Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāye

Sīlakkhandhavaggaabhinavaṭīkā

(Dutiyo bhāgo)

2. Sāmaññaphalasuttavaṇṇanā

Rājāmaccakathāvaṇṇanā

150. Idāni sāmaññaphalasuttassa saṃvaṇṇanākkamo anuppattoti dassetuṃ ‘‘evaṃ…pe… sutta’’ntiādimāha. Tattha anupubbapadavaṇṇanāti anukkamena padavaṇṇanā, padaṃ padaṃ pati anukkamena vaṇṇanāti vuttaṃ hoti. Pubbe vuttañhi, uttānaṃ vā padamaññatra vaṇṇanāpi ‘‘anupubbapadavaṇṇanā’’ tveva vuccati. Evañca katvā ‘‘apubbapadavaṇṇanā’’tipi paṭhanti, pubbe avaṇṇitapadavaṇṇanāti attho. Duggajanapadaṭṭhānavisesasampadādiyogato padhānabhāvena rājūhi gahitaṭṭhena evaṃnāmakaṃ, na pana nāmamattenāti āha ‘‘tañhī’’tiādi. Nanu mahāvagge mahāgovindasutte āgato esa purohito eva, na rājā, kasmā so rājasaddavacanīyabhāvena gahitoti? Mahāgovindena purohitena pariggahitampi cetaṃ reṇunā nāma magadharājena pariggahitamevāti atthasambhavato evaṃ vuttaṃ, na pana so rājasaddavacanīyabhāvena gahito tassa rājābhāvato. Mahāgovindapariggahitabhāvakittanañhi tadā reṇuraññā pariggahitabhāvūpalakkhaṇaṃ. So hi tassa sabbakiccakārako purohito, idampi ca loke samudāciṇṇaṃ ‘‘rājakammapasutena katampi raññā kata’’nti. Idaṃ vuttaṃ hoti – mandhāturaññā ceva mahāgovindaṃ bodhisattaṃ purohitamāṇāpetvā reṇuraññā ca aññehi ca rājūhi pariggahitattā rājagahanti. Keci pana ‘‘mahāgovindo’’ti mahānubhāvo eko purātano rājāti vadanti. Pariggahitattāti rājadhānībhāvena pariggahitattā. Gayhatīti hi gahaṃ, rājūnaṃ, rājūhi vā gahanti rājagahaṃ. Nagarasaddāpekkhāya napuṃsakaniddeso.

Aññepettha pakāreti nagaramāpanena raññā kāritasabbagehattā rājagahaṃ, gijjhakūṭādīhi pañcahi pabbatehi parikkhittattā pabbatarājehi parikkhittagehasadisantipi rājagahaṃ, sampannabhavanatāya rājamānaṃ gehantipi rājagahaṃ, susaṃvihitārakkhatāya anatthāvahitukāmena upagatānaṃ paṭirājūnaṃ gahaṃ gahaṇabhūtantipi rājagahaṃ, rājūhi disvā sammā patiṭṭhāpitattā tesaṃ gahaṃ gehabhūtantipi rājagahaṃ, ārāmarāmaṇeyyatādīhi rājati, nivāsasukhatādinā ca sattehi mamattavasena gayhati pariggayhatītipi rājagahanti edise pakāre. Nāmamattameva pubbe vuttanayenāti attho. So pana padeso visesaṭṭhānabhāvena uḷārasattaparibhogoti āha ‘‘taṃ paneta’’ntiādi. Tattha ‘‘buddhakāle, cakkavattikāle cā’’ti idaṃ yebhuyyavasena vuttaṃ aññadāpi kadāci sambhavato, ‘‘nagaraṃ hotī’’ti ca idaṃ upalakkhaṇameva manussāvāsasseva asambhavato. Tathā hi vuttaṃ ‘‘sesakāle suññaṃ hotī’’tiādi. Tesanti yakkhānaṃ. Vasanavananti āpānabhūmibhūtaṃ upavanaṃ.

Avisesenāti vihārabhāvasāmaññena, saddantarasannidhānasiddhaṃ visesaparāmasanamantarenāti attho. Idaṃ vuttaṃ hoti – ‘‘pātimokkhasaṃvarasaṃvuto viharati, (a. ni. 5.101; pāci. 147; pari. 441) paṭhamaṃ jhānaṃ upasampajja viharati, (dha. sa. 160) mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, (dī. ni. 3.71, 308; ma. ni. 1.77, 459, 509; 2.309, 315; 3.230; vibha. 642) sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharatī’’tiādīsu (ma. ni. 1.459) saddantarasannidhānasiddhena visesaparāmasanena yathākkamaṃ iriyāpathavihārādivisesavihārasamaṅgīparidīpanaṃ , na evamidaṃ, idaṃ pana tathā visesaparāmasanamantarena aññataravihārasamaṅgīparidīpananti.

Satipi ca vuttanayena aññataravihārasamaṅgīparidīpane idha iriyāpathasaṅkhātavisesavihārasamaṅgīparidīpanameva sambhavatīti dasseti ‘‘idha panā’’tiādinā. Kasmā pana saddantarasannidhānasiddhassa visesaparāmasanassābhāvepi idha visesavihārasamaṅgīparidīpanaṃ sambhavatīti? Visesavihārasamaṅgīparidīpanassa saddantarasaṅkhātavisesavacanassa abhāvato eva. Visesavacane hi asati visesamicchatā viseso payojitabboti. Apica iriyāpathasamāyogaparidīpanassa atthato siddhattā tathādīpanameva sambhavatīti. Kasmā cāyamattho siddhoti? Dibbavihārādīnampi sādhāraṇato. Kadācipi hi iriyāpathavihārena vinā na bhavati tamantarena attabhāvapariharaṇābhāvatoti.

Iriyanaṃ pavattanaṃ iriyā, kāyikakiriyā, tassā pavattanupāyabhāvato pathoti iriyāpatho, ṭhānanisajjādayo. Na hi ṭhānanisajjādiavatthāhi vinā kañci kāyikaṃ kiriyaṃ pavattetuṃ sakkā, tasmā so tāya pavattanupāyoti vuccati. Viharati pavattati etena, viharaṇamattaṃ vā tanti vihāro, so eva vihāro tathā, atthato panesa ṭhānanisajjādiākārappavatto catusantatirūpappabandhova. Divi bhavo dibbo, tattha bahulaṃ pavattiyā brahmapārisajjādidevaloke bhavoti attho, yo vā tattha dibbānubhāvo, tadatthāya saṃvattatīti dibbo, abhiññābhinīhārādivasena vā mahāgatikattā dibbo, sova vihāro, dibbabhāvāvaho vā vihāro dibbavihāro, mahaggatajjhānāni. Nettiyaṃ [netti. 86 (atthato samānaṃ)] pana catasso āruppasamāpattiyo āneñjavihārāti visuṃ vuttaṃ, taṃ pana mettājjhānādīnaṃ brahmavihāratā viya tāsaṃ bhāvanāvisesabhāvaṃ sandhāya vuttaṃ. Aṭṭhakathāsu pana dibbabhāvāvahasāmaññato tāpi ‘‘dibbavihārā’’ tveva vuttā. Brahmānaṃ, brahmabhūtā vā hitūpasaṃhārādivasena pavattiyā seṭṭhabhūtā vihārāti brahmavihārā, mettājjhānādivasena pavattā catasso appamaññāyo. Ariyā uttamā, anaññasādhāraṇattā vā ariyānaṃ vihārāti ariyavihārā, catassopi phalasamāpattiyo. Idha pana rūpāvacaracatutthajjhānaṃ, tabbasena pavattā appamaññāyo , catutthajjhānikaaggaphalasamāpatti ca bhagavato dibbabrahmaariyavihārā.

Aññataravihārasamaṅgīparidīpananti tāsamekato appavattattā ekena vā dvīhi vā samaṅgībhāvaparidīpanaṃ, bhāvalopenāyaṃ bhāvappadhānena vā niddeso. Bhagavā hi lobhadosamohussanne loke sakapaṭipattiyā veneyyānaṃ vinayanatthaṃ taṃ taṃ vihāre upasampajja viharati. Tathā hi yadā sattā kāmesu vippaṭipajjanti, tadā kira bhagavā dibbena vihārena viharati tesaṃ alobhakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha rucimuppādetvā kāmesu virajjeyyu’’nti. Yadā pana issariyatthaṃ sattesu vippaṭipajjanti, tadā brahmavihārena viharati tesaṃ adosakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha rucimuppādetvā adosena dosaṃ vūpasameyyu’’nti. Yadā pana pabbajitā dhammādhikaraṇaṃ vivadanti, tadā ariyavihārena viharati tesaṃ amohakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha rucimuppādetvā amohena mohaṃ vūpasameyyu’’nti. Evañca katvā imehi dibbabrahmaariyavihārehi sattānaṃ vividhaṃ hitasukhaṃ harati, iriyāpathavihārena ca ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ haratīti vuttaṃ ‘‘aññataravihārasamaṅgīparidīpana’’nti.

‘‘Tenā’’tiādi yathāvuttasaṃvaṇṇanāya guṇadassanaṃ, tasmāti attho, yathāvuttatthasamatthanaṃ vā. Tena iriyāpathavihārena viharatīti sambandho. Tathā vadamāno pana viharatīti ettha vi-saddo vicchedanatthajotako, ‘‘haratī’’ti etassa ca neti pavattetīti atthoti ñāpeti ‘‘ṭhitopī’’tiādinā vicchedanayanākārena vuttattā. Evañhi sati tattha kassa kena vicchindanaṃ, kathaṃ kassa nayananti antolīnacodanaṃ sandhāyāha. ‘‘So hī’’tiādīti ayampi sambandho upapanno hoti. Yadipi bhagavā ekeneva iriyāpathena cirataraṃ kālaṃ pavattetuṃ sakkoti, tathāpi upādinnakassa nāma sarīrassa ayaṃ sabhāvoti dassetuṃ ‘‘ekaṃ iriyāpathabādhana’’ntiādi vuttaṃ. Aparipatantanti bhāvanapuṃsakaniddeso, apatamānaṃ katvāti attho. Yasmā pana bhagavā yattha katthaci vasanto veneyyānaṃ dhammaṃ desento, nānāsamāpattīhi ca kālaṃ vītināmento vasati, sattānaṃ, attano ca vividhaṃ sukhaṃ harati, tasmā vividhaṃ haratīti viharatīti evampettha attho veditabbo.

Gocaragāmanidassanatthaṃ ‘‘rājagahe’’ti vatvā buddhānamanurūpanivāsaṭṭhānadassanatthaṃ puna ‘‘ambavane’’ti vuttanti dassento ‘‘idamassā’’tiādimāha. Assāti bhagavato. Tassāti rājagahasaṅkhātassa gocaragāmassa. Yassa samīpavasena ‘‘rājagahe’’ti bhummavacanaṃ pavattati, sopi tassa samīpavasena vattabboti dasseti ‘‘rājagahasamīpe ambavane’’ti iminā. Samīpattheti ambavanassa samīpatthe. Etanti ‘‘rājagahe’’ti vacanaṃ. Bhummavacananti ādhāravacanaṃ. Bhavanti etthāti hi bhummaṃ, ādhāro, tadeva vacanaṃ tathā, bhumme pavattaṃ vā vacanaṃ vibhatti bhummavacanaṃ, tena yuttaṃ tathā, sattamīvibhattiyuttapadanti attho. Idaṃ vuttaṃ hoti – kāmaṃ bhagavā ambavaneyeva viharati. Tassamīpattā pana gocaragāmadassanatthaṃ bhummavacanavasena ‘‘rājagahe’’tipi vuttaṃ yathā taṃ ‘‘gaṅgāyaṃ gāvo caranti, kūpe gaggakula’’nti cāti. Aneneva yadi bhagavā rājagahe viharati, atha na vattabbaṃ ‘‘ambavane’’ti. Yadi ca ambavane, evampi na vattabbaṃ ‘‘rājagahe’’ti. Na hi ‘‘pāṭaliputte pāsāde vasatī’’tiādīsu viya idha adhikaraṇādhikaraṇassa abhāvato adhikaraṇassa dvayaniddeso yutto siyāti codanā anavakāsā katāti daṭṭhabbaṃ. Kumārabhato eva komārabhacco sakatthavuttipaccayena, niruttinayena vā yathā ‘‘bhisaggameva bhesajja’’nti. ‘‘Yathāhā’’tiādinā khandhakapāḷivasena tadatthaṃ sādheti. Kasmā ca ambavanaṃ jīvakasambandhaṃ katvā vuttanti anuyogena mūlato paṭṭhāya tamatthaṃ dassento ‘‘ayaṃ panā’’tiādimāha.

Dosābhisannanti vātapittādivasena ussannadosaṃ. Virecetvāti dosappakopato vivecetvā. Siveyyakaṃ dussayuganti siviraṭṭhe jātaṃ mahagghaṃ dussayugaṃ. Divasassa dvattikkhattunti ekasseva divasassa dvivāre vā tivāre vā bhāge, bhummatthe vā etaṃ sāmivacanaṃ, ekasmiṃyeva divase dvivāraṃ vā tivāraṃ vāti attho. Tambapaṭṭavaṇṇenāti tambalohapaṭṭavaṇṇena. Sacīvarabhattenāti cīvarena, bhattena ca. ‘‘Taṃ sandhāyā’’ti iminā na bhagavā ambavanamatteyeva viharati, atha kho evaṃ kate vihāre. So pana tadadhikaraṇatāya visuṃ adhikaraṇabhāvena na vuttoti sandhāyabhāsitamatthaṃ dasseti. Sāmaññe hi sati sandhāyabhāsitaniddhāraṇaṃ.

Aḍḍhena teḷasa aḍḍhateḷasa. Tādisehi bhikkhusatehi. Aḍḍho panettha satasseva. Yena hi payutto tabbhāgavācako aḍḍhasaddo, so ca kho paṇṇāsāva, tasmā paññāsāya ūnāni teḷasa bhikkhusatānīti atthaṃ viññāpetuṃ ‘‘aḍḍhasatenā’’tiādi vuttaṃ. Aḍḍhameva sataṃ satassa vā aḍḍhaṃ tathā.

Rājatīti attano issariyasampattiyā dibbati sobhati ca. Rañjetīti dānādinā, sassamedhādinā ca catūhi saṅgahavatthūhi rameti, attani vā rāgaṃ karotīti attho. Ca-saddo cettha vikappanattho. Janapadavācino puthuvacanaparattā ‘‘magadhāna’’nti vuttaṃ, janappadāpadesena vā tabbāsikānaṃ gahitattā. Raññoti pitu bimbisārarañño. Sasati hiṃsatīti sattu, verī, ajātoyeva sattu ajātasattu. ‘‘Nemittakehi niddiṭṭho’’ti vacanena ca ajātassa tassa sattubhāvo na tāva hoti, sattubhāvassa pana tathā niddiṭṭhattā evaṃ voharīyatīti dasseti. Ajātasseva pana tassa ‘‘rañño lohitaṃ piveyya’’nti deviyā dohaḷassa pavattattā ajātoyevesa rañño sattūtipi vadanti.

‘‘Tasmi’’ntiādinā tadatthaṃ vivarati, samattheti ca. Dohaḷoti abhilāso. Bhāriyeti garuke, aññesaṃ asakkuṇeyye vā. Asakkontīti asakkuṇamānā. Akathentīti akathayamānā samānā. Nibandhitvāti vacasā bandhitvā. Suvaṇṇasatthakenāti suvaṇṇamayena satthakena, ghanasuvaṇṇakatenāti attho. Ayomayañhi rañño sarīraṃ upanetuṃ ayuttanti vadanti. Suvaṇṇaparikkhatena vā ayomayasatthenāti atthepi ayamevādhippāyo. Bāhuṃ phālāpetvāti lohitasirāvedhavasena bāhuṃ phālāpetvā. Kevalassa lohitassa gabbhiniyā dujjīrabhāvato udakena sambhinditvā pāyesi. Haññissatīti haññissate, āyatiṃ hanīyateti attho. Nemittakānaṃ vacanaṃ tathaṃ vā siyā, vitathaṃ vāti adhippāyena ‘‘puttoti vā dhītāti vā na paññāyatī’’ti vuttaṃ. ‘‘Attano’’tiādinā aññampi kāraṇaṃ dassetvā nivāresi. Rañño bhāvo rajjaṃ, rajjassa samīpe pavattatīti oparajjaṃ, ṭhānantaraṃ.

Mahāti mahatī. Samāse viya hi vākyepi mahantasaddassa mahādeso. Dhurāti gaṇassa dhurabhūtā, dhorayhā jeṭṭhakāti attho. Dhuraṃ nīharāmīti gaṇadhuramāvahāmi, gaṇabandhiyaṃ nibbattessāmīti vuttaṃ hoti. ‘‘So na sakkā’’tiādinā puna cintanākāraṃ dasseti. Iddhipāṭihāriyenāti ahimekhalikakumāravaṇṇavikubbaniddhinā. Tenāti appāyukabhāvena. ti nipātamattaṃ. Tena hīti vā uyyojanatthe nipāto. Tena vuttaṃ ‘‘kumāraṃ…pe… uyyojesī’’ti. Buddho bhavissāmīti ettha iti-saddo idamattho, iminā khandhake āgatanayenāti attho. Pubbe khotiādīhipi khandhakapāḷiyeva (cūḷava. 339).

Potthaniyanti churikaṃ. Yaṃ ‘‘nakhara’’ntipi vuccati, divā divaseti (dī. ni. ṭī. 1.150) divasassapi divā. Sāmyatthe hetaṃ bhummavacanaṃ ‘‘divā divasassā’’ti aññattha dassanato. Divassa divasetipi vaṭṭati akārantassapi divasaddassa vijjamānattā. Nepātikampi divāsaddamicchanti saddavidū, majjhanhikavelāyanti attho. Sā hi divasassa viseso divasoti. ‘‘Bhīto’’tiādi pariyāyo, kāyathambhanena vā bhīto. Hadayamaṃsacalanena ubbiggo. ‘‘Jāneyyuṃ vā, mā vā’’ti parisaṅkāya ussaṅkī. Ñāte sati attano āgacchamānabhayavasena utrasto. Vuttappakāranti devadattena vuttākāraṃ vippakāranti apakāraṃ anupakāraṃ, viparītakiccaṃ vā. Sabbe bhikkhūti devadattaparisaṃ sandhāyāha.

Acchinditvāti apanayanavasena vilumpitvā. Rajjenāti vijitena. Ekassa rañño āṇāpavattiṭṭhānaṃ ‘‘rajja’’nti hi vuttaṃ, rājabhāvena vā.

Manaso attho icchā manoratho ra-kārāgamaṃ, ta-kāralopañca katvā, cittassa vā nānārammaṇesu vibbhamakaraṇato manaso ratho iva manoratho, mano eva ratho viyāti vā manorathotipi neruttikā vadanti. Sukiccakārimhīti sukiccakārī amhi. Avamānanti avamaññanaṃ anādaraṃ. Mūlaghaccanti jīvitā voropanaṃ sandhāyāha, bhāvanapuṃsakametaṃ. Rājakulānaṃ kira satthena ghātanaṃ rājūnamanāciṇṇaṃ, tasmā so ‘‘nanu bhante’’tiādimāha. Tāpanagehaṃ nāma uṇhagahāpanagehaṃ, taṃ pana dhūmeneva acchinnā. Tena vuttaṃ ‘‘dhūmaghara’’nti. Kammakaraṇatthāyāti tāpana kammakaraṇatthameva. Kenaci chāditattā ucco aṅgoti uccaṅgo, yassa kassaci gahaṇatthaṃ paṭicchanno unnataṅgoti idha adhippeto. Tena vuttaṃ ‘‘uccaṅgaṃ katvā pavisituṃ mā dethā’’ti. ‘‘Ucchaṅge katvā’’tipi pāṭho, evaṃ sati majjhimaṅgova, ucchaṅge kiñci gahetabbaṃ katvāti attho. Moḷiyanti cūḷāyaṃ ‘‘chetvāna moḷiṃ varagandhavāsita’’ntiādīsu (ma. ni. aṭṭha. 2.1; saṃ. ni. aṭṭha. 2.2.55; apa. aṭṭha. 1.avidūrenidānakathā; bu. vaṃ. aṭṭha. 27.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā) viya. Tenāha ‘‘moḷiṃ bandhitvā’’ti. Catumadhurenāti sappisakkaramadhunāḷikerasnehasaṅkhātehi catūhi madhurehi abhisaṅkhatapānavisesenāti vadanti, taṃ mahādhammasamādānasuttapāḷiyā (ma. ni. 1.473) na sameti. Vuttañhi tattha ‘‘dadhi ca madhu ca sappi ca phāṇitañca ekajjhaṃ saṃsaṭṭha’’nti, (ma. ni. 1.485) tadaṭṭhakathāyañca vuttaṃ ‘‘dadhi ca madhu cāti suparisuddhaṃ dadhi ca sumadhuraṃ madhu ca. Ekajjhaṃ saṃsaṭṭhanti ekato katvā missitaṃ āluḷitaṃ. Tassa tanti tassa taṃ catumadhurabhesajjaṃ pivato’’ti ‘‘attupakkamena maraṇaṃ na yutta’’nti manasi katvā rājā tassā sarīraṃ lehitvā yāpeti. Na hi ariyā attānaṃ vinipātenti.

Maggaphalasukhenāti maggaphalasukhavatā, sotāpattimaggaphalasukhūpasañhitena caṅkamena yāpetīti attho. Hāressāmīti apanessāmi. Vītaccitehīti vigataaccitehi jālavigatehi suddhaṅgārehi. Kenaci saññattoti kenaci sammā ñāpito, ovaditoti vuttaṃ hoti. Massukaraṇatthāyāti massuvisodhanatthāya. Manaṃ karothāti yathā rañño manaṃ hoti, tathā karotha. Pubbeti purimabhave. Cetiyaṅgaṇeti gandhapupphādīhi pūjanaṭṭhānabhūte cetiyassa bhūmitale. Nisajjanatthāyāti bhikkhusaṅghassa nisīdanatthāya. Paññattakaṭasārakanti paññapetabbauttamakilañjaṃ. Tathāvidho kilañjo hi ‘‘kaṭasārako’’ti vuccati. Tassāti yathāvuttassa kammadvayassa. Taṃ pana manopadosavaseneva tena katanti daṭṭhabbaṃ. Yathāha –

‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;

Manasā ce paduṭṭhena, bhāsati vā karoti vā;

Tato naṃ dukkhamanveti, cakkaṃva vahato pada’’nti. (dha. pa. 1; netti. 90);

Paricārakoti sahāyako. Abhedepi bhedamiva vohāro loke pākaṭoti vuttaṃ ‘‘yakkho hutvā nibbattī’’ti. Ekāyapi hi uppādakiriyāya idha bhedavohāro, paṭisandhivasena hutvā, pavattivasena nibbattīti vā paccekaṃ yojetabbaṃ, paṭisandhivasena vā pavattanasaṅkhātaṃ sātisayanibbattanaṃ ñāpetuṃ ekāyeva kiriyā padadvayena vuttā. Tathāvacanañhi paṭisandhivasena nibbattaneyeva dissati ‘‘makkaṭako nāma devaputto hutvā nibbatti (dha. pa. aṭṭha. 1.5) kaṇṭako nāma…pe… nibbatti, (jā. aṭṭha. 1.avidūrenidānakathā) maṇḍūko nāma…pe… nibbattī’’tiādīsu viya. Dvinnaṃ vā padānaṃ bhāvatthamapekkhitvā ‘‘yakkho’’tiādīsu sāmiatthe paccattavacanaṃ kataṃ purimāya pacchimavisesanato, paricārakassa…pe… yakkhassa bhāvena nibbattīti attho, hetvatthe vā ettha tvā-saddo yakkhassa bhāvato pavattanahetūti. Assa pana rañño mahāpuññassapi samānassa tattha bahulaṃ nibbattapubbatāya ciraparicitanikanti vasena tattheva nibbatti veditabbā.

Taṃ divasamevāti rañño maraṇadivaseyeva. Khobhetvāti puttasnehassa balavabhāvato, taṃsahajātapīti vegassa ca savipphāratāya taṃ samuṭṭhānarūpadhammehi pharaṇavasena sakalasarīraṃ āloḷetvā. Tenāha ‘‘aṭṭhimiñjaṃ āhacca aṭṭhāsī’’ti. Pituguṇanti pituno attani sinehaguṇaṃ. Tena vuttaṃ ‘‘mayi jātepī’’tiādi. Vissajjetha vissajjethāti turitavasena, sokavasena ca vuttaṃ.

Anuṭṭhubhitvāti achaḍḍetvā.

Nāḷāgirihatthiṃ muñcāpetvāti ettha iti-saddo pakārattho, tena ‘‘abhimārakapurisapesenādippakārenā’’ti pubbe vuttappakārattayaṃ paccāmasati, katthaci pana so na diṭṭho. Pañca vatthūnīti ‘‘sādhu bhante bhikkhū yāvajīvaṃ āraññikā assū’’tiādinā (pārā. 409; cūḷava. 343) vinaye vuttāni pañca vatthūni. Yācitvāti ettha yācanaṃ viya katvāti attho. Na hi so paṭipajjitukāmo yācatīti ayamattho vinaye (pārā. aṭṭha. 2.410) vuttoyeva. Saññāpessāmīti cintetvā saṅghabhedaṃ katvāti sambandho. Idañca tassa anikkhittadhuratādassanavasena vuttaṃ, so pana akatepi saṅghabhede tehi saññāpetiyeva. Uṇhalohitanti balavasokasamuṭṭhitaṃ uṇhabhūtaṃ lohitaṃ. Mahānirayeti avīciniraye. Vitthārakathānayoti ajātasattupasādanādivasena vitthārato vattabbāya kathāya nayamattaṃ. Kasmā panettha sā na vuttā, nanu saṅgītikathā viya khandhake (cūḷava. 343) āgatāpi sā vattabbāti codanāya āha ‘‘āgatattā pana sabbaṃ na vutta’’nti, khandhake āgatattā, kiñcimattassa ca vacanakkamassa vuttattā na ettha koci virodhoti adhippāyo. ‘‘Eva’’ntiādi yathānusandhinā nigamanaṃ.

Kosalaraññoti pasenadikosalassa pitu mahākosalarañño. Nanu videhassa rañño dhītā vedehīti attho sambhavatīti codanamapaneti ‘‘na videharañño’’ti iminā. Atha kenaṭṭhenāti āha ‘‘paṇḍitādhivacanameta’’nti, paṇḍitavevacanaṃ, paṇḍitanāmanti vā attho. Ayaṃ pana padattho kena nibbacanenāti vuttaṃ ‘‘tatrāya’’ntiādi. Vidantīti jānanti. Vedenāti karaṇabhūtena ñāṇena. ‘‘Īhatī’’ti etassa pavattatītipi attho ṭīkāyaṃ vutto. Vedehīti idha nadādigaṇoti āha ‘‘vedehiyā’’ti.

Soyeva aho tadaho, sattamīvacanena pana ‘‘tadahū’’ti padasiddhi. Etthāti etasmiṃ divase. Upasaddena visiṭṭho vasasaddo upavasaneyeva, na vasanamatte, upavasanañca samādānamevāti dassetuṃ ‘‘sīlenā’’tiādi vuttaṃ. Ettha ca sīlenāti sāsane ariyuposathaṃ sandhāya vuttaṃ. Anasanenāti abhuñjanamattasaṅkhātaṃ bāhiruposathaṃ. -saddo cettha aniyamattho, tena ekaccaṃ manoduccaritaṃ, dussīlyādiñca saṅgaṇhāti. Tathā hi gopālakuposatho abhijjhāsahagatassa cittassa vasena vutto, nigaṇṭhuposatho mosavajjādivasena. Yathāha visākhuposathe ‘‘so tena abhijjhāsahagatena cetasā divasaṃ atināmetī’’ti, (a. ni. 3.71) ‘‘iti yasmiṃ samaye sacce samādapetabbā, musāvāde tasmiṃ samaye samādapetī’’ti (a. ni. 3.71) ca ādi.

Evaṃ adhippetatthānurūpaṃ nibbacanaṃ dassetvā idāni atthuddhāravasena nibbacanānurūpaṃ adhippetatthaṃ dassetuṃ ‘‘ayaṃ panā’’tiādimāha. Etthāti uposathasadde. Samānasaddavacanīyānaṃ anekappabhedānaṃ atthānamuddharaṇaṃ atthuddhāro samānasaddavacanīyesu vā atthesu adhippetasseva atthassa uddharaṇaṃ atthuddhārotipi vaṭṭati. Anekatthadassanañhi adhippetatthassa uddharaṇatthameva. Nanu ca ‘‘atthamattaṃ pati saddā abhinivisantī’’tiādinā atthuddhāre codanā, sodhanā ca heṭṭhā vuttāyeva. Apica visesasaddassa avācakabhāvato pātimokkhuddesādivisayopi uposathasaddo sāmaññarūpo eva, atha kasmā pātimokkhuddesādivisesavisayo vuttoti? Saccametaṃ, ayaṃ panattho tādisaṃ saddasāmaññamanādiyitvā tattha tattha sambhavatthadassanavaseneva vuttoti, evaṃ sabbattha. Sīladiṭṭhivasena (sīlasuddhivasena dī. ni. ṭī. 1.150) upetehi samaggehi vasīyati na uṭṭhīyatīti uposatho, pātimokkhuddeso. Samādānavasena, adhiṭṭhānavasena vā upecca ariyavāsādiatthāya vasitabbo āvasitabboti uposatho, sīlaṃ. Anasanādivasena upecca vasitabbo anuvasitabboti uposatho, vatasamādānasaṅkhāto upavāso. Navamahatthikulapariyāpanne hatthināge kiñci kiriyamanapekkhitvā taṃkulasambhūtatāmattaṃ pati ruḷhivaseneva uposathoti samaññā, tasmā tattha nāmapaññatti veditabbā. Arayo upagantvā useti dāhetīti uposatho, usasaddo dāhetipi saddavidū vadanti. Divase pana uposatha saddapavatti aṭṭhakathāyaṃ vuttāyeva. ‘‘Suddhassa ve sadāphaggū’’tiādīsu suddhassāti sabbaso kilesamalābhāvena parisuddhassa. Veti nipātamattaṃ, byattanti vā attho. Sadāti niccakālampi. Phaggūti phagguṇīnakkhattameva yuttaṃ bhavati, niruttinayena cetassa siddhi. Yassa hi sundarikabhāradvājassa nāma brāhmaṇassa phagguṇamāse uttaraphagguṇīyuttadivase titthanhānaṃ karontassa saṃvaccharampi katapāpapavāhanaṃ hotīti laddhi. Tato taṃ vivecetuṃ idaṃ majjhimāgamāvare mūlapaṇṇāsake vatthasutte bhagavatā vuttaṃ. Suddhassuposatho sadāti yathāvuttakilesamalasuddhiyā parisuddhassa uposathaṅgāni, vatasamādānāni ca asamādiyatopi niccakālaṃ uposathavāso eva bhavatīti attho. ‘‘Na bhikkhave’’tiādīsu ‘‘abhikkhuko āvāso na gantabbo’’ti nīharitvā sambandho. Upavasitabbadivasoti upavasanakaraṇadivaso, adhikaraṇe vā tabbasaddo daṭṭhabbo. Evañhi aṭṭhakathāyaṃ vuttanibbacanena sameti. Antogadhāvadhāraṇena, aññatthāpohanena ca nivāraṇaṃ sandhāya ‘‘sesadvayanivāraṇattha’’nti vuttaṃ. ‘‘Pannarase’’ti padamārabbha divasavasena yathāvuttanibbacanaṃ katanti dassento ‘‘teneva vutta’’ntiādimāha. Pañcadasannaṃ tithīnaṃ pūraṇavasena ‘‘pannaraso’’ti hi divaso vutto.

‘‘Tāni ettha santī’’ti ettakeyeva vutte nanvetāni aññatthāpi santīti codanā siyāti taṃ nivāretuṃ ‘‘tadā kirā’’tiādi vuttaṃ. Anena bahuso, atisayato vā ettha taddhitavisayo payuttoti dasseti. Cātumāsī, cātumāsinīti ca paccayavisesena itthiliṅgeyeva pariyāyavacanaṃ. Pariyosānabhūtāti ca pūraṇabhāvameva sandhāya vadati tāya saheva catumāsaparipuṇṇabhāvato. Idhāti pāḷiyaṃ. Tīhi ākārehi pūretīti puṇṇāti atthaṃ dasseti ‘‘māsapuṇṇatāyā’’tiādinā. Tattha tadā kattikamāsassa puṇṇatāya māsapuṇṇatā. Purimapuṇṇamito hi paṭṭhāya yāva aparā puṇṇamī, tāva eko māsoti tattha vohāro. Vassānassa utuno puṇṇatāya utupuṇṇatā. Kattikamāsalakkhitassa saṃvaccharassa puṇṇatāya saṃvaccharapuṇṇatā. Purimakattikamāsato pabhuti yāva aparakattikamāso, tāva eko kattikasaṃvaccharoti evaṃ saṃvaccharapuṇṇatāyāti vuttaṃ hoti. Lokikānaṃ matena pana māsavasena saṃvaccharasamaññā lakkhitā. Tathā ca lakkhaṇaṃ garusaṅkantivasena. Vuttañhi jotisatthe

‘‘Nakkhattena sahodaya-matthaṃ yāti sūramanti;

Tassa saṅkaṃ tatra vattabbaṃ, vassaṃ māsakamenevā’’ti.

Minīyati divaso etenāti mā. Tassa hi gatiyā divaso minitabbo ‘‘pāṭipado dutiyā, tatiyā’’tiādinā. Ettha puṇṇoti etissā rattiyā sabbakalāpāripūriyā puṇṇo. Candassa hi soḷasamo bhāgo ‘‘kalā’’ti vuccati, tadā ca cando sabbāsampi soḷasannaṃ kalānaṃ vasena paripuṇṇo hutvā dissati. Ettha ca ‘‘tadahuposathe pannarase’’ti padāni divasavasena vuttāni, ‘‘komudiyā’’tiādīni tadekadesarattivasena.

Kasmā pana rājā amaccaparivuto nisinno, na ekakovāti codanāya sodhanālesaṃ dassetuṃ pāḷipadatthameva avatvā ‘‘evarūpāyā’’tiādīnipi vadati. Etehi cāyaṃ sodhanāleso dassito ‘‘evaṃ ruciyamānāya rattiyā tadā pavattattā tathā parivuto nisinno’’ti. Dhoviyamānadisābhāgāyāti etthāpi viyasaddo yojetabbo. Rajatavimānaniccharitehīti rajatavimānato nikkhantehi, rajatavimānappabhāya vā vipphuritehi. ‘‘Visaro’’ti idaṃ muttāvaḷiādīnampi visesanapadaṃ. Abbhaṃ dhūmo rajo rāhūti ime cattāro upakkilesā pāḷinayena (a. ni. 4.50; pāci. 447). Rājāmaccehīti rājakulasamudāgatehi amaccehi. Atha vā anuyuttakarājūhi ceva amaccehi cāti attho. Kañcanāsaneti sīhāsane. ‘‘Raññaṃ tu hemamāsanaṃ, sīhāsanamatho vāḷabījanitthī ca cāmara’’nti hi vuttaṃ. Kasmā nisinnoti nisīdanamatte codanā. Eta nti kandanaṃ, pabodhanaṃ vā. Itīti iminā hetunā. Nakkhatta nti kattikānakkhattachaṇaṃ. Sammā ghositabbaṃ etarahi nakkhattanti saṅghuṭṭhaṃ. Pañcavaṇṇakusumehi lājena, puṇṇaghaṭehi ca paṭimaṇḍitaṃ gharesu dvāraṃ yassa tadetaṃ nagaraṃ pañca…pe… dvāraṃ.Dhajo vaṭo. Paṭāko paṭṭoti sīhaḷiyā vadanti. Tadā kira padīpujjalanasīsena katanakkhattaṃ. Tathā hi ummādantijātakādīsupi (jā. 2.18.57) kattikamāse evameva vuttaṃ. Tenāha ‘‘samujjalitadīpamālālaṅkatasabbadisābhāga’’nti. Vīthi nāma rathikā mahāmaggo. Racchā nāma anibbiddhā khuddakamaggo. Tattha tattha nisinnavasena samānabhāgena pāṭiyekkaṃ nakkhattakīḷaṃ anubhavamānena samabhikiṇṇanti vuttaṃ hoti. Mahāaṭṭhakathāyaṃ evaṃ vatvāpi tattheva iti sanniṭṭhānaṃ katanti attho.

Udānaṃ udāhāroti atthato ekaṃ. Mānanti mānapattaṃ kattubhūtaṃ. Chaḍḍanavasena avaseko. Sotavasena ogho. Pītivacananti pītisamuṭṭhānavacanaṃ kammabhūtaṃ. Hadayanti cittaṃ kattubhūtaṃ. Gahetunti bahi aniccharaṇavasena gaṇhituṃ, hadayantoyeva ṭhapetuṃ na sakkotīti adhippāyo. Tena vuttaṃ ‘‘adhikaṃ hutvā’’tiādi. Idaṃ vuttaṃ hoti – yaṃ vacanaṃ paṭiggāhaka nirapekkhaṃ kevalaṃ uḷārāya pītiyā vasena sarasato sahasāva mukhato niccharati, tadevidha ‘‘udāna’’nti adhippetanti.

Dosehi itā gatā apagatāti dosinā ta-kārassa na-kāraṃ katvā yathā ‘‘kilese jito vijitāvīti jino’’ti āha ‘‘dosāpagatā’’ti. Yadipi sutte vuttaṃ ‘‘cattārome bhikkhave candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Katame cattāro? Abbhā bhikkhave…pe… mahikā. Dhūmo rajo. Rāhu bhikkhave candimasūriyānaṃ upakkileso’’ti, (cūḷava. 447) tathāpi tatiyupakkilesassa pabhedadassana vasena aṭṭhakathānayena dassetuṃ ‘‘pañcahi upakkilesehī’’ti vuttaṃ. Ayamattho ca ramaṇīyādisaddayogato ñāyatīti āha ‘‘tasmā’’tiādi. Anīya-saddopi bahulā katvatthābhidhāyako yathā ‘‘niyyānikā dhammā’’ti (dha. sa. dukamātikā 96) dasseti ‘‘ramayatī’’ti iminā. Juṇhāvasena rattiyā surūpattamāha ‘‘vuttadosavimuttāyā’’tiādinā. Abbhādayo cettha vuttadosā. Ayañca hetu ‘‘dassituṃ yuttā’’ti etthāpi sambajjhitabbo. Tena kāraṇena, utusampattiyā ca pāsādikatā daṭṭhabbā. Īdisāya rattiyā yutto divaso māso utu saṃvaccharoti evaṃ divasamāsādīnaṃ lakkhaṇā sallakkhaṇupāyā bhavituṃ yuttā, tasmā lakkhitabbāti lakkhaṇiyā, sā eva lakkhaññā ya-vato ṇa-kārassa ña-kārādesavasena yathā ‘‘pokkharañño sumāpitā’’ti āha ‘‘divasamāsādīna’’ntiādi.

‘‘Yaṃ no payirupāsato cittaṃ pasīdeyyā’’ti vacanato samaṇaṃ vā brāhmaṇaṃ vāti ettha paramatthasamaṇo, paramatthabrāhmaṇo ca adhippeto, na pana pabbajjāmattasamaṇo, na ca jātimattabrāhmaṇoti vuttaṃ ‘‘samitapāpatāyā’’tiādi. Bahati pāpe bahi karotīti brāhmaṇo niruttinayena. Bahuvacane vattabbe ekavacanaṃ, ekavacane vā vattabbe bahuvacanaṃ vacanabyattayo vacanavipallāsoti attho. Idha pana ‘‘payirupāsata’’nti vattabbe ‘‘payirupāsato’’ti vuttattā bahuvacane vattabbe ekavacanavasena vacanabyattayo dassito. Attani, garuṭṭhāniye ca hi ekasmimpi bahuvacanappayogo niruḷho. Payirupāsatoti ca vaṇṇavipariyāyaniddeso esa yathā ‘‘payirudāhāsī’’ti. Ayañhi bahulaṃ diṭṭhapayogo, yadidaṃ parisadde ya-kārapare vaṇṇavipariyāyo. Tathā hi akkharacintakā vadanti ‘‘pariyādīnaṃ rayādivaṇṇassa yarādīhi vipariyāyo’’ti. Yanti samaṇaṃ vā brāhmaṇaṃ vā. Iminā sabbenapi vacanenāti ‘‘ramaṇīyā vatā’’tiādivacanena. Obhāsanimittakammanti obhāsabhūtaṃ nimittakammaṃ , paribyattaṃ nimittakaraṇanti attho. Mahāparādhatāyāti mahādosatāya.

‘‘Tena hī’’tiādi tadatthavivaraṇaṃ. Devadatto cāti ettha ca-saddo samuccayavasena atthupanayane, tena yathā rājā ajātasattu attano pitu ariyasāvakassa satthu upaṭṭhākassa ghātanena mahāparādho, evaṃ bhagavato mahānatthakarassa devadattassa apassayabhāvenāpīti imamatthaṃ upaneti. Tassa piṭṭhichāyāyāti vohāramattaṃ, tassa jīvakassa piṭṭhiapassayena, taṃ pamukhaṃ katvā apassāyāti vuttaṃ hoti. Vikkhepapacchedanatthanti vakkhamānāya attano kathāya uppajjanakavikkhepassa pacchindanatthaṃ, anuppajjanatthanti adhippāyo. Tenāha ‘‘tassaṃ hī’’tiādi. Asikkhitānanti kāyavacīsaṃyamane vigatasikkhānaṃ. Kulūpaketi kulamupagate satthāre. Gahitāsāratāyāti gahetabbaguṇasāravigatatāya. Nibbikkhepanti aññesamapanayanavirahitaṃ.

Bhaddanti avassayasampannatāya sundaraṃ.

151. Ayañcattho imāya pāḷicchāyāya adhigato, imamatthameva vā antogadhaṃ katvā pāḷiyamevaṃ vuttanti dasseti ‘‘tenāhā’’tiādinā. Asatthāpi samāno satthā paṭiññāto yenāti satthupaṭiññāto, tassa abuddhassāpi samānassa buddhapaṭiññātassa ‘‘ahameko loke atthadhammānusāsako’’ti ācariyapaṭiññātabhāvaṃ vā sandhāya evaṃ vuttaṃ. ‘‘So kirā’’tiādinā anussutimattaṃ pati porāṇaṭṭhakathānayova kirasaddena vutto. Esa nayo parato makkhalipadanibbacanepi . Ekūnadāsasataṃ pūrayamānoti ekenūnadāsasataṃ attanā saddhiṃ anūnadāsasataṃ katvā pūrayamāno. Evaṃ jāyamāno cesa maṅgaladāso jāto. Jātarūpenevāti mātukucchito vijātaveseneva, yathā vā sattā anivatthā apārutā jāyanti, tathā jātarūpeneva. Upasaṅkamantīti upagatā bhajantā honti. Tadeva pabbajjaṃ aggahesīti tadeva naggarūpaṃ ‘‘ayameva pabbajjā nāma siyā’’ti pabbajjaṃ katvā aggahesi. Pabbajiṃsūti taṃ pabbajitamanupabbajiṃsu.

‘‘Pabbajitasamūhasaṅkhāto’’ti etena pabbajitasamūhatāmattena saṅgho, na niyyānikadiṭṭhivisuddhasīlasāmaññavasena saṃhatattāti dasseti. Assa atthīti assa satthupaṭiññātassa parivārabhāvena atthi. ‘‘Saṅghī gaṇī’’ti cedaṃ pariyāyavacanaṃ, saṅketamattato nānanti āha ‘‘svevā’’tiādi. Svevāti ca pabbajitasamūhasaṅkhāto eva. Keci pana ‘‘pabbajitasamūhavasena saṅghī, gahaṭṭhasamūhavasena gaṇī’’ti vadanti, taṃ tesaṃ matimattaṃ gaṇe eva loke saṅgha-saddassa niruḷhattā. Acelakavatacariyādi attanā parikappitamattaṃ ācāro.Paññāto pākaṭo saṅghīādibhāvena. Appiccho santuṭṭhoti atthato ekaṃ. Tattha labbhamānāppicchataṃ dassetuṃ ‘‘appicchatāya vatthampi na nivāsetī’’ti vuttaṃ. Na hi tasmiṃ sāsanike viya santaguṇaniggūhaṇalakkhaṇā appicchatā labbhati. Yasoti kittisaddo. Taranti etena saṃsāroghanti evaṃ sammatatāya laddhi titthaṃ nāma ‘‘sādhū’’ti sammato, na ca sādhūhi sammatoti atthamāha ‘‘aya’’ntiādinā. Na hi tassa sādhūhi sammatatā labbhati. Sundaro sappurisoti dvidhā attho. Assutavatoti assutāriyadhammassa, kattutthe cetaṃ sāmivacanaṃ. ‘‘Imāni me vatasamādānāni ettakaṃ kālaṃ suciṇṇānī’’ti bahū rattiyo jānāti. Tā panassa rattiyo cirakālabhūtāti katvā ‘‘ciraṃ pabbajitassā’’tiādi vuttaṃ, antatthaaññapadatthasamāso cesa yathā ‘‘māsajāto’’ti. Atha tassa padadvayassa ko visesoti ce? Cirapabbajitaggahaṇenassa buddhisīlatā, rattaññūgahaṇena tattha sampajānatā dassitā, ayametassa visesoti. Kiṃ pana atthaṃ sandhāya so amacco āhāti vuttaṃ ‘‘acirapabbajitassā’’tiādi. Okappanīyāti saddahanīyā. Addhānanti dīghakālaṃ. Kittako pana soti āha ‘‘dve tayo rājaparivaṭṭe’’ti, dvinnaṃ, tiṇṇaṃ vā rājūnaṃ rajjānusāsanapaṭipāṭiyoti attho. ‘‘Addhagato’’ti vatvāpi puna kataṃ vayaggahaṇaṃ osānavayāpekkhaṃ padadvayassa atthavisesasambhavatoti dasseti ‘‘pacchimavaya’’nti iminā. Ubhayanti ‘‘addhagato, vayoanuppatto’’ti padadvayaṃ.

