ti iminā iddhipāṭihāriyaṃ. Mahānāgāti mahākhīṇāsavā arahanto. ‘‘Nāgo’’ti hi arahato adhivacanaṃ natthi āgu pāpametassāti katvā. Yathāha sabhiyasutte

‘‘Āguṃ na karoti kiñci loke,

Sabbasaṃyoge visajja bandhanāni;

Sabbattha na sajjatī vimutto,

Nāgo tādi pavuccate tathattā’’ti. (su. ni. 527; mahāni. 80; cūḷani. 27, 139);

Aṭṭhakathāyaṃ panettha ‘‘dhammasenāpatissa dhammadesanaṃ sutvā pañcasatā bhikkhū sotāpattiphale patiṭṭhahiṃsu. Mahāmoggallānassa dhammadesanaṃ sutvā arahattaphale’’ti (dī. ni. aṭṭha. 1.486) vuttaṃ. Saṅghabhedakakkhandhakapāḷiyaṃ pana ‘‘atha kho tesaṃ bhikkhūnaṃ āyasmatā sāriputtena ādesanāpāṭihāriyānusāsaniyā, āyasmatā ca mahāmoggallānena iddhipāṭihāriyānusāsaniyā ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi ‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’nti’’ (cūḷava. 345) ubhinnampi therānaṃ dhammadesanāya tesaṃ dhammacakkhupaṭilābhova dassito, tayidaṃ visadisavacanaṃ dīghabhāṇakānaṃ, khandhakabhāṇakānañca matibhedenāti daṭṭhabbaṃ. Saṅgāhakabhāsitā hi ayaṃ pāḷi, aṭṭhakathā ca teheva saṅgahamāropitā, apica pāḷiyaṃ uparimaggaphalampi saṅgahetvā ‘‘dhammacakkhuṃ udapādī’’ti vuttaṃ yathā taṃ brahmāyusutte, (ma. ni. 2.343) cūḷarāhulovādasutte (ma. ni. 3.416) cāti veditabbaṃ.

‘‘Anusāsanīpāṭihāriyaṃ pana buddhānaṃ satataṃ dhammadesanā’’ti sātisayatāya vuttaṃ. Saupārambhāni yathāvuttena patirūpakena upārambhitabbato. Sadosāni parāropitadosasamucchindanassa anupāyabhāvato. Sadosattā eva addhānaṃ na tiṭṭhanti cirakālaṭṭhāyīni na honti. Addhānaṃ atiṭṭhanato na niyyantīti phalena hetuno anumānaṃ. Aniyyānikatāya hi tāni anaddhaniyāni. Anusāsanīpāṭihāriyaṃ anupārambhaṃ visuddhippabhavato, visuddhinissayato ca. Tatoyeva niddosaṃ. Na hi tattha pubbāparavirodhādidosasambhavo atthi. Niddosattā eva addhānaṃ tiṭṭhati parappavādavātehi, kilesavātehi ca anupahantabbato. Addhānaṃ tiṭṭhanato niyyātīti idhāpi phalena hetuno anumānaṃ. Niyyānikatāya hi taṃ addhaniyaṃ. Tasmāti yathāvuttakāraṇato, tena ca upārambhādiṃ, anupārambhādiñcāti ubhayaṃ yathākkamaṃ ubhayattha gārayhapāsaṃsabhāvānaṃ hetubhāvena paccāmasati.

Bhūtanirodhesakavatthuvaṇṇanā

487.Aniyyānikabhāvadassanatthanti yasmā mahābhūtapariyesako bhikkhu purimesu dvīsu pāṭihāriyesu vasippatto sukusalopi samāno mahābhūtānaṃ aparisesanirodhasaṅkhātaṃ nibbānaṃ nāvabujjhi, tasmā tadubhayāni niyyānāvahattābhāvato aniyyānikānīti tesaṃ aniyyānikabhāvadassanatthaṃ. Niyyānikabhāvadassanatthanti anusāsanīpāṭihāriyaṃ takkarassa ekantato niyyānāvahanti tasseva niyyānikabhāvadassanatthaṃ.