Kājaro nāma eko rukkhaviseso, yo ‘‘paṇṇakarukkho’’tipi vuccati. Disvā viya anattamanoti sambandho. Pubbe pitarā saddhiṃ satthu santikaṃ gantvā desanāya sutapubbataṃ sandhāyāha ‘‘jhānā…pe… kāmo’’ti. Tilakkhaṇabbhāhatanti tīhi lakkhaṇehi abhighaṭitaṃ. Dassanenāti nidassanamattaṃ. So hi disvā tena saddhiṃ allāpasallāpaṃ katvā , tato akiriyavādaṃ sutvā ca anattamano ahosi. Guṇakathāyāti abhūtaguṇakathāya. Tenāha ‘‘suṭṭhutaraṃ anattamano’’ti. Yadi anattamano, kasmā tuṇhī ahosīti codanaṃ visodheti ‘‘anattamano samānopī’’tiādinā.

152.Gosālāyāti evaṃnāmake gāmeti vuttaṃ. Vassānakāle gunnaṃ patiṭṭhitasālāyāti pana atthe tabbasena tassa nāmaṃ sātisayamupapannaṃ hoti bahulamanaññasādhāraṇattā, tathāpi so porāṇehi ananussutoti ekaccavādo nāma kato. ‘‘Mā khalīti sāmiko āhā’’ti iminā tathāvacanamupādāya tassa ākhyātapadena samaññāti dasseti. Saññāya hi vattumicchāya ākhyātapadampi nāmikaṃ bhavati yathā ‘‘aññāsikoṇḍañño’’ti (mahāva. 17). Sesanti ‘‘so paṇṇena vā’’tiādivacanaṃ.

153. Dāsādīsu sirivaḍḍhakādināmamiva ajitoti tassa nāmamattaṃ. Kesehi vāyito kambalo yassātipi yujjati. Paṭikiṭṭhataranti nihīnataraṃ. ‘‘Yathāhā’’tiādinā aṅguttarāgame tikanipāte makkhalisutta (a. ni. 3.138) māhari. Tantāvutānīti tante vītāni. ‘‘Sīte sīto’’tiādinā chahākārehi tassa paṭikiṭṭhataraṃ dasseti.

154. Pakujjhati sammādiṭṭhikesu byāpajjatīti pakudho. Vaccaṃ katvāpīti ettha pi-saddena bhojanaṃ bhuñjitvāpi kenaci asucinā makkhitvāpīti imamatthaṃ sampiṇḍeti. Vālikāthūpaṃ katvāti vatasamādānasīsena vālikāsañcayaṃ katvā, tathārūpe anupagamanīyaṭṭhāne puna vataṃ samādāya gacchatīti vuttaṃ hoti.

156.‘‘Gaṇṭhanakileso’’ti etassa ‘‘palibundhanakileso’’ti atthavacanaṃ, saṃsāre paribundhanakicco khettavatthuputtadārādivisayo rāgādikilesoti attho. ‘‘Evaṃvāditāyā’’ti iminā laddhivasenassa nāmaṃ, na panatthatoti dasseti. Yāva hi so maggena samugghāṭito, tāva atthiyeva. Ayaṃ pana vacanattho – ‘‘natthi mayhaṃ gaṇṭho’’ti gaṇhātīti nigaṇṭhoti. Nāṭassāti evaṃnāmakassa.

Komārabhaccajīvakakathāvaṇṇanā

157. Sabbathā tuṇhībhūtabhāvaṃ sandhāya ‘‘esa nāga…pe… viyā’’ti vuttaṃ. Supaṇṇoti garuḷo, garuḍo vā sakkaṭamatena. ‘‘Ḍa-ḷāna’maviseso’’ti hi tattha vadanti. Yathādhippāyaṃ na vattatīti katvā ‘‘anattho vata me’’ti vuttaṃ. Upasantassāti sabbathā saññamena upasamaṃ gatassa. Jīvakassa tuṇhībhāvo mama adhippāyassa maddanasadiso, tasmā tadeva tuṇhībhāvaṃ pucchitvā kathāpanena mama adhippāyo sampādetabboti ayamettha rañño adhippāyoti dassento ‘‘hatthimhi kho panā’’tiādimāha. Kinti kāraṇapucchāyaṃ nipātoti dasseti ‘‘kena kāraṇenā’’ti iminā, yena tuvaṃ tuṇhī, kiṃ taṃ kāraṇanti vā atthaṃ dasseti. Tattha yathāsambhavaṃ kāraṇaṃ uddharitvā adhippāyaṃ dassetuṃ ‘‘imesa’’ntiādi vuttaṃ. Yathā etesanti etesaṃ kulūpako atthi yathā, imesaṃ nu kho tiṇṇaṃ kāraṇānaṃ aññatarena kāraṇena tuṇhī bhavasīti pucchatīti adhippāyo.

Kathāpetīti kathāpetukāmo hoti. Pañcapatiṭṭhitenāti ettha pañcahi aṅgehi abhimukhaṃ ṭhitenāti attho, pādajāṇu kappara hattha sīsasaṅkhātāni pañca aṅgāni samaṃ katvā onāmetvā abhimukhaṃ ṭhitena paṭhamaṃ vanditvāti vuttaṃ hoti. Yampi vadanti ‘‘navakatarenupāli bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbā’tiādikaṃ (pari. 469) vinayapāḷimāharitvā ekaṃsakaraṇaañjalipaggahaṇapādasambāhanapemagāravupaṭṭhāpanavasena pañcapatiṭṭhitavandanā’’ti, tametthānadhippetaṃ dūrato vandane yathāvuttapañcaṅgassa aparipuṇṇattā. Vandanā cettha paṇamanā añjalipaggahaṇakarapuṭasamāyogo. ‘‘Pañcapatiṭṭhitena vanditvā’’ti ca kāyapaṇāmo vutto, ‘‘mama satthuno’’tiādinā pana vacīpaṇāmo, tadubhayapurecarānucaravasena manopaṇāmoti. Kāmaṃ sabbāpi tathāgatassa paṭipatti anaññasādhāraṇā acchariyabbhutarūpāva, tathāpi gabbhokkanti abhijāti abhinikkhamana abhisambodhi dhammacakkappavattana (saṃ. ni. 5.1081; paṭi. ma. 3.30) yamakapāṭihāriyadevorohanāni sadevake loke ativiya supākaṭāni, na sakkā kenaci paṭibāhitunti tāniyevettha uddhaṭāni.

Itthaṃ imaṃ pakāraṃ bhūto pattoti itthambhūto, tassa ākhyānaṃ itthambhūtākhyānaṃ, soyevattho itthambhūtākhyānattho. Atha vā itthaṃ evaṃpakāro bhūto jātoti itthambhūto, tādisoti ākhyānaṃ itthambhūtākhyānaṃ, tadevattho itthambhūtākhyānattho, tasmiṃ upayogavacananti attho. Abbhuggatoti ettha hi abhisaddo padhānavasena itthambhūtākhyānatthajotako kammappavacanīyo abhibhavitvā uggamanakiriyāpakārassa dīpanato, tena payogato ‘‘taṃ kho pana bhagavanta’’nti idaṃ upayogavacanaṃ sāmiatthe samānampi appadhānavasena itthambhūtākhyānatthadīpanato ‘‘itthambhūtākhyānatthe’’ti vuttaṃ. Tenevāha ‘‘tassa kho pana bhagavatoti attho’’ti. Nanu ca ‘‘sādhu devadatto mātaramabhī’’ti ettha viya ‘‘taṃ kho pana bhagavanta’’nti ettha abhisaddo appayutto, kathamettha taṃpayogato upayogavacanaṃ siyāti? Atthato payuttattā. Atthasaddapayogesu hi atthapayogoyeva padhānoti. Idaṃ vuttaṃ hoti – yathā ‘‘sādhu devadatto mātaramabhī’’ti ettha abhisaddapayogato itthambhūtākhyāne upayogavacanaṃ kataṃ, evamidhāpi ‘‘taṃ kho pana bhagavantaṃ abhi evaṃ kalyāṇo kittisaddo uggato’’ti abhisaddapayogato itthambhūtākhyāne upayogavacanaṃ katanti. Yathā hi ‘‘sādhu devadatto mātaramabhī’’ti ettha ‘‘devadatto mātaramabhi mātuvisaye, mātuyā vā sādhū’’ti evaṃ adhikaraṇatthe, sāmiatthe vā bhummavacanassa, sāmivacanassa vā pasaṅge itthambhūtākhyānajotakena kammappavacanīyena abhisaddena payogato upayogavacanaṃ kataṃ, evamidhāpi sāmiatthe sāmivacanappasaṅge yathā ca tattha ‘‘devadatto mātuvisaye, mātu sambandhī vā sādhuttappakārappatto’’ti ayamattho viññāyati, evamidhāpi ‘‘bhagavato sambandhī kittisaddo abbhuggato abhibhavitvā uggamanappakārappatto’’ti ayamattho viññāyati. Tattha hi devadattaggahaṇaṃ viya idha kittisaddaggahaṇaṃ, ‘‘mātara’’nti vacanaṃ viya ‘‘bhagavanta’’nti vacanaṃ, sādhusaddo viya uggatasaddo veditabbo.

Kalyāṇoti bhaddako. Kalyāṇabhāvo cassa kalyāṇaguṇavisayatāyāti āha ‘‘kalyāṇaguṇasamannāgato’’ti, kalyāṇehi guṇehi samannāgato tabbisayatāya yuttoti attho. Taṃ visayatā hettha samannāgamo, kalyāṇaguṇavisayatāya tannissitoti adhippāyo. Seṭṭhoti pariyāyavacanepi eseva nayo. Seṭṭhaguṇavisayatā eva hi kittisaddassa seṭṭhatā ‘‘bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttama’’ntiādīsu (visuddhi. 1.142; pārā. aṭṭha. 1.verañjakaṇḍavaṇṇanā; udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā; mahāni. aṭṭha. 49) viya. ‘‘Arahaṃ sammāsambuddho’’tiādinā guṇānaṃ saṃkittanato, saddanīyato ca vaṇṇoyeva kittisaddo nāmāti āha ‘‘kittiyevā’’ti. Vaṇṇo eva hi kittetabbato kitti, saddanīyato saddoti ca vuccati. Kittipariyāyo hi saddasaddo yathā ‘‘uḷārasaddā isayo, guṇavanto tapassino’’ti. Kittivasena pavatto saddo kittisaddoti bhinnādhikaraṇataṃ dasseti ‘‘thutighoso’’ti iminā. Kittisaddo hettha thutipariyāyo kittanamabhitthavanaṃ kittīti. Thutivasena pavatto ghoso thutighoso, abhitthavudāhāroti attho. Abhisaddo abhibhavane, abhibhavanañcettha ajjhottharaṇamevāti vuttaṃ ‘‘ajjhottharitvā’’ti, anaññasādhāraṇe guṇe ārabbha pavattattā abhibyāpetvāti attho. Kinti-saddo abbhuggatoti codanāya ‘‘itipi so bhagavā’’tiādimāhāti anusandhiṃ dassetuṃ ‘‘kintī’’ti vuttaṃ.

Padānaṃ sambajjhanaṃ padasambandho. So bhagavāti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānamatidevo sakkānamatisakko brahmānamatibrahmā lokanātho bhāgyavantatādīhi kāraṇehi sadevake loke ‘‘bhagavā’’ti patthaṭakittisaddo, so bhagavā. Yaṃ taṃ-saddā hi niccasambandhā. ‘‘Bhagavā’’ti ca idamādipadaṃ satthu nāmakittanaṃ. Tenāha āyasmā dhammasenāpati ‘‘bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kata’’ntiādi (mahāni. 6; cūḷani. 2). Parato pana ‘‘bhagavā’’ti padaṃ guṇakittanaṃ. Yathā kammaṭṭhānikena‘‘araha’’ntiādīsu navasu ṭhānesu paccekaṃ itipisaddaṃ yojetvā buddhaguṇā anussarīyanti, evamidha buddhaguṇasaṃkittakenāpīti dassento ‘‘itipi arahaṃ…pe… itipi bhagavā’’ti āha. Evañhi sati‘‘araha’’ntiādīhi navahi padehi ye sadevake loke ativiya pākaṭā paññātā buddhaguṇā, te nānappakārato vibhāvitā honti ‘‘itipī’’ti padadvayena tesaṃ nānappakāratādīpanato. ‘‘Itipetaṃ bhūtaṃ, itipetaṃ taccha’’ntiādīsu (dī. ni. 1.6) viya hi iti-saddo idha āsannapaccakkhakaraṇattho, pi-saddo sampiṇḍanattho, tena ca nesaṃ nānappakārabhāvo dīpito, tāni ca guṇasallakkhaṇakāraṇāni saddhāsampannānaṃ viññujātikānaṃ paccakkhāni honti, tasmā tāni saṃkittentena viññunā cittassa sammukhībhūtāneva katvā saṃkittetabbānīti dassento ‘‘iminā ca iminā ca kāraṇenāti vuttaṃ hotī’’ti āha. Evañhi nirūpetvā kittente yassa saṃkitteti, tassa bhagavati ativiya pasādo hoti.

Ārakattāti kilesehi suvidūrattā. Arīnanti kilesārīnaṃ. Arānanti saṃsāracakkassa arānaṃ. Hatattāti viddhaṃsitattā. Paccayādīnanti cīvarādipaccayānañceva pūjā visesānañca. Rahābhāvāti cakkhurahādīnamabhāvato. Rahopāpakaraṇābhāvo hi padamanatikkamma rahābhāvoti vuttaṃ. Evampi hi yathādhippetamattho labbhatīti. Tatoti visuddhimaggato (visuddhi. 1.123). Yathā ca visuddhimaggato, evaṃ taṃsaṃvaṇṇanāya paramatthamañjūsāyaṃ (visuddhi. ṭī. 1.124) nesaṃ vitthāro gahetabbo.

Yasmā jīvako bahuso satthu santike buddhaguṇe sutvā ṭhito, diṭṭhasaccatāya ca satthusāsane vigatakathaṃkatho, satthuguṇakathane ca vesārajjappatto, tasmā so evaṃ vitthārato eva āhāti vuttaṃ ‘‘jīvako panā’’tiādi. ‘‘Ettha cā’’tiādinā sāmatthiyatthamāha. Thāmo desanāñāṇameva, balaṃ pana dasabalañāṇaṃ. Vissatthanti bhāvanapuṃsakapadaṃ, anāsaṅkanti attho.

Pañcavaṇṇāyāti khuddikādivasena pañcapakārāya. Nirantaraṃ phuṭaṃ ahosi katādhikārabhāvato. Kammantarāyavasena hissa rañño guṇasarīraṃ khatūpahataṃ hoti. Kasmā panesa jīvakameva gamanasajjāya āṇāpetīti āha ‘‘imāyā’’tiādi.

158. ‘‘Uttama’’nti vatvā na kevalaṃ uttamabhāvoyevettha kāraṇaṃ, atha kho appasaddatāpīti dassetuṃ ‘‘assayānarathayānānī’’tiādi vuttaṃ. Hatthiyānesu ca nibbisevanameva gaṇhanto hatthiniyopi kappāpesi. Padānupadanti padamanugataṃ padaṃ purato gacchantassa hatthiyānassa pade tesaṃ padaṃ katvā, padasaddo cettha padavaḷañje. Nibbutassāti sabbakilesadarathavūpasamassa . Nibbutehevāti appasaddatāya saddasaṅkhobhanavūpasameheva.

Kareṇūti hatthinipariyāyavacanaṃ. Kaṇati saddaṃ karotīti hi kareṇu, karova yassā, na dīgho dantoti vā kareṇu,‘‘kareṇukā’’tipi pāṭho, niruttinayena padasiddhi. Ārohanasajjanaṃ kuthādīnaṃ bandhanameva. Opavayhanti rājānamupavahituṃ samatthaṃ. ‘‘Opaguyha’’ntipi paṭhanti, rājānamupagūhituṃ gopituṃ samatthanti attho. ‘‘Evaṃ kirassā’’tiādi paṇḍitabhāvavibhāvanaṃ. Kathā vattatīti laddhokāsabhāvena dhammakathā pavattati. ‘‘Rañño āsaṅkānivattanatthaṃ āsannacārībhāvena hatthinīsu itthiyo nisajjāpitā’’ti (dī. ni. ṭī. 1.158) ācariyadhammapālattherena vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘itthiyo nissāya purisānaṃ bhayaṃ nāma natthi, sukhaṃ itthiparivuto gamissāmī’’ti tattha kāraṇaṃ vuttameva. Imināpi kāraṇena bhavitabbanti pana ācariyena evaṃ vuttaṃ siyā. Rañño paresaṃ dūrupasaṅkamanabhāvadassanatthaṃ tā purisavesaṃ gāhāpetvā āvudhahatthā kāritā. Hatthinikāsatānīti ettha hatthiniyo eva hatthinikā. ‘‘Pañca hatthiniyā satānī’’tipi katthaci pāṭho, so ayuttova ‘‘pañcamattehi bhikkhusatehī’’tiādīsu (pārā. 1) viya īdisesu pacchimapadassa samāsasseva dassanato. Kassacidevāti sannipatite mahājane yassa kassaci eva, tadaññesampi āyatiṃ maggaphalānamupanissayoti āha ‘‘sā mahājanassa upakārāya bhavissatī’’ti.

Paṭivedesīti ñāpesi. Upacāravacananti vohāravacanamattaṃ teneva adhippetatthassa apariyosānato . Tenāha ‘‘tadeva attano ruciyā karohī’’ti. Imināyeva hi tadatthapariyosānaṃ. Maññasīti pakatiyāva jānāsi. Tadevāti gamanāgamanameva. Yadi gantukāmo, gaccha, atha na gantukāmo, mā gaccha, attano ruciyevettha pamāṇanti vuttaṃ hoti.

159. Pāṭiekkāyeva sandhivasena paccekā. ‘‘Mahañca’’nti pade karaṇatthe paccattavacananti āha ‘‘mahatā’’ti. Mahantassa bhāvo mahañcaṃ. Na kevalaṃ niggahītantavaseneva pāṭho, atha kho ākārantavasenāpīti āha ‘‘mahaccātipi pāḷī’’ti. Yathā ‘‘khattiyā’’ti vattabbe ‘‘khatyā’’ti, evaṃ ‘‘mahatiyā’’ti vattabbe mahatyā. Puna ca-kāraṃ katvā mahaccāti sandhivasena padasiddhi. Pulliṅgavasena vattabbe itthiliṅgavasena vipallāso liṅgavipariyāyo. Visesanañhi bhiyyo visesyaliṅgādigāhakaṃ. Tiyojanasatānanti paccekaṃ tiyojanasataparimaṇḍalānaṃ. Dvinnaṃ mahāraṭṭhānaṃ issariyasirīti aṅgamagadharaṭṭhānamādhipaccamāha. Tadatthaṃ vivarati ‘‘tassā’’tiādinā. Paṭimukkaveṭhanānīti ābandhasiroveṭhanāni. Āsattakhaggānīti aṃse olambanavasena sannaddhāsīni. Maṇidaṇḍatomareti maṇidaṇḍaṅkuse.

‘‘Aparāpī’’tiādinā padasā parivārā vuttā. Khujjavāmanakā vesavasena, kirātasavaraandhakādayo jātivasena tāsaṃ paricārakiniyo dassitā. Vissāsikapurisāti vassavare sandhāyāha. Kulabhogaissariyādivasena mahatī mattā pamāṇametesanti mahāmattā, mahānubhāvā rājāmaccā. Vijjādharataruṇā viyāti mantānubhāvena vijjāmayiddhisampannā vijjādharakumārakā viya. Raṭṭhiyaputtāti bhojaputtā. Raṭṭhe paricarantīti hi luddakā raṭṭhiyā, tesaṃ nānāvudhaparicayatāya rājabhaṭabhūtā puttāti attho, antararaṭṭhabhojakānaṃ vā puttā raṭṭhiyaputtā, khattiyā bhojarājāno. ‘‘Anuyuttā bhavantu te’’tiādīsu viya hi ṭīkāyaṃ (dī. ni. ṭī. 1.159) vutto bhojasaddo bhojakavācakoti daṭṭhabbaṃ. Ussāpetvāti uddhaṃ pasāretvā. Jayasaddanti ‘‘jayatu mahārājā’’tiādijayapaṭibaddhaṃ saddaṃ. Dhanupantiparikkhepoti dhanupantiparivāro. Sabbattha taṃgāhakavasena veditabbo. Hatthighaṭāti hatthisamūhā. Paharamānāti phusamānā. Aññamaññasaṅghaṭṭanāti avicchedagamanena aññamaññasambandhā. Seṇiyoti gandhikaseṇīdussikaseṇīādayo ‘‘anapaloketvā rājānaṃ vā saṅghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ vā aññatra kappā vuṭṭhāpeyyā’’tiādīsu (pāci. 682) viya. ‘‘Aṭṭhārasa akkhobhiṇī seniyo’’ti katthaci likhanti, so anekesupi potthakesu na diṭṭho. Anekasaṅkhyā ca senā heṭṭhā gaṇitāti ayuttoyeva. Tadā sabbāvudhato sarova dūragāmīti katvā sarapatanātikkamappamāṇena rañño parisaṃ saṃvidahati. Kimatthanti āha ‘‘sace’’tiādi.

Sayaṃ bhāyanaṭṭhena cittutrāso bhayaṃ yathā tathā bhāyatīti katvā. Bhāyitabbe eva vatthusmiṃ bhayato upaṭṭhite ‘‘bhāyitabbamida’’nti bhāyitabbākārena tīraṇato ñāṇaṃ bhayaṃ bhayato tīretīti katvā. Tenevāha visuddhimagge (visuddhi. 2.751) ‘‘bhayatupaṭṭhānañāṇaṃ pana bhāyati, na bhāyatīti? Na bhāyati. Tañhi ‘atītā saṅkhārā niruddhā, paccuppannā nirujjhanti, anāgatā nirujjhissantī’ti tīraṇamattameva hotī’’ti. Bhāyanaṭṭhānaṭṭhena ārammaṇaṃ bhayaṃ bhāyati etasmāti katvā. Bhāyanahetuṭṭhena ottappaṃ bhayaṃ pāpato bhāyati etenāti katvā. Bhayānakanti bhāyanākāro. Tepīti dīghāyukā devāpi. Dhammadesananti pañcasu khandhesu pannarasalakkhaṇapaṭimaṇḍitaṃ dhammadesanaṃ. Yebhuyyenāti ṭhapetvā khīṇāsavadeve tadaññesaṃ vasena bāhullato. Khīṇāsavattā hi tesaṃ cittutrāsabhayampi na uppajjati. Kāmaṃ sīhopamasuttaṭṭhakathāyaṃ (a. ni. aṭṭha. 2.4.33) cittutrāsabhayampi tadatthabhāvena vuttaṃ, idha pana pakaraṇānurūpato ñāṇabhayameva gahitaṃ. Saṃveganti sahottappañāṇaṃ. Santāsanti sabbaso ubbijjanaṃ. Bhāyitabbaṭṭhena bhayameva bhīmabhāvena bheravanti bhayabheravaṃ, bhītabbavatthu. Tenāha ‘‘āgacchatī’’ti, etaṃ naraṃ taṃ bhayabheravaṃ āgacchati nūnāti attho.

Bhīruṃ pasaṃsantīti pāpato bhāyanato utrāsanato bhīruṃ pasaṃsanti paṇḍitā. Na hi tattha sūranti tasmiṃ pāpakaraṇe sūraṃ pagabbhadhaṃsinaṃ na hi pasaṃsanti. Tenāha ‘‘bhayā hi santo na karonti pāpa’’nti. Tattha bhayāti pāputrāsato, ottappahetūti attho.

Chambhitassāti thambhitassa, tha-kārassa cha-kārādeso. Tadatthamāha ‘‘sakalasarīracalana’’nti, bhayavasena sakalakāyapakampananti attho. Uyyodhanaṃ sampahāro.

Eketi uttaravihāravāsino. ‘‘Rājagahe’’tiādi tesamadhippāyavivaraṇaṃ. Ekekasmiṃ mahādvāre dve dve katvā catusaṭṭhi khuddakadvārāni. ‘‘Tadā’’tiādinā akāraṇabhāve hetuṃ dasseti.

Idāni sakavādaṃ dassetuṃ ‘‘ayaṃ panā’’tiādi vuttaṃ. ‘‘Jīvako kirā’’tiādi āsaṅkanākāradassanaṃ. Assāti ajātasatturañño. Ukkaṇṭhitoti anabhirato. Chattaṃ ussāpetukāmo maññeti sambandho . Bhāyitvāti bhāyanahetu. Tassāti jīvakassa. Sammasaddo samānattho, samānabhāvo ca vayenāti āha ‘‘vayassābhilāpo’’ti. Vayena samāno vayasso yathā ‘‘ekarājā harissavaṇṇo’’ti (jā. 1.2.17). Samānasaddassa hi sādesamicchanti saddavidū, tena abhilāpo ālapanaṃ tathā, ruḷhīniddeso esa, ‘‘mārisā’’ti ālapanamiva. Yathā hi mārisāti niddukkhatābhilāpo sadukkhepi nerayike vuccati ‘‘yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyyā’’tiādīsu, (ma. ni. 1.512) evaṃ yo koci sahāyo asamānavayopi ‘‘sammā’’ti vuccatīti, tasmā sahāyābhilāpo icceva attho. Kacci na vañcesīti pāḷiyā sambandho. ‘‘Na palambhesī’’ti vuttepi idha parikappatthova sambhavatīti vuttaṃ ‘‘na vippalambheyyāsī’’ti, na palobheyyāsīti attho. Kathāya sallāpo, so eva nigghoso tathā.

Vinasseyyāti cittavighātena vihaññeyya. ‘‘Na taṃ devā’’tiādivacanaṃ sandhāya ‘‘daḷhaṃ katvā’’ti vuttaṃ. Turitavasenidamāmeḍitanti dasseti ‘‘taramānovā’’ti iminā. ‘‘Abhikkama mahārājā’’ti vatvā tattha kāraṇaṃ dassetuṃ ‘‘ete’’tiādi vuttanti sasambandhamatthaṃ dassento ‘‘mahārāja corabalaṃ nāmā’’tiādimāha.

Sāmaññaphalapucchāvaṇṇanā

160. Ayaṃ bahidvārakoṭṭhakokāso nāgassa bhūmi nāma. Tenāha ‘‘vihārassā’’tiādi. Bhagavato tejoti buddhānubhāvo. Rañño sarīraṃ phari yathā taṃ soṇadaṇḍassa brāhmaṇassa bhagavato santikaṃ āgacchantassa antovanasaṇḍagatassa. ‘‘Attano aparādhaṃ saritvā mahābhayaṃ uppajjī’’ti idaṃ sedamuñcanassa kāraṇadassanaṃ. Na hi buddhānubhāvato sedamuñcanaṃ sambhavati kāyacittapassaddhihetubhāvato.

Eketi uttaravihāravāsinoyeva. Tadayuttamevāti dasseti ‘‘iminā’’tiādinā. Abhimāreti dhanuggahe. Dhanapālanti nāḷāgiriṃ. So hi tadā nāgarehi pūjitadhanarāsino labbhanato ‘‘dhanapālo’’ti voharīyati. Na kevalaṃ diṭṭhapubbatoyeva, atha kho pakatiyāpi bhagavā saññātoti dassetuṃ ‘‘bhagavā hī’’tiādimāha. Ākiṇṇavaralakkhaṇoti battiṃsa mahāpurisalakkhaṇe sandhāyāha. Anubyañjanapaṭimaṇḍitoti asītānubyañjane (jinālaṅkāraṭīkāya vijātamaṅgalavaṇṇanāyaṃ vitthāro). Chabbaṇṇāhi rasmīhīti tadā vattamānā rasmiyo. Issariyalīḷāyāti issariyavilāsena. Nanu ca bhagavato santike issariyalīlāya pucchā agāravoyeva siyāti codanāya ‘‘pakati hesā’’tiādimāha, pakatiyā pucchanato na agāravoti adhippāyo. Parivāretvā nisinnena bhikkhusaṅghena pure katepi atthato tassa purato nisinno nāma. Tenāha ‘‘parivāretvā’’tiādi.

161.Yena, tenāti ca bhummatthe karaṇavacananti dasseti ‘‘yattha, tatthā’’ti iminā. Yena maṇḍalassa dvāraṃ, tenūpasaṅkamīti sampattabhāvassa vuttattā idha upagamanameva yuttanti āha ‘‘upagato’’ti. Anucchavike ekasmiṃ padeseti yattha viññujātikā aṭṭhaṃsu, tasmiṃ. Ko panesa anucchavikapadeso nāma? Atidūratādichanisajjadosavirahito padeso, napacchatādiaṭṭhanisajjadosavirahito vā. Yathāhu aṭṭhakathācariyā –

‘‘Na pacchato na purato, nāpi āsannadūrato;

Na kacche no paṭivāte, na cāpi onatunnate;

Ime dose vissajjetvā, ekamantaṃ ṭhitā ahū’’ti. (khu. pā. aṭṭha. evamiccādipāṭhavaṇṇanā; su. ni. aṭṭha. 2.261);

Tadā bhikkhusaṅghe tuṇhībhāvassa anavasesato byāpitabhāvaṃ dassetuṃ ‘‘tuṇhībhūtaṃ tuṇhībhūta’’nti vicchāvacanaṃ vuttanti āha ‘‘yato…pe… mevā’’ti, yato yato bhikkhutoti attho. Hatthena, hatthassa vā kukatabhāvo hatthakukkuccaṃ, asaññamo, asampajaññakiriyā ca. Tathā pādakukkuccanti etthāpi. -saddo avuttavikappane, tena tadaññopi cakkhusotādiasaññamo natthīti vibhāvito. Tattha pana cakkhuasaṃyamo sabbapaṭhamo dunnivārito cāti tadabhāvaṃ dassetuṃ ‘‘sabbālaṅkārapaṭimaṇḍita’’ntiādi vuttaṃ.

Vippasannarahadamivāti anāvilodakasaramiva. Yenetarahi…pe… iminā me…pe… hotūti sambandho. Añño hi atthakkamo, añño saddakkamoti āha ‘‘yenā’’tiādi. Tattha kāyika-vācasikena upasamena laddhena mānasikopi upasamo anumānato laddho evāti katvā ‘‘mānasikena cā’’ti vuttaṃ. Sīlūpasamenāti sīlasaññamena. Vuttamatthaṃ lokapakatiyā sādhento ‘‘dullabhañhī’’tiādimāha. Laddhāti labhitvā.

Upasamanti ācārasampattisaṅkhātaṃ saṃyamaṃ. ‘‘Eva’’ntiādinā tathā icchāya kāraṇaṃ dasseti . Soti ayyako, udayabhaddo vā. ‘‘Kiñcāpī’’tiādi tadattha-samatthanaṃ. Ghātessatiyevāti taṃkālāpekkhāya vuttaṃ. Tenāha ‘‘ghātesī’’ti. Idañhi sampatipekkhavacanaṃ. Pañcaparivaṭṭoti pañcarājaparivaṭṭo.

Kasmā evamāha, nanu bhagavantamuddissa rājā na kiñci vadatīti adhippāyo. Vacībhedeti yathāvuttaudānavacībhede. Tuṇhī niravoti pariyāyavacanametaṃ. ‘‘Aya’’ntiādi cittajānanākāradassanaṃ. Ayaṃ…pe… na sakkhissatīti ñatvāti sambandho. Vacanānantaranti udānavacanānantaraṃ. Yenāti yattha padese, yena vā sotapathena. Yena pemanti etthāpi yathārahamesa nayo.

Katāparādhassa ālapanaṃ nāma dukkaranti sandhāya ‘‘mukhaṃ nappahotī’’ti vuttaṃ. ‘‘Āgamā kho tvaṃ mahārāja yathāpema’’nti vacananiddiṭṭhaṃ vā tadā tadatthadīpanākārena pavattaṃ nānānayavicittaṃ bhagavato madhuravacanampi sandhāya evaṃ vuttanti daṭṭhabbaṃ. Ekampi hi atthaṃ bhagavā yathā sotūnaṃ ñāṇaṃ pavattati, tathā deseti. Yaṃ sandhāya aṭṭhakathāsu vuttaṃ ‘‘bhagavatā abyākataṃ tantipadaṃ nāma natthi, sabbesaññeva atthopi bhāsito’’ti. Pañcahākārehīti iṭṭhāniṭṭhesu samabhāvādisaṅkhātehi pañcahi kāraṇehi. Vuttañhetaṃ mahāniddese (mahāni. 38, 162) –

‘‘Pañcahākārehi tādī iṭṭhāniṭṭhe tādī, cattāvīti tādī, tiṇṇāvīti tādī, muttāvīti tādī, taṃniddesā tādī.

Kathaṃ arahā iṭṭhāniṭṭhe tādī? Arahā lābhepi tādī, alābhepi, yasepi, ayasepi, pasaṃsāyapi, nindāyapi, sukhepi, dukkhepi tādī, ekaṃ ce bāhaṃ gandhena limpeyyuṃ, ekaṃ ce bāhaṃ vāsiyā taccheyyuṃ, amusmiṃ natthi rāgo, amusmiṃ natthi paṭighaṃ, anunayapaṭighavippahīno, ugghātinighātivītivatto, anurodhavirodhasamatikkanto, evaṃ arahā iṭṭhāniṭṭhe tādī.

Kathaṃ arahā cattāvīti tādī? Arahato…pe… thambho, sārambho, māno, atimāno, mado, pamādo, sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariḷāhā , sabbe santāpā, sabbā kusalābhisaṅkhārā cattā vantā muttā pahīnā paṭinissaṭṭhā, evaṃ arahā cattāvīti tādī.

Kathaṃ arahā tiṇṇāvīti tādī? Arahā kāmoghaṃ tiṇṇo, bhavoghaṃ tiṇṇo, diṭṭhoghaṃ tiṇṇo, avijjoghaṃ tiṇṇo, sabbaṃ saṃsārapathaṃ tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivatto, so vuṭṭhavāso ciṇṇacaraṇo jātimaraṇasaṅkhayo, jātimaraṇasaṃsāro (mahāni. 38) natthi tassa punabbhavoti, evaṃ arahā tiṇṇāvīti tādī.

Kathaṃ arahā muttāvīti tādī? Arahato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, dosā, mohā, kodhā, upanāhā, makkhā, paḷāsā, issāya, macchariyā, māyāya, sāṭheyyā, thambhā, sārambhā, mānā, atimānā, madā, pamādā, sabbakilesehi, sabbaduccaritehi, sabbadarathehi, sabbapariḷāhehi, sabbasantāpehi, sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; evaṃ arahā muttāvīti tādī.

Kathaṃ arahā taṃniddesā tādī? Arahā ‘sīle sati sīlavā’ti taṃniddesā tādī, ‘saddhāya sati saddho’ti, ‘vīriye sati vīriyavā’ti, ‘satiyā sati satimā’ti, ‘samādhimhi sati samāhito’ti, ‘paññāya sati paññavā’ti, ‘vijjāya sati tevijjo’ti, ‘abhiññāya sati chaḷabhiñño’ti taṃniddesā tādī, evaṃ arahā taṃniddesā tādī’’ti.

Bhagavā pana sabbesampi tādīnamatisayo tādī. Tenāha ‘‘suppatiṭṭhito’’ti. Vuttampi cetaṃ bhagavatā kāḷakārāmasuttante ‘‘iti kho bhikkhave tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādīyeva tādī, tamhā ca pana tādimhā añño tādī uttaritaro vā paṇītataro vā natthīti vadāmī’’ti (a. ni. 4.24). Atha vā pañcavidhāriyiddhisiddhehi pañcahākārehi tādilakkhaṇe suppatiṭṭhitoti attho. Vuttañhetaṃ āyasmatā dhammasenāpatinā paṭisambhidāmagge –

‘‘Katamā ariyā iddhi? Idha bhikkhu sace ākaṅkhati ‘paṭikūle appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati, sace ākaṅkhati ‘appaṭikūle paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati, sace ākaṅkhati ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati, sace ākaṅkhati ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati, sace ākaṅkhati ‘paṭikūle ca appaṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno’’ti (paṭi. ma. 3.17).

Bahiddhāti sāsanato bahisamaye.

162.Esāti bhikkhusaṅghassa vandanākāro. Tamatthaṃ lokasiddhāya upamāya sādhetuṃ ‘‘rājāna’’ntiādi vuttaṃ. Okāsanti pucchitabbaṭṭhānaṃ.

Na me pañhavissajjane bhāro atthīti satthu sabbattha appaṭihatañāṇacāratāya atthato āpannāya dassanaṃ. ‘‘Yadi ākaṅkhasī’’ti vutteyeva hi esa attho āpanno hoti. Sabbaṃ te vissajjessāmīti etthāpi ayaṃ nayo. ‘‘Yaṃ ākaṅkhasi, taṃ pucchā’’ti vacaneneva hi ayamattho sijjhati. Asādhāraṇaṃ sabbaññupavāraṇanti sambandho. Yadi ‘‘yadākaṅkhasī’’ti na vadanti, atha kathaṃ vadantīti āha ‘‘sutvā’’tiādi. Padesañāṇeyeva ṭhitattā tathā vadantīti veditabbaṃ. Buddhā pana sabbaññupavāraṇaṃ pavārentīti sambandho.

‘‘Pucchāvuso yadākaṅkhasī’’tiādīni suttapadāni yesaṃ puggalānaṃ vasena āgatāni, taṃ dassanatthaṃ ‘‘yakkhanarindadevasamaṇabrāhmaṇaparibbājakāna’’nti vuttaṃ. Tattha hi ‘‘pucchāvuso yadākaṅkhasī’’ti āḷavakassa yakkhassa okāsakaraṇaṃ, ‘‘puccha mahārājā’’ti narindānaṃ, ‘‘puccha vāsavā’’tiādi devānamindassa, ‘‘tena hī’’tiādi samaṇānaṃ, ‘‘bāvarissa cā’’tiādi brāhmaṇānaṃ, ‘‘puccha maṃ sabhiyā’’tiādi paribbājakānaṃ okāsakaraṇanti daṭṭhabbaṃ. Vāsavāti devānamindālapanaṃ. Tadetañhi sakkapañhasutte. Manasicchasīti manasā icchasi.

Katāvakāsāti yasmā tumhe mayā katokāsā, tasmā bāvarissa ca tuyhaṃ ajitassa ca sabbesañca sesānaṃ yaṃ kiñci sabbaṃ saṃsayaṃ yathā manasā icchatha, tathā pucchavho pucchathāti yojanā. Ettha ca bāvarissa saṃsayaṃ manasā pucchavho, tumhākaṃ pana sabbesaṃ saṃsayaṃ manasā ca aññathā ca yathā icchatha, tathā pucchavhoti adhippāyo. Bāvarī hi ‘‘attano saṃsayaṃ manasāva pucchathā’’ti antevāsike āṇāpesi. Vuttañhi –

‘‘Anāvaraṇadassāvī, yadi buddho bhavissati;

Manasā pucchite pañhe, vācāya vissajessatī’’ti. (su. ni. 1011);

Tadetaṃ pārāyanavagge. Tathā ‘‘puccha maṃ sabhiyā’’tiādipi.

Buddhabhūminti buddhaṭṭhānaṃ, āsavakkhayañāṇaṃ, sabbaññutaññāṇañca. Bodhisattabhūmi nāma bodhisattaṭṭhānaṃ pāramīsambharaṇañāṇaṃ, bhūmisaddo vā avatthāvācako, buddhāvatthaṃ, bodhisattāvatthāyanti ca attho. Ekattanayena hi pavattesu khandhesu avatthāyeva taṃ tadākāranissitā.

Yo bhagavā bodhisattabhūmiyaṃ padesañāṇe ṭhito sabbaññupavāraṇaṃ pavāresi, tassa tadeva acchariyanti sambandho. Kathanti āha ‘‘koṇḍañña pañhānī’’tiādi. Tattha koṇḍaññāti gottavasena sarabhaṅgamālapanti. Viyākarohīti byākarohi. Sādhurūpāti sādhusabhāvā. Dhammoti sanantano paveṇīdhammo. Yanti āgamanakiriyāparāmasanaṃ, yena vā kāraṇena āgacchati, tena viyākarohīti sambandho. Vuddhanti sīlapaññādīhi vuddhippattaṃ, garunti attho. Esa bhāroti saṃsayupacchedanasaṅkhāto eso bhāro, āgato bhāro tayā avassaṃ vahitabboti adhippāyo.

Mayā katāvakāsā bhonto pucchantu. Kasmāti ce? Ahañhi taṃ taṃ vo byākarissaṃ ñatvā sayaṃ lokamimaṃ, parañcāti. Sayanti ca sayameva parūpadesena vinā. Evaṃ sarabhaṅgakāle sabbaññupavāraṇaṃ pavāresīti sambandho.

Pañhānanti dhammayāgapañhānaṃ. Antakaranti niṭṭhānakaraṃ. Suciratenāti evaṃ nāmakena brāhmaṇena. Puṭṭhunti pucchituṃ. Jātiyāti paṭisandhiyā, ‘‘vijātiyā’’tipi vadanti. Paṃsuṃ kīḷanto sambhavakumāro nisinnova hutvā pavāresīti yojetabbaṃ.

Tagghāti ekaṃsatthe nipāto. Yathāpi kusalo tathāti yathā sabbadhammakusalo sabbadhammavidū buddho jānāti katheti, tathā te ahamakkhissanti attho. Jānāti-saddo hi idha sambandhamupagacchati . Yathāha ‘‘yena yassa hi sambandho, dūraṭṭhampi ca tassa ta’’nti (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā). Jānanā cettha kathanā. Yathā ‘‘iminā imaṃ jānātī’’ti vuttovāyamattho ācariyena. Rājā ca kho taṃ yadi kāhati vā,na vāti yo taṃ idha pucchituṃ pesesi, so korabyarājā taṃ tayā pucchitamatthaṃ, tayā vā puṭṭhena mayā akkhātamatthaṃ yadi karotu vā, na vā karotu, ahaṃ pana yathādhammaṃ te akkhissaṃ ācikkhissāmīti vuttaṃ hoti. Jātakaṭṭhakathāyaṃ pana –

‘‘Rājā ca kho tanti ahaṃ taṃ pañhaṃ yathā tumhākaṃ rājā jānāti jānituṃ sakkoti, tathā akkhissaṃ. Tato uttari rājā yathā jānāti, tathā yadi karissati vā, na vā karissati, karontassa vā akarontassa vā tassevetaṃ bhavissati, mayhaṃ pana doso natthīti dīpetī’’ti (jā. aṭṭha. 5.16.172) –

Jānāti-saddo vākyadvayasādhāraṇavasena vutto.

163.Sippameva sippāyatanaṃ āyatanasaddassa tabbhāvavuttittā. Apica sikkhitabbatāya sippañca taṃ sattānaṃ jīvitavuttiyā kāraṇabhāvato, nissayabhāvato vā āyatanañcāti sippāyatanaṃ. Seyyathidanti ekova nipāto, nipātasamudāyo vā. Tassa te katameti idha atthoti āha ‘‘katame pana te’’ti. Ime katametipi paccekamattho yujjati. Evaṃ sabbattha. Idañca vattabbāpekkhanavasena vuttaṃ, tasmā te sippāyatanikā katameti attho. ‘‘Puthusippāyatanānī’’ti hi sādhāraṇato sippāni uddisitvā upari taṃtaṃsippūpajīvinova niddiṭṭhā puggalādhiṭṭhānāya kathāya. Kasmāti ce? Papañcaṃ pariharitukāmattā. Aññathā hi yathādhippetāni tāva sippāyatanāni dassetvā puna taṃtaṃsippūpajīvinopi dassetabbā siyuṃ tesamevettha padhānato adhippetattā. Evañca sati kathāpapañco bhaveyya, tasmā taṃ papañcaṃ pariharituṃ sippūpajīvīhi taṃtaṃsippāyatanāni saṅgahetvā evamāhāti tamatthaṃ dassetuṃ ‘‘hatthārohātiādīhi ye taṃ taṃ sippaṃ nissāya jīvanti, te dassetī’’ti vuttaṃ. Kasmāti āha ‘‘ayañhī’’tiādi. Sippaṃ upanissāya jīvantīti sippūpajīvino.

Hatthimārohantīti hatthārohā, hatthāruḷhayodhā. Hatthiṃ ārohāpayantīti hatthārohā, hatthācariya hatthivejja hatthimeṇḍādayo. Yena hi payogena puriso hatthino ārohanayoggo hoti, taṃ hatthissa payogaṃ vidhāyantānaṃ sabbesampetesaṃ gahaṇaṃ. Tenāha ‘‘sabbepī’’tiādi. Tattha hatthācariyā nāma ye hatthino, hatthārohakānañca sikkhāpakā. Hatthivejjā nāma hatthibhisakkā. Hatthimeṇḍā nāma hatthīnaṃ pādarakkhakā. Hatthiṃ maṇḍayanti rakkhantīti hatthimaṇḍā, teyeva hatthimeṇḍā, hatthiṃ minenti sammā vidahanena hiṃsantīti vā hatthimeṇḍā.Ādi-saddena hatthīnaṃ yavapadāyakādayo saṅgaṇhāti. Assārohāti etthāpi suddhahetukattuvasena yathāvuttova attho. Rathe niyuttā rathikā. Ratharakkhā nāma rathassa āṇirakkhakā. Dhanuṃ gaṇhantīti dhanuggahā, issāsā, dhanuṃ gaṇhāpentīti dhanuggahā, dhanusippasikkhāpakā dhanvācariyā.

Celena celapaṭākāya yuddhe akanti gacchantīti celakā, jayaddhajagāhakāti āha ‘‘ye yuddhe’’tiādi. Jayadhajanti jayanatthaṃ, jayakāle vā paggahitadhajaṃ. Puratoti senāya pubbe. Yathā tathā ṭhite senike byūhavicāraṇavasena tato tato calayanti uccālentīti calakāti vuttaṃ ‘‘idha rañño’’tiādi. Sakuṇagghiādayo viya maṃsapiṇḍaṃ parasenāsamūhasaṅkhātaṃ piṇḍaṃ sāhasikatāya chetvā chetvā dayanti uppatitvā uppatitvā niggacchantīti piṇḍadāyakā. Tenāha ‘‘te kirā’’tiādi. Sāhasaṃ karontīti sāhasikā, teyeva mahāyodhā. Piṇḍamivāti tālaphalapiṇḍamivāti vadanti, ‘‘maṃsapiṇḍamivā’’ti (dī. ni. ṭī. 1.163) ācariyena vuttaṃ. Sabbattha ‘‘ācariyenā’’ti vutte ācariyadhammapālattherova gahetabbo. Dutiyavikappe piṇḍe janasamūhasaṅkhāte sammadde dayanti uppatantā viya gacchantīti piṇḍadāyakā, daya-saddo gatiyaṃ, aya-saddassa vā da-kārāgamena nipphatti.

Uggatuggatāti saṅgāmaṃ patvā javaparakkamādivasena ativiya uggatā. Tadevāti parehi vuttaṃ tameva sīsaṃ vā āvudhaṃ vā. Pakkhandantīti vīrasūrabhāvena asajjamānā parasenamanupavisanti. Thāmajavabalaparakkamādisampattiyā mahānāgasadisatā. Tenāha ‘‘hatthiādīsupī’’tiādi. Ekantasūrāti ekacarasūrā antasaddassa tabbhāvavuttito, sūrabhāvena ekākino hutvā yujjhanakāti attho. Sajālikāti savammikā. Sannāho kaṅkaṭo vammaṃ kavaco uracchado jālikāti hi atthato ekaṃ. Sacammikāti jālikā viya sarīraparittāṇena cammena sacammikā. Cammakañcukanti cammamayakañcukaṃ. Pavisitvāti tassa anto hutvā, paṭimuñcitvāti vuttaṃ hoti. Saraparittāṇaṃ cammanti cammapaṭisibbitaṃ celakaṃ, cammamayaṃ vā phalakaṃ. Balavasinehāti sāmini atisayapemā. Gharadāsayodhāti antojātadāsapariyāpannā yodhā, ‘‘gharadāsikaputtā’’tipi pāṭho, antojātadāsīnaṃ puttāti attho.

Āḷāraṃ vuccati mahānasaṃ, tattha niyuttā āḷārikā.Pūvikāti pūvasampādakā, ye pūvameva nānappakārato sampādetvā vikkiṇantā jīvanti. Kesanakhasaṇṭhapanādivasena manussānaṃ alaṅkāravidhiṃ kappenti saṃvidahantīti kappakā. Cuṇṇavilepanādīhi malaharaṇavaṇṇasampādanavidhinā nhāpenti nahānaṃ karontīti nhāpikā. Navantādividhinā pavatto gaṇanagantho antarā chiddābhāvena acchiddakoti vuccati, tadeva paṭhentīti acchiddakapāṭhakā. Hatthena adhippāyaviññāpanaṃ, gaṇanaṃ vā hatthamuddā. Aṅgulisaṅkocanañhi muddāti vuccati, tena ca viññāpanaṃ, gaṇanaṃ vā hoti. Hatthasaddo cettha tadekadesesu aṅgulīsu daṭṭhabbo ‘‘na bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipissāmī’’tiādīsu (pāci. 618) viya, tamupanissāya jīvantīti muddikā. Tenāha ‘‘hatthamuddāyā’’tiādi.

Ayakāro kammārakārako. Dantakāro bhamakāro. Cittakāro lepacittakāro. Ādi-saddena koṭṭakalekhakavilīvakāraiṭṭhakakāradārukārādīnaṃ saṅgaho. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Karaṇanipphādanavasena dassetvā. Sandiṭṭhikamevāti asamparāyikatāya sāmaṃ daṭṭhabbaṃ, sayamanubhavitabbaṃ attapaccakkhanti attho. Upajīvantīti upanissāya jīvanti. Sukhitanti sukhappattaṃ. Thāmabalūpetabhāvova pīṇananti āha ‘‘pīṇitaṃ thāmabalūpeta’’nti. Uparīti devaloke. Tathā uddhantipi. So hi manussalokato uparimo. Aggaṃ viyāti aggaṃ, phalaṃ. ‘‘Kammassa katattā phalassa nibbattanato taṃ kammassa aggisikhā viya hotī’’ti ācariyena vuttaṃ. Apica sagganti uttamaṃ, phalaṃ. Sagganti suṭṭhu aggaṃ, rūpasaddādidasavidhaṃ attano phalaṃ nipphādetuṃ arahatīti attho. Suaggikāva niruttinayena sovaggikā, dakkhiṇāsaddāpekkhāya ca sabbattha itthiliṅganiddeso. Sukhoti sukhūpāyo iṭṭho kanto. Aggeti uḷāre. Attanā paribhuñjitabbaṃ bāhiraṃ rūpaṃ, attano vaṇṇapokkharatā vaṇṇoti ayametesaṃ viseso. Dakkhanti vaḍḍhanti etāyāti dakkhiṇā, pariccāgamayaṃ puññanti āha ‘‘dakkhiṇaṃ dāna’’nti.

Maggo sāmaññaṃ samitapāpasaṅkhātassa samaṇassa bhāvoti katvā, tassa vipākattā ariyaphalaṃ sāmaññaphalaṃ.‘‘Yathāhā’’tiādinā mahāvaggasaṃyuttapāḷivasena tadatthaṃ sādheti. Taṃ esa rājā na jānāti ariyadhammassa akovidatāya. Yasmā panesa ‘‘dāsakassakādibhūtānaṃ pabbajitānaṃ lokato abhivādanādilābho sandiṭṭhikaṃ sāmaññaphalaṃ nāmā’’ti cintetvā ‘‘atthi nu kho koci samaṇo vā brāhmaṇo vā īdisamatthaṃ jānanto’’ti vīmaṃsanto pūraṇādike pucchitvā tesaṃ kathāya anadhigatavitto bhagavantampi etamatthaṃ pucchi. Tasmā vuttaṃ ‘‘dāsakassakopamaṃ sandhāya pucchatī’’ti.

Rājāmaccāti rājakulasamudāgatā amaccā, anuyuttakarājāno ceva amaccā cātipi attho. Kaṇhapakkhanti yathāpucchite atthe labbhamānadiṭṭhigatūpasaṃhitaṃ saṃkilesapakkhaṃ. Sukkapakkhanti tabbidhuraṃ upari suttāgataṃ vodānapakkhaṃ. Samaṇakolāhalanti samaṇakotūhalaṃ taṃ taṃ samaṇavādānaṃ aññamaññavirodhaṃ. Samaṇabhaṇḍananti teneva virodhena ‘‘evaṃvādīnaṃ tesaṃ samaṇabrāhmaṇānaṃ ayaṃ doso, evaṃvādīnaṃ tesaṃ ayaṃ doso’’ti evaṃ taṃ taṃ vādassa paribhāsanaṃ. Issarānuvattako hi lokoti dhammatādassanena tadatthasamatthanaṃ. Attano desanākosallena rañño bhāraṃ karonto, na tadaññena paravambhanādikāraṇena.

164. Nu-saddo viya no-saddopi pucchāyaṃ nipātoti āha ‘‘abhijānāsi nū’’ti. Ayañcāti ettha ca-saddo na kevalaṃ abhijānāsipadeneva, atha kho ‘‘pucchitā’’ti padena cāti samuccayattho. Kathaṃ yojetabboti anuyogamapaneti ‘‘idañhī’’tiādinā. Pucchitā nūti pubbe pucchaṃ kattā nu. Naṃ puṭṭhabhāvanti tādisaṃ pucchitabhāvaṃ abhijānāsi nu. Na te sammuṭṭhanti tava na pamuṭṭhaṃ vatāti attho. Aphāsukabhāvoti tathā bhāsanena asukhabhāvo. Paṇḍitapatirūpakānanti (sāmaṃ viya attano sakkārānaṃ paṇḍitabhāsānaṃ) āmaṃ viya pakkānaṃ paṇḍitā bhāsānaṃ. (Dī. ni. ṭī. 1.163) pāḷipadaatthabyañjanesūti pāḷisaṅkhāte pade, tadatthe tappariyāpannakkhare ca, vākyapariyāyo vā byañjanasaddo ‘‘akkharaṃ padaṃ byañjana’’ntiādīsu (netti. 28) viya. Bhagavato rūpaṃ sabhāvo viya rūpamassāti bhagavantarūpo, bhagavā viya ekantapaṇḍitoti attho.

Pūraṇakassapavādavaṇṇanā

165.Ekamidāhanti ettha idanti nipātamattaṃ, ekaṃ samayamicceva attho. Sammodeti sammodanaṃ karotīti sammodanīyaṃ. Anīyasaddo hi bahulā katvatthābhidhāyako yathā ‘‘niyyānikā’’ti, (dha. sa. suttantadukamātikā 97) sammodanaṃ vā janetīti sammodaniyaṃ taddhitavasena. Saritabbanti sāraṇīyaṃ, saraṇassa anucchavikanti vā sāraṇiyaṃ, etamatthaṃ dassetuṃ ‘‘sammodajanakaṃ saritabbayuttaka’’nti vuttaṃ, saritabbayuttakanti ca saraṇānucchavikanti attho.

166.Sahatthāti sahattheneva, tena suddhakattāraṃ dasseti, āṇattiyāti pana hetukattāraṃ, nissaggiyathāvarādayopi idha sahattha karaṇeneva saṅgahitā. Hatthādīnīti hatthapādakaṇṇanāsādīni. Pacanaṃ dahanaṃ vibādhananti āha ‘‘daṇḍena uppīḷentassā’’ti. Papañcasūdaniyaṃ nāma majjhimāgamaṭṭhakathāyaṃ pana ‘‘pacato’’ti etassa ‘‘tajjentassa vā’’ti (ma. ni. aṭṭha. 3.97) dutiyopi attho vutto, idha pana tajjanaṃ, paribhāsanañca daṇḍena saṅgahetvā ‘‘daṇḍena uppīḷentassa icceva vutta’’nti (dī. ni. ṭī. 1.166) ācariyena vuttaṃ, adhunā pana potthakesu ‘‘tajjentassa vā’’ti pāṭhopi bahuso dissati. Sokanti sokakāraṇaṃ, socanantipi yujjati kāraṇasampādanena phalassapi kattabbato. Parehīti attano vacanakarehi kammabhūtehi. Phandatoti ettha parassa phandanavasena suddhakattuttho na labbhati, atha kho attano phandanavasenevāti āha ‘‘paraṃ phandantaṃ phandanakāle sayampi phandato’’ti, attanā katena parassa vibādhanapayogena sayampi phandatoti attho. ‘‘Atipātāpayato’’ti padaṃ suddhakattari, hetukattari ca pavattatīti dasseti ‘‘hanantassāpi hanāpentassāpī’’ti iminā. Sabbatthāti ‘‘ādiyato’’tiādīsu. Karaṇakāraṇavasenāti sayaṃkāraparaṃkāravasena.

Gharabhittiyā anto ca bahi ca sandhi gharasandhi. Kiñcipi asesetvā niravaseso lopo vilumpanaṃ nillopoti āha ‘‘mahāvilopa’’nti. Ekāgāre niyutto vilopo ekāgāriko. Tenāha ‘‘ekamevā’’tiādi. ‘‘Paripanthe tiṭṭhato’’ti ettha acchindanatthameva tiṭṭhatīti ayamattho pakaraṇato siddhoti dasseti ‘‘āgatāgatāna’’ntiādinā. ‘‘Parito sabbaso panthe hananaṃ paripantho’’ti (dī. ni. ṭī. 1.166) ayamatthopi ācariyena vutto. Karomīti saññāyāti sañcetanikabhāvamāha, tenetaṃ dasseti ‘‘sañcicca karotopi na karīyati nāma, pageva asañciccā’’ti. Pāpaṃ na karīyatīti pubbe asato uppādetuṃ asakkuṇeyyattā pāpaṃ akatameva nāma. Tenāha ‘‘natthi pāpa’’nti.

Yadi evaṃ kathaṃ sattā pāpe pavattantīti attano vāde parehi āropitaṃ dosamapanetukāmo pūraṇo imamatthampi dassetīti āha ‘‘sattā panā’’tiādi. Saññāmattametaṃ ‘‘pāpaṃ karontī’’ti, pāpaṃ pana natthevāti vuttaṃ hoti. Evaṃ kirassa hoti – imesaṃ sattānaṃ hiṃsādikiriyā attānaṃ na pāpuṇāti tassa niccatāya nibbikārattā, sarīraṃ pana acetanaṃ kaṭṭhakaliṅgarūpamaṃ, tasmiṃ vikopitepi na kiñci pāpanti. Pariyanto vuccati nemi pariyosāne ṭhitattā. Tena vuttaṃ ācariyena ‘‘nisitakhuramayaneminā’’ti (dī. ni. ṭī. 1.166). Dutiyavikappe cakkapariyosānameva pariyanto, khurena sadiso pariyanto yassāti khurapariyanto. Khuraggahaṇena cettha khuradhārā gahitā tadavarodhato. Pāḷiyaṃ cakkenāti cakkākārakatena āvudhavisesena. Taṃ maṃsakhalakaraṇasaṅkhātaṃ nidānaṃ kāraṇaṃ yassāti tatonidānaṃ, ‘‘paccattavacanassa toādeso, samāse cassa lopābhāvo’’ti (pārā. aṭṭha. 1.21) aṭṭhakathāsu vutto. ‘‘Paccattatthe nissakkavacanampi yujjatī’’ti (sārattha. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) ācariyasāriputtatthero. ‘‘Kāraṇatthe nipātasamudāyo’’tipi akkharacintakā.

Gaṅgāya dakkhiṇadisā appatirūpadeso, uttaradisā pana patirūpadesoti adhippāyena ‘‘dakkhiṇañce’’tiādi vuttaṃ, tañca desadisāpadesena tannivāsino sandhāyāti dassetuṃ ‘‘dakkhiṇatīre’’tiādimāha. Hananadānakiriyā hi tadāyattā. Mahāyāganti mahāvijitarañño yaññasadisampi mahāyāgaṃ. Damasaddo indriyasaṃvarassa, uposathasīlassa ca vācakoti āha ‘‘indriyadamena uposathakammenā’’ti. Keci pana uposathakammenā’ti idaṃ indriyadamassa visesanaṃ, tasmā ‘uposathakammabhūtena indriyadamenā’ti’’ atthaṃ vadanti, tadayuttameva tadubhayatthavācakattā damasaddassa, atthadvayassa ca visesavuttito. Adhunā hi katthaci potthake vā-saddo, ca-saddopi dissati. Sīlasaṃyamenāti tadaññena kāyikavācasikasaṃvarena. Saccavacanenāti amosavajjena. Tassa visuṃ vacanaṃ loke garutarapuññasammatabhāvato. Yathā hi pāpadhammesu musāvādo garutaro, evaṃ puññadhammesu amosavajjo. Tenāha bhagavā itivuttake

‘‘Ekadhammaṃ atītassa, musāvādissa jantuno;

Vitiṇṇaparalokassa, natthi pāpaṃ akāriya’’nti. (itivu. 27);

Pavattīti yo karoti, tassa santāne phaluppādapaccayabhāvena uppatti. Evañhi ‘‘natthi kammaṃ, natthi kammaphala’’nti akiriyavādassa paripuṇṇatā. Sati hi kammaphale kammānamakiriyabhāvo kathaṃ bhavissati. Sabbathāpīti ‘‘karoto’’tiādinā vuttena sabbappakārenapi.

Labujanti likucaṃ. Pāpapuññānaṃ kiriyameva paṭikkhipati, na raññā puṭṭhaṃ sandiṭṭhikaṃ sāmaññaphalaṃ byākarotīti adhippāyo. Idañhi avadhāraṇaṃ vipākapaṭikkhepanivattanatthaṃ. Yo hi kammaṃ paṭikkhipati, tena atthato vipākopi paṭikkhittoyeva nāma hoti. Tathā hi vakkhati ‘‘kammaṃ paṭibāhantenāpī’’tiādi (dī. ni. aṭṭha. 1.170-172).

Paṭirājūhi anabhibhavanīyabhāvena visesato jitanti vijitaṃ, ekassa rañño āṇāpavattideso. ‘‘Mā mayhaṃ vijite vasathā’’ti apasādanā pabbajitassa pabbājanasaṅkhātā viheṭhanāyevāti vuttaṃ ‘‘viheṭhetabba’’nti. Tena vuttassa atthassa ‘‘evameta’’nti upadhāraṇaṃ sallakkhaṇaṃ uggaṇhanaṃ, tadaminā paṭikkhipatīti āha ‘‘sārato aggaṇhanto’’ti. Tassa pana atthassa addhaniyabhāvāpādanavasena cittena sandhāraṇaṃ nikkujjanaṃ, tadaminā paṭikkhipatīti dasseti ‘‘sāravaseneva…pe… aṭṭhapento’’ti iminā. Sāravasenevāti uttamavaseneva, avitathattā vā parehi anuccālito thirabhūto attho apheggubhāvena sāroti vuccati, taṃvasenevāti attho. Nissaraṇanti vaṭṭato niyyānaṃ. Paramatthoti aviparītattho, uttamassa vā ñāṇassārammaṇabhūto attho. Byañjanaṃ pana tena uggahitañceva nikkujjitañca tathāyeva bhagavato santike bhāsitattā.

Makkhaligosālavādavaṇṇanā

168.Ubhayenāti hetupaccayapaṭisedhavacanena. ‘‘Vijjamānamevā’’ti iminā sabhāvato vijjamānasseva paṭikkhipane tassa aññāṇameva kāraṇanti dasseti. Saṃkilesapaccayanti saṃkilissanassa malīnassa kāraṇaṃ . Visuddhipaccayanti saṃkilesato visuddhiyā vodānassa paccayaṃ. Attakāreti paccattavacanassa e-kāravasena padasiddhi yathā ‘‘vanappagumbe yathā phusitagge’’ti, (khu. pā. 13; su. ni. 236) paccattatthe vā bhummavacanaṃ yathā ‘‘idampissa hoti sīlasmi’’nti (dī. ni. 1.194), tadevatthaṃ dasseti ‘‘attakāro’’ti iminā. So ca tena tena sattena attanā kātabbakammaṃ, attanā nipphādetabbapayogo vā. Tenāha ‘‘yenā’’tiādi. Sabbaññutanti sammāsambodhiṃ. Tanti attanā katakammaṃ. Dutiyapadenāti ‘‘natthi parakāre’’ti padena. Parakāro ca nāma parassa vāhasā ijjhanakapayogo. Tena vuttaṃ ‘‘yaṃ parakāra’’ntiādi. Ovādānusāsaninti ovādabhūtamanusāsaniṃ, paṭhamaṃ vā ovādo, pacchā anusāsanī. ‘‘Parakāra’’nti padassa upalakkhaṇavasena atthadassanañcetaṃ, lokuttaradhamme parakārāvassayo natthīti āha ‘‘ṭhapetvā mahāsatta’’nti. Atthevesa lokiyadhamme yathā taṃ amhākaṃ bodhisattassa āḷārudake nissāya pañcābhiññālokiyasamāpattilābho, tañca pacchimabhavikamahāsattaṃ sandhāya vuttaṃ, paccekabodhisattassapi ettheva saṅgaho tesampi tadabhāvato. Manussasobhagyatanti manussesu subhagabhāvaṃ. Evanti vuttappakārena kammavādassa, kiriyavādassa ca paṭikkhipanena. Jinacakketi ‘‘atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipāka’’ntiādi (a. ni. 4.232) nayappavatte kammānaṃ, kammaphalānañca atthitāparidīpane buddhasāsane. Paccanīkakathanaṃ pahāradānasadisanti ‘‘pahāraṃ deti nāmā’’ti.

Yathāvuttaattakāraparakārābhāvato eva sattānaṃ paccattapurisakāro nāma koci natthīti sandhāya ‘‘natthipurisakāre’’ti tassa paṭikkhipanaṃ dassetuṃ ‘‘yenā’’tiādi vuttaṃ. ‘‘Devattampī’’tiādinā, ‘‘manussasobhagyata’’ntiādinā ca vuttappakārā. ‘‘Bale patiṭṭhitā’’ti vatvā vīriyamevidha balanti dassetuṃ ‘‘vīriyaṃ katvā’’ti vuttaṃ. Sattānañhi diṭṭhadhammikasamparāyika nibbānasampattiāvahaṃ vīriyabalaṃ natthīti so paṭikkhipati, nidassanamattañcetaṃ vodāniyabalassa paṭikkhipanaṃ saṃkilesikassāpi balassa tena paṭikkhipanato. Yadi vīriyādīni purisakāravevacanāni, atha kasmā tesaṃ visuṃ gahaṇanti āha ‘‘idaṃ no vīriyenā’’tiādi. Idaṃ no vīriyenāti idaṃ phalaṃ amhākaṃ vīriyena pavattaṃ. Pavattavacanapaṭikkhepakaraṇavasenāti aññesaṃ pavattavohāravacanassa paṭikkhepakaraṇavasena . Vīriyathāmaparakkamasambandhanena pavattabalavādīnaṃ vādassa paṭikkhepakaraṇavasena ‘‘natthi bala’’nti padamiva sabbānipetāni tena ādīyantīti adhippāyo. Tañca vacanīyatthato vuttaṃ, vacanatthato pana tassā tassā kiriyāya ussannaṭṭhena balaṃ. Sūravīrabhāvāvahaṭṭhena vīriyaṃ. Tadeva daḷhabhāvato, porisadhuraṃ vahantena pavattetabbato ca purisathāmo. Paraṃ paraṃ ṭhānaṃ akkamanavasena pavattiyā purisaparakkamoti veditabbaṃ.

Rūpādīsu sattavisattatāya sattā. Assasanapassasanavasena pavattiyā pāṇanato pāṇāti iminā atthena samānepi padadvaye ekindriyādivasena pāṇe vibhajitvā sattato visesaṃ katvā esa vadatīti āha ‘‘ekindriyo’’tiādi. Bhavantīti bhūtāti sattapāṇapariyāyepi sati aṇḍakosādīsu sambhavanaṭṭhena tato visesāva, tena vuttāti dasseti ‘‘aṇḍa…pe… vadatī’’ti iminā. Vatthikoso gabbhāsayo. Jīvanato pāṇaṃ dhārento viya vaḍḍhanato jīvā. Tenāha ‘‘sāliyavā’’tiādi. Ādisaddena viruḷhadhammā tiṇarukkhā gahitā. Natthi etesaṃ saṃkilesavisuddhīsu vaso sāmatthiyanti avasā. Tathā abalā avīriyā. Tenāha ‘‘tesa’’ntiādi. Niyatāti niyamanā, achejjasuttāvutassa abhejjamaṇino viya niyatappavattitāya gatijātibandhāpavaggavasena niyāmoti attho. Tattha tatthāti tāsu tāsu jātīsu. Channaṃ abhijātīnaṃ sambandhībhūtānaṃ gamanaṃ samavāyena samāgamo. Sambandhīnirapekkhopi bhāvasaddo sambandhīsahito viya pakatiyatthavācakoti āha ‘‘sabhāvoyevā’’ti, yathā kaṇṭakassa tikkhatā, kapitthaphalādīnaṃ parimaṇḍalatā, migapakkhīnaṃ vicittākāratā ca, evaṃ sabbassāpi lokassa hetupaccayamantarena tathā tathā pariṇāmo akuttimo sabhāvoyevāti attho. Tena vuttaṃ ‘‘yenā’’tiādi. Pariṇamanaṃ nānappakāratāpatti. Yenāti sattapāṇādinā. Yathā bhavitabbaṃ, tathevāti sambandho.

Chaḷabhijātiyo parato vitthārīyissanti. ‘‘Sukhañca dukkhañca paṭisaṃvedentī’’ti vadanto makkhali adukkhamasukhabhūmiṃ sabbena sabbaṃ na jānātīti vuttaṃ ‘‘aññā adukkhamasukhabhūmi natthīti dassetī’’ti. Ayaṃ ‘‘sukhañca dukkhañca paṭisaṃvedentī’’ti vacanaṃ karaṇabhāvena gahetvā vuttā ācariyassa mati. Potthakesu pana ‘‘aññā sukhadukkhabhūmi natthīti dassetī’’ti ayameva pāṭho diṭṭho, na ‘‘adukkhamasukhabhūmī’’ti. Evaṃ sati ‘‘chasvevābhijātīsū’’ti vacanaṃ adhikaraṇabhāvena gahetvā chasu eva abhijātīsu sukhadukkhapaṭisaṃvedanaṃ, na tehi aññattha, tāyeva sukhadukkhabhūmi, na tadaññāti dassetīti vuttanti veditabbaṃ. Ayameva ca yuttataro paṭikkhepitabbassa atthassa bhūmivasena vuttattā. Yadi hi ‘‘sukhañca dukkhañca paṭisaṃvedentī’’ti vacanena paṭikkhepitabbassa dassanaṃ siyā, atha ‘‘aññā adukkhamasukhā natthī’’ti dasseyya, na ‘‘adukkhamasukhabhūmī’’ti dassanahetuvacanassa bhūmiatthābhāvato. Dasseti cetaṃ tāsaṃ bhūmiyā abhāvameva, tena viññāyati ayaṃ pāṭho, ayañcattho yuttataroti.

Pamukhayonīnanti manussesu khattiyabrāhmaṇādivasena, tiracchānādīsu sīhabyagghādivasena padhānayonīnaṃ, padhānatā cettha uttamatā. Tenāha ‘‘uttamayonīna’’nti. Saṭṭhi satānīti cha sahassāni. ‘‘Pañca ca kammuno satānī’’ti padassa atthadassanaṃ ‘‘pañca kammasatāni cā’’ti. ‘‘Eseva nayo’’ti iminā ‘‘kevalaṃ takkamattakena niratthakaṃ diṭṭhiṃ dīpetī’’ti imamevatthamatidisati. Ettha ca ‘‘takkamattakenā’’ti vadanto yasmā takkikā avassayabhūtatathatthaggahaṇaaṅkusanayamantarena niraṅkusatāya parikappanassa yaṃ kiñci attanā parikappitaṃ sārato maññamānā tatheva abhinivissa tattha ca diṭṭhigāhaṃ gaṇhanti, tasmā na tesaṃ diṭṭhivatthusmiṃ viññūhi vicāraṇā kātabbāti imamadhippāyaṃ vibhāveti. Kecīti uttaravihāravāsino. Pañcindriyavasenāti cakkhādipañcindriyavasena. Te hi ‘‘cakkhusotaghānajivhākāyasaṅkhātāni imāni pañcindriyāni ‘pañca kammānī’ti titthiyā paññapentī’’ti vadanti ‘‘kāyavacīmanokammāni ca ‘tīṇi kammānī’ti’’. Kammanti laddhīti tadubhayaṃ oḷārikattā paripuṇṇakammanti laddhi. Manokammaṃ anoḷārikattā upaḍḍhakammanti laddhīti yojanā. ‘‘Dvāsaṭṭhi paṭipadā’’ti vattabbe sabhāvaniruttiṃ ajānanto ‘‘dvaṭṭhipaṭipadā’’ti vadatīti āha ‘‘dvāsaṭṭhi paṭipadā’’ti. Saddaracakā pana ‘‘dvāsaṭṭhiyā salopo, attamā’’ti vadanti, tadayuttameva sabhāvaniruttiyā yogato asiddhattā . Yadi hi sā yogena siddhā assa, evaṃ sabhāvaniruttiyeva siyā, tathā ca sati ācariyānaṃ matena virujjhatīti vadanti. ‘‘Cullāsīti sahassānī’’tiādikā pana aññatra diṭṭhapayogā sabhāvaniruttiyeva. Dissati hi visuddhimaggādīsu –

‘‘Cullāsīti sahassāni, kappā tiṭṭhanti ye marū;

Na tveva tepi tiṭṭhanti, dvīhi cittehi samohitā’’ti. (visuddhi. 2.715; mahāni. 10, 39);

Ekasmiṃ kappeti catunnamasaṅkhyeyyakappānaṃ aññatarabhūte ekasmiṃ asaṅkhyeyyakappe. Tatthāpi ca vivaṭṭaṭṭhāyīsaññitaṃ ekameva sandhāya ‘‘dvaṭṭhantarakappā’’ti vuttaṃ. Na hi so assutasāsanadhammo itare jānāti bāhirakānamavisayattā, ajānanto evamāhāti attho.

Urabbhe hananti, hantvā vā jīvitaṃ kappentīti orabbhikā. Esa nayo sākuṇikādīsupi. Luddāti vuttāvasesakā ye keci cātuppadajīvikā nesādā. Māgavikapadasmiñhi rohitādimigajātiyeva gahitā. Bandhanāgāre niyojentīti bandhanāgārikā. Kurūrakammantāti dāruṇakammantā. Ayaṃ sabbopi kaṇhakammapasutatāya kaṇhābhijātīti vadati kaṇhassa dhammassa abhijāti abbhuppatti yassāti katvā. Bhikkhūti buddhasāsane bhikkhū. Kaṇṭaketi chandarāge. Saññogavasena tesaṃ pakkhipanaṃ. Kaṇṭakasadisachandarāgena saññuttā bhuñjantīti hi adhippāyena ‘‘kaṇṭake pakkhipitvā’’ti vuttaṃ. Kasmāti ce? Yasmā ‘‘te paṇītapaṇīte paccaye paṭisevantī’’ti tassa micchāgāho, tasmā ñāyaladdhepi paccaye bhuñjamānā ājīvakasamayassa vilomagāhitāya paccayesu kaṇṭake pakkhipitvā khādanti nāmāti vadati kaṇṭakavuttikāti kaṇṭakena yathāvuttena saha jīvikā. Ayañhissa pāḷiyevāti ayaṃ makkhalissa vādadīpanā attanā racitā pāḷiyevāti yathāvuttamatthaṃ samattheti. Kaṇṭakavuttikā eva nāma eke apare pabbajitā bāhirakā santi, te nīlābhijātīti vadatīti attho. Te hi savisesaṃ attakilamathānuyogamanuyuttā. Tathā hi te kaṇṭake vattantā viya bhavantīti kaṇṭakavuttikāti vuttā. Nīlassa dhammassa abhijāti yassāti nīlābhijāti. Evamitaresupi.

Amhākaṃ saññojanagaṇṭho natthīti vādino bāhirakapabbajitā nigaṇṭhā. Ekameva sāṭakaṃ paridahantā ekasāṭakā. Kaṇhato parisuddho nīlo, tato pana lohitotiādinā yathākkamaṃ tassa parisuddhaṃ vādaṃ dassetuṃ ‘‘ime kirā’’tiādi vuttaṃ. Paṇḍaratarāti bhuñjananahānapaṭikkhepādivatasamāyogena parisuddhatarā kaṇhanīlamupādāya lohitassāpi parisuddhabhāvena vattabbato. Odātavasanāti odātavatthaparidahanā. Acelakasāvakāti ājīvakasāvakabhūtā. Te kira ājīvakaladdhiyā visuddhacittatāya nigaṇṭhehipi paṇḍaratarā haliddābhānampi purime upādāya parisuddhabhāvappattito. ‘‘Eva’’ntiādinā tassa chandāgamanaṃ dasseti. Nandādīnaṃ sāvakabhūtā pabbajitā ājīvakā. Tathā ājīvakiniyo. Nandādayo kira tathārūpaṃ ājīvakapaṭipattiṃ ukkaṃsaṃ pāpetvā ṭhitā, tasmā nigaṇṭhehi ājīvakasāvakehi pabbajitehi paṇḍaratarā vuttā paramasukkābhijātīti ayaṃ tassa laddhi.

Purisabhūmiyoti padhānaniddeso. Itthīnampi hetā bhūmiyo esa icchateva. Satta divaseti accantasaññogavacanaṃ, ettakampi mandā momūhāti. Sambādhaṭṭhānatoti mātukucchiṃ sandhāyāha. Rodanti ceva viravanti ca tamanussaritvā. Khedanaṃ, kīḷanañca khiḍḍāsaddeneva saṅgahetvā khiḍḍābhūmi vuttā. Padassa nikkhipanaṃ padanikkhipanaṃ. Yadā tathā padaṃ nikkhipituṃ samattho, tadā padavīmaṃsabhūmi nāmāti bhāvo. Vatāvatassa jānanakāle. Bhikkhu ca pannakotiādipi tesaṃ bāhirakānaṃ pāḷiyeva. Tattha pannakoti bhikkhāya vicaraṇako, tesaṃ vā paṭipattiyā paṭipannako. Jinoti jiṇṇo jarāvasena hīnadhātuko, attano vā paṭipattiyā paṭipakkhaṃ jinitvā ṭhito. So kira tathābhūto dhammampi kassaci na kathesi. Tenāha ‘‘na kiñci āhā’’ti. Oṭṭhavadanādivippakāre katepi khamanavasena na kiñci kathetītipi vadanti. Alābhinti ‘‘so na kumbhimukhā paṭiggaṇhātī’’tiādinā nayena mahāsīhanādasutte (dī. ni. 1.394; ma. ni. 1.155) vuttaalābhahetusamāyogena alābhiṃ. Tatoyeva jighacchādubbalaparetatāya sayanaparāyanaṭṭhena samaṇaṃ pannabhūmīti vadati.

Ājīvavuttisatānīti sattānamājīvabhūtāni jīvikāvuttisatāni. ‘‘Paribbājakasatānī’’ti vuccamānepi cesa sabhāvaliṅgamajānanto ‘‘paribbājakasate’’ti vadati. Evamaññesupi. Tenāha ‘‘paribbājakapabbajjāsatānī’’ti. Nāgabhavanaṃ nāgamaṇḍalaṃ yathā ‘‘mahiṃsakamaṇḍala’’nti. Paramāṇuādi rajo. Pasuggahaṇena eḷakajāti gahitā. Migaggahaṇena rurugavayādi migajāti. Gaṇṭhimhīti phaḷumhi, pabbeti attho. Cātumahārājikādibrahmakāyikādivasena, tesañca antarabhedavasena bahū devā. Tattha cātumahārājikānaṃ ekaccaantarabhedo mahāsamayasuttena (dī. ni. 2.331) dīpetabbo. ‘‘So panā’’tiādinā ajānanto panesa bahū devepi satta eva vadatīti tassa appamāṇataṃ dasseti. Manussāpi anantāti dīpadesakulavaṃsājīvādivibhāgavasena. Pisācā eva pesācā, te aparapetādivasena mahantamahantā, bahutarāti attho. Bāhirakasamaye pana ‘‘chaddantadahamandākiniyo kuvāḷiyamucalindanāmena voharitā’’ti (dī. ni. ṭī. 1.168) ācariyena vuttaṃ.

Gaṇṭhikāti pabbagaṇṭhikā. Pabbagaṇṭhimhi hi pavuṭasaddo. Mahāpapātāti mahātaṭā. Pārisesanayena khuddakapapātasatāni. Evaṃ supinesupi. ‘‘Mahākappino’’ti idaṃ ‘‘mahākappāna’’nti atthato veditabbaṃ. Saddato panesa ajānanto evaṃ vadatīti na vicāraṇakkhamaṃ. Tathā ‘‘cullāsīti satasahassānī’’ti idampi. So hi ‘‘caturāsīti satasahassānī’’ti vattumasakkonto evaṃ vadati. Saddaracakā pana ‘‘caturāsītiyā tulopo, cassa cu, rassa lo, dvittañcā’’ti vadanti. Ettakā mahāsarāti etappamāṇavatā mahāsarato, sattamahāsaratoti vuttaṃ hoti. Kirāti tassa vādānussavane nipāto. Paṇḍitopi…pe… na gacchati, kasmā? Sattānaṃ saṃsaraṇakālassa niyatabhāvato.

‘‘Acelakavatena vā aññena vā yena kenacī’’ti vuttamatidisati ‘‘tādisenevā’’ti iminā. Tapokammenāti tapakaraṇena. Etthāpi ‘‘tādisenevā’’ti adhikāro. Yo…pe… visujjhati, so aparipakkaṃ kammaṃ paripāceti nāmāti yojanā. Antarāti caturāsītimahākappasatasahassānamabbhantare. Phussa phussāti patvā patvā. Vuttaparimāṇaṃ kālanti caturāsītimahākappasatasahassapamāṇaṃ kālaṃ. Idaṃ vuttaṃ hoti – aparipakkaṃ saṃsaraṇanimittaṃ kammaṃ sīlādinā sīghaṃyeva visuddhappattiyā paripāceti nāma. Paripakkaṃ kammaṃ phussa phussa kālena paripakkabhāvānāpādanena byantiṃ vigamanaṃ karoti nāmāti. Doṇenāti pariminanadoṇatumbena. Rūpakavasenattho labbhatīti vuttaṃ ‘‘mitaṃ viyā’’ti. Na hāpanavaḍḍhanaṃ paṇḍitabālavasenāti dasseti ‘‘na saṃsāro’’tiādinā. Vaḍḍhanaṃ ukkaṃso. Hāpanaṃ avakaṃso.

Katasuttaguḷeti katasuttavaṭṭiyaṃ. Paletīti pareti yathā ‘‘abhisamparāyo’’ti, (mahāni. 69; cūḷani. 85; paṭi. ma. 3.4) ra-kārassa pana la-kāraṃ katvā evaṃ vuttaṃ yathā ‘‘palibuddho’’ti (cūḷani. 15; mi. pa. 3.6). So ca curādigaṇavasena gatiyanti vuttaṃ ‘‘gacchatī’’ti. Imāya upamāya cesa sattānaṃ saṃsāro anukkamena khīyateva, na vaḍḍhati paricchinnarūpattāti imamatthaṃ vibhāvetīti āha ‘‘sutte khīṇe’’tiādi. Tatthevāti khīyanaṭṭhāneyeva.

Ajitakesakambalavādavaṇṇanā

171.Dinnanti deyyadhammasīsena dānacetanāyeva vuttā. Taṃmukhena ca phalanti dasseti ‘‘dinnassa phalābhāva’’nti iminā. Dinnañhi mukhyato annādivatthu, taṃ kathamesa paṭikkhipissati . Esa nayo yiṭṭhaṃ hutanti etthāpi. Sabbasādhāraṇaṃ mahādānaṃ mahāyāgo. Pāhunabhāvena kattabbasakkāro pāhunakasakkāro. Phalanti ānisaṃsaphalaṃ, nissandaphalañca. Vipākoti sadisaphalaṃ. Caturaṅgasamannāgate dāne ṭhānantarādipatti viya hi ānisaṃso, saṅkhabrāhmaṇassa dāne (jā. 1.10.39) tāṇalābhamattaṃ viya nissando, paṭisandhisaṅkhātaṃ sadisaphalaṃ vipāko. Ayaṃ loko, paralokoti ca kammunā laddhabbo vutto phalābhāvameva sandhāya paṭikkhipanato. Paccakkhadiṭṭho hi loko kathaṃ tena paṭikkhitto siyā. ‘‘Sabbe tattha tattheva ucchijjantī’’ti iminā kāraṇamāha, yattha yattha bhavayoniādīsu ṭhitā ime sattā, tattha tattheva ucchijjanti, nirudayavināsavasena vinassantīti attho. Tesūti mātāpitūsu. Phalābhāvavaseneva vadati, na mātāpitūnaṃ, nāpi tesu idāni kariyamānasakkārāsakkārānamabhāvavasena tesaṃ loke paccakkhattā. Pubbuḷassa viya imesaṃ sattānaṃ uppādo nāma kevalo, na cavitvā āgamanapubbako atthīti dassanatthaṃ ‘‘natthi sattā opapātikā’’ti vuttanti āha ‘‘cavitvā upapajjanakā sattā nāma natthī’’ti. Samaṇena nāma yāthāvato jānantena kassaci akathetvā saññatena bhavitabbaṃ, aññathā ahopurisikā nāma siyā. Kiñhi paro parassa karissati, tathā ca attano sampādanassa kassaci avassayo eva na siyā tattha tattheva ucchijjanatoti imamatthaṃ sandhāya ‘‘ye imañca…pe… pavedentī’’ti āha. Ayaṃ aṭṭhakathāvasesako attho.

Catūsu mahābhūtesu niyutto cātumahābhūtiko, atthamattato pana dassetuṃ ‘‘catumahābhūtamayo’’ti vuttaṃ. Yathā hi mattikāya nibbattaṃ bhājanaṃ mattikāmayaṃ, evamayampi catūhi mahābhūtehi nibbatto catumahābhūtamayoti vuccati. Ajjhattikapathavīdhātūti sattasantānagatā pathavīdhātu. Bāhirapathavīdhātunti bahiddhā mahāpathaviṃ, tena pathavīyeva kāyoti dasseti. Anugacchatīti anubandhati. Ubhayenāpīti padadvayenapi. Upeti upagacchatīti bāhirapathavikāyato tadekadesabhūtā pathavī āgantvā ajjhattikabhāvappatti hutvā sattabhāvena saṇṭhitā, sā ca mahāpathavī ghaṭādigatapathavī viya idāni tameva bāhiraṃ pathavikāyaṃ samudāyabhūtaṃ puna upeti upagacchati, sabbaso tena bāhirapathavikāyena nibbisesataṃ ekībhāvameva gacchatīti attho. Āpādīsupi eseva nayoti ettha pajjunnena mahāsamuddato gahitaāpo viya vassodakabhāvena punapi mahāsamuddaṃ, sūriyaraṃsito gahitaindaggisaṅkhātatejo viya punapi sūriyaraṃsiṃ, mahāvāyukkhandhato niggatamahāvāto viya punapi mahāvāyukkhandhaṃ upeti upagacchatīti parikappanāmattena diṭṭhigatikassa adhippāyo.

Manacchaṭṭhāniindriyānīti manameva chaṭṭhaṃ yesaṃ cakkhusotaghānajivhākāyānaṃ, tāni indriyāni. Ākāsaṃ pakkhandanti tesaṃ visayabhāvāti vadanti. Visayīgahaṇena hi visayāpi gahitā eva honti. Kathaṃ gaṇitā mañcapañcamāti āha ‘‘mañco ceva…pe… attho’’ti. Āḷāhanaṃ susānanti atthato ekaṃ. Guṇāguṇapadānīti guṇadosakoṭṭhāsāni. Sarīrameva vā padāni taṃtaṃkiriyāya pajjitabbato. Pārāvatapakkhivaṇṇānīti pārāvatassa nāma pakkhino vaṇṇāni. ‘‘Pārāvatapakkhavaṇṇānī’’ti pāṭho, pārāvatasakuṇassa pattavaṇṇānīti attho. Bhasmantāti chārikāpariyantā. Tenāha ‘‘chārikāvasānamevā’’ti. Āhutisaddenettha ‘‘dinnaṃ yiṭṭhaṃ huta’’nti vuttappakāraṃ dānaṃ sabbampi gahitanti dasseti ‘‘pāhunakasakkārādibhedaṃ dinnadāna’’nti iminā, virūpekasesaniddeso vā esa. Atthoti adhippāyato attho saddato tassa anadhigamitattā. Evamīdisesu. Dabbanti muyhantīti dattū, bālapuggalā, tehi dattūhi. Kiṃ vuttaṃ hotīti āha ‘‘bālā dentī’’tiādi. Pāḷiyaṃ ‘‘loko atthī’’ti mati yesaṃ te atthikā, ‘‘atthī’’ti cedaṃ nepātikapadaṃ, tesaṃ vādo atthikavādo, taṃ atthikavādaṃ.

Tatthāti tesu yathāvuttesu tīsu micchāvādīsu. Kammaṃ paṭibāhati akiriyavādibhāvato. Vipākaṃ paṭibāhati sabbena sabbaṃ āyatiṃ upapattiyā paṭikkhipanato. Vipākanti ca ānisaṃsanissandasadisaphalavasena tividhampi vipākaṃ. Ubhayaṃ paṭibāhati sabbaso hetupaṭisedhaneneva phalassāpi paṭisedhitattā. Ubhayanti ca kammaṃ vipākampi. So hi ‘‘ahetū appaccayā sattā saṃkilissanti, visujjhanti cā’’ti vadanto kammassa viya vipākassāpi saṃkilesavisuddhīnaṃ paccayattābhāvajotanato tadubhayaṃ paṭibāhati nāma. Vipāko paṭibāhito hoti asati kammasmiṃ vipākābhāvato. Kammaṃ paṭibāhitaṃ hoti asati vipāke kammassa niratthakatāpattito. Itīti vuttatthanidassanaṃ. Atthatoti sarūpato, visuṃ visuṃ taṃtaṃdiṭṭhidīpakabhāvena pāḷiyaṃ āgatāpi tadubhayapaṭibāhakāvāti attho. Paccekaṃ tividhadiṭṭhikā eva te ubhayapaṭibāhakattā. ‘‘Ubhayappaṭibāhakā’’ti hi hetuvacanaṃ hetugabbhattā tassa visesanassa. Ahetukavādā cevātiādi paṭiññāvacanaṃ tapphalabhāvena nicchitattā. Tasmā vipākapaṭibāhakattā natthikavādā, kammapaṭibāhakattā akiriyavādā, tadubhayapaṭibāhakattā ahetukavādāti yathālābhaṃ hetuphalatāsambandho veditabbo. Yo hi vipākapaṭibāhanena natthikadiṭṭhiko ucchedavādī, so atthato kammapaṭibāhanena akiriyadiṭṭhiko, ubhayapaṭibāhanena ahetukadiṭṭhiko ca hoti. Sesadvayepi eseva nayo.

‘‘Ye vā panā’’tiādinā tesamanudiṭṭhikānaṃ niyāmokkantivinicchayo vutto. Tattha tesanti pūraṇādīnaṃ. Sajjhāyantīti taṃ diṭṭhidīpakaṃ ganthaṃ yathā tathā tehi kataṃ uggahetvā paṭhanti. Vīmaṃsantīti tassa atthaṃ vicārenti. ‘‘Tesa’’ntiādi vīmaṃsanākāradassanaṃ. ‘‘Karoto…pe… ucchijjatī’’ti evaṃ vīmaṃsantānaṃ tesanti sambandho. Tasmiṃ ārammaṇeti yathāparikappite kammaphalābhāvādike ‘‘karoto na karīyati pāpa’’ntiādi nayappavattāya micchādassanasaṅkhātāya laddhiyā ārammaṇe. Micchāsati santiṭṭhatīti micchāsatisaṅkhātā laddhisahagatā taṇhā santiṭṭhati. ‘‘Karoto na karīyati pāpa’’ntiādivasena hi anussavūpaladdhe atthe tadākāraparivitakkanehi saviggahe viya sarūpato cittassa paccupaṭṭhite cirakālaparicayena ‘‘evameta’’nti nijjhānakkhamabhāvūpagamane, nijjhānakkhantiyā ca tathā tathā gahite punappunaṃ tatheva āsevantassa bahulīkarontassa micchāvitakkena samānīyamānā micchāvāyāmupatthambhitā ataṃsabhāvampi ‘‘taṃsabhāva’’nti gaṇhantī micchāladdhisahagatā taṇhā musā vitathaṃ saraṇato pavattanato micchāsatīti vuccati. Caturaṅguttaraṭīkāyampi (a. ni. aṭṭha. 2.4.30) cesa attho vuttoyeva. Micchāsaṅkappādayo viya hi micchāsati nāma pāṭiyekko koci dhammo natthi, taṇhāsīsena gahitānaṃ catunnampi akusalakkhandhānametaṃ adhivacananti majjhimāgamaṭṭhakathāyampi sallekhasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.83) vuttaṃ.