Evaṃ etissā desanāya mukhyapayojanaṃ dassetvā idāni anusaṅgikapayojanaṃ dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Niyyānameva hi etissā desanāya mukhyapayojanaṃ tassa tadatthabhāvato. Buddhānaṃ pana mahantabhāvo anusaṅgikapayojanaṃ atthāpattiyāva gantabbato. Kīdiso nāmesa bhikkhūti āha ‘‘yo mahābhūte’’tiādi. Pariyesantoti apariyesaṃ nirujjhanavasena mahābhūte gavesanto, tesaṃ anavasesanirodhaṃ vīmaṃsantoti vuttaṃ hoti. Vicaritvāti dhammatāya codiyamāno paricaritvā. Dhammatāsiddhaṃ kiretaṃ, yadidaṃ tassa bhikkhuno tathā vicaraṇaṃ yathā abhijātiyaṃ mahāpathavikampādi. Vissajjokāsanti vissajjaṭṭhānaṃ, ‘‘vissajjakara’’ntipi pāṭho, vissajjakanti attho. Tasmāti buddhameva pucchitvā nikkaṅkhattā, tasseva vissajjituṃ samatthatāyāti vuttaṃ hoti. Mahantabhāvappakāsanatthanti sadevake loke anaññasādhāraṇassa buddhānaṃ mahantabhāvassa mahānubhāvatāya dīpanatthaṃ. Idañca kāraṇanti ‘‘sabbesampi buddhānaṃ sāsane ediso eko bhikkhu tadānubhāvappakāsako hotī’’ti imampi kāraṇaṃ.

Katthāti nimitte bhummaṃ, kasmiṃ ṭhāne kāraṇabhūteti atthaṃ dassetuṃ ‘‘kiṃ āgammā’’ti vuttaṃ, kiṃ ārammaṇaṃ paccayabhūtaṃ adhigantvā adhigamanahetūti attho. Tenāha ‘‘kiṃ pattassā’’ti. Kimārammaṇaṃ pattassa puggalassa nirujjhantīti sambandho, hetugabbhavisesanametaṃ. Teti mahābhūtā. Appavattivasenāti puna anuppajjanavasena. Sabbākārenāti vacanatthalakkhaṇarasapaccupaṭṭhānapadaṭṭhāna-samuṭṭhānakalāpacuṇṇanānattekattavinibbhogā- vinibbhogasabhāga-visabhāgaajjhattikabāhirasaṅgahapaccayasamannāhārapaccayavibhāgākārato , sasambhārasaṅkhepasasambhāravibhattisalakkhaṇasaṅkhepasalakkhaṇavibhattiākārato cāti sabbena ākārena.

488. Dibbanti ettha pañcahi kāmaguṇehi samaṅgībhūtā hutvā vicaranti, kīḷanti, jotenti cāti devā, devalokā. Te yanti upagacchanti etenāti devayāniyo yathā ‘‘niyyānikā’’ti (dha. sa. dukamātikā 97) ettha anīyasaddo katvatthe, tathā idha karaṇattheti daṭṭhabbaṃ. Tathā hi vuttaṃ ‘‘tena hesā’’tiādi. Vasaṃ vattentoti ettha vasavattanaṃ nāma yathicchitaṭṭhānagamanaṃ. Tanti iddhividhañāṇaṃ. Cattāro mahārājāno etesaṃ issarāti cātumahārājikā. Kasmā panesa samīpe ṭhitaṃ sadevakalokapajjotaṃ bhagavantaṃ apucchitvā dūre deve upasaṅkamīti codanamapaneti ‘‘samīpe ṭhita’’ntiādinā. ‘‘Ye devā maggaphalalābhino, tepi tamatthaṃ ekadesena jāneyyuṃ, buddhavisayo panāyaṃ pañho pucchito’’ti cintetvā ‘‘na jānāmā’’ti āhaṃsu. Tenāha ‘‘buddhavisaye’’tiādi. Na labbhāti na sakkā, ajjhottharaṇaṃ nāmettha pucchāya nibbādhananti vuttaṃ ‘‘punappunaṃ pucchatī’’ti. ‘‘Hatthato mocessāmā’’ti vohāravasena vuttaṃ, handa naṃ dūramapanessāmāti vuttaṃ hoti. Abhikkantatarāti ettha abhisaddo atisaddatthoti āha ‘‘atikkantatarā’’ti, rūpasampattiyā ceva paññāpaṭibhānādiguṇehi ca amhe abhibhuyya paresaṃ kāmanīyatarāti attho. Paṇītatarāti uḷāratarā. Tena vuttaṃ ‘‘uttamatarā’’ti.

491-493. Sahassakkho pana sakko abhisametāvī āgataphalo viññātasāsano, so kasmā taṃ bhikkhuṃ upāyena niyyojesīti anuyogamapaneti ‘‘ayaṃ pana viseso’’tiādinā.

Khajjopanakanti rattiṃ jalantaṃ khuddakakimiṃ. Dhamanto viyāti mukhavātaṃ dento viya. Atthi cevāti ediso mahābhūtapariyesako puggalo nāma vijjamāno eva bhaveyya, mayā apesitoyeva pacchā jānissatīti adhippāyo. Tatoti tathā cintanato paraṃ. Iddhividhañāṇasseva adhippetattā devayāniyasadisova. ‘‘Devayāniyamaggoti vā…pe… abhiññāñāṇanti vā sabbametaṃ iddhividhañāṇasseva nāma’’nti idaṃ pāḷiyaṃ, aṭṭhakathāsu ca tattha tattha āgataruḷhināmavasena vuttaṃ. Sabbāsupi hi abhiññāsu devayāniyamaggādiekacittakkhaṇikaappanādināmaṃ yathārahaṃ sambhavati.