Cittaṃ ekaggaṃ hotīti yathāsakaṃ vitakkādipaccayalābhena tasmiṃ ārammaṇe avaṭṭhitatāya anekaggataṃ pahāya ekaggaṃ appitaṃ viya hoti, cittasīsena cettha micchāsamādhi eva vutto. So hi paccayavisesehi laddhabhāvanābalo īdise ṭhāne samādhānapatirūpakakiccakaroyeva hoti vālavijjhanādīsu viyāti daṭṭhabbaṃ. Javanāni javantīti anekakkhattuṃ tenākārena pubbabhāgiyesu javanavāresu pavattesu sanniṭṭhānabhūte sabbapacchime javanavāre satta javanāni javanti. ‘‘Paṭhamajavane satekicchā honti, tathā dutiyādīsū’’ti idaṃ dhammasabhāvadassanameva, na pana tasmiṃ khaṇe tesaṃ tikicchā kenaci sakkā kātunti dassanaṃ tesveva ṭhatvā sattamajavanassa avassamuppajjamānassa nivattituṃ asakkuṇeyyattā, evaṃ lahuparivatte ca cittavāre ovādānusāsana vasena tikicchāya asambhavato. Tenāha ‘‘buddhānampi atekicchā anivattino’’ti . Ariṭṭhakaṇṭakasadisāti ariṭṭhabhikkhukaṇṭakasāmaṇerasadisā, te viya atekicchā anivattino micchādiṭṭhigatikāyeva jātāti vuttaṃ hoti.

Tatthāti tesu tīsu micchādassanesu. Koci ekaṃ dassanaṃ okkamatīti yassa ekasmiṃyeva abhiniveso, āsevanā ca pavattā, so ekameva dassanaṃ okkamati. Koci dve, koci tīṇipīti yassa dvīsu, tīsupi vā abhiniveso, āsevanā ca pavattā, so dve , tīṇipi okkamati, etena pana vacanena yā pubbe ‘‘iti sabbepete atthato ubhayappaṭibāhakā’’tiādinā ubhayappaṭibāhakatāmukhena dīpitā atthato siddhā sabbadiṭṭhikatā, sā pubbabhāgiyā. Yā pana micchattaniyāmokkantibhūtā, sā yathāsakaṃ paccayasamudāgamasiddhito bhinnārammaṇānaṃ viya visesādhigamānaṃ ekajjhaṃ anuppattiyā aññamaññaṃ abbokiṇṇā evāti dasseti. ‘‘Ekasmiṃ okkantepī’’tiādinā tissannampi diṭṭhīnaṃ samānasāmatthiyataṃ, samānaphalatañca vibhāveti. Saggāvaraṇādinā hetā samānasāmatthiyā ceva samānaphalā ca, tasmā tissopi cetā ekassa uppannāpi abbokiṇṇā eva, ekāya vipāke dinne itarā tassā anubalappadāyikāyoti daṭṭhabbaṃ. ‘‘Patto saggamaggāvaraṇañcevā’’tiādiṃ vatvā ‘‘abhabbo’’tiādinā tadevatthaṃ āvikaroti. Mokkhamaggāvaraṇanti nibbānapathabhūtassa ariyamaggassa nivāraṇaṃ. Pagevāti paṭikkhepatthe nipāto, mokkhasaṅkhātaṃ pana nibbānaṃ gantuṃ kā nāma kathāti attho. Apica pagevāti pā eva, paṭhamatarameva mokkhaṃ gantumabhabbo, mokkhagamanatopi dūrataramevāti vuttaṃ hoti. Evamaññatthāpi yathārahaṃ.

‘‘Vaṭṭakhāṇu nāmesa satto’’ti idaṃ vacanaṃ neyyatthameva, na nītatthaṃ. Tathā hi vuttaṃ papañcasūdaniyaṃ nāma majjhimāgamaṭṭhakathāyaṃ ‘‘kiṃ panesa ekasmiṃyeva attabhāve niyato hoti, udāhu aññasmimpīti? Ekasmiṃyeva niyato, āsevanavasena pana bhavantarepi taṃ taṃ diṭṭhiṃ rocetiyevā’’ti (ma. ni. aṭṭha. 3.103). Akusalañhi nāmetaṃ abalaṃ dubbalaṃ, na kusalaṃ viya sabalaṃ mahābalaṃ, tasmā ‘‘ekasmiṃyeva attabhāve niyato’’ti tattha vuttaṃ. Aññathā sammattaniyāmo viya micchattaniyāmopi accantiko siyā, na ca accantiko. Yadevaṃ vaṭṭakhāṇujotanā kathaṃ yujjeyyāti āha ‘‘āsevanavasenā’’tiādi, tasmā yathā sattaṅguttarapāḷiyaṃ ‘‘sakiṃ nimuggopi nimuggo eva bālo’’ti [a. ni. 7.15 (atthato samānaṃ)] vuttaṃ, evaṃ vaṭṭakhāṇujotanāpi vuttā. Yādise hi paccaye paṭicca ayaṃ taṃ taṃ dassanaṃ okkanto, puna kadāci tappaṭipakkhe paccaye paṭicca tato sīsukkhipanamassa na hotīti na vattabbaṃ. Tasmā tattha, (ma. ni. aṭṭha. 3.102) idha ca aṭṭhakathāyaṃ ‘‘evarūpassa hi yebhuyyena bhavato vuṭṭhānaṃ nāma natthī’’ti yebhuyyaggahaṇaṃ kataṃ, iti āsevanavasena bhavantarepi taṃtaṃdiṭṭhiyā rocanato yebhuyyenassa bhavato vuṭṭhānaṃ natthīti katvā vaṭṭakhāṇuko nāmesa jāto, na pana micchattaniyāmassa accantikatāyāti nīharitvā ñātabbatthatāya neyyatthamidaṃ, na nītatthanti veditabbaṃ. Yaṃ sandhāya abhidhammepi ‘‘arahā, ye ca puthujjanā maggaṃ na paṭilabhissanti, te rūpakkhandhañca na parijānanti, vedanākkhandhañca na parijānissantī’’tiādi (yama. 1.khandhayamaka 210) vuttaṃ. Pathavigopakoti yathāvuttakāraṇena pathavipālako. Tadatthaṃ samatthetuṃ ‘‘yebhuyyenā’’tiādi vuttaṃ.

Evaṃ micchādiṭṭhiyā paramasāvajjānusārena sotūnaṃ satimuppādento ‘‘tasmā’’tiādimāha. Tattha tasmāti yasmā evaṃ saṃsārakhāṇubhāvassāpi paccayo apaṇṇakajāto, tasmā parivajjeyyāti sambandho. Akalyāṇajananti kalyāṇadhammavirahitajanaṃ asādhujanaṃ. Āsīvisanti āsumāgatahalāhalaṃ. Bhūtikāmoti diṭṭhadhammikasamparāyikaparamatthānaṃ vasena attano guṇehi vuḍḍhikāmo. Vicakkhaṇoti paññācakkhunā vividhatthassa passako, dhīroti attho.

Pakudhakaccāyanavādavaṇṇanā

174. ‘‘Akaṭā’’ti ettha ta-kārassa ṭa-kārādesoti āha ‘‘akatā’’ti, samena, visamena vā kenacipi hetunā akatā, na vihitāti attho. Tathā akaṭavidhāti etthāpi. Natthi katavidho karaṇavidhi etesanti akaṭavidhā. Padadvayenāpi loke kenaci hetupaccayena nesaṃ anibbattabhāvaṃ dasseti. Tenāha ‘‘evaṃ karohī’’tiādi. Iddhiyāpi na nimmitāti kassaci iddhimato cetovasippattassa puggalassa, devassa, issarādino ca iddhiyāpi na nimmitā. Animmāpitāti kassaci animmāpitā. Kāmaṃ saddato yuttaṃ, atthato ca purimena samānaṃ, tathāpi pāḷiyamaṭṭhakathāyañca anāgatameva agahetabbabhāve kāraṇanti dasseti ‘‘taṃ neva pāḷiya’’ntiādinā.

Brahmajālasuttasaṃvaṇṇanāyaṃ (dī. ni. aṭṭha. 1.30) vuttatthameva. Idamettha yojanāmattaṃ – vañjhāti hi vañjhapasuvañjhatālādayo viya aphalā kassaci ajanakā, tena pathavikāyādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Rūpasaddādayo hi pathavikāyādīhi appaṭibaddhavuttikāti tassa laddhi. Pabbatassa kūṭamiva ṭhitāti kūṭaṭṭhā, yathā pabbatakūṭaṃ kenaci anibbattitaṃ kassaci ca anibbattakaṃ, evametepi sattakāyāti adhippāyo. Yamidaṃ ‘‘bījato aṅkurādi jāyatī’’ti vuccati, taṃ vijjamānameva tato nikkhamati, na avijjamānaṃ, itarathā aññatopi aññassa upaladdhi siyā, evametepi sattakāyā, tasmā esikaṭṭhāyiṭṭhitāti. Ṭhitattāti nibbikārabhāvena suppatiṭṭhitattā. Na calantīti na vikāramāpajjanti. Vikārābhāvato hi tesaṃ sattannaṃ kāyānaṃ esikaṭṭhāyiṭṭhitatā, aniñjanañca attano pakatiyā avaṭṭhānameva. Tenāha ‘‘na vipariṇamantī’’ti. Pakatinti sabhāvaṃ . Avipariṇāmadhammattā eva na aññamaññaṃ upahananti. Sati hi vikāramāpādetabbabhāve upaghātakatā siyā, tathā anuggahetabbabhāve sati anuggāhakatāpīti tadabhāvaṃ dassetuṃ pāḷiyaṃ ‘‘nāla’’ntiādi vuttaṃ. Pathavīyeva kāyekadesattā pathavikāyo yathā ‘‘samuddo diṭṭho’’ti, pathavisamūho vā kāyasaddassa samūhavācakattā yathā ‘‘hatthikāyo’’ti. Jīvasattamānaṃ kāyānaṃ niccatāya nibbikārabhāvato na hantabbatā, na ghātetabbatā ca, tasmā neva koci hantā, ghātetā vā atthīti dassetuṃ pāḷiyaṃ ‘‘sattannaṃ tveva kāyāna’’ntiādi vuttaṃ. Yadi koci hantā natthi, kathaṃ tesaṃ satthappahāroti tattha codanāyāha ‘‘yathā’’tiādi. Tattha sattannaṃ tvevāti sattannameva. Itisaddo hettha nipātamattaṃ. Pahatanti paharitaṃ. Ekatodhārādikaṃ satthaṃ. Antareneva pavisati, na tesu. Idaṃ vuttaṃ hoti – kevalaṃ ‘‘ahaṃ imaṃ jīvitā voropemī’’ti tesaṃ tathā saññāmattameva, hananaghātanādi pana paramatthato nattheva kāyānaṃ avikopanīyabhāvatoti.

Nigaṇṭhanāṭaputtavādavaṇṇanā

177. Cattāro yāmā bhāgā catuyāmaṃ, catuyāmaṃ eva cātuyāmaṃ. Bhāgattho hi idha yāma-saddo yathā ‘‘rattiyā paṭhamo yāmo’’ti (saṃ. ni. aṭṭha. 3.368). So panettha bhāgo saṃvaralakkhitoti āha ‘‘catukoṭṭhāsena saṃvarena saṃvuto’’ti, saṃyamattho vā yāmasaddo yamanaṃ saññamanaṃ yāmoti katvā. ‘‘Yatatto’’tiādīsu viya hi anupasaggopi saupasaggo viya saññamatthavācako, so pana catūhi ākārehīti āha ‘‘catukoṭṭhāsena saṃvarenā’’ti. Ākāro koṭṭhāsoti hi atthato ekaṃ. Vārito sabbavāri yassāyaṃ sabbavārivārito yathā ‘‘agyāhito’’ti. Tenāha ‘‘vāritasabbaudako’’ti. Vārisaddena cettha vāriparibhogo vutto yathā ‘‘rattūparato’’ti. Paṭikkhitto sabbasītodako tapparibhogo yassāti tathā. Tanti sītodakaṃ. Sabbavāriyuttoti saṃvaralakkhaṇamattaṃ kathitaṃ. Sabbavāridhutoti pāpanijjaralakkhaṇaṃ. Sabbavāriphuṭoti kammakkhayalakkhaṇanti imamatthaṃ dassento ‘‘sabbenā’’tiādimāha, sabbena pāpavāraṇena yuttoti hi sabbappakārena saṃvaralakkhaṇena pāpavāraṇena samannāgato. Dhutapāpoti sabbena nijjaralakkhaṇena pāpavāraṇena vidhutapāpo. Phuṭṭhoti aṭṭhannampi kammānaṃ khepanena mokkhappattiyā kammakkhayalakkhaṇena sabbena pāpavāraṇena phuṭṭho, taṃ patvā ṭhitoti attho. ‘‘Dveyeva gatiyo bhavanti, anaññā’’tiādīsu (dī. ni. 1.258; 2.34; 3.199, 200; ma. ni. 2.384, 398) viya gamusaddo niṭṭhānatthoti vuttaṃ ‘‘koṭippattacitto’’ti, mokkhādhigamena uttamamariyādappattacittoti attho. Kāyādīsu indriyesu saṃyametabbassa abhāvato saṃyatacitto. Atīte hettha ta-saddo. Saṃyametabbassa avasesassa abhāvato suppatiṭṭhitacitto. Kiñci sāsanānulomanti pāpavāraṇaṃ sandhāya vuttaṃ. Asuddhaladdhitāyāti ‘‘atthi jīvo, so ca siyā nicco, siyā anicco’’ti (dī. ni. ṭī. 1.177). Evamādimalīnaladdhitāya. Sabbāti kammapakativibhāgādivisayāpi sabbā nijjhānakkhantiyo. Diṭṭhiyevāti micchādiṭṭhiyo eva jātā.

Sañcayabelaṭṭhaputtavādavaṇṇanā

179-181.Amarāvikkhepevuttanayo evāti brahmajāle amarāvikkhepavādavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.61) vuttanayo eva. Kasmā? Vikkhepabyākaraṇabhāvato, tatheva ca tattha vikkhepavādassa āgatattā.

Paṭhamasandiṭṭhikasāmaññaphalavaṇṇanā

182.Pīḷetvāti telayantena uppīḷetvā, iminā rañño ābhogamāha. Vadato hi ābhogavasena sabbattha atthanicchayo. Aṭṭhakathācariyā ca tadābhogaññū, paramparābhatatthassāvirodhino ca, tasmā sabbattha yathā tathā vacanokāsaladdhabhāvamattena attho na vutto, atha kho tesaṃ vattumicchitavasenāti gahetabbaṃ, evañca katvā tattha tattha atthuddhārādivasena atthavivecanā katāti.

183.Yathā te rucceyyāti idāni mayā pucchiyamāno attho yathā tava citte rucceyya, tayā citte ruccethāti attho. Kammatthe hetaṃ kiriyāpadaṃ. Mayā vā dāni pucchiyamānamatthaṃ tava sampadānabhūtassa roceyyātipi vaṭṭati. Gharadāsiyā kucchismiṃ jāto antojāto. Dhanena kīto dhanakkīto. Bandhaggāhagahito karamarānīto. Sāmameva yena kenaci hetunā dāsabhāvamupagato sāmaṃdāsabyopagato. Sāmanti hi sayameva. Dāsabyanti dāsabhāvaṃ. Koci dāsopi samāno alaso kammaṃ akaronto ‘‘kammakāro’’ti na vuccati, so pana na tathābhūtoti visesanametanti āha ‘‘analaso’’tiādi. Dūratoti dūradesato āgataṃ. Paṭhamamevāti attano āsannataraṭṭhānupasaṅkamanato pageva puretarameva. Uṭṭhahatīti gāravavasena uṭṭhahitvā tiṭṭhati, paccuṭṭhātīti vā attho. Pacchāti sāmikassa nipajjāya pacchā. Sayanato avuṭṭhiteti rattiyā vibhāyanavelāya seyyato avuṭṭhite. Paccūsakālatoti atītarattiyā paccūsakālato . Yāva sāmino rattiṃ niddokkamananti aparāya bhāviniyā rattiyā padosavelāyaṃ yāva niddokkamanaṃ. Yā atītarattiyā paccūsavelā, bhāviniyā ca padosavelā, etthantare sabbakiccaṃ katvā pacchā nipatatīti vuttaṃ hoti. Kiṃ kāramevāti kiṃ karaṇīyameva kinti pucchāya kātabbato, pucchitvā kātabbaveyyāvaccanti attho. Paṭissaveneva samīpacāritā vuttāti āha ‘‘paṭisuṇanto vicaratī’’ti. Paṭikuddhaṃ mukhaṃ oloketuṃ na visahatītipi dasseti ‘‘tuṭṭhapahaṭṭha’’nti iminā.

Devo viyāti ādhipaccaparivārādisamannāgato padhānadevo viya, tena maññe-saddo idha upamatthoti ñāpeti yathā ‘‘akkhāhataṃ maññe aṭṭhāsi rañño mahāsudassanassa antepuraṃ upasobhayamāna’’nti (dī. ni. 2.245). So vatassāhanti ettha so vata assaṃ ahanti padacchedo, so rājā viya ahampi bhaveyyaṃ. Kenāti ce? Yadi puññāni kareyyaṃ, tenāti atthoti āha ‘‘so vata aha’’ntiādi. Vatasaddo upamāyaṃ. Tenāha ‘‘evarūpo’’ti. Puññānīti uḷārataraṃ puññaṃ sandhāya vuttaṃ aññadā katapuññato uḷārāya pabbajjāya adhippetattā. ‘‘So vatassāya’’ntipi pāṭhe so rājā viya ayaṃ ahampi assaṃ. Kathaṃ? ‘‘Yadi puññāni kareyya’’nti atthasambhavato ‘‘ayamevattho’’ti vuttaṃ. Assanti hi uttamapurisayoge ahaṃ-saddo appayuttopi ayaṃ-saddena parāmasanato payutto viya hoti. So ahaṃ evarūpo assaṃ vata, yadi puññāni kareyyanti paṭhamapāṭhassa atthamicchanti keci. Evaṃ sati dutiyapāṭhe ‘‘ayamevattho’’ti avattabbo siyā tattha ayaṃ-saddena ahaṃ-saddassa parāmasanato, ‘‘so’’ti ca parāmasitabbassa aññassa sambhavato. Yanti dānaṃ. Satabhāgampīti satabhūtaṃ bhāgampi, raññā dinnadānaṃ satadhā katvā tattha ekabhāgampīti vuttaṃ hoti. Yāvajīvaṃ na sakkhissāmi dātunti yāvajīvaṃ dānatthāya ussāhaṃ karontopi satabhāgamattampi dātuṃ na sakkhissāmi, tasmā pabbajissāmīti pabbajjāyaṃ ussāhaṃ katvāti attho. ‘‘Yaṃnūnā’’ti nipāto parivitakkanattheti vuttaṃ ‘‘evaṃ cintanabhāva’’nti.

Kāyena pihitoti kāyena saṃvaritabbassa kāyadvārena pavattanakassa pāpadhammassa saṃvaraṇavasena pidahito. Ussukkavacanavasena panattho vihareyya-padena sambajjhitabbattāti āha ‘‘akusalapavesanadvāraṃ thaketvā’’ti. Hutvāti hi seso. Akusalapavesanadvāranti ca kāyakammabhūtānamakusalānaṃ pavesanabhūtaṃ kāyaviññattisaṅkhātaṃ dvāraṃ. Sesapadadvayepīti ‘‘vācāya saṃvuto, manasā saṃvuto’’ti padadvayepi. Ghāsacchādanena paramatāyāti ghāsacchādanapariyesane sallekhavasena paramatāya, ukkaṭṭhabhāve vā saṇṭhito ghāsacchādanamattameva paramaṃ pamāṇaṃ koṭi etassa , na tato paraṃ kiñci āmisajātaṃ pariyesati, paccāsisati cāti ghāsacchādanaparamo, tassa bhāvo ghāsacchādanaparamatātipi aṭṭhakathāmuttako nayo. Ghasitabbo asitabboti ghāso, āhāro, ābhuso chādeti paridahati etenāti acchādanaṃ, nivāsanaṃ, apica ghasanaṃ ghāso, ābhuso chādīyate acchādanantipi yujjati. Etadatthampīti ghāsacchādanatthāyāpi. Anesananti ekavīsatividhampi ananurūpamesanaṃ.

Vivekaṭṭhakāyānanti gaṇasaṅgaṇikato pavivitte ṭhitakāyānaṃ, sambandhībhūtānaṃ kāyavivekoti sambandho. Nekkhammābhiratānanti jhānābhiratānaṃ. Paramavodānappattānanti tāya eva jhānābhiratiyā paramaṃ uttamaṃ vodānaṃ cittavisuddhiṃ pattānaṃ. Nirupadhīnanti kilesūpadhiabhisaṅkhārūpadhīhi accantavigatānaṃ. Visaṅkhāraṃ vuccati nibbānaṃ, tadadhigamanetā visaṅkhāragatā, arahanto, tesaṃ. ‘‘Evaṃ vutte’’ti iminā mahāniddese (mahāni. 7, 9) āgatabhāvaṃ dasseti. Ettha ca paṭhamo viveko itarehi dvīhi vivekehi sahāpi vattabbo itaresu siddhesu tassāpi sijjhanato, vinā ca tasmiṃ siddhepi itare samasijjhanato. Tathā dutiyopi. Tatiyo pana itarehi saheva vattabbo. Na vinā itaresu siddhesuyeva tassa sijjhanatoti daṭṭhabbaṃ. ‘‘Gaṇasaṅgaṇikaṃ pahāyā’’tiādi tadadhippāyavibhāvanaṃ. Tattha gaṇe janasamāgame sannipatanaṃ gaṇasaṅgaṇikā, taṃ pahāya. Kāyena eko viharati vicarati puggalavasena asahāyattā. Citte kilesānaṃ sannipatanaṃ cittakilesasaṅgaṇikā, taṃ pahāya. Eko viharati kilesavasena asahāyattā. Maggassa ekacittakkhaṇikattā, gotrabhuādīnañca ārammaṇakaraṇamattattā na tesaṃ vasena sātisayā nibbutisukhasamphusanā, phalasamāpattinirodhasamāpattivasena pana sātisayāti āha ‘‘phalasamāpattiṃ vā nirodhasamāpattiṃ vā’’ti. Phalapariyosāno hi nirodho. Pavisitvāti samāpajjanavasena antokatvā. Nibbānaṃ patvāti ettha ussukkavacanametaṃ ārammaṇakaraṇena, cittacetasikānaṃ nirodhena ca nibbutipajjanassa adhippetattā. Codanattheti jānāpetuṃ ussāhakaraṇatthe.

184.Abhiharitvāti abhimukhabhāvena netvā. Nanti tathā pabbajjāya viharantaṃ. Abhihāroti nimantanavasena abhiharaṇaṃ. ‘‘Cīvarādīhi payojanaṃ sādhessāmī’’ti vacanasesena yojanā. Tathā ‘‘yenattho, taṃ vadeyyāthā’’ti. Cīvarādivekallanti cīvarādīnaṃ lūkhatāya vikalabhāvaṃ. Tadubhayampīti tadeva abhihāradvayampi. Sappāyanti sabbagelaññāpaharaṇavasena upakārāvahaṃ. Bhāvino anatthassa ajananavasena paripālanaṃ rakkhāgutti. Paccuppannassa pana anatthassa nisedhavasena paripālanaṃ āvaraṇagutti. Kimatthiyaṃ ‘‘dhammika’nti visesananti āha ‘‘sā panesā’’tiādi. Vihārasīmāyāti upacārasīmāya, lābhasīmāya vā.

185. Kevalo yadi-evaṃ-saddo pubbe vuttatthāpekkhakoti vuttaṃ ‘‘yadi tava dāso’’tiādi. Evaṃ santeti evaṃ labbhamāne sati. Dutiyaṃ upādāya paṭhamabhāvo, tasmā ‘‘paṭhama’’nti bhaṇanto aññassāpi atthitaṃ dīpeti. Tadeva ca kāraṇaṃ katvā rājāpi evamāhāti dassetuṃ ‘‘paṭhamanti bhaṇanto’’tiādi vuttaṃ. Tenevāti paṭhamasaddena aññassāpi atthitādīpaneneva.

Dutiyasandiṭṭhikasāmaññaphalavaṇṇanā

186.Kasatīti vilekhati kasiṃ karoti. Gahapatikoti ettha ka-saddo appatthoti vuttaṃ ‘‘ekagehamatte jeṭṭhako’’ti. Idaṃ vuttaṃ hoti – gahassa pati gahapati, khuddako gahapati gahapatiko ekasmiññeva gehamatte jeṭṭhakattāti, khuddakabhāvo panassa gehavasenevāti katvā ‘‘ekagehamatte’’ti vuttaṃ. Tena hi anekakulajeṭṭhakabhāvaṃ paṭikkhipati, gahaṃ, gehanti ca atthato samānameva. Karasaddo balimhīti vuttaṃ ‘‘balisaṅkhāta’’nti. Karotīti abhinipphādeti sampādeti. Vaḍḍhetīti uparūpari uppādanena mahantaṃ sannicayaṃ karoti.

Kasmā tadubhayampi vuttanti āha ‘‘yathā hī’’tiādi. Appampi pahāya pabbajituṃ dukkaranti dassanañca pageva mahantanti viññāpanatthaṃ. Esā hi kathikānaṃ pakati, yadidaṃ yena kenaci pakārena atthantaraviññāpananti. Appampi pahāya pabbajituṃ dukkarabhāvo pana majjhimanikāye majjhimapaṇṇāsake laṭukikopamasuttena (ma. ni. 2.148 ādayo) dīpetabbo. Vuttañhi tattha ‘‘seyyathāpi udāyi puriso daliddo assako anāḷhiyo, tassa’ssa ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ naparamarūpaṃ, ekā khaṭopikā oluggaviluggā naparamarūpā’’ti vitthāro. Yadi appampi bhogaṃ pahāya pabbajituṃ dukkaraṃ, kasmā dāsavārepi bhogaggahaṇaṃ na katanti āha ‘‘dāsavāre panā’’tiādi. Attanopi anissaroti attānampi sayamanissaro. Yathā ca dāsassa bhogāpi abhogāyeva parāyattabhāvato, evaṃ ñātayopīti dāsavāre ñātiparivaṭṭaggahaṇampi na katanti daṭṭhabbaṃ. Parivaṭṭati paramparabhāvena samantato āvaṭṭatīti parivaṭṭo, ñātiyeva. Tenāha ‘‘ñātiyeva ñātiparivaṭṭo’’ti.

Paṇītatarasāmaññaphalavaṇṇanā

189.Tanti yathā dāsavāre ‘‘evamevā’’ti vuttaṃ, na tathā idha kassakavāre, tadavacanaṃ kasmāti anuyuñjeyya ceti attho. Evamevāti vuccamāneti yathā paṭhamadutiyāni sāmaññaphalāni paññattāni, tathāyeva paññapetuṃ sakkā nu khoti vutte. Evarūpāhīti yathāvuttadāsakassakūpamāsadisāhi upamāhi. Sāmaññaphalaṃ dīpetuṃ pahoti anantapaṭibhānatāya vicittanayadesanabhāvato. Tatthāti evaṃ dīpane. Pariyantaṃ nāma natthi anantanayadesanabhāvato, savane vā asantosanena bhiyyo bhiyyo sotukāmatājananato sotukāmatāya pariyantaṃ nāma natthīti attho. Tathāpīti ‘‘desanāya uttaruttarādhikanānānayavicittabhāve satipī’’ti (dī. ni. ṭī. 1.189) ācariyena vuttaṃ, satipi evaṃ apariyantabhāvetipi yujjati. Anumānañāṇena cintetvā. Upari visesanti taṃ ṭhapetvā tadupari visesameva sāmaññaphalaṃ pucchanto. Kasmāti āha ‘‘savane’’tiādi. Etena imamatthaṃ dīpeti – anekatthā samānāpi saddā vatticchānupubbikāyeva taṃtadatthadīpakāti.

Sādhukaṃ sādhūti ekatthametaṃ sādhusaddasseva ka-kārena vaḍḍhetvā vuttattā. Teneva hi sādhukasaddassatthaṃ vadantena sādhusaddo atthuddhāravasena udāhaṭo. Tena ca nanu sādhukasaddasseva atthuddhāro vattabbo, na sādhusaddassāti codanā nisedhitā. Āyācaneti abhimukhaṃ yācane, abhipatthanāyanti attho. Sampaṭicchaneti paṭiggahaṇe. Sampahaṃsaneti saṃvijjamānaguṇavasena haṃsane tosane, udaggatākaraṇeti attho.

Sādhu dhammarucīti gāthā ummādantījātake (jā. 2.18.101). Tatthāyamaṭṭhakathāvinicchayapaveṇī – sucaritadhamme rocetīti dhammaruci, dhammaratoti attho. Tādiso hi jīvitaṃ jahantopi akattabbaṃ na karoti. Paññāṇavāti paññavā ñāṇasampanno. Mittānamaddubbhoti mittānaṃ adussanabhāvo. ‘‘Adūsako anupaghātako’’ti (dī. ni. ṭī. 1.189) ācariyena vuttaṃ. ‘‘Adrubbho’’tipi pāṭho da-kārassa dra-kāraṃ katvā.

Daḷhīkammeti sātaccakiriyāyaṃ. Āṇattiyanti āṇāpane. Idhāpīti sāmaññaphalepi. Assāti sādhukasaddassa. ‘‘Suṇohi sādhukaṃ manasi karohī’’ti hi sādhukasaddena savanamanasikārānaṃ sātaccakiriyāpi tadāṇāpanampi jotitaṃ hoti. Āyācaneneva ca uyyojanasāmaññato āṇatti saṅgahitāti na sā visuṃ atthuddhāre vuttā. Āṇārahassa hi āṇatti , tadanarahassa āyācananti viseso. Sundarepīti sundaratthepi. Idāni yathāvuttena sādhukasaddassa atthattayena pakāsitaṃ visesaṃ dassetuṃ, tassa vā atthattayassa idha yogyataṃ vibhāvetuṃ ‘‘daḷhīkammatthena hī’’tiādi vuttaṃ. Suggahitaṃ gaṇhantoti suggahitaṃ katvā gaṇhanto. Sundaranti bhāvanapuṃsakaṃ. Bhaddakanti pasatthaṃ, ‘‘dhamma’’nti iminā sambandho. Sundaraṃ bhaddakanti vā savanānuggahaṇe pariyāyavacanaṃ.

Manasi karohīti ettha na ārammaṇapaṭipādanalakkhaṇo manasikāro, atha kho vīthipaṭipādanajavanapaṭipādanamanasikārapubbake citte ṭhapanalakkhaṇoti dassento ‘‘āvajja, samannāharā’’ti āha. Avikkhittacittoti yathāvuttamanasikāradvayapubbakāya cittapaṭipāṭiyā ekārammaṇe ṭhapanavasena anuddhatacitto hutvā. Nisāmehīti suṇāhi, anaggharatanamiva vā suvaṇṇamañjusāya dullabhadhammaratanaṃ citte paṭisāmehītipi attho . Tena vuttaṃ ‘‘citte karohī’’ti. Evaṃ padadvayassa paccekaṃ yojanāvasena atthaṃ dassetvā idāni paṭiyogīvasena dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha sotindriyavikkhepavāraṇaṃ savane niyojanavasena kiriyantarapaṭisedhanato, tena sotaṃ odahāti atthaṃ dasseti. Manindriyavikkhepavāraṇaṃ manasikārena daḷhīkammaniyojanena aññacintāpaṭisedhanato. Byañjanavipallāsaggāhavāraṇaṃ ‘‘sādhuka’’nti visesetvā vuttattā. Atthavipallāsaggāhavāraṇepi esa nayo.

Dhāraṇūpaparikkhādīsūti ettha ādi-saddena tulanatīraṇādike, diṭṭhiyā suppaṭivedhe ca saṅgaṇhāti. Yathādhippetamatthaṃ byañjeti pakāseti, sayametenāti vā byañjanaṃ, sabhāvanirutti, saha byañjanenāti sabyañjano, byañjanasampannoti attho. Sahappavatti hi ‘‘sampannatā samavāyatā vijjamānatā’’tiādinā anekavidhā, idha pana sampannatāyeva tadaññassa asambhavato, tasmā ‘‘saha byañjanenā’’ti nibbacanaṃ katvāpi ‘‘byañjanasampanno’’ti (dī. ni. ṭī. 1.189) attho ācariyena vuttoti daṭṭhabbaṃ, yathā taṃ ‘‘na kusalā akusalā, kusalapaṭipakkhā’’ti (dha. sa. 1) araṇīyato upagantabbato anudhātabbato attho, catupārisuddhisīlādi, saha atthenāti sāttho, vuttanayena atthasampannoti attho. Sādhukapadaṃ ekameva samānaṃ āvuttinayādivasena ubhayattha yojetabbaṃ. Kathanti āha ‘‘yasmā’’tiādi. Dhammo nāma tanti. Desanā nāma tassā manasā vavatthāpitāya tantiyā desanā. Attho nāma tantiyā attho. Paṭivedho nāma tantiyā, tantiatthassa ca yathābhūtāvabodho. Yasmā cete dhammadesanātthapaṭivedhā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāhā, alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tena vuttaṃ ‘‘yasmā…pe… manasi karohī’’ti. Ettha ca paṭivedhassa dukkarabhāvato dhammatthānaṃ dukkhogāhatā, desanāñāṇassa dukkarabhāvato desanāya, uppādetumasakkuṇeyyatāya, tabbisayañāṇuppattiyā ca dukkarabhāvato paṭivedhassa dukkhogāhatā veditabbā. Yamettha vattabbaṃ, taṃ nidānavaṇṇanāyaṃ vuttameva.

‘‘Suṇāhi sādhuka’’nti ‘‘sādhukaṃ manasi karohī’’ti vadanto na kevalaṃ atthakkamato eva ayaṃ yojanā, atha kho saddakkamatopi ubhayattha sambandhattāti dasseti. ‘‘Sakkā mahārājā’’ti idhāpi ‘‘aññampi diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ…pe… paṇītatarañcā’’ti idamanuvattatīti āha ‘‘evaṃ paṭiññātaṃ sāmaññaphaladesana’’nti. Vitthārato bhāsananti atthameva daḷhaṃ karoti ‘‘desessāmīti saṃkhittadīpana’’ntiādinā. Hi-saddo cettha luttaniddiṭṭho. Idaṃ vuttaṃ hoti – desanaṃ nāma uddisanaṃ. Bhāsanaṃ nāma niddisanaṃ paribyattakathanaṃ. Tenāyamattho sambhavatīti yathāvuttamatthaṃ sagāthāvaggasaṃyutte vaṅgīsasutte (saṃ. ni. 1.214) gāthāpadena sādhetuṃ ‘‘tenāhā’’tiādi vuttaṃ.

Sāḷikāyiva nigghosoti sāḷikāya nigghoso viya, yathā sāḷikāya ālāpo madhuro kaṇṇasukho pemanīyo, evanti attho. Paṭibhānanti cetassa visesanaṃ liṅgabhedassapi visesanassa dissanato yathā ‘‘guṇo pamāṇa’’nti. Paṭibhānanti ca saddo vuccati paṭibhāti taṃtadākārena dissatīti katvā. Udīrayīti uccārayi, vuccati vā, kammagabbhañcetaṃ kiriyāpadaṃ. Iminā cetaṃ dīpeti – āyasmantaṃ dhammasenāpatiṃ thometukāmena desanābhāsanānaṃ visesaṃ dassentena pabhinnapaṭisambhidena āyasmatā vaṅgīsattherena ‘‘saṅkhittena, vitthārenā’’ti ca visesanaṃ kataṃ, tenāyamattho viññāyatīti.

Evaṃ vutteti ‘‘bhāsissāmī’’ti vutte. ‘‘Na kira bhagavā saṅkhepeneva desessati, atha kho vitthārenapi bhāsissatī’’ti hi taṃ padaṃ sutvāva ussāhajāto sañjātussāho, haṭṭhatuṭṭhoti attho. Ayamācariyassa adhippāyo. Apica ‘‘tena hi mahārāja suṇohi sādhukaṃ manasi karohi, bhāsissāmī’’ti vuttaṃ sabbampi uyyojanapaṭiññākaraṇappakāraṃ ussāhajananakāraṇaṃ sabbeneva ussāhasambhavato, tasmā evaṃ vutteti ‘‘suṇohi, sādhukaṃ manasi karohi, bhāsissāmī’’ti vutte sabbeheva tīhipi padehi ussāhajātoti attho daṭṭhabbo. Paccassosīti pati assosi bhagavato vacanasamanantarameva pacchā assosi, ‘‘sakkā pana bhante’’tiādinā vā pucchitvā puna ‘‘evaṃ bhante’’ti assosīti attho. Taṃ pana patissavanaṃ atthato sampaṭicchanamevāti āha ‘‘sampaṭicchi, paṭiggahesī’’ti. Teneva hi ‘‘iti attho’’ti avatvā ‘‘iti vuttaṃ hotī’’ti vuttaṃ.

190. ‘‘Athassa bhagavā etadavocā’’ti vacanasambandhamattaṃ dassetvā ‘‘etaṃ avocā’’ti padaṃ vibhajitvā atthaṃ dassento ‘‘idānī’’tiādimāha. ‘‘Idhā’’ti iminā vuccamānaṃ adhikaraṇaṃ tathāgatassa uppattiṭṭhānabhūtaṃ lokamevādhippetanti dasseti ‘‘desopadese nipāto’’ti iminā. Desassa upadisanaṃ desopadeso, tasmiṃ. Yadi sabbattha desopadese, athāyamattho na vattabbo avuttepi labbhamānattāti codanāyāha ‘‘svāya’’ntiādi. Sāmaññabhūtaṃ idhasaddaṃ gaṇhitvā ‘‘svāya’’nti vuttaṃ, na tu yathāvisesitabbaṃ. Tathā hi vakkhati ‘‘katthaci padapūraṇamattamevā’’ti (dī. ni. aṭṭha. 1.190). Lokaṃ upādāya vuccati lokasaddena samānādhikaraṇabhāvato. Idha loketi ca jātikkhettaṃ, tatthāpi ayaṃ cakkavāḷo adhippeto. Sāsanamupādāya vuccati ‘‘samaṇo’’ti saddantarasannidhānato. Ayañhi catukaṅguttarapāḷi. Tattha paṭhamo samaṇoti sotāpanno. Dutiyo samaṇoti sakadāgāmī. Vuttañhetaṃ tattheva –

‘‘Katamo ca bhikkhave paṭhamo samaṇo? Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hotī’’ti, (a. ni. 4.241) ‘‘katamo ca bhikkhave dutiyo samaṇo? Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hotī’’ti (a. ni. 4.241) ca ādi.

Okāsanti kañci padesamupādāya vuccati ‘‘tiṭṭhamānassā’’ti saddantarasannidhānato.

Idheva tiṭṭhamānassāti imissaṃyeva indasālaguhāyaṃ patiṭṭhamānassa, devabhūtassa me satoti devabhāvena, devo hutvā vā bhūtassa samānassa. Meti anādarayoge sāmivacanaṃ. Puna meti kattutthe. Idañhi sakkapañhato udāhaṭaṃ.

Padapūraṇamattameva okāsāpadisanassāpi asambhavena atthantarassa abodhanato. Pubbe vuttaṃ tathāgatassa uppattiṭṭhānabhūtameva sandhāya ‘‘loka’’nti vuttaṃ. Purimaṃ uyyojanapaṭiññākaraṇavisaye ālapananti puna ‘‘mahārājā’’ti ālapati. ‘‘Araha’’nti ādayo saddā vitthāritāti yojanā. Atthato hi vitthāraṇaṃ saddamukheneva hotīti ubhayattha saddaggahaṇaṃ kataṃ. Yasmā pana ‘‘aparehipi aṭṭhahi kāraṇehi bhagavā tathāgato’’tiādinā (udā. aṭṭha. 18; itivu. aṭṭha. 38) tathāgata-saddo udānaṭṭhakathādīsu, ‘‘araha’’nti ādayo ca visuddhimaggaṭīkāyaṃ (visuddhi. ṭī. 1.130) aparehipi pakārehi vitthāritā ācariyena, tasmā tesu vuttanayenapi tesamattho veditabbo. Tathāgatassa sattanikāyantogadhatāya ‘‘idha pana sattaloko adhippeto’’ti vatvā tatthāyaṃ yasmiṃ sattanikāye, yasmiñca okāse uppajjati, taṃ dassetuṃ ‘‘sattaloke uppajjamānopi cā’’tiādi vuttaṃ. Na devaloke, na brahmaloketi ettha yaṃ vattabbaṃ, taṃ parato āgamissati.

Tassāparenāti tassa nigamassa aparena, tato bahīti vuttaṃ hoti. Tatoti mahāsālato. Orato majjheti abbhantaraṃ majjhimapadeso. Evaṃ paricchinneti pañcanimittabaddhā sīmā viya pañcahi yathāvuttanimittehi paricchinne. Aḍḍhateyyayojanasateti paṇṇāsayojanehi ūnatiyojanasate. Ayañhi majjhimajanapado mudiṅgasaṇṭhāno, na samaparivaṭṭo, na ca samacaturasso, ujukena katthaci asītiyojano hoti, katthaci yojanasatiko, tathāpi cesa kuṭilaparicchedena miniyamāno pariyanta parikkhepato navayojanasatiko hoti. Tena vuttaṃ ‘‘navayojanasate’’ti. Asītimahātherāti yebhuyyavasena vuttaṃ sunāparantakassa puṇṇattherassāpi mahāsāvakesu pariyāpannattā. Sunāparantajanapado hi paccantavisayo. Tathā hi ‘‘candanamaṇḍalamāḷapaṭiggahaṇe bhagavā na tattha aruṇaṃ uṭṭhapetī’’ti majjhimāgama- (ma. ni. aṭṭha. 4.397) saṃyuttāgamaṭṭhakathāsu (saṃ. ni. aṭṭha. 3.4.88-89) vuttaṃ. Sārappattāti kulabhogissariyādivasena, sīlasārādivasena ca sārabhūtā. Brāhmaṇagahapatikātibrahmāyupokkharasātiādibrāhmaṇā ceva anāthapiṇḍikādigahapatikā ca.

Tatthāti majjhimapadese, tasmiṃyeva ‘‘uppajjatī’’ti vacane vā. Sujātāyāti evaṃnāmikāya paṭhamaṃ saraṇagamanikāya yasattheramātuyā. Catūsu panetesu vikappesu paṭhamo buddhabhāvāya āsannatarapaṭipattidassanavasena vutto. Āsannatarāya hi paṭipattiyā ṭhitopi ‘‘uppajjatī’’ti vuccati uppādassa ekantikattā, pageva paṭipattiyā matthake ṭhito. Dutiyo buddhabhāvāvahapabbajjato paṭṭhāya āsannamattapaṭipattidassanavasena, tatiyo buddhakaradhammapāripūrito paṭṭhāya buddhabhāvāya paṭipattidassanavasena. Na hi mahāsattānaṃ antimabhavūpapattito paṭṭhāya bodhisambhārasambharaṇaṃ nāma atthi buddhatthāya kālamāgamayamāneneva tattha patiṭṭhanato. Catuttho buddhabhāvakaradhammasamārambhato paṭṭhāya bodhiyā niyatabhāvadassanena. Bodhiyā hi niyatabhāvappattito pabhuti ‘‘buddho uppajjatī’’ti viññūhi vattuṃ sakkā uppādassa ekantikattā. Yathā pana ‘‘sandanti nadiyo’’ti sandanakiriyāya avicchedamupādāya vattamānappayogo , evaṃ uppādatthāya paṭipajjanakiriyāya avicchedamupādāya catūsupi vikappesu ‘‘uppajjati nāmā’’ti vuttaṃ, pavattāparatavattamānavacanañcetaṃ. Catubbidhañhi vattamānalakkhaṇaṃ saddasatthe pakāsitaṃ –

‘‘Niccapavatti samīpo, pavattuparato tathā;

Pavattāparato ceva, vattamāno catubbidho’’ti.

Yasmā pana buddhānaṃ sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīni uppajjanti, saheva pana arahattamaggena sakalopi sabbaññutaññāṇādiguṇarāsi āgato nāma hoti, tasmā tesaṃ nipphattasabbakiccattā arahattaphalakkhaṇe uppanno nāmāti ekaṅguttaravaṇṇanāyaṃ (a. ni. aṭṭha. 1.1.170) vuttaṃ. Asati hi nipphattasabbakiccatte na tāvatā ‘‘uppanno’’ti vattumarahati. Sabbapaṭhamaṃ uppannabhāvanti catūsu vikappesu sabbapaṭhamaṃ ‘‘tathāgato sujātāya…pe… uppajjati nāmā’’ti vuttaṃ tathāgatassa uppannatāsaṅkhātaṃ atthibhāvaṃ. Tadeva sandhāya uppajjatīti vuttaṃ buddhabhāvāya āsannatarapaṭipattiyaṃ ṭhitasseva adhippetattā. Ayameva hi attho mukhyato uppajjatīti vattabbo. Tenāha ‘‘tathāgato…pe… attho’’ti.

Ettha ca ‘‘uppanno’’ti vutte atītakālavasena koci atthaṃ gaṇheyyāti tannivattanatthaṃ ‘‘uppanno hotī’’ti vuttaṃ. ‘‘Uppannā dhammā’’tiādīsu (dha. sa. tikamātikā 17) viya hi idha uppannasaddo paccuppannakāliko. Nanu ca arahattaphalasamaṅgīsaṅkhāto uppannoyeva tathāgato pavedanadesanādīni sādheti, atha kasmā yathāvutto arahattamaggapariyosāno uppajjamānoyeva tathāgato adhippeto. Na hi so pavedanadesanādīni sādheti madhupāyāsabhojanato yāva arahattamaggo, tāva tesaṃ kiccānamasādhanatoti? Na hevaṃ daṭṭhabbaṃ, buddhabhāvāya āsannatarapaṭipattiyaṃ ṭhitassa uppajjamānassa gahaṇeneva arahattaphalasamaṅgīsaṅkhātassa uppannassāpi gahitattā. Kāraṇaggahaṇeneva hi phalampi gahitaṃ tadavinābhāvittā. Iti pavedanadesanādisādhakassa arahattaphalasamaṅginopi tathāgatassa gahetabbattā neyyatthamidaṃ ‘‘uppajjatī’’ti vacanaṃ daṭṭhabbanti. Tathā hi aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.170) uppajjamāno, uppajjati, uppannoti tīhi kālehi atthavibhajane ‘‘dīpaṅkarapādamūle laddhabyākaraṇato yāva anāgāmiphalā uppajjamāno nāma, arahattamaggakkhaṇe pana uppajjati nāma, arahattaphalakkhaṇe uppanno nāmā’’ti vuttaṃ. Ayamettha ācariyadhammapālattherassa mati. Yasmā pana ekaṅguttaraṭṭhakathāyaṃ ‘‘ekapuggalo bhikkhave loke uppajjamāno uppajjatī’’ti (a. ni. 1.170) suttapadavaṇṇanāyaṃ ‘‘imasmimpi sutte arahattaphalakkhaṇaṃyeva sandhāya uppajjatī’’ti vuttaṃ, ‘‘uppanno hotīti ayañhettha attho’’ti (a. ni. aṭṭha. 1.1.170) āgataṃ, tasmā idhāpi arahattaphalakkhaṇameva sandhāya uppajjatīti vuttanti dasseti ‘‘sabbapaṭhamaṃ uppannabhāvaṃ sandhāyā’’ti iminā. Tenāha ‘‘uppanno hotīti ayañhettha attho’’ti. Sabbapaṭhamaṃ uppannabhāvanti ca sabbaveneyyānaṃ paṭhamataraṃ arahattaphalavasena uppannabhāvanti attho. ‘‘Uppanno hotī’’ti ca iminā arahattaphalakkhaṇavasena atītakālaṃ dassetīti. Ayameva ca nayo aṅguttaraṭīkākārena ācariyasāriputtattherena adhippetoti.

So bhagavāti yo so tathāgato ‘‘araha’’ntiādinā pakittitaguṇo, so bhagavā. Idāni vattabbaṃ imasaddena nidasseti vuccamānatthassa parāmasanato. Idaṃ vuttaṃ hoti – nayidaṃ mahājanassa sammukhamattaṃ sandhāya ‘‘imaṃ loka’’nti vuttaṃ, atha kho ‘‘sadevaka’’ntiādinā vakkhamānaṃ anavasesapariyādānaṃ sandhāyāti. ‘‘Saha devehi sadevaka’’ntiādinā yathāvākyaṃ padanibbacanaṃ vuttaṃ, yathāpadaṃ pana ‘‘sadevako’’tiādinā vattabbaṃ, ime ca tagguṇasaṃviññāṇabāhiratthasamāsā. Ettha hi avayavena viggaho, samudāyo samāsattho hoti lokāvayavena kataviggahena lokasamudāyassa yathārahaṃ labbhamānattā. Samavāyajotakasahasaddayoge hi ayameva samāso viññāyati. Devehīti ca pañcakāmāvacaradevehi, arūpāvacaradevehi vā. Brahmunāti rūpāvacarārūpāvacarabrahmunā, rūpāvacarabrahmunā eva vā, bahukattukādīnamiva nesaṃ siddhi. Pajātattāti yathāsakaṃ kammakilesehi pakārena nibbattakattā.

Evaṃ vacanatthato atthaṃ dassetvā vacanīyatthato dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Pañcakāmāvacaradevaggahaṇaṃ pārisesañāyena itaresaṃ padantarehi visuṃ gahitattā. Chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyena. Tattha hi māro jāto, tannivāsī ca. Yasmā cesa dāmarikarājaputto viya tattha vasitattā pākaṭo, tasmā santesupi aññesu vasavattimahārājādīsu pākaṭatarena teneva visesetvā vuttoti, ayañca nayo majjhimāgamaṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.290) pakāsitova. Māraggahaṇena cettha taṃsambandhino devāpi gahitā okāsalokena saddhiṃ sattalokassa gahaṇato. Evañhi vasavattisattalokassa anavasesapariyādānaṃ hoti. Brahmakāyikādibrahmaggahaṇampi paccāsattiñāyena. Paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇanti paccatthikā eva paccāmittā, teyeva samaṇabrāhmaṇā, tesaṃ gahaṇaṃ tathā, tena bāhirakasamaṇabrāhmaṇaggahaṇaṃ vuttaṃ, nidassanamattañcetaṃ apaccatthikapaccāmittānampi tesaṃ iminā gahaṇato. Samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇanti pana sāsanikasamaṇabrāhmaṇānaṃ gahaṇaṃ veditabbaṃ. Kāmaṃ ‘‘sadevaka’’ntiādivisesanānaṃ vaseneva sattavisayopi lokasaddo viññāyati samavāyatthavasena tulyayogavisayattā tesaṃ, ‘‘salomako sapakkhako’’tiādīsu pana vijjamānatthavasena atulyayogavisayepi ayaṃ samāso labbhatīti byabhicāradassanato abyabhicārenatthañāpakaṃ pajāgahaṇanti āha ‘‘pajāvacanena sattalokaggahaṇa’’nti, na pana lokasaddena sattalokassa aggahitattā evaṃ vuttaṃ. Tenāha ‘‘tīhi padehi okāsalokena saddhiṃ sattaloko’’ti. Sadevakādivacanena upapattidevānaṃ, sassamaṇabrāhmaṇīvacanena visuddhidevānañca gahitattā vuttaṃ ‘‘sadeva…pe… manussaggahaṇa’’nti. Tattha sammutidevā rājāno . Avasesamanussaggahaṇanti sammutidevehi, samaṇabrāhmaṇehi ca avasiṭṭhamanussānaṃ gahaṇaṃ. Etthāti etesu padesu. Tīhi padehīti sadevakasamārakasabrahmakapadehi. Dvīhīti sassamaṇabrāhmaṇīsadevamanussapadehi. Samāsapadatthesu sattalokassapi vuttanayena gahitattā ‘‘okāsalokena saddhiṃ sattaloko’’ti vuttaṃ.

‘‘Aparo nayo’’tiādinā aparampi vacanīyatthamāha. Arūpinopi sattā attano āneñjavihārena viharanto ‘‘dibbantīti devā’’ti idaṃ nibbacanaṃ laddhumarahantīti āha ‘‘sadevakaggahaṇena arūpāvacaraloko gahito’’ti. Tenevāha bhagavā brahmajālādīsu ‘‘ākāsānañcāyatanūpagānaṃ devānaṃ sahabyata’’ntiādi, (a. ni. 3.197) arūpāvacarabhūto okāsaloko, sattaloko ca gahitoti attho. Evaṃ chakāmāvacaradevaloko, rūpī brahmalokoti etthāpi. Chakāmāvacaradevalokassa savisesaṃ māravase pavattanato vuttaṃ ‘‘samārakaggahaṇena chakāmāvacaradevaloko’’ti. So hi tassa dāmarikassa viya vasapavattanokāso. Rūpī brahmaloko gahito pārisesañāyena arūpībrahmalokassa visuṃ gahitattā. Catuparisavasenāti khattiyabrāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmasaṅkhātāsu aṭṭhasu parisāsu khattiyādicatuparisavaseneva tadaññāsaṃ sadevakādiggahaṇena gahitattā. Kathaṃ panettha catuparisavasena manussaloko gahitoti? ‘‘Sassamaṇabrāhmaṇi’’nti iminā samaṇaparisā, brāhmaṇaparisā ca gahitā, ‘‘sadevamanussa’’nti iminā khattiyaparisā, gahapatiparisā cāti. ‘‘Paja’’nti iminā pana imāyeva catasso parisā vuttā. Catuparisasaṅkhātaṃ pajanti hi idha attho.

Aññathā gahetabbamāha ‘‘sammutidevehi vā saha manussaloko’’ti. Kathaṃ pana gahitoti? ‘‘Sassamaṇabrāhmaṇi’’nti iminā samaṇabrāhmaṇā gahitā, ‘‘sadevamanussa’’nti iminā sammutidevasaṅkhātā khattiyā, gahapatisuddasaṅkhātā ca avasesamanussāti. Ito pana aññesaṃ manussasattānamabhāvato ‘‘paja’’nti iminā eteyeva catūhi pakārehi ṭhitā manussasattā vuttā. Catukulappabhedaṃ pajanti hi idha attho. Evaṃ vikappadvayepi pajāgahaṇena catuparisādivasena manussānaññeva gahitattā idāni avasesasattepi saṅgahetvā dassetuṃ ‘‘avasesasabbasattaloko vā’’ti vuttaṃ. Etthāpi catuparisavasena gahitena manussalokena saha avasesasabbasattaloko gahito, sammutidevehi vā saha avasesasabbasattalokoti yojetabbaṃ. Nāgagaruḷādivasena ca avasesasabbasattaloko. Idaṃ vuttaṃ hoti – catuparisasahito avasesasuddanāgasupaṇṇanerayikādisattaloko, catukulappabhedamanussasahito vā avasesanāgasupaṇṇanerayikādisattaloko gahitoti.

Ettāvatā bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni tena tena visesena abhāgaso lokaṃ gahetvā yojanaṃ dassetuṃ ‘‘apicetthā’’tiādi vuttaṃ. Tattha ukkaṭṭhaparicchedatoti ukkaṃsagatiparicchedato, tabbijānanenāti vuttaṃ hoti. Paṭhamanayena hi pañcasu gatīsu devagatipariyāpannāva pañcakāmaguṇasamaṅgitāya, dīghāyukatāyāti evamādīhi visesehi seṭṭhā. Dutiyanayena pana arūpino dūrasamugghāṭitakilesadukkhatāya, santapaṇītaāneñjavihārasamaṅgitāya, ativiya dīghāyukatāyāti evamādīhi visesehi ativiya ukkaṭṭhā. Ācariyehi pana dutiyanayameva sandhāya vuttaṃ. Evaṃ paṭhamapadeneva padhānanayena sabbalokassa sacchikatabhāve siddhepi iminā kāraṇavisesena sesapadāni vuttānīti dasseti ‘‘tato yesa’’ntiādinā. Tatoti paṭhamapadato paraṃ āhāti sambandho. ‘‘Chakāmāvacarissaro’’ tiyeva vutte sakkādīnampi tassa ādhipaccaṃ siyāti āsaṅkānivattanatthaṃ ‘‘vasavattī’’ti vuttaṃ, tena sāhasikakaraṇena vasavattāpanameva tassādhipaccanti dasseti. So hi chaṭṭhadevalokepi anissaro tattha vasavattidevarājasseva issarattā. Tenāha bhagavā aṅguttarāgamavare aṭṭhanipāte dānānisaṃsasutte ‘‘tatra bhikkhave vasavattī devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā…pe… paranimmitavasavattī deve dasahi ṭhānehi adhigaṇhātī’’ti (a. ni. 8.36) vitthāro. Majjhimāgamaṭṭhakathāyampi vuttaṃ ‘‘tatra hi vasavattirājā rajjaṃ kāreti, māro pana ekasmiṃ padese attano parisāya issariyaṃ pavattento rajjapaccante dāmarikarājaputto viya vasatī’’ti (ma. ni. 1.60) ‘‘brahmā mahānubhāvo’’tiādi dasasahassiyaṃ mahābrahmuno vasena vadati. ‘‘Ukkaṭṭhaparicchedato’’ti hi heṭṭhā vuttameva. ‘‘Ekaṅguliyā’’tiādi ekadesena mahānubhāvatādassanaṃ. Anuttaranti seṭṭhaṃ navalokuttaraṃ. Puthūti bahukā, visuṃ bhūtā vā. Ukkaṭṭhaṭṭhānānanti ukkaṃsagatikānaṃ. Bhāvānukkamoti bhāvavasena paresamajjhāsayānurūpaṃ ‘‘sadevaka’’ntiādipadānaṃ anukkamo, bhāvavasena anusandhikkamo vā bhāvānukkamo, atthānañceva padānañca anusandhānapaṭipāṭīti attho, ayameva vā pāṭho tathāyeva samantapāsādikāyaṃ (pārā. aṭṭha. verañjakaṇḍavaṇṇanā 1) diṭṭhattā, ācariyasāriputtattherena (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) ca vaṇṇitattā. ‘‘Vibhāvanānukkamo’’tipi pāṭho dissati, so pana tesu adiṭṭhattā na sundaro.

Idāni porāṇakānaṃ saṃvaṇṇanānayaṃ dassetuṃ ‘‘porāṇā panāhū’’tiādi vuttaṃ. Tattha aññapadena niravasesasattalokassa gahitattā sabbattha avasesalokanti anavasesapariyādānaṃ vuttaṃ. Tenāha ‘‘tibhavūpage satte’’ti, tedhātukasaṅkhāte tayo bhave upagatasatteti attho. Tīhākārehīti devamārabrahmasahitatāsaṅkhātehi tīhi ākārehi. Tīsu padesūti ‘‘sadevaka’’ntiādīsu tīsu padesu. Pakkhipitvāti atthavasena saṅgahetvā. Teyeva tibhavūpage satte ‘‘sassamaṇabrāhmaṇiṃ, sadevamanussa’’nti padadvaye pakkhipatīti ñāpetuṃ ‘‘punā’’ti vuttaṃ. Tena tenākārenāti sadevakattādinā, sassamaṇabrāhmaṇībhāvādinā ca tena tena pakārena. ‘‘Tibhavūpage satte’’ti vatvā ‘‘tedhātukamevā’’ti vadantā okāsalokena saddhiṃ sattaloko gahitoti dassenti. Tedhātukameva pariyādinnanti porāṇā panāhūti yojanā.

Sāmanti attanā. Aññatthāpohanena, antogadhāvadhāraṇena vā tappaṭisedhanamāha ‘‘aparaneyyo hutvā’’ti, aparehi anabhijānāpetabbo hutvāti attho. Abhiññāti ya-kāralopaniddeso yathā ‘‘paṭisaṅkhā yoniso’’ti (ma. ni. 1.23, 422; 2.24; 3.75; saṃ. ni. 4.120; a. ni. 6.58; mahāni. 206) vuttaṃ ‘‘abhiññāyā’’ti. Abhisaddena na visesanamattaṃ jotitaṃ, atha kho visesanamukhena karaṇampīti dasseti ‘‘adhikena ñāṇenā’’ti iminā. Anumānādipaṭikkhepoti ettha ādisaddena upamānaatthāpattisaddantarasannidhānasampayogavippayogasahacaraṇādinā kāraṇalesamattena pavedanaṃ saṅgaṇhāti ekappamāṇattā. Sabbattha appaṭihatañāṇacāratāya hi sabbadhammapaccakkhā buddhā bhagavanto. Bodheti viññāpetīti saddato atthavacanaṃ. Pakāsetīti adhippāyato. Evaṃ sabbattha vivecitabbo.

Anuttaraṃ vivekasukhanti phalasamāpattisukhaṃ. Hitvāpīti pi-saddaggahaṇaṃ phalasamāpattiyā antarā ṭhitikāpi kadāci bhagavato desanā hotīti katvā kataṃ. Bhagavā hi dhammaṃ desento yasmiṃ khaṇe parisā sādhukāraṃ vā deti, yathāsutaṃ vā dhammaṃ paccavekkhati, taṃ khaṇampi pubbābhogena paricchinditvā phalasamāpattiṃ samāpajjati, yathāparicchedañca samāpattito vuṭṭhāya pubbe ṭhitaṭṭhānato paṭṭhāya dhammaṃ desetīti aṭṭhakathāsu (ma. ni. aṭṭha. 2.387) vuttovāyamattho. Appaṃ vā bahuṃ vā desentoti ugghaṭitaññussa vasena appaṃ vā vipañcitaññussa, neyyassa ca vasena bahuṃ vā desento. Kathaṃ desetīti āha ‘‘ādimhipī’’tiādi. Dhammassa kalyāṇatā niyyānikatāya, niyyānikatā ca sabbaso anavajjabhāvenevāti vuttaṃ ‘‘anavajjameva katvā’’ti. Desanāyāti pariyattidhammassa desakāyattena hi āṇādividhinā atisajjanaṃ pabodhanaṃ desanāti pariyattidhammo vuccati. Kiñcāpi avayavavinimutto samudāyo nāma paramatthato koci natthi, yesu pana avayavesu samudāyarūpena avekkhitesu gāthādisamaññā, taṃ tato bhinnaṃ viya katvā saṃsāmivohāramāropetvā dassento ‘‘atthi desanāya ādimajjhapariyosāna’’nti āha. Sāsanassāti paṭipattidhammassa. Sāsitabbapuggalagatena hi yathāparādhādinā sāsitabbabhāvena anusāsanaṃ, tadaṅgavinayādivasena vinayananti katvā paṭipattidhammo ‘‘sāsana’’nti vuccati. Atthi sāsanassa ādimajjhapariyosānanti sambandho. Catuppadikāyapīti ettha pi-saddo sambhāvane, tena evaṃ appakatarāyapi ādimajjhapariyosānesu kalyāṇatā, pageva bahutarāyāti sambhāveti. Padañcettha gāthāya catutthaṃso, yaṃ ‘‘pādo’’tipi vuccati, eteneva tipādikachapādikāsupi yathāsambhavaṃ vibhāgaṃ dasseti. Evaṃ suttāvayave kalyāṇattayaṃ dassetvā sakalepi sutte dassetuṃ ‘‘ekānusandhikassā’’tiādi vuttaṃ. Tattha nātibahuvibhāgaṃ yathānusandhinā ekānusandhikaṃ sandhāya ‘‘ekānusandhikassā’’ti āha. Itarasmiṃ pana teneva dhammavibhāgena ādimajjhapariyosānā labbhantīti ‘‘anekānusandhikassā’’tiādi vuttaṃ. Nidānanti ānandattherena ṭhapitaṃ kāladesadesakaparisādiapadisanalakkhaṇaṃ nidānaganthaṃ. Idamavocāti nigamanaṃ upalakkhaṇameva ‘‘iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti nigamanassapi gahetabbato. Saṅgītikārakehi ṭhapitānipi hi nidānanigamanāni satthu desanāya anuvidhānato tadantogadhānevāti veditabbaṃ. Ante anusandhīti sabbapacchimo anusandhi.

‘‘Sīlasamādhivipassanā’’tiādinā sāsanassa idha paṭipattidhammataṃ vibhāveti. Vinayaṭṭhakathāyaṃ pana ‘‘sāsanadhammo’’ti vuttattā –

‘‘Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsana’’nti. (dī. ni. 2.90; dha. pa. 183; netti. 30, 50, 116, 124);

Evaṃ vuttassa satthusāsanassa pakāsako pariyattidhammo eva sīlādiatthavasena kalyāṇattayavibhāvane vutto. Idha pana paṭipattiyeva. Tena vakkhati ‘‘idha desanāya ādimajjhapariyosānaṃ adhippeta’’nti. Sīlasamādhivipassanā ādi nāma sāsanasampattibhūtānaṃ uttarimanussadhammānaṃ mūlabhāvato. Kusalānaṃ dhammānanti anavajjadhammānaṃ. Diṭṭhīti vipassanā, avinābhāvato panettha samādhiggahaṇaṃ. Mahāvaggasaṃyutte bāhiyasuttapadamidaṃ (saṃ. ni. 5.381). Kāmaṃ sutte ariyamaggassa antadvayavigamena tesaṃ majjhimapaṭipadābhāvo vutto, majjhimabhāvasāmaññato pana sammāpaṭipattiyā ārambhanipphattīnaṃ majjhimabhāvassāpi sādhakabhāve yuttanti āha ‘‘atthi bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhāti evaṃ vutto ariyamaggo majjhaṃ nāmā’’ti, sīlasamādhivipassanāsaṅkhātānaṃ ārambhānaṃ, phalanibbānasaṅkhātānañca nipphattīnaṃ vemajjhabhāvato ariyamaggo majjhaṃ nāmāti adhippāyo. Saupādisesanibbānadhātuvasena phalaṃ pariyosānaṃ nāma, anupādisesanibbānadhātuvasena pana nibbānaṃ. Sāsanapariyosānā hi nibbānadhātu. Maggassa nipphatti phalavasena, nibbānasacchikiriyāya ca hoti tato paraṃ kattabbābhāvatoti vā evaṃ vuttaṃ. Idāni tesaṃ dvinnampi sāsanassa pariyosānataṃ āgamena sādhetuṃ ‘‘etadatthaṃ ida’’ntiādimāha. Etadeva phalaṃ attho yassāti etadatthaṃ. Brāhmaṇāti piṅgalakocchabrāhmaṇaṃ bhagavā ālapati. Idañhi majjhimāgame mūlapaṇṇāsake cūḷasāropamasutta (ma. ni. 1.312 ādayo) padaṃ. Etadeva phalaṃ sāraṃ yassāti etaṃsāraṃ niggahitāgamena. Tathā etaṃpariyosānaṃ. Nibbānogadhanti nibbānantogadhaṃ. Āvuso visākhāti dhammadinnāya theriyā visākhagahapatimālapanaṃ. Idañhi cūḷavedallasutte (ma. ni. 1.460 ādayo) ‘‘sātthaṃ sabyañjana’’ntiādisaddantarasannidhānato ‘‘idha desanāya ādimajjhapariyosānaṃ adhippeta’’nti vuttaṃ.

Evaṃ saddapabandhavasena desanāya kalyāṇattayavibhāgaṃ dassetvā tadatthavasenapi dassento ‘‘bhagavā hī’’tiādimāha. Atthatopi hi tassādhippetabhāvaṃ hi-saddena samattheti. Tathā samatthanamukhena ca atthavasena kalyāṇattayavibhāgaṃ dassetīti. Atthato panetaṃ dassento yo tasmiṃ tasmiṃ atthe katavidhi saddapabandho gāthāsuttavasena vavatthito pariyattidhammoyeva idha desanāti vutto, tassa cattho visesato sīlādi evāti āha ‘‘ādimhi sīla’’ntiādi. Visesakathanañhetaṃ. Sāmaññato pana sīlaggahaṇena sasambhārasīlaṃ gahitaṃ, tathā maggaggahaṇena sasambhāramaggoti atthattayavasena anavasesato pariyattiatthaṃ pariyādāya tiṭṭhati. Itarathā hi kalyāṇattayavibhāgo asabbasādhāraṇo siyā. Ettha ca sīlamūlakattā sāsanassa sīlena ādikalyāṇatā vuttā, sāsanasampattiyā vemajjhabhāvato maggena majjhekalyāṇatā. Nibbānādhigamato uttari karaṇīyābhāvato nibbānena pariyosānakalyāṇatā. Tenāti sīlādidassanena. Atthavasena hi idha desanāya ādikalyāṇādibhāvo vutto. ‘‘Tasmā’’tiādi yathāvuttānusārena sotūnamanusāsanīdassanaṃ.

Esāti yathāvuttākārena kathanā. Kathikasaṇṭhitīti dhammakathikassa saṇṭhānaṃ kathanavasena samavaṭṭhānaṃ.

Vaṇṇanā atthavivaraṇā, pasaṃsanā vā. Na so sātthaṃ deseti niyyānatthavirahato tassā desanāya. Tasmāti catusatipaṭṭhānādiniyyānatthadesanato. Ekabyañjanādiyuttāti sithiladhanitādibhedesu dasasu byañjanesu ekappakāreneva, dvippakāreneva vā byañjanena yuttā damiḷabhāsā viya. Sabbaniroṭṭhabyañjanāti vivaṭakaraṇatāya oṭṭhe aphusāpetvā uccāretabbato sabbathā oṭṭhaphusanarahitavimuttabyañjanā kirātabhāsā viya. Sabbavissaṭṭhabyañjanāti sabbasseva vissajjanīyayuttatāya sabbathā vissaggabyañjanā savarabhāsā viya. Sabbaniggahitabyañjanāti sabbasseva sānusāratāya sabbathā bindusahitabyañjanā pārasikādimilakkhubhāsā viya. Evaṃ ‘‘damiḷakirātasavaramilakkhūnaṃ bhāsā viyā’’ti idaṃ paccekaṃ yojetabbaṃ. Milakkhūti ca pārasikādayo. Sabbāpesā byañjanekadesavaseneva pavattiyā aparipuṇṇabyañjanāti vuttaṃ ‘‘byañjanapāripūriyā abhāvato abyañjanā nāmā’’ti.

Ṭhānakaraṇāni sithilāni katvā uccāretabbamakkharaṃ pañcasu vaggesu paṭhamatatiyaṃ sithilaṃ. Tāni asithilāni katvā uccāretabbamakkharaṃ tesveva dutiyacatutthaṃ dhanitaṃ. Dvimattakālamakkharaṃ dīghaṃ. Ekamattakālaṃ rassaṃ.

Pamāṇaṃ ekamattassa, nimīsumīsato’ bravuṃ;

Aṅguliphoṭakālassa, pamāṇenāpi abravuṃ.

Saññogaparaṃ, dīghañca garukaṃ. Asaṃyogaparaṃ rassaṃ lahukaṃ. Ṭhānakaraṇāni niggahetvā avivaṭena mukhena uccāretabbaṃ niggahitaṃ. Parapadena sambajjhitvā uccāretabbaṃ sambandhaṃ. Tathā asambajjhitabbaṃ vavatthitaṃ. Ṭhānakaraṇāni vissaṭṭhāni katvā vivaṭena mukhena uccāretabbaṃ vimuttaṃ.Dasadhātiādīsu evaṃ sithilādivasena byañjanabuddhisaṅkhātassa akkharuppādakacittassa dasahi pakārehi byañjanānaṃ pabhedoti attho. Sabbāni hi akkharāni cittasamuṭṭhānāni, yathādhippetatthassa ca byañjanato pakāsanato byañjanānīti, byañjanabuddhiyā vā karaṇabhūtāya byañjanānaṃ dasadhā pabhedotipi yujjati.

Amakkhetvāti amilecchetvā avināsetvā, ahāpetvāti attho. Tadatthamāha ‘‘paripuṇṇabyañjanameva katvā’’ti, yamatthaṃ bhagavā ñāpetuṃ ekagāthaṃ, ekavākyampi deseti, tamatthaṃ parimaṇḍalapadabyañjanāya eva desanāya desetīti vuttaṃ hoti. Tasmāti paripuṇṇabyañjanadhammadesanato . Kevalasaddo idha anavasesavācako. Na avomissatādivācakoti āha ‘‘sakalādhivacana’’nti. Paripuṇṇanti sabbaso puṇṇaṃ. Taṃ panatthato ūnādhikanisedhananti vuttaṃ ‘‘anūnādhikavacana’’nti. Tattha yadatthaṃ desito, tassa sādhakattā anūnatā veditabbā, tabbidhurassa pana asādhakattā anadhikatā. Upanetabbassa vā vodānatthassa avuttassa abhāvato anūnatā, apanetabbassa saṃkilesatthassa vuttassa abhāvato anadhikatā. Sakalanti sabbabhāgavantaṃ. Paripuṇṇanti sabbaso puṇṇameva. Tenāha ‘‘ekadesenāpi aparipuṇṇā natthī’’ti. Aparisuddhā desanā hoti taṇhāya saṃkiliṭṭhattā. Lokehi taṇhāya āmasitabbato lokāmisā, cīvarādayo paccayā, tesu agadhitacittatāya lokāmisanirapekkho. Hitapharaṇenāti hitato pharaṇena hitūpasaṃhārena visesanabhūtena. Mettābhāvanāya karaṇabhūtāya muduhadayo. Ullumpanasabhāvasaṇṭhitenāti sakalasaṃkilesato, vaṭṭadukkhato ca uddharaṇākārasaṇṭhitena, kāruññādhippāyenāti vuttaṃ hoti.

‘‘Ito paṭṭhāya dassāmi, evañca dassāmī’’ti samādātabbaṭṭhena dānaṃ vataṃ. Paṇḍitapaññattatāya seṭṭhaṭṭhena brahmaṃ, brahmānaṃ vā seṭṭhānaṃ cariyanti dānameva brahmacariyaṃ. Macchariyalobhādiniggahaṇena samāciṇṇattā dānameva suciṇṇaṃ. Iddhīti deviddhi. Jutīti pabhā, ānubhāvo vā. Balavīriyūpapattīti mahatā balena, vīriyena ca samannāgamo. Nāgāti varuṇanāgarājānaṃ vidhurapaṇḍitassa ālapanaṃ.

Dānapatīti dānasāmino. Opānabhūtanti udakatitthamiva bhūtaṃ.

Dhīrāti so vidhurapaṇḍitamālapati.

Madhussavoti madhurasasandanaṃ. Puññanti puññaphalaṃ, kāraṇavohārena vuttaṃ. Brahmaṃ, brahmānaṃ vā cariyanti brahmacariyaṃ, veyyāvaccaṃ. Esa nayo sesesupi.

Tittiriyanti tittirasakuṇarājena bhāsitaṃ.

Aññatra tāhīti paradārabhūtāhi vajjetvā. Amhanti amhākaṃ.

Tapassī , lūkho, jegucchī, pavivittoti catubbidhassa dukkarassa katattā caturaṅgasamannāgataṃ. Sudanti nipātamattaṃ. Lomahaṃsanasuttaṃ majjhimāgame mūlapaṇṇāsake, ‘‘mahāsīhanādasutta’’ntipi (ma. ni. 1.146) taṃ vadanti.

Iddhanti samiddhaṃ. Phītanti phullitaṃ. Vitthārikanti vitthārabhūtaṃ. Bāhujaññanti bahūhi janehi niyyānikabhāvena ñātaṃ. Puthubhūtanti bahubhūtaṃ. Yāva devamanussehīti ettha devalokato yāva manussalokā supakāsitanti adhippāyavasena pāsādikasuttaṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.170) vuttaṃ, yāva devā ca manussā cāti attho. Tasmāti yasmā sikkhattayasaṅgahaṃ sakalasāsanaṃ idha ‘‘brahmacariya’’nti adhippetaṃ, tasmā. ‘‘Brahmacariya’’nti iminā samānādhikaraṇāni sabbapadāni yojetvā atthaṃ dassento ‘‘so dhammaṃ desetī’’tiādimāha. ‘‘Evaṃ desento cā’’ti hi iminā brahmacariyasaddena dhammasaddādīnaṃ samānatthataṃ dasseti, ‘‘dhammaṃ desetī’’ti vatvāpi ‘‘brahmacariyaṃ pakāsetī’’ti vacanaṃ sarūpato atthappakāsanatthanti ca vibhāveti.

191.Vuttappakārasampadanti yathāvuttaādikalyāṇatādippabhedaguṇasampadaṃ. Dūrasamussāritamānasseva sāsane sammāpaṭipatti sambhavati, na mānajātikassāti vuttaṃ ‘‘nihatamānattā’’ti. Ussannattāti bahulabhāvato. Bhogarūpādivatthukā madā suppaheyyā honti nimittassa anavaṭṭhānato, na tathā kulavijjādimadā nimittassa samavaṭṭhānato. Tasmā khattiyabrāhmaṇakulīnānaṃ pabbajitānampi jātivijjaṃ nissāya mānajappanaṃ duppajahanti āha ‘‘yebhuyyena…pe… mānaṃ karontī’’ti. Vijātitāyāti viparītajātitāya, hīnajātitāyāti attho. Yebhuyyena upanissayasampannā sujātikā eva, na dujjātikāti evaṃ vuttaṃ. Patiṭṭhātuṃ na sakkontīti sīle patiṭṭhahituṃ na ussahanti, suvisuddhaṃ katvā sīlaṃ rakkhituṃ na sakkontīti vuttaṃ hoti. Sīlameva hi sāsane patiṭṭhā, patiṭṭhātunti vā saccapaṭivedhena lokuttarāya patiṭṭhāya patiṭṭhātuṃ. Sā hi nippariyāyato sāsane patiṭṭhā nāma.

Evaṃ byatirekato atthaṃ vatvā anvayatopi vadati ‘‘gahapatidārakā panā’’tiādinā. Kacchehisedaṃ muñcantehīti itthambhūtalakkhaṇe karaṇavacanaṃ. Tathā piṭṭhiyā loṇaṃ pupphamānāyāti, sedaṃ muñcantakacchā loṇaṃ pupphamānapiṭṭhikā hutvā, tehi vā pakārehi lakkhitāti attho. Bhūmiṃ kasitvāti bhūmiyā kassanato, khettūpajīvanatoti vuttaṃ hoti. Tādisassāti jātimantūpanissayassa. Dubbalaṃ mānaṃ. Balavaṃ dappaṃ. Kammanti parikammaṃ. ‘‘Itarehī’’tiādinā ‘‘ussannattā’’ti hetupadaṃ vivarati. ‘‘Itī’’ti vatvā tadaparāmasitabbaṃ dasseti ‘‘nihatamānattā’’tiādinā, itisaddo vā nidassane, evaṃ yathāvuttanayenāti attho. Esa nayo īdisesu.

Paccājātoti ettha ākāro upasaggamattanti āha ‘‘patijāto’’ti. Parisuddhanti rāgādīnaṃ accantameva pahānadīpanato nirupakkilesatāya sabbathā suddhaṃ. Dhammassa sāmī taduppādakaṭṭhena, dhammena vā sadevakassa lokassa sāmīti dhammassāmī. Saddhanti pothujjanikasaddhāvasena saddahanaṃ. Viññūjātikānañhi dhammasampattigahaṇapubbikā saddhāsiddhi catūsu puggalesu dhammappamāṇadhammappasannapuggalabhāvato. ‘‘Yo evaṃ svākkhātadhammo, sammāsambuddho vata so bhagavā’’ti saddhaṃ paṭilabhati. Yojanasatantarepi vā padese. Jāyampatikāti jānipatikā. Kāmaṃ ‘‘jāyampatikā’’ti vutteyeva gharasāmikagharasāminīvasena dvinnameva gahaṇaṃ viññāyati, yassa pana purisassa anekā pajāpatiyo, tassa vattabbameva natthi. Ekāyapi tāva saṃvāso sambādhoyevāti dassanatthaṃ ‘‘dve’’ti vuttaṃ. Rāgādinā kiñcanaṃ, khettavatthādinā palibodhanaṃ, tadubhayena saha vattatīti sakiñcanapalibodhano, soyevattho tathā. Rāgo eva rajo, tadādikā dosamoharajā. Vuttañhi ‘‘rāgo rajo na ca pana reṇu vuccatī’’tiādi (mahāni. 209; cūḷani. 74) āgamanapathatāpi uṭṭhānaṭṭhānatā evāti dvepi saṃvaṇṇanā ekatthā, byañjanameva nānaṃ. Alagganaṭṭhenāti asajjanaṭṭhena appaṭibandhasabhāvena. Rūpakavasena, taddhitavasena vā abbhokāsoti dassetuṃ viya-saddaggahaṇaṃ. Evaṃ akusalakusalappavattīnaṃ ṭhānāṭhānabhāvena gharāvāsapabbajjānaṃ sambādhabbhokāsataṃ dassetvā idāni kusalappavattiyā eva aṭṭhānaṭṭhānabhāvena tesaṃ tabbhāvaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Rajānaṃ sannipātaṭṭhānaṃ viyāti sambandho.

Visuṃ visuṃ paduddhāramakatvā samāsato atthavaṇṇanā saṅkhepakathā. Ekampi divasanti ekadivasamattampi. Akhaṇḍaṃ katvāti dukkaṭamattassāpi anāpajjanena achiddaṃ katvā. Carimakacittanti cuticittaṃ. Kilesamalenāti taṇhāsaṃkilesādimalena. Amalīnanti asaṃkiliṭṭhaṃ. Pariyodātaṭṭhena nimmalabhāvena saṅkhaṃ viya likhitaṃ dhotanti saṅkhalikhitaṃ. Atthamattaṃ pana dassetuṃ ‘‘likhitasaṅkhasadisa’’nti vuttaṃ. Dhotasaṅkhasappaṭibhāganti tadatthasseva vivaraṇaṃ. Apica likhitaṃ saṅkhaṃ saṅkhalikhitaṃ yathā ‘‘agyāhito’’ti, tassadisattā pana idaṃ saṅkhalikhitantipi dasseti, bhāvanapuṃsakañcetaṃ. Ajjhāvasatāti ettha adhi-saddena kammappavacanīyena yogato ‘‘agāra’’nti etaṃ bhummatthe upayogavacananti āha ‘‘agāramajjhe’’ti. Yaṃ nūna yadi pana pabbajeyyaṃ, sādhu vatāti sambandho. Kasāyena rattāni kāsāyānīti dasseti ‘‘kasāyarasapītatāyā’’ti iminā. Kasmā cetāni gahitānīti āha ‘‘brahmacariyaṃ carantānaṃ anucchavikānī’’ti. Acchādetvāti vohāravacanamattaṃ, paridahitvāti attho, tañca kho nivāsanapārupanavasena. Agāravāso agāraṃ uttarapadalopena, tassa hitaṃ vuḍḍhiāvahaṃ kasivāṇijjādikammaṃ. Taṃ anagāriyanti tasmiṃ anagāriye.

192.Sahassatoti kahāpaṇasahassato. Bhogakkhandho bhogarāsi. Ābandhanaṭṭhenāti ‘‘putto nattā panattā’’tiādinā pemavasena paricchedaṃ katvā bandhanaṭṭhena, etena ābandhanattho parivaṭṭa-saddoti dasseti. Atha vā pitāmahapituputtādivasena parivattanaṭṭhena parivaṭṭotipi yujjati. ‘‘Amhākamete’’ti ñāyantīti ñātayo.

193. Pātimokkhasaṃvarena pihitakāyavacīdvāro samāno tena saṃvarena upeto nāmāti katvā ‘‘pātimokkhasaṃvarena samannāgato’’ti vuttaṃ. Ācāragocarānaṃ vitthāro vibhaṅgaṭṭhakathādīsu (vibha. aṭṭha. 503) gahetabbo. ‘‘Ācāragocarasampanno’’tiādi ca tasseva pātimokkhasaṃvarasaṃvutabhāvassa paccayadassanaṃ. Aṇusadisatāya appamattakaṃ ‘‘aṇū’’ti vuttanti āha ‘‘appamattakesū’’ti. Asañcicca āpannaanukhuddakāpattivasena, sahasā uppannaakusalacittuppādavasena ca appamattakatā. Bhayadassīti bhayadassanasīlo. Sammāti aviparītaṃ, sundaraṃ vā, tabbhāvo ca sakkaccaṃ yāvajīvaṃ avītikkamavasena. ‘‘Sikkhāpadesū’’ti vutteyeva tadavayavabhūtaṃ ‘‘sikkhāpadaṃ samādāya sikkhatī’’ti atthassa gamyamānattā kammapadaṃ na vuttanti āha ‘‘taṃ taṃ sikkhāpada’’nti, taṃ taṃ sikkhākoṭṭhāsaṃ, sikkhāya vā adhigamupāyaṃ, tassā vā nissayanti attho.

Etthāti etasmiṃ ‘‘pātimokkhasaṃvarasaṃvuto’’tiādivacane. Ācāragocaraggahaṇenevāti ‘‘ācāragocarasampanno’’ti vacaneneva. Tenāha ‘‘kusale kāyakammavacīkamme gahitepī’’ti. Na hi ācāragocarasaddamattena kusalakāyavacīkammaggahaṇaṃ sambhavati, iminā punaruttitāya codanālesaṃ dasseti. Tassāti ājīvapārisuddhisīlassa. Uppattidvāradassanatthanti uppattiyā kāyavacīviññattisaṅkhātassa dvārassa kammāpadesena dassanatthaṃ, etena yathāvuttacodanāya sodhanaṃ dasseti. Idaṃ vuttaṃ hoti – siddhepi sati punārambho niyamāya vā hoti, atthantarabodhanāya vā, idha pana atthantaraṃ bodheti, tasmā uppattidvāradassanatthaṃ vuttanti. Kusalenāti ca sabbaso anesanapahānato anavajjena. Kathaṃ tena uppattidvāradassananti āha ‘‘yasmā panā’’tiādi. Kāyavacīdvāresu uppannena anavajjena kāyakammavacīkammena samannāgatattā parisuddhājīvoti adhippāyo. Tadubhayameva hi ājīvahetukaṃ ājīvapārisuddhisīlaṃ.

Idāni suttantarena saṃsandituṃ ‘‘muṇḍikaputtasuttantavasena vā evaṃ vutta’’nti āha. -saddo cettha suttantarasaṃsandanāsaṅkhātaatthantaravikappanattho. Muṇḍikaputtasuttantaṃ nāma majjhimāgamavare majjhimapaṇṇāsake, yaṃ ‘‘samaṇamuṇḍikaputtasutta’’ntipi vadanti. Tattha thapatīti pañcakaṅgaṃ nāma vaḍḍhakiṃ bhagavā ālapati. Thapati-saddo hi vaḍḍhakipariyāyo. Idaṃ vuttaṃ hoti – yasmā ‘‘katame ca thapati kusalā sīlā? Kusalaṃ kāyakammaṃ kusalaṃ vacīkamma’’nti sīlassa kusalakāyakammavacīkammabhāvaṃ dassetvā ‘‘ājīvapārisuddhampi kho ahaṃ thapati sīlasmiṃ vadāmī’’ti (ma. ni. 2.265) evaṃ pavattāya muṇḍikaputtasuttadesanāya ‘‘kāyakammavacīkammena samannāgato kusalenā’’ti sīlassa kusalakāyakammavacīkammabhāvaṃ dassetvā ‘‘parisuddhājīvo’’ti evaṃ pavattā ayaṃ sāmaññaphalasuttadesanā ekasaṅgahā aññadatthu saṃsandati sameti yathā taṃ gaṅgodakena yamunodakaṃ, tasmā īdisīpi bhagavato desanāvibhūti atthevāti . Sīlasmiṃ vadāmīti sīlanti vadāmi, sīlasmiṃ vā ādhārabhūte antogadhaṃ pariyāpannaṃ, niddhāraṇasamudāyabhūte vā ekaṃ sīlanti vadāmi.

Tividhenāti cūḷasīlamajjhimasīlamahāsīlato tividhena. ‘‘Manacchaṭṭhesū’’ti iminā kāyapañcamānameva gahaṇaṃ nivatteti. Upari niddese vakkhamānesu sattasu ṭhānesu. Tividhenāti catūsu paccekaṃ yathālābhayathābalayathāsāruppatāvasena tibbidhena.

Cūḷamajjhimamahāsīlavaṇṇanā

194-211.Evanti ‘‘so evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharatī’’tiādinā nayena. ‘‘Sīlasmi’’nti idaṃ niddhāraṇe bhummaṃ tato ekassa niddhāraṇīyattāti āha ‘‘ekaṃ sīla’’nti. Apica iminā ādhāre bhummaṃ dasseti samudāyassa avayavādhiṭṭhānattā yathā ‘‘rukkhe sākhā’’ti. ‘‘Ida’’nti padena katvatthavasena samānādhikaraṇaṃ bhummavacanassa katvatthe pavattanato yathā ‘‘vanappagumbe yatha phusitagge’’ti (khu. pā. 6.13; su. ni. 236) dasseti ‘‘paccattavacanatthe vā etaṃ bhumma’’nti iminā. Ayamevatthoti paccattavacanattho eva. Brahmajāleti brahmajālasuttavaṇṇanāyaṃ, (dī. ni. aṭṭha. 1.7) brahmajālasuttapade vā. Saṃvaṇṇanāvasena vuttanayenāti attho. ‘‘Idamassa hoti sīlasmi’’nti ettha mahāsīlapariyosānena niddhāriyamānassa abhāvato paccattavacanatthoyeva sambhavatīti āha ‘‘idaṃ assa sīlaṃ hotīti attho’’ti, tatoyeva ca pāḷiyaṃ apiggahaṇamakatanti daṭṭhabbaṃ.

212. Attānuvādaparānuvādadaṇḍabhayādīni asaṃvaramūlakāni bhayāni. ‘‘Sīlassāsaṃvaratoti sīlassa asaṃvaraṇato, sīlasaṃvarābhāvatoti attho’’ti (dī. ni. ṭī. 1.280) ācariyena vuttaṃ, ‘‘yadidaṃ sīlasaṃvarato’’ti pana padassa ‘‘yaṃ idaṃ bhayaṃ sīlasaṃvarato bhaveyyā’’ti atthavacanato, ‘‘sīlasaṃvarahetu bhayaṃ na samanupassatī’’ti ca atthassa upapattito sīlasaṃvarato sīlasaṃvarahetūti atthoyeva sambhavati. ‘‘Yaṃ idaṃ bhayaṃ sīlasaṃvarato bhaveyyā’’ti hi pāṭhopi dissati. ‘‘Saṃvarato’’ti hetuṃ vatvā tadadhigamitaatthavasena ‘‘asaṃvaramūlakassa bhayassa abhāvā’’tipi hetuṃ vadati. Yathāvidhānavihitenāti yathāvidhānaṃ sampāditena. Khattiyābhisekenāti khattiyabhāvāvahena abhisekena. Muddhani avasittoti matthakeyeva abhisitto. Ettha ca ‘‘yathāvidhānavihitenā’’ti iminā porāṇakāciṇṇavidhānasamaṅgitāsaṅkhātaṃ ekaṃ aṅgaṃ dasseti, ‘‘khattiyābhisekenā’’ti iminā khattiyabhāvāvahatāsaṅkhātaṃ, ‘‘muddhani avasitto’’ti iminā muddhaniyeva abhisiñcitabhāvasaṅkhātaṃ. Iti tivaṅgasamannāgato khattiyābhiseko vutto hoti. Yena abhisittarājūnaṃ rājānubhāvo samijjhati. Kena panāyamattho viññāyatīti? Porāṇakasatthāgatanayena. Vuttañhi aggaññasuttaṭṭhakathāyaṃ mahāsammatābhisekavibhāvanāya ‘‘te panassa khettasāmino tīhi saṅkhehi abhisekampi akaṃsū’’ti (dī. ni. aṭṭha. 3.131) majjhimāgamaṭṭhakathāyañca mahāsīhanādasuttavaṇṇanāyaṃ vuttaṃ ‘‘muddhāvasittenāti tīhi saṅkhehi khattiyābhisekena muddhani abhisittenā’’ti (ma. ni. aṭṭha. 1.160) sīhaḷaṭṭhakathāyampi cūḷasīhanādasuttavaṇṇanāyaṃ ‘‘paṭhamaṃ tāva abhisekaṃ gaṇhantānaṃ rājūnaṃ suvaṇṇamayādīni tīṇi saṅkhāni ca gaṅgodakañca khattiyakaññañca laddhuṃ vaṭṭatī’’tiādi vuttaṃ.