494.Āgamanapubbabhāgenimittanti brahmuno āgamanassa pubbabhāge uppajjanakanimittaṃ. Udayato pubbabhāgeti ānetvā sambandho. Imeti brahmakāyikā. Veyyākaraṇenāti byākaraṇena. Anāraddhacittoti anārādhitacitto atuṭṭhacitto. Vādanti dosaṃ. Vikkhepanti vācāya vividhā khepanaṃ.

495.Kuhakattāti vuttanayena abhūtato aññesaṃ vimhāpetukāmattā. ‘‘Guhakattā’’ti paṭhitvā guyhitukāmattāti atthampi vadanti keci.

Tīradassīsakuṇūpamāvaṇṇanā

497.Padesenāti ekadesena, upādinnakena sattasantānapariyāpannenāti attho. Anupādinnakepīti anindriyabaddhepi. Nippadesatoti anavasesato. Tasmāti tathā pucchitattā, pucchāya ayuttabhāvatoti adhippāyo. Pucchāmūḷhassāti pucchitumajānanato pucchāya sammūḷhassa. Vitathapañho hi ‘‘pucchāmūḷho’’ti vuccati yathā ‘‘maggamūḷho’’ti. Pucchāya dosaṃ dassetvāti tena katapucchāya pucchitākāre dosaṃ vibhāvetvā. Pucchāvissajjananti tathā sikkhāpitāya avitathapucchāya vissajjanaṃ. Yasmā vissajjanaṃ nāma pucchānurūpaṃ, pucchāsabhāgena vissajjetabbato, na ca tathāgatā virajjhitvā katapucchānurūpaṃ virajjhitvāva vissajjenti, atthasabhāgatāya ca vissajjanassa pucchakā tadatthaṃ anavabujjhantā sammuyhanti, tasmā pucchaṃ sikkhāpetvā avitathapucchāya vissajjanaṃ buddhānamāciṇṇanti veditabbaṃ. Tenāha ‘‘kasmā’’tiādi. Duviññāpayoti yathāvuttakāraṇena duviññāpetabbo.

498.Na patiṭṭhātīti paccayaṃ katvā na patiṭṭhahati. ‘‘Katthā’’ti idaṃ nimitte bhummanti āha ‘‘kiṃ āgammā’’ti. Appatiṭṭhāti appaccayā, sabbena sabbaṃ samucchinnakāraṇāti attho. Upādinnaṃyevāti indriyabaddhameva. Yasmā ekadisābhimukhaṃ santānavasena bahudhā saṇṭhite rūpappabandhe dīghasaññā, tamupādāya tato appakaṃ saṇṭhite rassasaññā, tadubhayañca visesato rūpaggahaṇamukhena gayhati, tasmā ‘‘saṇṭhānavasenā’’tiādi vuttaṃ. Appaparimāṇe rūpasaṅghāte aṇusaññā, tadupādāya tato mahati thūlasaññā, idampi dvayaṃ visesato rūpaggahaṇamukhena gayhatīti āha ‘‘imināpī’’tiādi. ‘‘Pi-saddena cettha ‘saṇṭhānavasena upādārūpaṃ vutta’’nti etthāpi vaṇṇamattameva kathitanti imamatthaṃ samuccinātī’’ti vadanti. Vaṇṇasaddo hettha rūpāyatanapariyāyova. Subhanti sundaraṃ, iṭṭhanti attho . Asubhanti asundaraṃ, aniṭṭhanti attho. Tenāha ‘‘iṭṭhāniṭṭhārammaṇaṃ panevaṃ kathita’’nti. Dīghaṃ rassaṃ aṇuṃ thūlaṃ subhāsubhanti tīsupi ṭhānesu rūpāyatanamukhena upādārūpasseva gahaṇaṃ bhūtarūpānaṃ visuṃ gahitattāti daṭṭhabbaṃ. ‘‘Kattha āpo ca pathavī, tejo vāyo na gādhatī’’ti hi bhūtarūpāni visuṃ gayhanti. Nāmanti vedanādikkhandhacatukkaṃ. Tañhi ārammaṇābhimukhaṃ namanato, nāmakaraṇato ca ‘‘nāma’’nti vuccati. Heṭṭhā ‘‘dīghaṃ rassa’’ntiādinā vuttameva idha ruppanaṭṭhena rūpasaññāya gahitanti dasseti ‘‘dīghādibheda’’nti iminā. Ādisaddena āpādīnañca saṅgaho. Yasmā vā dīghādisamaññā na rūpāyatanavatthukāva, atha kho bhūtarūpavatthukāpi. Tathā hi saṇṭhānaṃ phusanamukhenapi gayhati, tasmā dīgharassādiggahaṇena bhūtarūpampi gayhatevāti imamatthaṃ viññāpetuṃ ‘‘dīghādibhedaṃ rūpa’’ micceva vuttaṃ. Kiṃ āgammāti kiṃ adhigantvā kissa adhigamanahetu. ‘‘Uparujjhatī’’ti idaṃ anuppādanirodhaṃ sandhāya vuttaṃ, na khaṇanirodhanti āha ‘‘asesametaṃ nappavattatī’’ti.