Ayaṃ pana tatthāgatanayena abhisekavidhānavinicchayo – abhisekamaṅgalatthañhi alaṅkatapaṭiyattassa maṇḍapassa antokatassa udumbarasākhamaṇḍapassa majjhe suppatiṭṭhite udumbarabhaddapīṭhamhi abhisekārahaṃ abhijaccaṃ khattiyaṃ nisīdāpetvā paṭhamaṃ tāva maṅgalābharaṇabhūsitā jātisampannā khattiyakaññā gaṅgodakapuṇṇaṃ suvaṇṇamayasāmuddikadakkhiṇāvaṭṭasaṅkhaṃ ubhohi hatthehi sakkaccaṃ gahetvā sīsopari ussāpetvā tena tassa muddhani abhisekodakaṃ abhisiñcati, evañca vadeti ‘‘deva taṃ sabbepi khattiyagaṇā attānamārakkhatthaṃ iminā abhisekena abhisekikaṃ mahārājaṃ karonti, tvaṃ rājadhammesu ṭhito dhammena samena rajjaṃ kārehi, etesu khattiyagaṇesu tvaṃ puttasinehānukampāya sahitacitto, hitasamamettacitto ca bhava, rakkhāvaraṇaguttiyā tesaṃ rakkhito ca bhavāhī’’ti. Tato puna purohitopi porohiccaṭhānānurūpālaṅkārehi alaṅkatapaṭiyatto gaṅgodakapuṇṇaṃ rajatamayaṃ saṅkhaṃ ubhohi hatthehi sakkaccaṃ gahetvā tassa sīsopari ussāpetvā tena tassa muddhani abhisekodakaṃ abhisiñcati, evañca vadeti ‘‘deva taṃ sabbepi brāhmaṇagaṇā attānamārakkhatthaṃ iminā abhisekena abhisekikaṃ mahārājaṃ karonti, tvaṃ rājadhammesu ṭhito dhammena samena rajjaṃ kārehi, etesu brāhmaṇagaṇesu tvaṃ puttasinehānukampāya sahitacitto, hitasamamettacitto ca bhava, rakkhāvaraṇaguttiyā tesaṃ rakkhito ca bhavāhī’’ti. Tato puna seṭṭhipi seṭṭhiṭṭhānabhūsanabhūsito gaṅgodakapuṇṇaṃ ratanamayaṃ saṅkhaṃ ubhohi hatthehi sakkaccaṃ gahetvā tassa sīsopari ussāpetvā tena tassa muddhani abhisekodakaṃ abhisiñcati, evañca vadeti ‘‘deva taṃ sabbepi gahapatigaṇā attānamārakkhatthaṃ iminā abhisekena abhisekikaṃ mahārājaṃ karonti, tvaṃ rājadhammesu ṭhito dhammena samena rajjaṃ kārehi, etesu gahapatigaṇesu tvaṃ puttasinehānukampāya sahitacitto, hitasamamettacitto ca bhava, rakkhāvaraṇaguttiyā tesaṃ rakkhito ca bhavāhī’’ti. Te pana tassa evaṃ vadantā ‘‘sace tvaṃ amhākaṃ vacanānurūpaṃ rajjaṃ karissasi, iccetaṃ kusalaṃ. No ce karissasi, tava muddhā sattadhā phalatū’’ti evaṃ rañño abhisapanti viyāti daṭṭhabbanti. Vaḍḍhakīsūkarajātakādīhi cāyamattho vibhāvetabbo, abhisekopakaraṇānipi samantapāsādikādīsu (pārā. aṭṭha. 1.tatiyasaṅgītikathā) gahetabbānīti.

Yasmā nihatapaccāmitto, tasmā na samanupassatīti sambandho. Anavajjatā kusalabhāvenāti āha ‘‘kusalaṃ sīlapadaṭṭhānehī’’tiādi. Idaṃ vuttaṃ hoti – kusalasīlapadaṭṭhānā avippaṭisārapāmojjapītipassaddhidhammā, avippaṭisārādinimittañca uppannaṃ cetasikasukhaṃ paṭisaṃvedeti, cetasikasukhasamuṭṭhānehi ca paṇītarūpehi phuṭṭhasarīrassa uppannaṃ kāyikasukhanti.

Indriyasaṃvarakathāvaṇṇanā

213. Sāmaññassa visesāpekkhatāya idhādhippetopi viseso tena apariccatto eva hotīti āha ‘‘cakkhusaddo katthaci buddhacakkhumhi vattatī’’tiādi. Vijjamānameva hi abhidheyyabhāvena visesatthaṃ visesantaranivattanena visesasaddo vibhāveti, na avijjamānaṃ. Sesapadesupi eseva nayo. Aññehi asādhāraṇaṃ buddhānameva cakkhu dassananti buddhacakkhu, āsayānusayañāṇaṃ, indriyaparopariyattañāṇañca. Samantato sabbaso dassanaṭṭhena cakkhūti samantacakkhu, sabbaññutaññāṇaṃ. Tathūpamanti pabbatamuddhūpamaṃ, dhammamayaṃ pāsādanti sambandho. Sumedha samantacakkhu tvaṃ janatamavekkhassūti attho. Ariyamaggattayapaññāti heṭṭhimāriyamaggattayapaññā. ‘‘Dhammacakkhu nāma heṭṭhimā tayo maggā, tīṇi ca phalānī’’ti saḷāyatanavaggaṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 3.4.418) vuttaṃ, idha pana maggeheva phalāni saṅgahetvā dasseti. Catusaccasaṅkhāte dhamme cakkhūti hi dhammacakkhu. Paññāyeva dassanaṭṭhena cakkhūti paññācakkhu, pubbenivāsāsavakkhayañāṇaṃ. Dibbacakkhumhīti dutiyavijjāya. Idhāti ‘‘cakkhunā rūpaṃ disvā’’ti imasmiṃ pāṭhe. Ayanti cakkhusaddo. ‘‘Pasādacakkhuvohārenā’’ti iminā idha cakkhusaddo cakkhupasādeyeva nippariyāyato vattati, pariyāyato pana nissayavohārena nissitassa vattabbato cakkhuviññāṇepi yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti dasseti. Idhāpi sasambhārakathā avasiṭṭhāti katvā sesapadesupīti pi-saddaggahaṇaṃ, ‘‘na nimittaggāhī’’tiādipadesupīti attho. Vividhaṃ asanaṃ khedanaṃ byāseko, kileso eva byāseko, tena virahito tathā, virahitatā ca asammissatā, asammissabhāvo ca sampayogābhāvato parisuddhatāti āha ‘‘asammissaṃ parisuddha’’nti, kilesadukkhena avomissaṃ, tato ca suvisuddhanti attho. Sati ca suvisuddhe indriyasaṃvare nīvaraṇesu padhānabhūtapāpadhammavigamena adhicittānuyogo hatthagato eva hoti, tasmā adhicittasukhameva ‘‘abyāsekasukha’’nti vuccatīti dasseti ‘‘adhicittasukha’’nti iminā.

Satisampajaññakathāvaṇṇanā

214. Samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, tassa bhāvo sampajaññaṃ, tathāpavattañāṇaṃ, tassa vibhajanaṃ sampajaññabhājanīyaṃ, tasmiṃ sampajaññabhājanīyamhi.‘‘Gamana’’nti iminā abhikkamanaṃ abhikkantanti bhāvasādhanamāha. Tathā paṭikkamanaṃ paṭikkantanti vuttaṃ ‘‘nivattana’’nti. Gamanañcettha nivattetvā, anivattetvā ca gamanaṃ, nivattanaṃ pana nivattimattameva, aññamaññamupādānakiriyāmattañcetaṃ dvayaṃ. Kathaṃ labbhatīti āha ‘‘gamane’’tiādi. Abhiharantoti gamanavasena kāyaṃ upanento. Paṭinivattentoti tato puna nivattento. Apanāmentoti apakkamanavasena pariṇāmento. Āsanassāti pīṭhakādiāsanassa. Purimaaṅgābhimukhoti aṭanikādipurimāvayavābhimukho. Saṃsarantoti saṃsappanto. Pacchimaaṅgapadesanti aṭanikādipacchimāyavappadesaṃ. Paccāsaṃsarantoti paṭiāsappanto. ‘‘Eseva nayo’’ti iminā nipannasseva abhimukhaṃ saṃsappanapaṭiāsappanāni dasseti. Ṭhānanisajjāsayanesu hi yo gamanavidhuro kāyassa purato abhihāro, so abhikkamo. Pacchato apahāro paṭikkamoti lakkhaṇaṃ.

Sampajānanaṃ sampajānaṃ, tena attanā kattabbakiccassa karaṇasīlo sampajānakārīti āha ‘‘sampajaññena sabbakiccakārī’’ti. ‘‘Sampajaññameva vā kārī’’ti iminā sampajānassa karaṇasīlo sampajānakārīti dasseti. ‘‘So hī’’tiādi dutiyavikappassa samatthanaṃ. ‘‘Sampajañña’’nti ca iminā sampajāna-saddassa sampajaññapariyāyatā vuttā. Tathā hi ācariyānandattherena vuttaṃ ‘‘samantato, sammā, samaṃ vā pajānanaṃ sampajānaṃ, tadeva sampajañña’’nti (vibha. mūlaṭī. 2.523) ayaṃ aṭṭhakathāto aparo nayo – yathā atikkantādīsu asammohaṃ uppādeti, tathā sampajānassa kāro karaṇaṃ sampajānakāro, so etassa atthīti sampajānakārīti.

Dhammato vaḍḍhisaṅkhātena atthena saha vattatīti sātthakaṃ, abhikkantādi, sātthakassa sampajānanaṃ sātthakasampajaññaṃ. Sappāyassa attano patirūpassa sampajānanaṃ sappāyasampajaññaṃ. Abhikkamādīsu bhikkhācāragocare, aññattha ca pavattesu avijahitakammaṭṭhānasaṅkhāte gocare sampajānanaṃ gocarasampajaññaṃ. Sāmaññaniddesena, hi ekasesanayena vā gocarasaddo tadatthadvayepi pavattati. Atikkamādīsu asammuyhanasaṅkhātaṃ asammohameva sampajaññaṃ asammohasampajaññaṃ. Cittavasenevāti cittassa vaseneva, cittavasamanugatenevāti attho. Pariggahetvāti tulayitvā tīretvā, paṭisaṅkhāyāti attho. Saṅghadassaneneva uposathapavāraṇādiatthāya gamanaṃ saṅgahitaṃ. Ādisaddena kasiṇaparikammādīnaṃ saṅgaho. Saṅkhepato vuttaṃ tadatthameva vivarituṃ ‘‘cetiyaṃ vā’’tiādi vuttaṃ. Arahattaṃ pāpuṇātīti ukkaṭṭhaniddeso esa. Samathavipassanuppādanampi hi bhikkhuno vaḍḍhiyeva. Tatthāti asubhārammaṇe. Kecīti abhayagirivāsino. Āmisatoti cīvarādiāmisapaccayato. Kasmāti āha ‘‘taṃ nissāyā’’tiādi.

Tasminti sātthakasampajaññavasena pariggahitaatthe. Yasmā pana dhammato vaḍḍhiyeva attho nāma, tasmā yaṃ ‘‘sātthaka’’nti adhippetaṃ gamanaṃ, taṃ sabbampi sappāyamevāti siyā avisesena kassaci āsaṅkāti tannivattanatthaṃ ‘‘cetiyadassanaṃ tāvā’’tiādi āraddhaṃ. Mahāpūjāyāti mahatiyā pūjāya, bahūnaṃ pūjādivaseti vuttaṃ hoti. Cittakammarūpakānī viyāti cittakammakatapaṭimāyo viya, yantapayogena vā nānappakāravicittakiriyā paṭimāyo viya. Tatrāti tāsu parisāsu. Assāti bhikkhuno. Asamapekkhanaṃ nāma gehassitaaññāṇupekkhāvasena ārammaṇassa ayoniso gahaṇaṃ. Yaṃ sandhāya vuttaṃ ‘‘cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassā’’tiādi (ma. ni. 3.308) mātugāmasamphassavasena kāyasaṃsaggāpatti. Hatthiādisammaddena jīvitantarāyo. Visabhāgarūpadassanādinā brahmacariyantarāyo. ‘‘Dasadvādasayojanantare parisā sannipatantī’’tiādinā vuttappakāreneva. Mahāparisaparivārānanti kadāci dhammassavanādiatthāya itthipurisasammissaparivāre sandhāya vuttaṃ.

Tadatthadīpanatthanti asubhadassanassa sātthakabhāvasaṅkhātassa atthassa dīpanatthaṃ. Pabbajitadivasato paṭṭhāya paṭivacanadānavasena bhikkhūnaṃ anuvattanakathā āciṇṇā, tasmā paṭivacanassa adānavasena ananuvattanakathā tassa dutiyā nāma hotīti āha ‘‘dve kathā nāma na kathitapubbā’’ti. Dve kathāti hi vacanakaraṇākaraṇakathā. Tattha vacanakaraṇakathāyeva kathitapubbā, dutiyā na kathitapubbā. Tasmā subbacattā paṭivacanamadāsīti attho.

Evanti iminā. ‘‘Sace pana cetiyassa mahāpūjāyā’’tiādikaṃ sabbampi vuttappakāraṃ paccāmasati, na ‘‘purisassa mātugāmāsubha’’ntiādikameva. Pariggahitaṃ sātthakaṃ, sappāyañca yena so pariggahitasātthakasappāyo, tassa, tena yathānupubbikaṃ sampajaññapariggahaṇaṃ dasseti. Vuccamānayogakammassa pavattiṭṭhānatāya bhāvanāya ārammaṇaṃ kammaṭṭhānaṃ, tadeva bhāvanāya visayabhāvato gocaranti āha ‘‘kammaṭṭhānasaṅkhātaṃ gocara’’nti. Uggahetvāti yathā uggahanimittaṃ uppajjati, evaṃ uggahakosallassa sampādanavasena uggahaṇaṃ katvā. Bhikkhācāragocareti bhikkhācārasaṅkhāte gocare, anena kammaṭṭhāne, bhikkhācāre ca gocarasaddoti dasseti.

Idhāti sāsane. Haratīti kammaṭṭhānaṃ pavattanavasena neti, yāva piṇḍapātapaṭikkamā anuyuñjatīti attho. Na paccāharatīti āhārūpayogato yāva divāṭhānupasaṅkamanā kammaṭṭhānaṃ na paṭineti. Tatthāti tesu catūsu bhikkhūsu. Āvaraṇīyehīti nīvaraṇehi. Pagevāti pātoyeva . Sarīraparikammanti mukhadhovanādisarīrapaṭijagganaṃ. Dve tayo pallaṅketi dve tayo nisajjāvāre. Ūrubaddhāsanañhettha pallaṅko. Usumanti dve tīṇi uṇhāpanāni sandhāya vuttaṃ. Kammaṭṭhānaṃ anuyuñjitvāti tadahe mūlabhūtaṃ kammaṭṭhānaṃ anuyuñjitvā. Kammaṭṭhānasīsenevāti kammaṭṭhānamukheneva, kammaṭṭhānamavijahanto evāti vuttaṃ hoti, tena ‘‘patopi acetano’’tiādinā (dī. ni. aṭṭha. 1.214; ma. ni. aṭṭha. 1.209; saṃ. ni. aṭṭha. 3.5.168; vibha. aṭṭha. 523) vakkhamānaṃ kammaṭṭhānaṃ, yathāparihariyamānaṃ vā avijahitvāti dasseti.

Gantvāti pāpuṇitvā. Buddhānussatikammaṭṭhānaṃ ce, tadeva nipaccakārasādhanaṃ. Aññañce, anipaccakārakaraṇamiva hotīti dassetuṃ ‘‘sace’’tiādi vuttaṃ. Atabbisayena taṃ ṭhapetvā.‘‘Mahantaṃ cetiyaṃ ce’’tiādinā kammaṭṭhānikassa mūlakammaṭṭhānamanasikārassa papañcābhāvadassanaṃ. Aññena pana tathāpi aññathāpi vanditabbameva. Tathevāti tikkhattumeva. Paribhogacetiyato sārīrikacetiyaṃ garutaranti katvā ‘‘cetiyaṃ vanditvā’’ti pubbakālakiriyāvasena vuttaṃ. Yathāha aṭṭhakathāyaṃ ‘‘cetiyaṃ bādhayamānā bodhisākhā haritabbā’’ti, (ma. ni. aṭṭha. 4.128; a. ni. aṭṭha. 1.1.275; vibha. aṭṭha. 809) ayaṃ ācariyassa mati, ‘‘bodhiyaṅgaṇaṃ pattenāpī’’ti pana vacanato yadi cetiyaṅgaṇato gate bhikkhācāramagge bodhiyaṅgaṇaṃ bhaveyya, sāpi vanditabbāti maggānukkameneva ‘‘cetiyaṃ vanditvā’’ti pubbakālakiriyāvacanaṃ, na tu garukātabbatānukkamena. Evañhi sati bodhiyaṅgaṇaṃ paṭhamaṃ pattenāpi bodhiṃ vanditvā cetiyaṃ vanditabbaṃ, ekameva pattenāpi tadeva vanditabbaṃ, tadubhayampi appattena na vanditabbanti ayamattho suviññāto hoti. Bhikkhācāragatamaggena hi pattaṭṭhāne kattabbaantarāvattadassanametaṃ, na pana dhuvavattadassanaṃ. Pubbe hesa katavattoyeva. Tenāha ‘‘pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā’’tiādi. Buddhaguṇānussaraṇavaseneva bodhiādiparibhogacetiyepi nipaccakaraṇaṃ upapannanti dasseti ‘‘buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā’’ti iminā. Paṭisāmitaṭṭhānanti sopānamūlabhāvasāmaññena vuttaṃ, buddhārammaṇapītivisayabhūtacetiyaṅgaṇabodhiyaṅgaṇato bāhiraṭṭhānaṃ patvāti vuttaṃ hoti.

Gāmasamīpeti gāmūpacāre. Tāva pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā hontīti sambandho. Janasaṅgahatthanti ‘‘mayi akathente etesaṃ ko kathessatī’’ti dhammānuggahena mahājanassa saṅgahaṇatthaṃ. Aṭṭhakathācariyānaṃ vacanaṃ samatthetuṃ ‘‘dhammakathā hi kammaṭṭhānavinimuttā nāma natthī’’ti vuttaṃ. Tasmāti yasmā ‘‘dhammakathā nāma kātabbāyevā’’ti aṭṭhakathācariyā vadanti, yasmā vā dhammakathā kammaṭṭhānavinimuttā nāma natthi, tasmā dhammakathaṃ kathetvāti sambandho. Ācariyānandattherena (vibha. mūlaṭī. 523) pana ‘‘tasmā’’ti etassa ‘‘kathetabbāyevāti vadantī’’ti etena sambandho vutto. Kammaṭṭhānasīsenevāti attanā parihariyamānaṃ kammaṭṭhānaṃ avijahanavasena, tadanuguṇaṃyeva dhammakathaṃ kathetvāti attho, dutiyapadepi eseva nayo. Anumodanaṃ katvāti etthāpi ‘‘kammaṭṭhānasīsenevā’’ti adhikāro. Tatthāti gāmato nikkhamanaṭṭhāneyeva.

‘‘Porāṇakabhikkhū’’tiādinā porāṇakāciṇṇadassanena yathāvuttamatthaṃ daḷhaṃ karoti. Sampattaparicchedenevāti ‘‘paricito aparicito’’tiādivibhāgaṃ akatvā sampattakoṭiyā eva, samāgamamattenevāti attho. Ānubhāvenāti anuggahabalena. Bhayeti paracakkādibhaye. Chātaketi dubbhikkhe.

‘‘Pacchimayāmepi nisajjācaṅkamehi vītināmetvā’’tiādinā vuttappakāraṃ. Karontassāti karamānasseva, anādare cetaṃ sāmivacanaṃ. Kammajatejoti gahaṇiṃ sandhāyāha. Pajjalatīti uṇhabhāvaṃ janeti. Tatoyeva upādinnakaṃ gaṇhāti, sedā muccanti. Kammaṭṭhānaṃ vīthiṃ nārohati khudāparissamena kilantakāyassa samādhānābhāvato. Anupādinnaṃ odanādivatthu. Upādinnaṃ udarapaṭalaṃ. Antokucchiyañhi odanādivatthusmiṃ asati kammajatejo uṭṭhahitvā udarapaṭalaṃ gaṇhāti, ‘‘chātosmi, āhāraṃ me dethā’’ti vadāpeti, bhuttakāle udarapaṭalaṃ muñcitvā vatthuṃ gaṇhāti, atha satto ekaggo hoti, yato ‘‘chāyārakkhaso viya kammajatejo’’ti aṭṭhakathāsu vutto. So pagevāti ettha ‘‘tasmā’’ti seso. Gorūpānanti gunnaṃ, gosamūhānaṃ vā, vajato gocaratthāya nikkhamanavelāyamevāti attho. Vuttaviparītanayena upādinnakaṃ muñcitvā anupādinnakaṃ gaṇhāti. Antarābhatteti bhattassa antare, yāva bhattaṃ na bhuñjati, tāvāti attho. Tenāha ‘‘kammaṭṭhānasīsena āhārañca paribhuñjitvā’’ti. Avasesaṭṭhāneti yāguyā aggahitaṭṭhāne. Tatoti bhuñjanato. Poṅkhānupoṅkhanti kammaṭṭhānānupaṭṭhānassa anavacchedadassanametaṃ, uttaruttarinti attho, yathā poṅkhānupoṅkhaṃ pavattāya sarapaṭipāṭiyā anavacchedo, evametassāpi kammaṭṭhānupaṭṭhānassāti vuttaṃ hoti. ‘‘Edisā cā’’tiādinā tathā kammaṭṭhānamanasikārassāpi sātthakabhāvaṃ dasseti. Āsananti nisajjāsanaṃ.

Nikkhittadhuroti bhāvanānuyoge anukkhittadhuro anāraddhavīriyo. Vattapaṭipattiyā aparipūraṇena sabbavattāni bhinditvā. Pañcavidhacetokhīlavinibandhacittoti pañcavidhena cetokhīlena, vinibandhena ca sampayuttacitto. Vuttañhi majjhimāgame cetokhīlasutte –

‘‘Katamassa pañca cetokhīlā appahīnā honti? Idha bhikkhave bhikkhu satthari kaṅkhati, dhamme kaṅkhati, saṅghe kaṅkhati, sikkhāya kaṅkhati, sabrahmacārīsu kupito hotī’’ti, (ma. ni. 1.185)

‘‘Katamassa pañca cetaso vinibandhā asamucchinnā honti? Idha bhikkhave bhikkhu kāme avītarāgo hoti, kāye avītarāgo hoti, rūpe avītarāgo hoti, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratī’’ti (ma. ni. 1.186). Ca –

Vitthāro . Ācariyena (dī. ni. ṭī. 1.215) pana pañcavidhacetovinibandhacittabhāvoyeva padekadesamulliṅgetvā dassito. Cittassa kacavarakhāṇukabhāvo hi cetokhīlo, cittaṃ bandhitvā muṭṭhiyaṃ viya katvā gaṇhanabhāvo cetaso vinibandho. Paṭhamo cettha vicikicchādosavasena, dutiyo lobhavasenāti ayametesaṃ viseso. Caritvāti vicaritvā. Kammaṭṭhānavirahavasena tuccho.

Bhāvanāsahitameva bhikkhāya gataṃ, paccāgatañca yassāti gatapaccāgatikaṃ, tadeva vattaṃ, tassa vasena. Attakāmāti attano hitasukhamicchantā, dhammacchandavantoti attho. Dhammo hi hitaṃ, sukhañca tannimittakanti. Atha vā viññūnaṃ attato nibbisesattā, attabhāvapariyāpannattā ca dhammo attā nāma, taṃ kāmenti icchantīti attakāmā. Adhunā pana atthakāmāti hitavācakena atthasaddena pāṭho dissati, dhammasaññuttaṃ hitamicchantā, hitabhūtaṃ vā dhammamicchantāti tassattho. Iṇaṭṭāti iṇena pīḷitā. Tathā sesapadadvayepi. Etthāti sāsane.

Usabhaṃ nāma vīsati yaṭṭhiyo, gāvutaṃ nāma asīti usabhā. Tāya saññāyāti tādisāya pāsāṇasaññāya, kammaṭṭhānamanasikārena ‘‘ettakaṃ ṭhānamāgatā’’ti jānantā gacchantīti adhippāyo. Nanti kilesaṃ. Kammaṭṭhānavippayuttacittena pāduddhāraṇamakatthukāmato tiṭṭhati, pacchāgato pana ṭhitimanatikkamitukāmato. Soti uppannakileso bhikkhu. Ayanti pacchāgato . Etanti parassa jānanaṃ. Tatthevāti patiṭṭhitaṭṭhāneyeva. Soyeva nayoti ‘‘ayaṃ bhikkhū’’tiādikā yo patiṭṭhāne vutto, so eva nisajjāyapi nayo. Pacchato āgacchantānaṃ chinnabhattabhāvabhayenāpi yonisomanasikāraṃ paribrūhetīti idampi parassa jānaneneva saṅgahitanti daṭṭhabbaṃ. Purimapādeyevāti paṭhamaṃ kammaṭṭhānavippayuttacittena uddharitapādavaḷañjeyeva. Etīti gacchati. ‘‘Ālindakavāsī mahāphussadevatthero viyā’’tiādinā aṭṭhāneyevetaṃ kathitaṃ. ‘‘Kvāyaṃ evaṃ paṭipannapubbo’’ti āsaṅkaṃ nivatteti.

Maddantāti dhaññakaraṇaṭṭhāne sālisīsādīni maddantā. Assāti therassa, ubhayāpekkhavacanametaṃ. Assa arahattappattadivase caṅkamanakoṭiyanti ca . Adhigamappicchatāya vikkhepaṃ katvā, nibandhitvā ca paṭijānitvāyeva ārocesi.

Paṭhamaṃ tāvāti padasobhanatthaṃ pariyāyavacanaṃ. Mahāpadhānanti bhagavato dukkaracariyaṃ, amhākaṃ atthāya lokanāthena chabbassāni kataṃ dukkaracariyaṃ ‘‘evāhaṃ yathābalaṃ pūjessāmī’’ti attho. Paṭipattipūjāyeva hi pasatthatarā satthupūjā, na tathā āmisapūjā. Ṭhānacaṅkamamevāti adhiṭṭhātabbairiyāpathavasena vuttaṃ, na bhojanakālādīsu avassaṃ kattabbanisajjāya paṭikkhepavasena. Evasaddena hi itarāya nisajjāya, sayanassa ca nivattanaṃ karoti. Vippayuttena uddhaṭe paṭinivattentoti sampayuttena uddharitapādeyeva puna ṭhapanaṃ sandhāyāha. ‘‘Gāmasamīpaṃ gantvā’’ti vatvā tadatthaṃ vivarati ‘‘gāvī nū’’tiādinā. Kacchakantaratoti upakacchantarato, upakacche laggitakamaṇḍalutoti vuttaṃ hoti. Udakagaṇḍūsanti udakāvagaṇḍakārakaṃ. Katinaṃ tithīnaṃ pūraṇī katimī, ‘‘pañcamī nu kho pakkhassa, aṭṭhamī’’tiādinā divasaṃ vā pucchitoti attho. Anārocanassa akattabbattā āroceti. Tathā hi vuttaṃ ‘‘anujānāmi bhikkhave sabbeheva pakkhagaṇanaṃ uggahetu’’ntiādi (mahāva. 156).

‘‘Udakaṃ gilitvā ārocetī’’ti vuttanayena.Tatthāti gāmadvāre. Niṭṭhubhananti udakaniṭṭhubhanaṭṭhānaṃ. Tesūti manussesu. Ñāṇacakkhusampannattā cakkhumā.Īdisoti susammaṭṭhacetiyaṅgaṇādiko. Visuddhipavāraṇanti khīṇāsavabhāvena pavāraṇaṃ.

Vīthiṃ otaritvā ito cito ca anoloketvā paṭhamameva vīthiyo sallakkhetabbāti āha ‘‘vīthiyo sallakkhetvā’’ti. Yaṃ sandhāya vuttaṃ ‘‘pāsādikena abhikkantena paṭikkantenā’’tiādi (pārā. 432). Taṃ gamanaṃ dassetuṃ ‘‘tattha cā’’tiādimāha. ‘‘Na hi javena piṇḍapātiyadhutaṅgaṃ nāma kiñci atthī’’ti iminā javena gamane loluppacāritā viya asāruppataṃ dasseti. Udakasakaṭanti udakasārasakaṭaṃ. Tañhi visamabhūmibhāgappattaṃ niccalameva kātuṃ vaṭṭati. Tadanurūpanti bhikkhādānānurūpaṃ. ‘‘Āhāre paṭikūlasaññaṃ upaṭṭhapetvā’’tiādīsu yaṃ vattabbaṃ, taṃ parato āgamissati. Rathassa akkhānaṃ telena abbhañjanaṃ, vaṇassa lepanaṃ, puttamaṃsassa khādanañca tidhā upamā yassa āharaṇassāti tathā. Aṭṭhaṅgasamannāgatanti ‘‘yāvadeva imassa kāyassa ṭhitiyā, yāpanāyā’’tiādinā (ma. ni. 1.23; 2.24, 387; saṃ. ni. 4.120; a. ni. 6.58; 5.9; vibha. 518; mahāni. 206) vuttehi aṭṭhahi aṅgehi samannāgataṃ katvā. ‘‘Neva davāyā’’tiādi pana paṭikkhepamattadassanaṃ. Bhattakilamathanti bhattavasena uppannakilamathaṃ. Purebhattādi divāvasena vuttaṃ. Purimayāmādi rattivasena.

Gatapaccāgatesu kammaṭṭhānassa haraṇaṃ vattanti atthaṃ dassento ‘‘haraṇapaccāharaṇasaṅkhāta’’nti āha. ‘‘Yadi upanissayasampanno hotī’’ti idaṃ ‘‘devaputto hutvā’’tiādīsupi sabbattha sambajjhitabbaṃ. Tattha paccekabodhiyā upanissayasampadā kappānaṃ dve asaṅkhyeyyāni, satasahassañca tajjā puññañāṇasambhārasambharaṇaṃ, sāvakabodhiyā aggasāvakānaṃ ekamasaṅkhyeyyaṃ, kappasatasahassañca, mahāsāvakānaṃ (theragā. aṭṭha. 2.vaṅgīsattheragāthāvaṇṇanā vitthāro) kappasatasahassameva, itaresaṃ pana atītāsu jātīsu vivaṭṭupanissayavasena kālaniyamamantarena nibbattitaṃ nibbedhabhāgiyakusalaṃ. ‘‘Seyyathāpī’’tiādinā tasmiṃ tasmiṃ ṭhānantare etadaggaṭṭhapitānaṃ therānaṃ sakkhidassanaṃ. Tattha thero bāhiyo dārucīriyoti bāhiyavisaye sañjātasaṃvaḍḍhatāya bāhiyo, dārucīrapariharaṇato dārucīriyoti ca samaññito thero. So hāyasmā –

‘‘Tasmā tiha te bāhiya evaṃ sikkhitabbaṃ ‘diṭṭhe diṭṭhamattaṃ bhavissati, sute, mute, viññāte viññātamattaṃ bhavissatī’ti, evañhi te bāhiya sikkhitabbaṃ. Yato kho te bāhiya diṭṭhe diṭṭhamattaṃ bhavissati, sute, mute, viññāte viññātamattaṃ bhavissati, tato tvaṃ bāhiya na tena. Yato tvaṃ bāhiya na tena, tato bāhiya na tattha. Yato tvaṃ bāhiya na tattha, tato tvaṃ bāhiya nevidha na huraṃ na ubhayamantarena, esevanto dukkhassā’ti’’ (udā. 10).

Ettakāya desanāya arahattaṃ sacchākāsi. Evaṃ sāriputtattherādīnampi mahāpaññatādidīpanāni suttapadāni vitthārato vattabbāni. Visesato pana aṅguttarāgame etadaggasuttapadāni (a. ni. 1.188) sikhāpattanti koṭippattaṃ niṭṭhānappattaṃ sabbathā paripuṇṇato.

Tanti asammuyhanaṃ. Evanti idāni vuccamānākārena veditabbaṃ. ‘‘Attā abhikkamatī’’ti iminā diṭṭhigāhavasena, ‘‘ahaṃ abhikkamāmī’’ti iminā mānagāhavasena, tadubhayassa pana vinā taṇhāya appavattanato taṇhāgāhavasenāti tīhipi maññanāhi andhabālaputhujjanassa abhikkame sammuyhanaṃ dasseti. ‘‘Tathā asammuyhanto’’ti vatvā tadeva asammuyhanaṃ yena ghanavinibbhogena hoti, taṃ dassento ‘‘abhikkamāmī’’tiādimāha. Cittasamuṭṭhānavāyodhātūti teneva abhikkamanacittena samuṭṭhānā, taṃcittasamuṭṭhānikā vā vāyodhātu. Viññattinti kāyaviññattiṃ. Janayamānā uppajjati tassā vikārabhāvato. Itīti tasmā uppajjanato. Cittakiriyavāyodhātuvipphāravasenāti kiriyamayacittasamuṭṭhānavāyodhātuyā vicalanākārasaṅkhātakāyaviññattivasena. Tassāti aṭṭhisaṅghāṭassa. Abhikkamatoti abhikkamantassa. Omattāti avamattā lāmakappamāṇā. Vāyodhātutejodhātuvasena itarā dve dhātuyo.

Idaṃ vuttaṃ hoti – yasmā cettha vāyodhātuyā anugatā tejodhātu uddharaṇassa paccayo. Uddharaṇagatikā hi tejodhātu, tena tassā uddharaṇe vāyodhātuyā anugatabhāvo hoti, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, tathā abhāvato pana itarāsaṃ omattatāti. Yasmā pana tejodhātuyā anugatā vāyodhātu atiharaṇavītiharaṇānaṃ paccayo. Kiriyagatikāya hi vāyodhātuyā atiharaṇavītiharaṇesu sātisayo byāpāro, tena tassā tattha tejodhātuyā anugatabhāvo hoti, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca tadabhāvato omattatāti dasseti ‘‘tathā atiharaṇavītiharaṇesū’’ti iminā. Satipi cettha anugamakānugantabbatāvisese tejodhātuvāyodhātubhāvamattaṃ sandhāya tathāsaddaggahaṇaṃ kataṃ. Paṭhame hi naye tejodhātuyā anugamakatā, vāyodhātuyā anugantabbatā, dutiye pana vāyodhātuyā anugamakatā, tejodhātuyā anugantabbatāti. Tattha akkantaṭṭhānato pādassa ukkhipanaṃ uddharaṇaṃ, ṭhitaṭṭhānaṃ atikkamitvā purato haraṇaṃ atiharaṇaṃ. Khāṇuādipariharaṇatthaṃ, patiṭṭhitapādaghaṭṭanāpariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇaṃ, yāva patiṭṭhitapādo, tāva haraṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti vā ayametesaṃ viseso.

Yasmā pathavīdhātuyā anugatā āpodhātu vossajjane paccayo. Garutarasabhāvā hi āpodhātu, tena tassā vossajjane pathavīdhātuyā anugatabhāvo hoti, tasmā tāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca tadabhāvato omattatāti dassento āha ‘‘vossajjane…pe… balavatiyo’’ti. Yasmā pana āpodhātuyā anugatā pathavīdhātu sannikkhepanassa paccayo. Patiṭṭhābhāve viya patiṭṭhāpanepi tassā sātisayakiccattā āpodhātuyā tassā anugatabhāvo hoti, tathā ghaṭṭanakiriyāya pathavīdhātuyā vasena sannirujjhanassa sijjhanato tassā sannirujjhanepi āpodhātuyā anugatabhāvo hoti, tasmā vuttaṃ ‘‘tathā sannikkhepanasannirujjhanesū’’ti.

Anugamakānugantabbatāvisesepi sati pathavīdhātuāpodhātubhāvamattaṃ sandhāya tathāsaddaggahaṇaṃ kataṃ. Paṭhame hi naye pathavīdhātuyā anugamakatā, āpodhātuyā anugantabbatā, dutiye pana āpodhātuyā anugamakatā, pathavīdhātuyā anugantabbatāti. Vossajjanañcettha pādassa onāmanavasena vossaggo, tato paraṃ bhūmiādīsu patiṭṭhāpanaṃ sannikkhepanaṃ, patiṭṭhāpetvā nimmaddanavasena gamanassa sannirodho sannirujjhanaṃ.

Tatthāti tasmiṃ atikkamane, tesu vā yathāvuttesu uddharaṇātiharaṇavītiharaṇavossajjanasannikkhepanasannirujjhanasaṅkhātesu chasu koṭṭhāsesu. Uddharaṇeti uddharaṇakkhaṇe. Rūpārūpadhammāti uddharaṇākārena pavattā rūpadhammā, taṃsamuṭṭhāpakā ca arūpadhammā. Atiharaṇaṃ na pāpuṇanti khaṇamattāvaṭṭhānato. Sabbattha esa nayo. Tattha tatthevāti yattha yattha uddharaṇādike uppannā, tattha tattheva. Na hi dhammānaṃ desantarasaṅkamanaṃ atthi lahuparivattanato. Pabbaṃ pabbanti paricchedaṃ paricchedaṃ. Sandhi sandhīti gaṇṭhi gaṇṭhi. Odhi odhīti bhāgaṃ bhāgaṃ. Sabbañcetaṃ uddharaṇādikoṭṭhāse sandhāya sabhāgasantativasena vuttanti veditabbaṃ. Itaro eva hi rūpadhammānampi pavattikkhaṇo gamanayogagamanassādānaṃ devaputtānaṃ heṭṭhupariyena paṭimukhaṃ dhāvantānaṃ sirasi, pāde ca bandhakhuradhārāsamāgamatopi sīghataro, yathā tilānaṃ bhijjayamānānaṃ paṭapaṭāyanena bhedo lakkhīyati, evaṃ saṅkhatadhammānaṃ uppādenāti dassanatthaṃ ‘‘paṭapaṭāyantā’’ti vuttaṃ, uppādavasena paṭapaṭa-saddaṃ akarontāpi karontā viyāti attho. Tilabhedalakkhaṇaṃ paṭapaṭāyanaṃ viya hi saṅkhatabhedalakkhaṇaṃ uppādo uppannānamekantato bhinnattā. Tatthāti abhikkamane. Ko eko abhikkamati nābhikkamatiyeva. Kassa vā ekassa abhikkamanaṃ siyā, na siyā eva. Kasmā? Paramatthato hi…pe… dhātūnaṃ sayanaṃ, tasmāti attho. Andhabālaputhujjanasammūḷhassa attano abhikkamananivattanañhetaṃ vacanaṃ. Atha vā ‘‘ko eko…pe… abhikkamana’’nti codanāya ‘‘paramatthato hī’’tiādinā sodhanā vuttā.

Tasmiṃ tasmiṃ koṭṭhāseti yathāvutte chabbidhepi koṭṭhāse gamanādikassa apaccāmaṭṭhattā. ‘‘Saddhiṃ rūpena uppajjate, nirujjhatī’’ti ca silokapadena saha sambandho. Tattha paṭhamapadasambandhe rūpenāti yena kenaci sahuppajjanakena rūpena. Dutiyapadasambandhe pana ‘‘rūpenā’’ti idaṃ yaṃ tato nirujjhamānacittato upari sattarasamacittassa uppādakkhaṇe uppannaṃ, tadeva tassa nirujjhamānacittassa nirodhena saddhiṃ nirujjhanakaṃ sattarasacittakkhaṇāyukaṃ rūpaṃ sandhāya vuttaṃ, aññathā rūpārūpadhammā samānāyukā siyuṃ. Yadi ca siyuṃ, atha ‘‘rūpaṃ garupariṇāmaṃ dandhanirodha’’ntiādi (vibha. aṭṭha. pakiṇṇakakathā) aṭṭhakathāvacanehi, ‘‘nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ citta’’nti (a. ni. 1.38) evamādipāḷivacanehi ca virodho siyā. Cittacetasikā hi sārammaṇasabhāvā yathābalaṃ attano ārammaṇapaccayabhūtamatthaṃ vibhāvento eva uppajjanti, tasmā tesaṃ taṃsabhāvanipphattianantaraṃ nirodho, rūpadhammā pana anārammaṇā pakāsetabbā, evaṃ tesaṃ pakāsetabbabhāvanipphatti soḷasahi cittehi hoti, tasmā ekacittakkhaṇātītena saha sattarasacittakkhaṇāyukatā rūpadhammānamicchitāti. Lahuparivattanaviññāṇavisesassa saṅgatimattapaccayatāya tiṇṇaṃ khandhānaṃ, visayasaṅgatimattatāya ca viññāṇassa lahuparivattitā, dandhamahābhūtapaccayatāya rūpassa garuparivattitā. Yathābhūtaṃ nānādhātuñāṇaṃ kho pana tathāgatasseva, tena ca purejātapaccayo rūpadhammova vutto, pacchājātapaccayo ca tathevāti rūpārūpadhammānaṃ samānakkhaṇatā na yujjateva, tasmā vuttanayenevettha attho veditabboti ācariyena (dī. ni. ṭī. 1.214) vuttaṃ , tadetaṃ cittānuparivattiyā viññattiyā ekanirodhabhāvassa suviññeyyattā evaṃ vuttaṃ. Tato saviññattikena puretaraṃ sattarasamacittassa uppādakkhaṇe uppannena rūpena saddhiṃ aññaṃ cittaṃ nirujjhatīti attho veditabbo. Aññaṃ cittaṃ nirujjhati, aññaṃ uppajjate cittanti yojetabbaṃ. Añño hi saddakkamo, añño atthakkamoti. Yañhi purimuppannaṃ cittaṃ, taṃ nirujjhantaṃ aññassa pacchā uppajjamānassa anantarādipaccayabhāveneva nirujjhati, tathā laddhapaccayameva aññampi uppajjate cittaṃ, avatthāvisesato cettha aññathā. Yadi evaṃ tesamubhinnaṃ antaro labbheyyāti codanaṃ ‘‘no’’ti apanetumāha ‘‘avīci manusambandho’’ti, yathā vīci antaro na labbhati, tadevedanti avisesaṃ vidū maññanti, evaṃ anu anu sambandho cittasantāno, rūpasantāno ca nadīsotova nadiyaṃ udakappavāho viya vattatīti attho. Avīcīti hi nirantaratāvasena bhāvanapuṃsakavacanaṃ.

Abhimukhaṃ lokitaṃ ālokitanti āha ‘‘puratopekkhana’’nti. Yaṃdisābhimukho gacchati, tiṭṭhati, nisīdati, sayati vā, tadabhimukhaṃ pekkhananti vuttaṃ hoti. Yasmā ca tādisamālokitaṃ nāma hoti, tasmā tadanugatadisālokanaṃ vilokitanti āha ‘‘anudisāpekkhana’’nti, abhimukhadisānurūpagatesu vāmadakkhiṇapassesu vividhā pekkhananti vuttaṃ hoti. Heṭṭhāuparipacchāpekkhanañhi ‘‘olokitaullokitāpalokitānī’’ti gahitāni. Sāruppavasenāti samaṇapatirūpavasena, imināva asāruppavasena itaresamaggahaṇanti sijjhati. Sammajjanaparibhaṇḍādikaraṇe olokitassa, ullokaharaṇādīsu ullokitassa, pacchato āgacchantaparissayaparivajjanādīsu apalokitassa ca siyā sambhavoti āha ‘‘iminā vā’’tiādi, etena upalakkhaṇamattañcetanti dasseti.

Kāyasakkhinti kāyena sacchikataṃ paccakkhakārinaṃ, sādhakanti attho. So hi āyasmā vipassanākāle ‘‘yamevāhaṃ indriyesu aguttadvārataṃ nissāya sāsane anabhiratiādivippakāraṃ patto, tameva suṭṭhu niggahessāmī’’ti ussāhajāto balavahirottappo, tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramippatto, teneva naṃ satthā ‘‘etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ, yadidaṃ nando’’ti (a. ni. 1.230) etadagge ṭhapesi. Nandassāti kattutthe sāmivacanaṃ. Itīti iminā ālokanena.

Sātthakatāca sappāyatā ca veditabbā ālokitavilokitassāti ajjhāharitvā sambandho. Tasmāti kammaṭṭhānāvijahanasseva ālokitavilokite. Gocarasampajaññabhāvato etthāti ālokitavilokite. Attano kammaṭṭhānavasenevāti khandhādikammaṭṭhānavaseneva ālokanavilokanaṃ kātabbaṃ, na añño upāyo gavesitabboti adhippāyo. Kammaṭṭhānasīsenevāti vakkhamānakammaṭṭhānamukheneva. Yasmā pana ālokitādi nāma dhammamattasseva pavattiviseso, tasmā tassa yāthāvato jānanaṃ asammohasampajaññanti dassetuṃ ‘‘abbhantare’’tiādi vuttaṃ. Āloketāti ālokento. Tathā viloketā. Viññattinti kāyaviññattiṃ. Itīti tasmā uppajjanato. Cittakiriyavāyodhātuvipphāravasenāti kiriyamayacittasamuṭṭhānāya vāyodhātuyā vicalanākārasaṅkhātakāyaviññattivasena. Akkhidalanti akkhipaṭalaṃ. Adho sīdatīti osīdantaṃ viya heṭṭhā gacchati. Uddhaṃ laṅghetīti laṅghentaṃ viya upari gacchati. Yantakenāti akkhidalesu yojitarajjuyo gahetvā paribbhamanakacakkena. Tatoti tathā akkhidalānamosīdanullaṅghanato. Manodvārikajavanassa mūlakāraṇaparijānanaṃ mūlapariññā. Āgantukassa abbhāgatassa, tāvakālikassa ca taṅkhaṇamattapavattakassa bhāvo āgantukatāvakālikabhāvo, tesaṃ vasena.

Tatthāti tesu gāthāya dassitesu sattasu cittesu. Aṅgakiccaṃ sādhayamānanti padhānabhūtaaṅgakiccaṃ nipphādentaṃ, sarīraṃ hutvāti vuttaṃ hoti. Bhavaṅgañhi paṭisandhisadisattā padhānamaṅgaṃ, padhānañca ‘‘sarīra’’nti vuccati, avicchedappavattihetubhāvena vā kāraṇakiccaṃ sādhayamānanti attho. Taṃ āvaṭṭetvāti bhavaṅgasāmaññavasena vuttaṃ, pavattākāravisesavasena pana atītādinā tibbidhaṃ, tattha ca bhavaṅgupacchedasseva āvaṭṭanaṃ. Tannirodhāti tassa nirujjhanato, anantarapaccayavasena hetuvacanaṃ. ‘‘Paṭhamajavanepi…pe… sattamajavanepī’’ti idaṃ pañcadvārikavīthiyaṃ ‘‘ayaṃ itthī, ayaṃ puriso’’ti rajjanadussanamuyhanānamabhāvaṃ sandhāya vuttaṃ. Tattha hi āvajjanavoṭṭhabbanānaṃ puretaraṃ pavattāyonisomanasikāravasena ayoniso āvajjanavoṭṭhabbanākārena pavattanato iṭṭhe itthirūpādimhi lobhasahagatamattaṃ javanaṃ uppajjati, aniṭṭhe ca dosasahagatamattaṃ, na panekantarajjanadussanādi, manodvāre eva ekantarajjanadussanādi hoti, tassa pana manodvārikassa rajjanadussanādino pañcadvārikajavanaṃ mūlaṃ, yathāvuttaṃ vā sabbampi bhavaṅgādi, evaṃ manodvārikajavanassa mūlakāraṇavasena mūlapariññā vuttā, āgantukatāvakālikatā pana pañcadvārika javanasseva apubbabhāvavasena, ittaratāvasena ca. Yuddhamaṇḍaleti saṅgāmappadese. Heṭṭhupariyavasenāti heṭṭhā ca upari ca parivattamānavasena, aparāparaṃ bhavaṅguppattivasenāti attho. Tathā bhavaṅguppādavasena hi tesaṃ bhijjitvā patanaṃ, iminā pana heṭṭhimassa, uparimassa ca bhavaṅgassa aparāparuppattivasena pañcadvārikajavanato visadisassa manodvārikajavanassa uppādaṃ dasseti tassa vaseneva rajjanādipavattanato. Tenevāha ‘‘rajjanādivasena ālokitavilokitaṃ hotī’’ti.

Āpāthanti gocarabhāvaṃ. Sakakiccanipphādanavasenāti āvajjanādikiccanipphādanavasena. Tanti javanaṃ. Cakkhudvāre rūpassa āpāthagamanena āvajjanādīnaṃ pavattanato pavattikāraṇavaseneva ‘‘gehabhūte’’ti vuttaṃ, na nissayavasena. Āgantukapuriso viyāti abbhāgatapuriso viya. Duvidhā hi āgantukā atithiabbhāgatavasena. Tattha kataparicayo ‘‘atithī’’ti vuccati, akataparicayo ‘‘abbhāgato’’ti, ayamevidhādhippeto. Tenāha ‘‘yathā paragehe’’tiādi . Tassāti javanassa rajjanadussanamuyhanaṃ ayuttanti sambandho. Āsinesūti nisinnesu. Āṇākaraṇanti attano vasakaraṇaṃ.

Saddhiṃ sampayuttadhammehi phassādīhi. Tattha tattheva sakakiccanipphādanaṭṭhāne bhijjanti. Itīti tasmā āvajjanādivoṭṭhabbanapariyosānānaṃ bhijjanato. Ittarānīti aciraṭṭhitikāni. Tatthāti tasmiṃ vacane ayaṃ upamāti attho. Udayabbayaparicchinno tāva tattako kālo etesanti tāvakālikāni, tassa bhāvo, taṃvasena.

Etanti asammohasampajaññaṃ. Etthāti etasmiṃ yathāvuttadhammasamudāye. Dassanaṃ cakkhuviññāṇaṃ, tassa vaseneva ālokanavilokanapaññāyanato āvajjanādīnamaggahaṇaṃ.

Samavāyeti sāmaggiyaṃ. Tatthāti pañcakkhandhavasena ālokanavilokana paññāyamāne. Nimittatthe cetaṃ bhummaṃ, tabbinimuttako ko ekoāloketi na tveva āloketi. Ko ca eko viloketi natveva viloketīti attho.

‘‘Tathā’’tiādi āyatanavasena, dhātuvasena ca dassanaṃ. Cakkhurūpāni yathārahaṃ dassanassa nissayārammaṇapaccayo, tathā āvajjanā anantarādipaccayo, āloko upanissayapaccayoti dassanassa suttantanayena pariyāyato paccayatā vuttā. Sahajātapaccayopi dassanasseva, nidassanamattañcetaṃ aññamaññasampayuttaatthiavigatādipaccayānampi labbhanato, ‘‘sahajātādipaccayā’’tipi adhunā pāṭho dissati. ‘‘Eva’’ntiādi nigamanaṃ.

Idāni yathāpāṭhaṃ samiñjanapasāraṇesu sampajānaṃ vibhāvento ‘‘samiñjite pasārite’’tiādimāha. Tattha pabbānanti pabbabhūtānaṃ. Taṃsamiñjanapasāraṇeneva hi sabbesaṃ hatthapādānaṃ samiñjanapasāraṇaṃ hoti, pabbametesanti vā pabbā yathā ‘‘saddho’’ti, pabbavantānanti attho. Cittavasenevāti cittaruciyā eva, cittasāmatthiyā vā. Yaṃ yaṃ cittaṃ uppajjati sātthepi anatthepi samiñjituṃ, pasārituṃ vā, taṃtaṃcittānugateneva samiñjanapasāraṇamakatvāti vuttaṃ hoti. Tatthāti samiñjanapasāraṇesu atthānatthapariggaṇhanaṃ veditabbanti sambandho. Khaṇe khaṇeti tathā ṭhitakkhaṇassa byāpanicchāvacanaṃ. Vedanāti santhambhanādīhi rujjanā. ‘‘Vedanā uppajjatī’’tiādinā paramparapayojanaṃ dasseti. Tathā ‘‘tā vedanānuppajjantī’’tiādināpi. Purimaṃ purimañhi pacchimassa pacchimassa kāraṇavacanaṃ. Kāleti samiñjituṃ, pasārituṃ vā yuttakāle. Phātinti vuddhiṃ. Jhānādi pana viseso.

Tatrāyaṃ nayoti sappāyāsappāyaapariggaṇhane vatthusandassanasaṃṅkhāto nayo. Tadapariggahaṇe ādīnavadassaneneva pariggahaṇepi ānisaṃso vibhāvitoti tesamidha udāharaṇaṃ veditabbaṃ. Mahācetiyaṅgaṇeti duṭṭhagāmaṇiraññā katassa hemamālīnāmakassa mahācetiyassa aṅgaṇe. Vuttañhi –

‘‘Dīpappasādako thero, rājino ayyakassa me;

Evaṃ kirāha nattā te, duṭṭhagāmaṇi bhūpati.

Mahāpuñño mahāthūpaṃ, soṇṇamāliṃ manoramaṃ;

Vīsaṃ hatthasataṃ uccaṃ, kāressati anāgate’’ti.

Bhūmippadeso cettha aṅgaṇaṃ ‘‘udaṅgaṇe tattha papaṃ avindu’’ntiādisu (jā. 1.1.2) viya, tasmā upacārabhūte susaṅkhate bhūmippadeseti attho. Teneva kāraṇena gihī jātoti kāyasaṃsaggasamāpajjanahetunā ukkaṇṭhito hutvā hīnāyāvatto. Jhāyīti jhāyanaṃ ḍayhanamāpajji. Mahācetiyaṅgaṇepi cīvarakuṭiṃ katvā tattha sajjhāyaṃ gaṇhantīti vuttaṃ ‘‘cīvarakuṭidaṇḍake’’ti, cīvarakuṭiyā cīvarachadanatthāya katadaṇḍaketi attho. ‘‘Maṇisappo nāma sīhaḷadīpe vijjamānā ekā sappajātīti vadantī’’ti ācariyānandattherena, (vibha. mūlaṭī. 242) ācariyadhammapālattherena (dī. ni. ṭī. 1.214) ca vuttaṃ. ‘‘Keci, apare, aññe’’ti vā avatvā ‘‘vadanti’’cceva vacanañca sārato gahetabbatāviññāpanatthaṃ aññathā gahetabbassa avacanato, tasmā na nīlasappādi idha ‘‘maṇisappo’’ti veditabbo.

Mahātheravatthunāti evaṃnāmakassa therassa vatthunā. Antevāsikehīti tattha nisinnesu bahūsu antevāsikesu ekena antevāsikena. Tenāha ‘‘taṃ antevāsikā pucchiṃsū’’ti. Kammaṭṭhānanti ‘‘abbhantare attā nāmā’’tiādinā (dī. ni. aṭṭha. 1.214) vakkhamānappakāraṃ dhātukammaṭṭhānaṃ. Pakaraṇatopi hi attho viññāyatīti. Tattha ṭhitānaṃ pucchantānaṃ saṅgahaṇavasena ‘‘tumhehī’’ti puna puthuvacanakaraṇaṃ. Evaṃ rūpaṃ sabhāvo yassāti evarūpo niggahitalopavasena tena , kammaṭṭhānamanasikārasabhāvenāti attho. Evametthāpīti api-saddena heṭṭhā vuttaṃ ālokitavilokitapakkhamapekkhanaṃ karoti. Ayaṃ nayo uparipi.

Suttākaḍḍhanavasenāti yante yojitasuttānaṃ āviñchanavasena. Dāruyantassāti dārunā katayantarūpassa. Taṃ taṃ kiriyaṃ yāti pāpuṇāti, hatthapādādīhi vā taṃ taṃ ākāraṃ kurumānaṃ yāti gacchatīti yantaṃ, naṭakādipañcālikārūpaṃ, dārunā kataṃ yantaṃ tathā, nidassanamattañcetaṃ. Tathā hi naṃ potthena vatthena alaṅkariyattā potthalikā, pañca aṅgāni yassā sajīvassevāti pañcālikāti ca voharanti. Hatthapādalaḷananti hatthapādānaṃ kampanaṃ, hatthapādehi vā līḷākaraṇaṃ.

Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ samānadhāraṇatāya ekatodassanaṃ ganthagarutāpanayanatthaṃ, antaravāsakassa nivāsanavasena, sesānaṃ pārupanavasenāti yathārahamattho. Tatthāti saṅghāṭicīvaradhāraṇapattadhāraṇesu. Vuttappakāroti paccavekkhaṇavidhinā sutte vuttappabhedo.

Uṇhapakatikassāti uṇhālukassa pariḷāhabahulakāyassa. Sītālukassāti sītabahulakāyassa. Ghananti appitaṃ. Dupaṭṭanti nidassanamattaṃ. ‘‘Utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ, diguṇaṃ uttarāsaṅgaṃ, diguṇaṃ antaravāsakaṃ, paṃsukūle yāvadattha’’nti (mahāva. 348) hi vuttaṃ. Viparītanti tadubhayato viparītaṃ, tesaṃ tiṇṇampi asappāyaṃ. Kasmāti āha ‘‘aggaḷādidānenā’’tiādi. Uddharitvā allīyāpanakhaṇḍaṃ aggaḷaṃ. Ādisaddena tunnakammādīni saṅgaṇhāti. Tathā-saddo anukaḍḍhanattho, asappāyamevāti. Paṭṭuṇṇadese pāṇakehi sañjātavatthaṃ paṭṭuṇṇaṃ. Vākavisesamayaṃ setavaṇṇaṃ dukūlaṃ. Ādisaddena koseyyakambalādikaṃ sānulomaṃ kappiyacīvaraṃ saṅgaṇhāti. Kasmāti vuttaṃ ‘‘tādisañhī’’tiādi. Araññe ekakassa nivāsantarāyakaranti brahmacariyantarāyekadesamāha. Corādisādhāraṇato ca tathā vuttaṃ. Nippariyāyena taṃ asappāyanti sambandho. Aneneva yathāvuttamasappāyaṃ anekantaṃ tathārūpapaccayena kassaci kadāci sappāyasambhavato. Idaṃ pana dvayaṃ ekantameva asappāyaṃ kassaci kadācipi sappāyābhāvatoti dasseti. Micchā ājīvanti etenāti micchājīvo, anesanavasena paccayapariyesanapayogo. Nimittakammādīhi pavatto micchājīvo tathā, etena ekavīsatividhaṃ anesanapayogamāha. Vuttañhi suttanipātaṭṭhakathāyaṃ khuddakapāṭhaṭṭhakathāyañca mettasuttavaṇṇanāyaṃ

‘‘Yo imasmiṃ sāsane pabbajitvā attānaṃ na sammā payojeti, khaṇḍasīlo hoti , ekavīsatividhaṃ anesanaṃ nissāya jīvikaṃ kappeti. Seyyathidaṃ? Veḷudānaṃ, pattadānaṃ, puppha, phala, dantakaṭṭha, mukhodaka, sināna, cuṇṇa, mattikādānaṃ, cāṭukamyataṃ, muggasūpyataṃ, pāribhaṭutaṃ, jaṅghapesanikaṃ, vejjakammaṃ, dūtakammaṃ, pahiṇagamanaṃ, piṇḍapaṭipiṇḍaṃ, dānānuppadānaṃ, vatthuvijjaṃ, nakkhattavijjaṃ, aṅgavijja’’nti.

Abhidhammaṭīkākārena pana ācariyānandattherena evaṃ vuttaṃ –

‘‘Ekavīsati anesanā nāma vejjakammaṃ karoti, dūtakammaṃ karoti, pahiṇakammaṃ karoti, gaṇḍaṃ phāleti, arumakkhanaṃ deti, uddhaṃvirecanaṃ deti, adhovirecanaṃ deti, natthutelaṃ pacati, vaṇatelaṃ pacati, veḷudānaṃ deti, patta, puppha, phala, sināna, dantakaṭṭha, mukhodaka, cuṇṇa, mattikādānaṃ deti, cāṭukammaṃ karoti, muggasūpiyaṃ, pāribhaṭuṃ, jaṅghapesanikaṃ dvāvīsatimaṃ dūtakammena sadisaṃ, tasmā ekavīsatī’’ti (dha. sa. mūlaṭī. 150-51).

Aṭṭhakathāvacanañcettha brahmajālādisuttantanayena vuttaṃ, ṭīkāvacanaṃ pana khuddakavatthuvibhaṅgādiabhidhammanayena, ato cettha kesañci visamatāti vadanti, vīmaṃsitvā gahetabbaṃ. Apica ‘‘nimittakammādī’’ti iminā nimittobhāsaparikathāyo vuttā. ‘‘Micchājīvo’’ti pana yathāvuttapayogo, tasmā nimittakammañca micchājīvo ca, tabbasena uppannaṃ asappāyaṃ sīlavināsanena anatthāvahattāti attho. Samāhāradvandepi hi katthaci pulliṅgapayogo dissati yathā ‘‘cittuppādo’’ti. Atiruciye rāgādayo, atiaruciye ca dosādayoti āha ‘‘akusalā dhammā abhivaḍḍhantī’’ti. Tanti tadubhayaṃ. Kammaṭṭhānāvijahanavasenāti vakkhamānakammaṭṭhānassa avijahanavasena.

‘‘Abbhantare attā nāmā’’tiādinā saṅkhepato asammohasampajaññaṃ dassetvā ‘‘tattha cīvarampi acetana’’ntiādinā cīvarassa viya ‘‘kāyopi acetano’’ti kāyassa attasuññatāvibhāvanena tamatthaṃ paridīpento ‘‘tasmā neva sundaraṃ cīvaraṃ labhitvā’’tiādinā vuttassa itarītarasantosassa kāraṇaṃ vibhāvetīti daṭṭhabbaṃ. Evañhi sambandho vattabbo – asammohasampajaññaṃ dassento ‘‘abbhantare’’tiādimāha. Attasuññatāvibhāvanena pana tadatthaṃ paridīpituṃ vuttaṃ ‘‘tattha cīvara’’ntiādi. Idāni attasuññatāvibhāvanassa payojanabhūtaṃ itarītarasantosasaṅkhātaṃ laddhaguṇaṃ pakāsento āha ‘‘tasmā neva sundara’’ntiādīti.

Tattha abbhantareti attano santāne. Tatthāti tasmiṃ cīvarapārupane. Tesu vā pārupakattapārupitabbacīvaresu. Kāyopīti attapaññattimatto kāyopi. ‘‘Tasmā’’ti ajjhāharitabbaṃ, acetanattāti attho. Ahanti kammabhūto kāyo. Dhātuyoti cīvarasaṅkhāto bāhirā dhātuyo. Dhātusamūhanti kāyasaṅkhātaṃ ajjhattikaṃ dhātusamūhaṃ. Potthakarūpapaṭicchādane dhātuyo dhātusamūhaṃ paṭicchādenti viyāti sambandho. Pusanaṃ snehasecanaṃ, pūraṇaṃ vā potthaṃ, lepanakhananakiriyā, tena katanti potthakaṃ, tameva rūpaṃ tathā, khananakammanibbattaṃ dārumattikādirūpamidhādhippetaṃ. Tasmāti acetanattā, attasuññabhāvato vā.

Nāgānaṃ nivāso vammiko nāgavammiko. Cittīkaraṇaṭṭhānabhūto rukkho cetiyarukkho. Kehici sakkatassāpi kehici asakkatassa kāyassa upamānabhāvena yogyattā tesamidha kathanaṃ. Tehīti mālāgandhagūthamuttādīhi. Attasuññatāya nāgavammikacetiyarukkhādīhi viya kāyasaṅkhātena attanā somanassaṃ vā domanassaṃ vā na kātabbanti vuttaṃ hoti.

‘‘Labhissāmi vā, no vā’’ti paccavekkhaṇapubbakena ‘‘labhissāmī’’ti atthasampassaneneva gahetabbaṃ. Evañhi sātthakasampajaññaṃ bhavatīti āha ‘‘sahasāva aggahetvā’’tiādi.

Garupattoti atibhārabhūto patto. Cattāro vā pañca vā gaṇṭhikā catupañcagaṇṭhikā yathā ‘‘dvattipattā (pāci. 232), chappañcavācā’’ti (pāci. 61) aññapadabhūtassa hi vā-saddasseva attho idha padhāno catugaṇṭhikāhato vā pañcagaṇṭhikāhato vā patto dubbisodhanīyoti vikappanavasena atthassa gayhamānattā. Āhatā catupañcagaṇṭhikā yassāti catupañcagaṇṭhikāhato yathā ‘‘agyāhito’’ti, catupañcagaṇṭhikāhi vā āhato tathā, dubbisodhanīyabhāvassa hetugabbhavacanañcetaṃ. Kāmañcaūnapañcabandhanasikkhāpade (pārā. 612) pañcagaṇṭhikāhatopi patto paribhuñjitabbabhāvena vutto, dubbisodhanīyatāmattena pana palibodhakaraṇato idha asappāyoti daṭṭhabbaṃ. Duddhotapattoti agaṇṭhikāhatampi pakatiyāva dubbisodhanīyapattaṃ sandhāyāha. ‘‘Taṃ dhovantassevā’’tiādi tadubhayassāpi asappāyabhāve kāraṇaṃ. ‘‘Maṇivaṇṇapatto pana lobhanīyo’’ti iminā kiñcāpi so vinayapariyāyena kappiyo, suttantapariyāyena pana antarāyakaraṇato asappāyoti dasseti. ‘‘Pattaṃ bhamaṃ āropetvā majjitvā pacanti ‘maṇivaṇṇaṃ karissāmā’ti, na vaṭṭatī’’ti (pārā. aṭṭha. 1.pāḷimuttakavinicchayo) hi vinayaṭṭhakathāsu pacanakiriyāmattameva paṭikkhittaṃ. Tathā hi vadanti ‘‘maṇivaṇṇaṃ pana pattaṃ aññena kataṃ labhitvā paribhuñjituṃ vaṭṭatī’’ti (sārattha. ṭī. 2.85) ‘‘tādisañhi araññe ekakassa nivāsantarāyakara’’ntiādinā cīvare vuttanayena ‘‘nimittakammādivasena laddho pana ekantaakappiyo sīlavināsanena anatthāvahattā’’tiādinā amhehi vuttanayopi yathārahaṃ netabbo. Sevamānassāti hetvanto gadhavacanaṃ abhivaḍḍhanaparihāyanassa.

‘‘Abbhantare’’tiādi saṅkhepo. ‘‘Tatthā’’tiādi attasuññatāvibhāvanena vitthāro. Saṇḍāsenāti kammārānaṃ ayogahaṇavisesena. Aggivaṇṇapattaggahaṇeti agginā jhāpitattā aggivaṇṇabhūtapattassa gahaṇe. Rāgādipariḷāhajanakapattassa īdisameva upamānaṃ yuttanti evaṃ vuttaṃ.

‘‘Apicā’’tiādinā saṅghāṭicīvarapattadhāraṇesu ekato asammohasampajaññaṃ dasseti. Chinnahatthapāde anāthamanusseti sambandho. Nīlamakkhikā nāma āsāṭikakārikā. Gavādīnañhi vaṇesu nīlamakkhikāhi katā anayabyasanahetubhūtā aṇḍakā āsāṭikā nāma vuccati. Anāthasālāyanti anāthānaṃ nivāsasālāyaṃ. Dayālukāti karuṇābahulā. Vaṇamattacoḷakānīti vaṇappamāṇena paṭicchādanatthāya chinnacoḷakhaṇḍakāni. Kesañcīti bahūsu kesañci anāthamanussānaṃ. Thūlānīti thaddhāni. Tatthāti tasmiṃ pāpuṇane, bhāvalakkhaṇe, nimitte vā etaṃ bhummaṃ. Kasmāti vuttaṃ ‘‘vaṇapaṭicchādanamattenevā’’tiādi. Coḷakena, kapālenāti ca atthayoge kammatthe tatiyā, karaṇatthe vā. Vaṇapaṭicchādanamatteneva bhesajjakaraṇamattenevāti pana visesanaṃ, na pana maṇḍanānubhavanādippakārena atthoti. Saṅkhāradukkhatādīhi niccāturassa kāyassa paribhogabhūtānaṃ pattacīvarānaṃ edisameva upamānamupapannanti tathā vacanaṃ daṭṭhabbaṃ. Sukhumattasallakkhaṇena uttamassa sampajānassa karaṇasīlattā, purimehi ca sampajānakārīhi uttamattā uttamasampajānakārī.

Asanādikiriyāya kammavisesayogato asitādipadeheva kammavisesasahito kiriyāviseso viññāyatīti vuttaṃ ‘‘asiteti piṇḍapātabhojane’’tiādi. Aṭṭhavidhopi atthoti aṭṭhappakāropi payojanaviseso.

Tattha piṇḍapātabhojanādīsu attho nāma iminā mahāsivattheravādavasena ‘‘imassa kāyassa ṭhitiyā’’tiādinā (saṃ. ni. 4.120; a. ni. 6.58; 8.9; dha. sa. 1355; mahāni. 206) sutte vuttaṃ aṭṭhavidhampi payojanaṃ dasseti. Mahāsivatthero (dha. sa. 1.1355) hi ‘‘heṭṭhā cattāri aṅgāni paṭikkhepo nāma, upari pana aṭṭhaṅgāni payojanavasena samodhānetabbānī’’ti vadati. Tattha ‘‘yāvadeva imassa kāyassa ṭhitiyā’’ti ekamaṅgaṃ, ‘‘yāpanāyā’’ti ekaṃ, ‘‘vihiṃsūparatiyā’’ti ekaṃ, ‘‘brahmacariyānuggahāyā’’ti ekaṃ, ‘‘iti purāṇañca vedanaṃ paṭihaṅkhāmī’’ti ekaṃ, ‘‘navañca vedanaṃ na uppādessāmī’’ti ekaṃ, ‘‘yātrā ca me bhavissatī’’ti ekaṃ, ‘‘anavajjatā cā’’ti ekaṃ, phāsuvihāro pana bhojanānisaṃsamattanti evaṃ aṭṭha aṅgāni payojanavasena samodhānetabbāni. Aññathā pana ‘‘neva davāyā’’ti ekamaṅgaṃ, ‘‘na madāyā’’ti ekaṃ, ‘‘na maṇḍanāyā’’ti ekaṃ, ‘‘na vibhūsanāyā’’ti ekaṃ, ‘‘yāvadeva imassa kāyassa ṭhitiyā yāpanāyā’’ti ekaṃ, ‘‘vihiṃsūparatiyā brahmacariyānuggahāyā’’ti ekaṃ, ‘‘iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmī’’ti ekaṃ, ‘‘yātrā ca me bhavissatī’’ti ekaṃ, ‘‘anavajjatā ca phāsuvihāro cā’’ti pana bhojanānisaṃsamattanti vuttāni aṭṭhaṅgāni idhānadhippetāni. Kasmāti ce? Payojanānameva abhāvato, tesameva ca idha atthasaddena vuttattā. Nanu ca ‘‘nevadavāyātiādinā nayena vutto’’ti mariyādavacanena dutiyanayasseva idhādhippetabhāvo viññāyatīti? Na, ‘‘neva davāyā’’tiādinā paṭikkhepaṅgadassanamukhena paccavekkhaṇapāḷiyā desitattā, yathādesitatantikkamasseva mariyādabhāvena dassanato. Pāṭhakkameneva hi ‘‘neva davāyātiādinā nayenā’’ti vuttaṃ, na atthakkamena, tena pana ‘‘imassa kāyassa ṭhitiyātiādinā nayenā’’ti vattabbanti.

Tidhā dente dvidhā gāhaṃ sandhāya ‘‘paṭiggahaṇaṃ nāmā’’ti vuttaṃ, bhojanādigahaṇatthāya hatthaotāraṇaṃ bhuñjanādiatthāya ālopakaraṇantiādinā anukkamena bhuñjanādipayogo vāyodhātuvaseneva vibhāvito. Vāyodhātuvipphārenevāti ettha eva-saddena nivattetabbaṃ dasseti ‘‘na kocī’’tiādinā. Kuñcikā nāma avāpuraṇaṃ, yaṃ ‘‘tāḷo’’tipi vadanti. Yantakenāti cakkayantakena. Yatati ugghāṭananigghāṭanaukkhipananikkhipanādīsu vāyamati etenāti hi yantakaṃ. Sañcuṇṇakaraṇaṃ musalakiccaṃ. Antokatvā patiṭṭhāpanaṃ udukkhalakiccaṃ. Āloḷitaviloḷitavasena parivattanaṃ hatthakiccaṃ. Itīti evaṃ. Tatthāti hatthakiccasādhane, bhāvalakkhaṇe, nimitte vā bhummaṃ. Tanukakheḷoti pasannakheḷo. Bahalakheḷoti āvilakheḷo. Jivhāsaṅkhātena hatthena āloḷitaviloḷitavasena ito cito ca parivattakaṃ jivhāhatthaparivattakaṃ. Kaṭacchu, dabbīti katthaci pariyāyavacanaṃ. ‘‘Pume kaṭacchu dabbitthī’’ti hi vuttaṃ. Idha pana yena bhojanādīni antokatvā gaṇhāti, so kaṭacchu, yāya pana tesamuddharaṇādīni karoti, sā dabbīti veditabbaṃ. Palālasanthāranti patiṭṭhānabhūtaṃ palālādisanthāraṃ. Nidassanamattañhetaṃ. Dhārentoti patiṭṭhānabhāvena sampaṭicchanto. Pathavīsandhārakajalassa taṃsandhārakavāyunā viya paribhuttāhārassa vāyodhātunāva āmāsaye avaṭṭhānanti dasseti ‘‘vāyodhātuvaseneva tiṭṭhatī’’ti iminā. Tathā paribhuttañhi āhāraṃ vāyodhātu heṭṭhā ca tiriyañca ghanaṃ parivaṭumaṃ katvā yāva pakkā sannirujjhanavasena āmāsaye patiṭṭhitaṃ karotīti. Uddhanaṃ nāma yattha ukkhaliyādīni patiṭṭhāpetvā pacanti, yā ‘‘cullī’’tipi vuccati. Rassadaṇḍo daṇḍako. Patodo yaṭṭhi. Itīti vuttappakāramatidisati. Vuttappakārasseva hi dhātuvasena vibhāvanā. Tattha atiharatīti yāva mukhā abhiharati. Vītiharatīti tato kucchiyaṃ vimissaṃ karonto haratī’’ti (dī. ni. ṭī. 1.214) ācariyadhammapālatthero, ācariyānandatthero pana ‘‘tato yāva kucchi, tāva haratī’’ti (vibha. mūlaṭī. 523) āha. Tadubhayampi atthato ekameva ubhayatthāpi kucchisambandhamattaṃ haraṇasseva adhippetattā.

Apica atiharatīti mukhadvāraṃ atikkāmento harati. Vītiharatīti kucchigataṃ passato harati. Dhāretīti āmāsaye patiṭṭhitaṃ karoti . Parivattetīti aparāparaṃ parivattanaṃ karoti. Sañcuṇṇetīti musalena viya sañcuṇṇanaṃ karoti. Visosetīti visosanaṃ nātisukkhaṃ karoti. Nīharatīti kucchito bahi niddhāreti. Pathavīdhātukiccesupi yathāvuttoyeva attho. Tāni pana āhārassa dhāraṇaparivattanasañcuṇṇanavisosanāni pathavīsahitā eva vāyodhātu kātuṃ sakkoti, na kevalā, tasmā tāni pathavīdhātuyāpi kiccabhāvena vuttāni. Sinehetīti temeti. Allattañca anupāletīti yathā vāyodhātuādīhi ativiya sosanaṃ na hoti, tathā allabhāvañca nātiallatākaraṇavasena anupāleti. Añjasoti āhārassa pavisanaparivattananikkhamanādīnaṃ maggo. Viññāṇadhātūti manoviññāṇadhātu pariyesanajjhoharaṇādivijānanassa adhippetattā. Tattha tatthāti tasmiṃ tasmiṃ pariyesanajjhoharaṇādikicce. Taṃtaṃvijānanassa paccayabhūto taṃnipphādakoyeva payogo sammāpayogo nāma. Yena hi payogena pariyesanādi nipphajjati,. So tabbisayavijānanampi nipphādeti nāma tadavinābhāvato. Tamanvāya āgammāti attho. Ābhujatīti pariyesanavasena, ajjhāharaṇajiṇṇājiṇṇatādipaṭisaṃvedanavasena ca tāni pariyesanajjhoharaṇajiṇṇājiṇṇatādīni āvajjeti vijānāti. Āvajjanapubbakattā vijānanassa vijānanampettha gahitanti veditabbaṃ. Atha vā sammāpayogo nāma sammāpaṭipatti. Tamanvāya āgamma. ‘‘Abbhantare attā nāma koci bhuñjanako natthī’’tiādinā ābhujati samannāharati, vijānātīti attho. Ābhogapubbako hi sabbo viññāṇabyāpāroti ‘‘ābhujati’’cceva vuttaṃ.

Gamanatoti bhikkhācāravasena gocaragāmaṃ uddissa gamanato. Paccāgamanampi gamanasabhāvattā imināva saṅgahitaṃ. Pariyesanatoti gocaragāme bhikkhāya āhiṇḍanato. Pariyesanasabhāvattā imināva paṭikkamanasālādiupasaṅkamanampi saṅgahitaṃ. Paribhogatoti dantamusalehi sañcuṇṇetvā jivhāya samparivattanakkhaṇeyeva antarahitavaṇṇagandhasaṅkhāravisesaṃ suvānadoṇiyaṃ suvānavamathu viya paramajegucchaṃ āhāraṃ paribhuñjanato. Āsayatoti evaṃ paribhuttassa āhārassa pittasemhapubbalohitāsayabhāvūpagamanena paramajigucchanahetubhūtato āmāsayassa upari patiṭṭhānakapittādicatubbidhāsayato. Āsayati ekajjhaṃ pavattamānopi kammabalavavatthito hutvā mariyādavasena aññamaññaṃ asaṅkarato tiṭṭhati pavattati etthāti hi āsayo, āmāsayassa upari patiṭṭhānako pittādi catubbidhāsayo. Mariyādattho hi ayamākāro. Nidhānatoti āmāsayato. Nidheti yathābhutto āhāro nicito hutvā tiṭṭhati etthāti hi āmāsayo ‘‘nidhāna’’nti vuccati. Aparipakkatoti bhuttāhāraparipācanena gahaṇīsaṅkhātena kammajatejasā aparipākato. Paripakkatoti yathāvuttakammajatejasāva paripākato. Phalatoti nipphattito, sammāparipaccamānassa, asammāparipaccamānassa ca bhuttāhārassa yathākkamaṃ kesādikuṇapadadduādirogābhinipphattisaṅkhātapayojanatoti vā attho. ‘‘Idamassa phala’’nti hi vuttaṃ. Nissandanatoti akkhikaṇṇādīsu anekadvāresu ito cito ca vissandanato. Vuttañhi –

‘‘Annaṃ pānaṃ khādanīyaṃ, bhojanañca mahārahaṃ;

Ekadvārena pavisitvā, navadvārehi sandatī’’ti. (visuddhi. 1.303);

Sammakkhanatoti hatthaoṭṭhādiaṅgesu navasu dvāresu paribhogakāle, paribhuttakāle ca yathārahaṃ sabbaso makkhanato. Sabbattha āhāre paṭikkūlatā paccavekkhitabbāti saha pāṭhasesena yojanā. Taṃtaṃkiriyānipphattipaṭipāṭivasena cāyaṃ ‘‘gamanato’’tiādikā anupubbī ṭhapitā. Sammakkhanaṃ pana paribhogādīsu labbhamānampi nissandavasena visesato paṭikkūlanti sabbapacchā ṭhapitanti daṭṭhabbaṃ.

Pattakāleti yuttakāle, yathāvuttena vā tejena paripaccanato uccārapassāvabhāvaṃ pattakāle. Vegasandhāraṇena uppannapariḷāhattā sakalasarīrato sedā muccanti. Tatoyeva akkhīni paribbhamanti, cittañca ekaggaṃ na hoti. Aññe ca sūlabhagandarādayo rogā uppajjanti. Sabbaṃ tanti sedamuccanādikaṃ.

Aṭṭhāneti manussāmanussapariggahite khettadevāyatanādike ayuttaṭṭhāne. Tādise hi karontaṃ kuddhā manussā, amanussā vā jīvitakkhayampi pāpenti. Āpattīti pana bhikkhubhikkhunīnaṃ yathārahaṃ dukkaṭapācittiyā. Patirūpe ṭhāneti vuttaviparīte ṭhāne. Sabbaṃ tanti āpattiādikaṃ.

Nikkhamāpetā attā nāma atthi, tassa kāmatāya nikkhamananti bālamaññanaṃ nivattetuṃ ‘‘akāmatāyā’’ti vuttaṃ, attano anicchāya apayogena vāyodhātuvipphāreneva nikkhamatīti vuttaṃ hoti. Sannicitāti samuccayena ṭhitā. Vāyuvegasamuppīḷitāti vāyodhātuyā vegena samantato avapīḷitā, nikkhamanassa cetaṃ hetuvacanaṃ. ‘‘Sannicitā uccārapassāvā’’ti vatvā ‘‘so panāyaṃ uccārapassāvo’’ti puna vacanaṃ samāhāradvandepi pulliṅgapayogassa sambhavatādassanatthaṃ. Ekattameva hi tassa niyatalakkhaṇanti. Attanā nirapekkhaṃ nissaṭṭhattā neva attano atthāya santakaṃ vā hoti, kassacipi dīyanavasena anissajjitattā, jigucchanīyattā ca na parassapīti attho. Sarīranissandovāti sarīrato vissandanameva nikkhamanamattaṃ. Sarīre sati so hoti, nāsatīti sarīrassa ānisaṃsamattantipi vadanti. Tadayuttameva nidassanena visamabhāvato. Tattha hi ‘‘paṭijagganamattamevā’’ti vuttaṃ, paṭisodhanamattaṃ evāti cassa attho. Veḷunāḷiādiudakabhājanaṃ udakatumbo. Tanti chaḍḍitaudakaṃ.

‘‘Gateti gamane’’ti pubbe abhikkamapaṭikkamagahaṇena gamanepi purato, pacchato ca kāyassa atiharaṇaṃ vuttanti idha gamanameva gahita’’nti (vibha. mūlaṭī. 525) ācariyānandattherena vuttaṃ, taṃ kecivādo nāma ācariyadhammapālattherena kataṃ. Kasmāti ce? Gamane pavattassa purato, pacchato ca kāyātiharaṇassa tadavinābhāvato padavītihāraniyamitāya gamanakiriyāya eva saṅgahitattā, vibhaṅgaṭṭhakathādīhi (abhi. aṭṭha. 2.523) ca virodhanato. Vuttañhi tattha gamanassa ubhayattha samavarodhattaṃ, bhedattañca –

‘‘Ettha ca eko iriyāpatho dvīsu ṭhānesu āgato. So heṭṭhā ‘abhikkante paṭikkante’ti ettha bhikkhācāragāmaṃ gacchato ca āgacchato ca addhānagamanavasena kathito. ‘Gate ṭhite nisinne’ti ettha vihāre cuṇṇikapāduddhārairiyāpathavasena kathitoti veditabbo’’ti.

‘‘Gate’’tiādīsu avatthābhedena kiriyābhedoyeva, na pana atthabhedoti dassetuṃ ‘‘gacchanto vā’’tiādi vuttaṃ. Tenāha ‘‘tasmā’’tiādi . Tattha sutteti dīghanikāye, majjhimanikāye ca saṅgīte satipaṭṭhānasutte (dī. ni. 2.372; ma. ni. 1.105) addhānairiyāpathāti cirapavattakā dīghakālikā iriyāpathā addhānasaddassa cirakālavacanato ‘‘addhaniyaṃ assa ciraṭṭhitika’’ntiādīsu (dī. ni. 2.184; 3.177; pārā. 21) viya, addhānagamanapavattakā vā dīghamaggikā iriyāpathā. Addhānasaddo hi dīghamaggapariyāyo ‘‘addhānagamanasamayo’’tiādīsu (pāci. 213, 217) viya. Majjhimāti bhikkhācārādivasena pavattā nāticirakālikā, nātidīghamaggikā vā iriyāpathā. Cuṇṇiyairiyāpathāti vihāre, aññattha vā ito cito ca parivattanādivasena pavattā appamattakabhāvena cuṇṇavicuṇṇiyabhūtā iriyāpathā. Appamattakampi hi ‘‘cuṇṇavicuṇṇa’’nti loke vadanti. ‘‘Khuddakacuṇṇikairiyāpathā’’tipi pāṭho, khuddakā hutvā vuttanayena cuṇṇikā iriyāpathāti attho. Tasmāti evaṃ avatthābhedena iriyāpathabhedamattassa kathanato. Tesupīti ‘‘gate ṭhite’’tiādīsupi. Vuttanayenāti ‘‘abhikkante’’tiādīsu vuttanayena.

Aparabhāgeti gamanairiyāpathato aparabhāge. Ṭhitoti ṭhitairiyāpathasampanno. Etthevāti caṅkamaneyeva. Evaṃ sabbattha yathārahaṃ.

Gamanaṭhānanisajjānaṃ viya nisīdanasayanassa kamavacanamayuttaṃ yebhuyyena tathā kamābhāvatoti ‘‘uṭṭhāya’’ micceva vuttaṃ.

Jāgaritasaddasannidhānato cettha bhavaṅgotaraṇavasena niddokkamanameva sayanaṃ, na pana piṭṭhipasāraṇamattanti dasseti ‘‘kiriyāmayapavattāna’’ntiādinā. Divāseyyasikkhāpade (pārā. 77) viya piṭṭhipasāraṇassāpi sayanairiyāpathabhāvena ekalakkhaṇattā etthāvarodhanaṃ daṭṭhabbaṃ. Karaṇaṃ kiriyā, kāyādikiccaṃ, taṃ nibbattentīti kiriyāmayāni taddhitasaddānamanekatthavuttito. Atha vā āvajjanadvayakiccaṃ kiriyā, tāya pakatāni, nibbattāni vā kiriyāmayāni. Āvajjanavasena hi bhavaṅgupacchede sati vīthicittāni uppajjantīti. Aparāparuppattiyā nānappakārato vattanti parivattantīti pavattāni. Katthaci pana ‘‘cittāna’’nti pāṭho, so abhidhammaṭṭhakathādīhi, (vibha. aṭṭha. 523) taṭṭīkāhi ca viruddhattā na porāṇapāṭhoti veditabbo. Kiriyāmayāni eva pavattāni tathā, javanaṃ, sabbampi vā chadvārikavīthicittaṃ. Tenāha abhidhammaṭīkāyaṃ (vibha. mūlaṭī. 525) ‘‘kāyādikiriyāmayattā , āvajjanakiriyāsamuṭṭhitattā ca javanaṃ, sabbampi vā chadvārappavattaṃ kiriyāmayapavattaṃ nāmā’’ti. Appavattanti niddokkamanakāle anuppajjanaṃ suttaṃ nāmāti attho gahetabbo. Neyyatthavacanañhi idaṃ, itarathā chadvārikacittānaṃ purecarānucaravasena uppajjantānaṃ sabbesampi dvāravimuttacittānaṃ pavattaṃ suttaṃ nāma siyā, evañca katvā niddokkamanakālato aññasmiṃ kāle uppajjantānaṃ dvāravimuttacittānampi pavattaṃ jāgarite saṅgayhatīti veditabbaṃ.

Cittassa payogakāraṇabhūte oṭṭhādike paṭicca yathāsakaṃ ṭhāne saddo jāyatīti āha ‘‘oṭṭhe ca paṭiccā’’tiādi. Kiñcāpi saddo yathāṭhānaṃ jāyati, oṭṭhālanādinā pana payogeneva jāyati, na vinā tena payogenāti adhippāyo. Keci pana vadanti ‘‘oṭṭhe cātiādi sadduppattiṭṭhānanidassana’’nti, tadayuttameva tathā avacanato. Na hi ‘‘oṭṭhe ca paṭiccā’’tiādinā sasamuccayena kammavacanena ṭhānavacanaṃ sambhavatīti. Tadanurūpanti tassa saddassa anurūpaṃ. Bhāsanassa paṭisañcikkhanavirodhato tuṇhībhāvapakkhe ‘‘aparabhāge bhāsito iti paṭisañcikkhatī’’ti na vuttaṃ, tena ca viññāyati ‘‘tuṇhībhūtova paṭisañcikkhatīti attho’’ti.

Bhāsanatuṇhībhāvānaṃ sabhāvato bhede sati ayaṃ vibhāgo yutto siyā, nāsatīti anuyogenāha ‘‘upādārūpapavattiyañhī’’tiādi. Upādārūpassa saddāyatanassa pavatti tathā, saddāyatanassa pavattanaṃ bhāsanaṃ, appavattanaṃ tuṇhīti vuttaṃ hoti.

Yasmā pana mahāsivattheravāde anantare anantare iriyāpathe pavattarūpārūpadhammānaṃ tattha tattheva nirodhadassanavasena sampajānakāritā gahitā, tasmā taṃ mahāsatipaṭṭhānasutte (dī. ni. 2.376; ma. ni. 1.109) āgataasammohasampajaññavipassanāvāravasena veditabbaṃ, na catubbidhasampajaññavibhāgavasena, ato tattheva tamadhippetaṃ, na idhāti dassento ‘‘tayida’’ntiādimāha. Asammohasaṅkhātaṃ dhuraṃ jeṭṭhakaṃ yassa vacanassāti asammohadhuraṃ, mahāsatipaṭṭhānasutteyeva tassa vacanassa adhippetabhāvassa hetugabbhamidaṃ vacanaṃ. Yasmā panettha sabbampi catubbidhaṃ sampajaññaṃ labbhati yāvadeva sāmaññaphalavisesadassanapadhānattā imissā desanāya, tasmā taṃ idha adhippetanti dassetuṃ ‘‘imasmiṃ panā’’tiādi vuttaṃ. Vuttanayenevāti abhikkantādīsu vuttanayeneva. Nanu ‘‘satisampajaññena samannāgato’’ti etassa uddesassāyaṃ niddeso, atha kasmā sampajaññavaseneva vitthāro katoti codanaṃ sodhento ‘‘sampajānakārīti cā’’tiādimāha, satisampayuttasseva sampajānassa vasena atthassa viditabbattā evaṃ vitthāro katoti vuttaṃ hoti. ‘‘Satisampayuttassevā’’ti ca iminā yathā sampajaññassa kiccato padhānatā gahitā, evaṃ satiyāpīti atthaṃ dasseti, na panetaṃ satiyā sampajaññena saha bhāvamattadassanaṃ. Na hi kadāci satirahitā ñāṇappavatti atthīti.

Nanu ca sampajaññavasenevāyaṃ vitthāro, atha kasmā satisampayuttassa sampajaññassa vasena attho veditabboti codanampi sodheti ‘‘satisampajaññena samannāgatoti etassa hi padassa ayaṃ vitthāro’’ti iminā. Idaṃ vuttaṃ hoti – ‘‘satisampajaññena samannāgato’’ti evaṃ ekato uddiṭṭhassa atthassa vitthārattā uddese viya niddesepi tadubhayaṃ samadhurabhāveneva gahitanti. Imināpi hi satiyā sampajaññena samadhurataṃyeva vibhāveti ekato uddiṭṭhassa atthassa vitthārabhāvadassanena tadatthassa siddhattā. Idāni vibhaṅganayenāpi tadatthaṃ samatthetuṃ ‘‘vibhaṅgappakaraṇe panā’’tiādi vuttaṃ. Imināpi hi sampajaññassa viya satiyāpettha padhānataṃyeva vibhāveti. Tattha etāni padānīti ‘‘abhikkante paṭikkante sampajānakārī hotī’’tiādīni uddesapadāni. Vibhattānevāti satiyā sampajaññena sampayogamakatvā sabbaṭṭhānesu visuṃ visuṃ vibhattāniyeva.