499.Tatra veyyākaraṇaṃ bhavatīti anusandhivacanamattaṃ cuṇṇiyapāṭhaṃ vatvā veyyākaraṇavacanabhūtaṃ viññāṇantiādiṃ silokamāhāti adhippāyo. Viññātabbanti visiṭṭhena ñāṇena ñātabbaṃ, sabbañāṇuttamena ariyamaggañāṇena paccakkhato jānitabbanti attho. Tenāha ‘‘nibbānassetaṃ nāma’’nti. Nidassīyateti nidassanaṃ, cakkhuviññeyyaṃ, na nidassanaṃ anidassanaṃ, acakkhuviññeyyanti atthaṃ vadanti. Nidassanaṃ vā upamā, tadetassa natthīti anidassanaṃ. Na hi nibbānassa niccassa ekabhūtassa accantapaṇītasabhāvassa sadisaṃ nidassanaṃ kutoci labbhatīti. Yaṃ ahutvā sambhoti, hutvā paṭiveti, taṃ saṅkhataṃ udayavayantehi saantaṃ, asaṅkhatassa pana nibbānassa niccassa te ubhopi antā na santi, tato eva navabhāvāpagamasaṅkhātā jaratāpi tassa natthīti vuttaṃ ‘‘uppādanto vā’’tiādi. Tattha uppādantoti uppādāvatthā. Vayantoti bhaṅgāvatthā. Ṭhitassa aññathattantoti jaratā vuttā. Avasesaggahaṇena ṭhitāvatthā anuññātā hoti. Titthassāti pānatitthassa. Tattha nibbacanaṃ dasseti ‘‘tañhī’’tiādinā. Papantīti pakārena pivanti. Tathā hi ācariyena vuttaṃ ‘‘papanti etthāti papanti vuttaṃ. Ettha hi papanti pānatittha’’nti (dī. ni. ṭī. 1.499) niruttinayena, yathārutalakkhaṇena vā pa-kārassa bha-kāro kato.Sabbatoti sabbakammaṭṭhānamukhato. Tenāha ‘‘aṭṭhatiṃsāya kammaṭṭhānesu yena yena mukhenā’’ti. Ayaṃ aṭṭhakathāto aparo nayo – pakārena bhāsanaṃ jotanaṃ pabhā, sabbato pabhā assāti sabbatopabhaṃ, kenaci anupakkiliṭṭhatāya samantato pabhassaraṃ visuddhanti attho. Ettha nibbāneti nimitte bhummaṃ dasseti ‘‘idaṃ nibbānaṃ āgammā’’ti iminā. Yena nibbānamadhigataṃ, taṃ santatipariyāpannānaṃyeva idha anuppādanirodho adhippetoti vuttaṃ ‘‘upādinnakadhammajātaṃ nirujjhati, appavattaṃ hotī’’ti.

Tatthāti yadetaṃ ‘‘viññāṇassa nirodhenā’’ti padaṃ vuttaṃ, tasmiṃ. Viññāṇaṃ uddharati tassa vibhajjitabbattā. Carimakaviññāṇanti arahato cuticittasaṅkhātaṃ parinibbānacittaṃ. Abhisaṅkhāraviññāṇanti puññādiabhisaṅkhāracittaṃ. Etthetaṃ uparujjhatīti etasmiṃ nibbāne etaṃ nāmarūpaṃ anupādisesāya nibbānadhātuyā nirujjhati. Tenāha ‘‘vijjhāta…pe… bhāvaṃ yātī’’ti. Vijjhātadīpasikhā viyāti nibbutadīpasikhā viya. ‘‘Abhisaṅkhāraviññāṇassāpī’’tiādinā saupādisesanibbānadhātumukhena anupādisesanibbānadhātumeva vadati nāmarūpassa anavasesato uparujjhanassa adhippetattā. Tena vuttaṃ ‘‘anuppādavasena uparujjhatī’’ti. Sotāpattimaggañāṇenāti kattari, karaṇe vā karaṇavacanaṃ, nirodhenāti pana hetumhi. Etthāti nibbāne. Sesaṃ sabbattha uttānatthameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā kevaṭṭasuttavaṇṇanāya līnatthapakāsanā.

Kevaṭṭasuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app