Majjhimabhāṇakā, pana ābhidhammikā (vibha. aṭṭha. 523) ca evaṃ vadanti – eko bhikkhu gacchanto aññaṃ cintento aññaṃ vitakkento gacchati, eko kammaṭṭhānaṃ avissajjetvāva gacchati. Tathā eko tiṭṭhanto aññaṃ cintento aññaṃ vitakkento tiṭṭhati, eko kammaṭṭhānaṃ avissajjetvāva tiṭṭhati. Eko nisīdanto aññaṃ cintento aññaṃ vitakkento nisīdati, eko kammaṭṭhānaṃ avissajjetvāva nisīdati. Eko sayanto aññaṃ cintento aññaṃ vitakkento sayati, eko kammaṭṭhānaṃ avissajjetvāva sayati. Ettakena pana gocarasampajaññaṃ na pākaṭaṃ hotīti caṅkamanena dīpenti. Yo hi bhikkhu caṅkamaṃ otaritvā caṅkamanakoṭiyaṃ ṭhito pariggaṇhāti ‘‘pācīnacaṅkamanakoṭiyaṃ pavattā rūpārūpadhammā pacchimacaṅkamanakoṭiṃ appatvā ettheva niruddhā, pacchimacaṅkamanakoṭiyaṃ pavattāpi pācīnacaṅkamanakoṭiṃ appatvā ettheva niruddhā, caṅkamanavemajjhe pavattā ubho koṭiyo appatvā ettheva niruddhā, caṅkamane pavattā rūpārūpadhammā ṭhānaṃ appatvā ettheva niruddhā, ṭhāne pavattā nisajjaṃ, nisajjāya pavattā sayanaṃ appatvā ettheva niruddhā’’ti evaṃ pariggaṇhanto pariggaṇhantoyeva bhavaṅgaṃ otāreti, uṭṭhahanto kammaṭṭhānaṃ gahetvāva uṭṭhahati. Ayaṃ bhikkhu gatādīsu sampajānakārī nāma hoti.

Evaṃ pana sutte kammaṭṭhānaṃ avibhūtaṃ hoti, kammaṭṭhānaṃ avibhūtaṃ na kātabbaṃ, tasmā yo bhikkhu yāva sakkoti, tāva caṅkamitvā ṭhatvā nisīditvā sayamāno evaṃ pariggahetvā sayati ‘‘kāyo acetano, mañco acetano, kāyo na jānāti ‘ahaṃ mañce sayito’ti, mañcopi na jānāti ‘mayi kāyo sayito’ti. Acetano kāyo acetane mañce sayito’’ti. Evaṃ pariggaṇhanto pariggaṇhantoyeva cittaṃ bhavaṅgaṃ otāreti, pabujjhanto kammaṭṭhānaṃ gahetvāva pabujjhati, ayaṃ sutte sampajānakārī nāma hoti.

‘‘Kāyādikiriyānipphattanena tammayattā, āvajjanakiriyāsamuṭṭhitattā ca javanaṃ, sabbampi vā chadvārappavattaṃ kiriyāmayapavattaṃ nāma, tasmiṃ sati jāgaritaṃ nāma hotī’’ti pariggaṇhanto bhikkhu jāgarite sampajānakārī nāma. Apica rattindivaṃ cha koṭṭhāse katvā pañca koṭṭhāse jaggantopi jāgarite sampajānakārī nāma hoti.

Vimuttāyatanasīsena dhammaṃ desentopi, bāttiṃsa tiracchānakathā pahāya dasakathāvatthunissitaṃ sappāyakathaṃ kathentopi bhāsite sampajānakārī nāma.

Aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ manasikāraṃ pavattentopi dutiyajjhānaṃ samāpannopi tuṇhībhāve sampajānakārī nāma. Dutiyañhi jhānaṃ vacīsaṅkhāravirahato visesato tuṇhībhāvo nāmāti. Ayampi nayo purimanayato visesanayattā idhāpi āharitvā vattabbo. Tathā hesa abhidhammaṭṭhakathādīsu (vibha. aṭṭha. 523) ‘‘ayaṃ panettha aparopi nayo’’ti ārabhitvā yathāvuttanayo vibhāvitoti. ‘‘Evaṃ kho mahārājā’’tiādi yathāniddiṭṭhassa atthassa nigamanaṃ, tasmā tattha niddesānurūpaṃ atthaṃ dassento ‘‘eva’’ntiādimāha. Satisampayuttassa sampajaññassāti hi niddesānurūpaṃ atthavacanaṃ. Tattha vinicchayo vuttoyeva. Evanti iminā vuttappakārena abhikkantapaṭikkantādīsu sattasu ṭhānesu paccekaṃ catubbidhena pakārenāti attho.

Santosakathāvaṇṇanā

215. Atthadassanena padassapi viññāyamānattā padamanapekkhitvā santosassa attani atthitāya bhikkhu santuṭṭhoti pavuccatīti atthamattaṃ dassetuṃ ‘‘itarītarapaccayasantosena samannāgato’’ti vuttaṃ. Santussati na luddho bhavatīti hi padanibbacanaṃ. Apica padanibbacanavasena atthe vutte yassa santosassa attani atthibhāvato santuṭṭho nāma, so apākaṭoti taṃ pākaṭakaraṇatthaṃ ‘‘itarītarapaccayasantosena samannāgato’’ti atthamattamāha, cīvarādike yattha katthaci kappiyapaccaye santosena samaṅgībhūtoti attho. Itara-saddo hi aniyamavacano dvikkhattuṃ vuccamāno yaṃ kiñci-saddena samānattho hoti. Tena vuttaṃ ‘‘yattha katthaci kappiyapaccaye’’ti. Atha vā itaraṃ vuccati hīnaṃ paṇītato aññattā, tathā paṇītampi hīnato aññattā. Aññamaññāpekkhāsiddhā hi itaratā, tasmā hīnena vā paṇītena vā cīvarādikappiyapaccayena santosena samaṅgībhūtoti attho daṭṭhabbo. Santussati tena, santussanamattanti vā santoso, tathā pavatto alobho, alobhapadhānā vā cattāro khandhā. Labhanaṃ lābho, attano lābhassa anurūpaṃ santoso yathālābhasantoso. Balanti kāyabalaṃ, attano balassa anurūpaṃ santoso yathābalasantoso.Sāruppanti sappāyaṃ patirūpaṃ bhikkhuno anucchavikatā, attano sāruppassa anurūpaṃ santoso yathāsāruppasantoso.

Aparo nayo – labbhateti lābho, yo yo lābho yathālābhaṃ, itarītarapaccayo, yathālābhena santoso yathālābhasantoso. Balassa anurūpaṃ pavattatīti yathābalaṃ, attano balānucchavikapaccayo, yathā-saddo cettha sasādhanaṃ anurūpakiriyaṃ vadati, yathā taṃ ‘‘adhicitta’’nti ettha adhi-saddo sasādhanaṃ adhikaraṇakiriyanti. Yathābalena santoso yathābalasantoso. Sāruppati patirūpaṃ bhavati, sobhanaṃ vā āropetīti sāruppaṃ, yaṃ yaṃ sāruppaṃ yathāsāruppaṃ, bhikkhuno sappāyapaccayo, yathāsāruppena santoso yathāsāruppasantoso. Yathāvuttaṃ pabhedamanugatā vaṇṇanā pabhedavaṇṇanā.

Idhāti sāsane. Aññaṃ na patthetīti appattapatthanabhāvamāha, labhantopi na gaṇhātīti pattapatthanābhāvaṃ. Paṭhamena appattapatthanābhāveyeva vutte yathāladdhato aññassa apatthanā nāma appicchatāyapi siyā pavattiākāroti appicchatāpasaṅgabhāvato tatopi nivattameva santosassa sarūpaṃ dassetuṃ dutiyena pattapatthanābhāvo vuttoti daṭṭhabbaṃ. Evamuparipi. Pakatidubbaloti ābādhādivirahepi sabhāvadubbalo. Samāno sīlādibhāgo yassāti sabhāgo, saha vā sīlādīhi guṇabhāgehi vattatīti sabhāgo, lajjīpesalo bhikkhu, tena. Taṃ parivattetvāti pakatidubbalādīnaṃ garucīvaraṃ na phāsubhāvāvahaṃ, sarīrakhedāvahañca hotīti payojanavasena parivattanaṃ vuttaṃ, na atricchatādivasena. Atricchatādippakārena hi parivattetvā lahukacīvaraparibhogo santosavirodhī hoti, tassa pana tadabhāvato yathāvuttappayojanavasena parivattetvā lahukacīvaraparibhogopi na santosavirodhīti āha ‘‘lahukena yāpentopi santuṭṭhova hotī’’ti. Payojanavasena parivattetvā lahukacīvaraparibhogopi na tāva santosavirodhī, pageva tathā aparivattetvā paribhogeti sambhāvitassa atthassa dassanatthañhettha api-saddaggahaṇaṃ. Cīvaraniddesepi ‘‘pattacīvarādīnaṃ aññatara’’nti vacanaṃ yathārutaṃ gahitāvasesapaccayasantosassa cīvarasantose samavarodhitādassanatthaṃ. ‘‘Therako ayamāyasmā mallako’’tiādīsu theravohārassa paññattimattepi pavattito dasavassato pabhuti ciravassapabbajitesveva idha pavattiñāpanatthaṃ ‘‘therānaṃ cirapabbajitāna’’nti vuttaṃ, therānanti vā saṅghattheraṃ vadati. Cirapabbajitānanti pana tadavasese vuḍḍhabhikkhū. Saṅkārakūṭāditoti kacavararāsiādito. Anantakānīti nantakāni pilotikāni. ‘‘A-kāro cettha nipātamatta’’nti (vi. va. aṭṭha. 1165) vimānaṭṭhakathāyaṃ vuttaṃ. Tathā cāhu ‘‘nantakaṃ kappaṭo jiṇṇavasanaṃ tu paṭaccara’’nti natthi dasāsaṅkhāto anto koṭi yesanti hi nantakāni, na-saddassa tu anādese anantakānītipi yujjati. Saṅketakovidānaṃ pana ācariyānaṃ tathā avuttattā vīmaṃsitvā gahetabbaṃ. ‘‘Sanantakānī’’tipi pāṭho, nantakena saha saṃsibbitāni paṃsukūlāni cīvarānīti attho. Saṅghāṭinti tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ. Tīṇipi hi cīvarāni saṅghaṭitattā ‘‘saṅghāṭī’’ti vuccanti. Mahagghaṃ cīvaraṃ, bahūni vā cīvarāni labhitvā tāni vissajjetvā tadaññassa gahaṇampi mahicchatādinaye aṭṭhatvā yathāsāruppanaye eva ṭhitattā na santosavirodhīti āha ‘‘tesaṃ…pe… dhārentopi santuṭṭhova hotī’’ti. Yathāsāruppanayena yathāladdhaṃ vissajjetvā tadaññagahaṇampi na tāva santosavirodhī, pageva anaññagahaṇena yathāladdhasseva yathāsāruppaṃ paribhogeti sambhāvitassa atthassa dassanatthañhettha api-saddaggahaṇaṃ, evaṃ sesapaccayesupi yathābalayathāsāruppaniddesesu api-saddaggahaṇe adhippāyo veditabbo.

Pakativiruddhanti sabhāveneva asappāyaṃ. Samaṇadhammakaraṇasīsena sappāyapaccayapariyesanaṃ, paribhuñjanañca visesato yuttataranti atthantaraṃ viññāpetuṃ ‘‘yāpentopī’’ti avatvā ‘‘samaṇadhammaṃ karontopī’’ti vuttaṃ. Missakāhāranti taṇḍulamuggādīhi nānāvidhapubbaṇṇāparaṇṇehi missetvā kataṃ āhāraṃ.

Aññampi senāsane yathāsāruppasantosaṃ dassento āha ‘‘yo hī’’tiādi. Paṭhame hi naye yathāladdhassa vissajjanena, dutiye pana yathāpattassa asampaṭicchanena yathāsāruppasantoso vuttoti ayametesaṃ viseso. Hi-saddo cettha pakkhantarajotako. Majjhimāgamaṭṭhakathāyaṃ pana pi-saddo dissati. ‘‘Uttamasenāsanaṃ nāma pamādaṭṭhāna’’nti vatvā tabbhāvameva dassetuṃ ‘‘tattha nisinnassā’’tiādi vuttaṃ. Niddābhibhūtassāti thinamiddokkamanena cittacetasikagelaññabhāvato bhavaṅgasantatisaṅkhātāya niddāya abhibhūtassa, niddāyantassāti attho. Paṭibujjhatoti tathārūpena ārammaṇantarena paṭibujjhantassa paṭibujjhanahetu kāmavitakkā pātubhavantīti vuttaṃ hoti. ‘‘Paṭibujjhanato’’tipi hi katthaci pāṭho dissati. Ayampīti paṭhamanayaṃ upādāya vuttaṃ.

Tesaṃ ābhatenāti tehi therādīhi ābhatena, tesaṃ vā yena kenaci santakenāti ajjhāharitvā sambandho. Muttaharītakanti gomuttaparibhāvitaṃ, pūtibhāvena vā mocitaṃ chaḍḍitaṃ harītakaṃ, idāni pana potthakesu ‘‘gomuttaharītaka’’nti pāṭho, so na porāṇapāṭho tabbaṇṇanāya (dī. ni. ṭī. 1.215) viruddhattā. Catumadhuranti majjhimāgamavare mahādhammasamādānasutte (ma. ni. 1.484 ādayo) vuttaṃ dadhimadhusappiphāṇitasaṅkhātaṃ catumadhuraṃ, ekasmiñca bhājane catumadhuraṃ ṭhapetvā tesu yadicchasi, taṃ gaṇhāhi bhanteti attho. ‘‘Sacassā’’tiādinā tadubhayassa rogavūpasamanabhāvaṃ dasseti. Buddhādīhi vaṇṇitanti ‘‘pūtimuttabhesajjaṃ nissāya pabbajjā’’tiādinā (mahāva. 73, 128) sammāsambuddhādīhi pasatthaṃ. Appicchatāvisiṭṭhāya santuṭṭhiyā niyojanato paramena ukkaṃsagatena santosena santussatīti paramasantuṭṭho.

Kāmañca santosappabhedā yathāvuttatopi adhikatarā cīvare vīsati santosā, piṇḍapāte pannarasa, senāsane ca pannarasa, gilānapaccaye vīsatīti, idha pana saṅkhepena dvādasavidhoyeva santoso vutto. Tadadhikatarappabhedo pana caturaṅguttare mahāariyavaṃsasuttaṭṭhakathāya (a. ni. aṭṭha. 2.4.28) gahetabbo. Tenāha ‘‘iminā panā’’tiādi. Evaṃ ‘‘idha mahārāja bhikkhu santuṭṭho hotī’’ti ettha puggalādhiṭṭhānaniddiṭṭhena santuṭṭhapadeneva santosappabhedaṃ dassetvā idāni ‘‘kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātenā’’tiādi desanānurūpaṃ tena santosena santuṭṭhassa anucchavikaṃ paccayappabhedaṃ, tassa ca kāyakucchiparihāriyabhāvaṃ vibhāvento evamāhāti ayamettha sambandho. Kāmañcassa cīvarapiṇḍapāteheva yathākkamaṃ kāyakucchiparihāriyehi santuṭṭhatā pāḷiyaṃ vuttā, tathāpi sesaparikkhāracatukkena ca vinā vicaraṇamayuttaṃ, sabbattha ca kāyakucchiparihāriyatā laddhabbāti aṭṭhakathāyaṃ ayaṃ vinicchayo vuttoti daṭṭhabbaṃ. Dantakaṭṭhacchedanavāsīti lakkhaṇamattaṃ tadaññakiccassāpi tāya sādhetabbattā, tena vakkhati ‘‘mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle cā’’tiādi. Vuttampi cetaṃ porāṇaṭṭhakathāsu ‘‘na hetaṃ katthacipi pāḷiyamāgata’’nti.

Bandhananti kāyabandhanaṃ. Parissāvanena parissāvanañca, tena sahāti vā attho. Yutto kammaṭṭhānabhāvanāsaṅkhāto yogo yassa, tasmiṃ vā yogo yuttoti yuttayogo, tassa.

Kāyaṃ pariharanti posenti, kāyassa vā parihāro posanamattaṃ payojanametehīti kāyaparihāriyā ka-kārassa ya-kāraṃ katvā. Posanañcettha vaḍḍhanaṃ, bharaṇaṃ vā, tathā kucchiparihāriyāpi veditabbā. Bahiddhāva kāyassa upakārakabhāvena kāyaparihāriyatā, ajjhoharaṇavasena sarīraṭṭhitiyā upakārakabhāvena kucchiparihāriyatāti ayametesaṃ viseso. Tenāha ‘‘ticīvaraṃ tāvā’’tiādi. ‘‘Pariharatī’’ti etassa posetīti atthavacanaṃ. Itīti nidassane nipāto, evaṃ vuttanayena kāyaparihāriyaṃ hotīti kāraṇajotane vā, tasmā posanato kāyaparihāriyaṃ hotīti. Evamuparipi. Cīvarakaṇṇenāti cīvarapariyantena.

Kuṭiparibhaṇḍakaraṇakāleti kuṭiyā samantato vilimpanena sammaṭṭhakaraṇakāle.

Aṅgaṃ nāma mañcapīṭhānaṃ pādūpari ṭhapito padhānasambhāraviseso. Yattha padarasañcinanapiṭṭhiapassayanādīni karonti, yo ‘‘aṭanī’’tipi vuccati.

Madhuddumapupphaṃ madhukaṃ nāma, makkhikāmadhūhi katapūvaṃ vā. Parikkhāramattā parikkhārapamāṇaṃ. Seyyaṃ pavisantassāti paccattharaṇakuñcikānaṃ tādise kāle paribhuttabhāvaṃ sandhāya vuttaṃ. Tenāha ‘‘tatraṭṭhakaṃ paccattharaṇa’’nti. Attano santakabhāvena paccattharaṇādhiṭṭhānena adhiṭṭhahitvā tattheva senāsane tiṭṭhanakañhi ‘‘tatraṭṭhaka’’nti vuccati. Vikappanavacanato pana tesamaññatarassa navamatā, yathāvuttapaṭipāṭiyā cettha navamabhāvo, na tu tesaṃ tathāpatiniyatabhāvena. Kasmāti ce? Tathāyeva tesamadhāraṇato. Esa nayo dasamādīsupi. Telaṃ paṭisāmetvā haritā veḷunāḷiādikā telanāḷi. Nanu santuṭṭhapuggaladassane santuṭṭhova aṭṭhaparikkhāriko dassetabboti anuyoge yathārahaṃ tesampi santuṭṭhabhāvaṃ dassento ‘‘etesu cā’’tiādimāha. Mahanto parikkhārasaṅkhāto bhāro etesanti mahābhārā, ayaṃ adhunā pāṭho, ācariyadhammapālattherena pana ‘‘mahāgajā’’ti pāṭhassa diṭṭhattā ‘‘dupposabhāvena mahāgajā viyāti mahāgajā’’ti (dī. ni. ṭī. 1.215) vuttaṃ, na te ettakehi parikkhārehi ‘‘mahicchā, asantuṭṭhā, dubbharā, bāhullavuttino’’ti ca vattabbāti adhippāyo. Yadi itarepi santuṭṭhā appicchatādisabhāvā, kimetesampi vasena ayaṃ desanā icchitāti codanaṃ sodhetuṃ ‘‘bhagavā panā’’tiādi vuttaṃ. Aṭṭhaparikkhārikassa vasena imissā desanāya icchitabhāvo kathaṃ viññāyatīti anuyogampi apaneti ‘‘so hī’’tiādinā, tasseva tathā pakkantabhāvena ‘‘kāyaparihārikena cīvarenā’’tiādi pāḷiyā yogyato tassa vasena icchitabhāvo viññāyatīti vuttaṃ hoti. Vacanīyassa hetubhāvadassanena hi vācakassāpi hetubhāvo dassitoti . Evañca katvā ‘‘iti imassā’’tiādi laddhaguṇavacanampi upapannaṃ hoti. Sallahukā vutti jīvikā yassāti sallahukavutti, tassa bhāvo sallahukavuttitā, taṃ. Kāyapārihāriyenāti bhāvappadhānaniddeso, bhāvalopaniddeso vāti dasseti ‘‘kāyaṃ pariharaṇamattakenā’’ti iminā, kāyaposanappamāṇenāti attho. Tathā kucchiparihāriyenāti etthāpi. Vuttanayena cettha dvidhā vacanattho, ṭīkāyaṃ (dī. ni. ṭī. 1.215) pana paṭhamassa vacanatthassa heṭṭhā vuttattā dutiyova idha vuttoti daṭṭhabbaṃ. Mamāyanataṇhāya āsaṅgo. Pariggahataṇhāya bandho. Jiyāmuttoti dhanujiyāya mutto. Yūthāti hatthigaṇato. Tidhā pabhinnamado madahatthī. Vanapabbhāranti vane pabbhāraṃ.

Catūsu disāsu sukhavihāritāya sukhavihāraṭṭhānabhūtā, ‘‘ekaṃ disaṃ pharitvā’’tiādinā (dī. ni. 3.308; ma. ni. 1.77, 459, 509; 2.309) vā nayena brahmavihārabhāvanāpharaṇaṭṭhānabhūtā catasso disā etassāti catuddiso, so eva cātuddiso, catasso vā disā catuddisaṃ, vuttanayena tamassāti cātuddiso yathā ‘‘saddho’’ti. Tāsveva disāsu katthacipi satte vā saṅkhāre vā bhayena na paṭihanati, sayaṃ vā tehi na paṭihaññateti appaṭigho. Santussamānoti sakena, santena vā, samameva vā tussanako. Itarītarenāti yena kenaci paccayena, uccāvacena vā. Paricca sayanti pavattanti kāyacittāni, tāni vā parisayanti abhibhavantīti parissayā, sīhabyagghādayo bāhirā, kāmacchandādayo ca ajjhattikā kāyacittupaddavā, upayogatthe cetaṃ sāmivacanaṃ. Sahitāti adhivāsanakhantiyā, vīriyādidhammehi ca yathārahaṃ khantā, gahantā cāti attho. Thaddhabhāvakarabhayābhāvena achambhī. Eko careti asahāyo ekākī hutvā carituṃ viharituṃ sakkuṇeyya. Samatthane hi eyya-saddo yathā ‘‘ko imaṃ vijaṭaye jaṭa’’nti (saṃ. ni. 1.23) khaggavisāṇakappatāya ekavihārīti dasseti ‘‘khaggavisāṇakappo’’ti iminā. Saṇṭhānena khaggasadisaṃ ekameva matthake uṭṭhitaṃ visāṇaṃ yassāti khaggo; khaggasaddena taṃsadisavisāṇassa gahitattā, mahiṃsappamāṇo migaviseso, yo loke ‘‘palāsādo, gaṇṭhako’’ti ca vuccati, tassa visāṇena ekībhāvena sadisoti attho. Apica ekavihāritāya khaggavisāṇakappoti dassetumpi evaṃ vuttaṃ. Vitthāro panassā attho khaggavisāṇasuttavaṇṇanāyaṃ, (su. ni. aṭṭha. 1.42) cūḷaniddese (cūḷani. 128) ca vuttanayena veditabbo.

Evaṃ vaṇṇitanti khaggavisāṇasutte bhagavatā tathā desanāya vivaritaṃ, thomitaṃ vā. Khaggassa nāma migassa visāṇena kappo sadiso tathā. Kappa-saddo hettha ‘‘satthukappena vata bho kira sāvakena saddhiṃ mantayamānā’’tiādīsu (ma. ni. 1.260) viya paṭibhāge vattati, tassa bhāvo khaggavisāṇakappatā, taṃ so āpajjatīti sambandho.

Vātābhighātādīhi siyā sakuṇo chinnapakkho, asañjātapakkho vā, idha pana ḍetuṃ samattho sapakkhikova adhippetoti visesadassanatthaṃ pāḷiyaṃ ‘‘pakkhī sakuṇo’’ti vuttaṃ, na tu ‘‘ākāse antalikkhe caṅkamatī’’tiādīsu (paṭi. ma. 3.11) viya pariyāyamattadassanatthanti āha ‘‘pakkhayutto sakuṇo’’ti. Uppatatīti uddhaṃ patati gacchati, pakkhandatīti attho. Vidhunantāti vibhindantā, vicālentā vā. Ajjatanāyāti ajjabhāvatthāya. Tathā svātanāyāti etthāpi. Attano pattaṃ eva bhāro yassāti sapattabhāro. Mamāyanataṇhābhāvena nissaṅgo. Pariggahataṇhābhāvena nirapekkho. Yena kāmanti yattha attano ruci, tattha. Bhāvanapuṃsakaṃ vā etaṃ. Yena yathā pavatto kāmoti hi yenakāmo, taṃ, yathākāmanti attho.

Nīvaraṇappahānakathāvaṇṇanā

216. Pubbe vuttasseva atthacatukkassa puna sampiṇḍetvā kathanaṃ kimatthanti adhippāyena anuyogaṃ uddharitvā sodheti ‘‘so…pe… kiṃ dassetī’’tiādinā. Paccayasampattinti sambhārapāripūriṃ. Ime cattāroti sīlasaṃvaro indriyasaṃvaro sampajaññaṃ santosoti pubbe vuttā cattāro āraññikassa sambhārā. Na ijjhatīti na sampajjati na saphalo bhavati. Na kevalaṃ anijjhanamattaṃ, atha kho ayampi dosoti dasseti ‘‘tiracchānagatehi vā’’tiādinā. Vattabbataṃ āpajjatīti ‘‘asukassa bhikkhuno araññe tiracchānagatānaṃ viya, vanacarakānaṃ viya ca nivāsanamattameva, na pana araññavāsānucchavikā kāci sammāpaṭipatti atthī’’ti apavādavasena vacanīyabhāvamāpajjati, imassatthassa pana dassanena virujjhanato saddhiṃ-saddo na porāṇoti daṭṭhabbaṃ. Atha vā āraññakehi tiracchānagatehi, vanacaravisabhāgajanehi vā saddhiṃ vippaṭipattivasena vasanīyabhāvaṃ āpajjati. ‘‘Na bhikkhave paṇidhāya araññe vatthabbaṃ, yo vaseyya, āpatti dukkaṭassā’’tiādīsu (pārā. 223) viya hi vatthabba-saddo vasitabbapariyāyo. Tathā hi vibhaṅgaṭṭhakathāyampi vuttaṃ ‘‘evarūpassa hi araññavāso kāḷamakkaṭaacchataracchadīpimigānaṃ aṭavivāsasadiso hotī’’ti (vibha. aṭṭha. 526) adhivatthāti adhivasantā. Paṭhamaṃ bheravasaddaṃ sāventi. Tāvatā apalāyantassa hatthehipi sīsaṃ paharitvā palāpanākāraṃ karontīti ācariyasāriputtattherena kathitaṃ. Evaṃ byatirekato paccayasampattiyā dassitabhāvaṃ pakāsetvā idāni anvayatopi pakāsetuṃ ‘‘yassa panete’’tiādi vuttaṃ. Kathaṃ ijjhatīti āha ‘‘so hī’’tiādi. Kāḷako tilakoti vaṇṇavikārāpanarogavasena aññattha pariyāyavacanaṃ. Vuttañhi –

‘‘Dunnāmakañca arisaṃ, chaddiko vamathūrito;

Davathu paritāpotha, tilako tilakāḷako’’ti.

Tilasaṇṭhānaṃ viya jāyatīti hi tilako, kāḷo hutvā jāyatīti kāḷako. Idha pana paṇṇattivītikkamasaṅkhātaṃ thullavajjaṃ kāḷakasadisattā kāḷakaṃ, micchāvītikkamasaṅkhātaṃ aṇumattavajjaṃ tilakasadisattā tilakanti ayaṃ viseso. Tanti tathā uppāditaṃ pītiṃ. Vigatabhāvena upaṭṭhānato khayavayavasena sammasanaṃ. Khīyanaṭṭhena hi khayova vigato, viparīto vā hutvā ayanaṭṭhena vayotipi vuccati. Ariyabhūmi nāma lokuttarabhūmi. Itīti ariyabhūmiokkamanato, devatānaṃ vaṇṇabhaṇanato vā, tattha tattha devatānaṃ vacanaṃ sutvā tassa yaso patthaṭoti vuttaṃ hoti, evañca katvā heṭṭhā vuttaṃ ayasapattharaṇampi devatānamārocanavasenāti gahetabbaṃ.

Vivitta-saddo janaviveketi āha ‘‘suñña’’nti. Taṃ pana janasaddanigghosābhāvena veditabbaṃ saddakaṇṭakattā jhānassāti dassetuṃ ‘‘appasaddaṃ appanigghosanti attho’’ti vuttaṃ. Janakaggahaṇeneva hi idha jaññaṃ gahitaṃ. Tathā hi vuttaṃ vibhaṅge ‘‘yadeva taṃ appanigghosaṃ, tadeva taṃ vijanavāta’’nti (vibha. 533). Appasaddanti ca pakatisaddābhāvamāha. Appanigghosanti nagaranigghosādisaddābhāvaṃ. Īdisesu hi byañjanaṃ sāvasesaṃ viya, attho pana niravasesoti aṭṭhakathāsu vuttaṃ. Majjhimāgamaṭṭhakathāvaṇṇanāyaṃ (ma. ni. aṭṭha. 3.364) pana ācariyadhammapālatthero evamāha ‘‘appasaddassa parittapariyāyaṃ manasi katvā vuttaṃ ‘byañjanaṃ sāvasesaṃ siyā’ti. Tenāha ‘na hi tassā’tiādi. Appasaddo panettha abhāvatthotipi sakkā viññātuṃ ‘appābādhatañca sañjānāmī’tiādīsu (ma. ni. 1.225) viyā’’ti. Tamatthaṃ vibhaṅgapāḷiyā (vibha. 528) saṃsandanto ‘‘etadevā’’tiādimāha. Etadevāti ca mayā saṃvaṇṇiyamānaṃ nissaddataṃ evāti attho. Santikepīti gāmādīnaṃ samīpepi edisaṃ vivittaṃ nāma, pageva dūreti attho. Anākiṇṇanti asaṅkiṇṇaṃ asambādhaṃ. Yassa senāsanassa samantā gāvutampi aḍḍhayojanampi pabbatagahanaṃ vanagahanaṃ nadīgahanaṃ hoti, na koci avelāya upasaṅkamituṃ sakkoti, idaṃ santikepi anākiṇṇaṃ nāma. Setīti sayati. Āsatīti nisīdati. ‘‘Etthā’’ti iminā sena-saddassa, āsana-saddassa ca adhikaraṇatthabhāvaṃ dasseti, ca-saddena ca tadubhayapadassa catthasamāsabhāvaṃ. ‘‘Tenāhā’’tiādinā vibhaṅgapāḷimeva āharati.

Idāni tassāyevatthaṃ senāsanappabhedadassanavasena vibhāvetuṃ ‘‘apicā’’tiādi vuttaṃ. Vibhaṅgapāḷiyaṃ nidassananayena sarūpato dassitasenāsanasseva hi ayaṃ vibhāgo. Tattha vihāro pākāraparicchinno sakalo āvāso. Aḍḍhayogo dīghapāsādo, ‘‘garuḷasaṇṭhānapāsādo’’tipi vadanti. Pāsādo caturassapāsādo. Hammiyaṃ muṇḍacchadanapāsādo. Aṭṭo paṭirājūnaṃ paṭibāhanayoggo catupañcabhūmako patissayaviseso. Māḷo ekakūṭasaṅgahito anekakoṇavanto patissayaviseso. Aparo nayo – vihāro dīghamukhapāsādo. Aḍḍhayogo ekapassachadanakagehaṃ. Tassa kira ekapasse bhitti uccatarā hoti, itarapasse nīcā, tena taṃ ekachadanakaṃ hoti. Pāsādo āyatacaturassapāsādo. Hammiyaṃ muṇḍacchadanakaṃ candikaṅgaṇayuttaṃ. Guhā kevalā pabbataguhā. Leṇaṃ dvārabandhaṃ pabbhāraṃ. Sesaṃ vuttanayameva. ‘‘Maṇḍapoti sākhāmaṇḍapo’’ti (dī. ni. ṭī. 1.216) evaṃ ācariyadhammapālattherena, aṅguttaraṭīkākārena ca ācariyasāriputtattherena vuttaṃ.

Vibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 527) pana vihāroti samantā parihārapathaṃ, antoyeva ca rattiṭṭhānadivāṭṭhānāni dassetvā katasenāsanaṃ. Aḍḍhayogoti supaṇṇavaṅkagehaṃ. Pāsādoti dve kaṇṇikāni gahetvā kato dīghapāsādo. Aṭṭoti paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmako patissayaviseso. Māḷoti bhojanasālāsadiso maṇḍalamāḷo. Vinayaṭṭhakathāyaṃ pana ‘‘ekakūṭasaṅgahito caturassapāsādo’’ti (pārā. aṭṭha. 2.482-487) vuttaṃ. Leṇanti pabbataṃ khaṇitvā vā pabbhārassa appahonakaṭṭhāne kuṭṭaṃ uṭṭhāpetvā vā katasenāsanaṃ. Guhāti bhūmidari vā yattha rattindivaṃ dīpaṃ laddhuṃ vaṭṭati, pabbataguhā vā bhūmiguhā vāti vuttaṃ.

Taṃ āvasathabhūtaṃ patissayasenāsanaṃ viharitabbaṭṭhena, vihāraṭṭhānaṭṭhena ca vihārasenāsanaṃ nāma. Masārakādicatubbidho mañco. Tathā pīṭhaṃ. Uṇṇabhisiādipañcavidhā bhisi. Sīsappamāṇaṃ bimbohanaṃ. Vitthārato vidatthicaturaṅgulatā, dīghato mañcavitthārappamāṇatā cettha sīsappamāṇaṃ. Masārakādīni mañcapīṭhabhāvato, bhisiupadhānañca mañcapīṭhasambandhato mañcapīṭhasenāsanaṃ. Mañcapīṭhabhūtañhi senāsanaṃ, mañcapīṭhasambandhañca sāmaññaniddesena, ekasesena vā ‘‘mañcapīṭhasenāsana’’nti vuccati. Ācariyasāriputtattheropi evameva vadati. Ācariyadhammapālattherena pana ‘‘mañcapīṭhasenāsananti mañcapīṭhañceva mañcapīṭhasambandhasenāsanañcā’’ti (dī. ni. ṭī. 1.216) vuttaṃ. Cimilikā nāma sudhāparikammakatāya bhūmiyā vaṇṇānurakkhaṇatthaṃ paṭakhaṇḍādīhi sibbetvā katā. Cammakhaṇḍo nāma sīhabyagghadīpitaracchacammādīsupi yaṃ kiñci cammaṃ. Aṭṭhakathāsu (pāci. aṭṭha. 112; vi. saṅga. aṭṭha. 82) hi senāsanaparibhoge paṭikkhittacammaṃ na dissati. Tiṇasanthāroti yesaṃ kesañci tiṇānaṃ santhāro. Eseva nayo paṇṇasanthārepi. Cimilikādi bhūmiyaṃ santharitabbatāya santhatasenāsanaṃ. Yattha vā pana bhikkhū paṭikkamantīti ṭhapetvā vā etāni mañcādīni yattha bhikkhū sannipatanti, sabbametaṃ senāsanaṃ nāmāti evaṃ vuttaṃ avasesaṃ rukkhamūlādipaṭikkamitabbaṭṭhānaṃ abhisaṅkharaṇābhāvato kevalaṃ sayanassa, nissajjāya ca okāsabhūtattā okāsasenāsanaṃ. Senāsanaggahaṇenāti ‘‘vivittaṃ senāsana’’nti iminā senāsanasaddena vivittasenāsanassa vā ādānena, vacanena vā gahitameva sāmaññajotanāya visese avaṭṭhānato, visesatthinā ca visesassa payujjitabbato.

Yadevaṃ kasmā ‘‘arañña’’ntiādi puna vuttanti anuyogena ‘‘idha panassā’’tiādimāha. Evaṃ gahitesupi senāsanesu yathāvuttassa bhikkhuno anucchavikameva senāsanaṃ dassetukāmattā puna evaṃ vuttanti adhippāyo. ‘‘Bhikkhunīnaṃ vasena āgata’’nti idaṃ vinaye āgatameva sandhāya vuttaṃ, na abhidhamme. Vinaye hi gaṇamhāohīyanasikkhāpade (pāci. 691) bhikkhunīnaṃ āraññakadhutaṅgassa paṭikkhittattā idampi ca tāsaṃ araññaṃ nāma, na pana pañcadhanusatikaṃ pacchimaṃ araññameva senāsanaṃ, idampi ca tāsaṃ gaṇamhāohīyanāpattikaraṃ, na tu pañcadhanusatikādimeva araññaṃ. Vuttañhi tattha –

‘‘Ekā vā gaṇamhā ohīyeyyāti agāmake araññe dutiyikāya bhikkhuniyā dassanūpacāraṃ vā savanūpacāraṃ vā vijahantiyā āpatti thullaccayassa, vijahite āpatti saṅghādisesassā’’ti.

Vinayaṭṭhakathāsupi (pāci. aṭṭha. 692) hi tathāva attho vuttoti. Abhidhamme pana ‘‘araññanti nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti (vibha. 529) āgataṃ. Vinayasuttantā hi ubhopi pariyāyadesanā nāma, abhidhammo pana nippariyāyadesanā, tasmā yaṃ na gāmapadesantogadhaṃ, taṃ araññanti nippariyāyena dassetuṃ tathā vuttaṃ. Indakhīlā bahi nikkhamitvā yaṃ ṭhānaṃ pavattaṃ , sabbametaṃ araññaṃ nāmāti cettha attho. Āraññakaṃ nāma…pe… pacchimanti idaṃ pana suttantanayena āraññakasikkhāpade (pārā. 652) āraññikaṃ bhikkhuṃ sandhāya vuttaṃ imassa bhikkhuno anurūpaṃ, tasmā visuddhimagge dhutaṅganiddese (visuddhi. 1.19) yaṃ tassa lakkhaṇaṃ vuttaṃ, taṃ yuttameva, ato tattha vuttanayena gahetabbanti adhippāyo.

Sandacchāyanti sītacchāyaṃ. Tenāha ‘‘tattha hī’’tiādi. Rukkhamūlanti rukkhasamīpaṃ. Vuttañhetaṃ ‘‘yāvatā majjhanhike kāle samantā chāyā pharati, nivāte paṇṇāni nipatanti, ettāvatā rukkhamūla’’nti. Pabbatanti suddhapāsāṇasuddhapaṃsuubhayamissakavasena tividhopi pabbato adhippeto, na silāmayo eva. Sela-saddo pana avisesato pabbatapariyāyoti katvā evaṃ vuttaṃ. ‘‘Tattha hī’’tiādinā tadubhayassa anurūpataṃ dasseti. Disāsu khāyamānāsūti dasasu disāsu abhimukhībhāvena dissamānāsu. Tathārūpenapi kāraṇena siyā cittassa ekaggatāti etaṃ vuttaṃ, sabbadisāhi āgatena vātena bījiyamānabhāvahetudassanatthanti keci. Kaṃ vuccati udakaṃ pipāsavinodanassa kārakattā. ‘‘Yaṃ nadītumbantipi nadīkuñjantipi vadanti, taṃ kandaranti apabbatapadesepi vidugganadīnivattanapadesaṃ kandaranti dassetī’’ti (vibha. mūlaṭī. 530) ācariyānandatthero, teneva viññāyati ‘‘nadītumbanadīkuñjasaddā nadīnivattanapadesavācakā’’ti. Nadīnivattanapadeso ca nāma nadiyā nikkhamanaudakena puna nivattitvā gato viduggapadeso. ‘‘Apabbatapadesepī’’ti vadanto pana aṭṭhakathāyaṃ nidassanamattena paṭhamaṃ pabbatapadesanti vuttaṃ, yathāvutto pana nadīpadesopi kandaro evāti dasseti.

‘‘Tattha hī’’tiādināpi nidassanamatteneva tassānurūpabhāvamāha. Ussāpetvāti puñjaṃ katvā. ‘‘Dvinnaṃ pabbatānampi āsannatare ṭhitānaṃ ovarakādisadisaṃ vivaraṃ hoti, ekasmiṃyeva pana pabbate umaṅgasadisa’’nti vadanti ācariyā. Ekasmiṃyeva hi umaṅgasadisaṃ antoleṇaṃ hoti upari paṭicchannattā, na dvīsu tathā appaṭicchannattā, tasmā ‘‘umaṅgasadisa’’nti idaṃ ‘‘ekasmiṃ yevā’’ti iminā sambandhanīyaṃ. ‘‘Mahāvivara’’nti idaṃ pana ubhayehipi. Umaṅgasadisanti ca ‘‘suduṅgāsadisa’’nti (dī. ni. ṭī. 1.216) ācariyena vuttaṃ. Suduṅgāti hi bhūmigharassetaṃ adhivacanaṃ, ‘‘taṃ gahetvā suduṅgāya ravantaṃ yakkhinī khipī’’tiādīsu viya. Manussānaṃ anupacāraṭṭhānanti pakatisañcāravasena manussehi na sañcaritabbaṭṭhānaṃ. Kassanavappanādivasena hi pakatisañcārapaṭikkhepo idhādhippeto. Tenāha ‘‘yatthana kasanti na vapantī’’ti. Ādisaddena pana ‘‘vanapatthanti vanasaṇṭhānametaṃ senāsanānaṃ adhivacanaṃ, vanapatthanti bhīsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ, vanapatthanti na manussūpacārānametaṃ senāsanānaṃ adhivacana’’nti (vibha. 531) imaṃ vibhaṅgapāḷisesaṃ saṅgaṇhāti. Patthoti hi pabbatassa samānabhūmi, yo ‘‘sānū’’tipi vuccati, tassadisattā pana manussānamasañcaraṇabhūtaṃ vanaṃ, tasmā patthasadisaṃ vanaṃ vanapatthoti visesanaparanipāto daṭṭhabbo. Sabbesaṃ sabbāsu disāsu abhimukho okāso abbhokāsoti āha ‘‘acchanna’’nti, kenaci chadanena antamaso rukkhasākhāyapi na chāditanti attho. Daṇḍakānaṃ upari cīvaraṃ chādetvā katā cīvarakuṭi. Nikkaḍḍhitvāti nīharitvā. Antopabbhāraleṇasadiso palālarāsiyeva adhippeto, itarathā tiṇapaṇṇasanthārasaṅgopi siyāti vuttaṃ ‘‘pabbhāraleṇasadise ālaye’’ti, pabbhārasadise, leṇasadise vāti attho. Gacchagumbādīnampīti pi-saddena purimanayaṃ sampiṇḍeti.

Piṇḍapātassa pariyesanaṃ piṇḍapāto uttarapadalopena, tato paṭikkanto piṇḍapātapaṭikkantoti āha ‘‘piṇḍapātapariyesanato paṭikkanto’’ti. Pallaṅkanti ettha pari-saddo ‘‘samantato’’ti etasmiṃ atthe, tasmā parisamantato aṅkanaṃ āsanaṃ pallaṅko ra-kārassa la-kāraṃ, dvibhāvañca katvā yathā ‘‘palibuddho’’ti, (mi. pa. 6.3.6) samantabhāvo ca vāmoruṃ, dakkhiṇoruñca samaṃ ṭhapetvā ubhinnaṃ pādānaṃ aññamaññasambandhanakaraṇaṃ. Tenāha ‘‘samantato ūrubaddhāsana’’nti. Ūrūnaṃ bandhanavasena nisajjāva idha pallaṅko, na āharimehi vāḷehi katoti vuttaṃ hoti. Ābhujitvāti ca yathā pallaṅkavasena nisajjā hoti, tathā ubho pāde ābhugge samiñjite katvā, taṃ pana ubhinnaṃ pādānaṃ tathābandhatākaraṇamevāti āha ‘‘bandhitvā’’ti. Ujuṃ kāyanti ettha kāya-saddo uparimakāyavisayo heṭṭhimakāyassa anujukaṃ ṭhapanassa nisajjāvacaneneva viññāpitattāti vuttaṃ ‘‘uparimaṃ sarīraṃ ujuṃ ṭhapetvā’’ti. Taṃ pana uparimakāyassa ujukaṃ ṭhapanaṃ sarūpato dasseti ‘‘aṭṭhārasā’’tiādinā, aṭṭhārasannaṃ piṭṭhikaṇṭakaṭṭhikānaṃ koṭiyā koṭiṃ paṭipādanameva tathā ṭhapananti adhippāyo.

Idāni tathā ṭhapanassa payojanaṃ dassento ‘‘evañhī’’tiādimāha. Tattha evanti tathā ṭhapane sati, iminā vā tathāṭhapanahetunā. Na paṇamantīti na onamanti. ‘‘Athassā’’tiādi pana paramparapayojanadassanaṃ. Athāti evaṃ anonamane. Vedanāti piṭṭhigilānādivedanā. Na paripatatīti na vigacchati vīthiṃ na vilaṅgheti. Tato eva pubbenāparaṃ visesappattiyā kammaṭṭhānaṃ vuddhiṃ phātiṃ vepullaṃ upagacchati. Parisaddo cettha abhisaddapariyāyo abhimukhatthoti vuttaṃ ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Parisaddassa samīpatthataṃ dasseti ‘‘mukhasamīpe vā katvā’’ti iminā, mukhassa samīpe viya citte nibaddhaṃ upaṭṭhāpanavasena katvāti vuttaṃ hoti. Parisaddassa samīpatthataṃ vibhaṅgapāḷiyā (vibha. 537) sādhetuṃ ‘‘tenevā’’tiādi vuttaṃ. Nāsikaggeti nāsapuṭagge. Mukhanimittaṃ nāma uttaroṭṭhassa vemajjhappadeso, yattha nāsikavāto paṭihaññati.

Ettha ca yathā ‘‘vivittaṃ senāsanaṃ bhajatī’’tiādinā (vibha. 508) bhāvanānurūpaṃ senāsanaṃ dassitaṃ, evaṃ ‘‘nisīdatī’’ti iminā alīnānuddhaccapakkhiko santo iriyāpatho dassito, ‘‘pallaṅkaṃ ābhujitvā’’ti iminā nisajjāya daḷhabhāvo, ‘‘parimukhaṃ satiṃ upaṭṭhapetvā’’ti iminā ārammaṇapariggahaṇūpāyoti. Pari-saddo pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu (dha. sa. 16) viya. Mukha-saddo niyyānaṭṭho ‘‘suññatavimokkhamukha’’ntiādīsu viya. Paṭipakkhato nikkhamanameva hi niyyānaṃ. Asammosanabhāvo upaṭṭhānaṭṭho. Tatrāti paṭisambhidānaye. Pariggahitaniyyānanti sabbathā gahitāsammosatāya pariggahitaṃ, pariccattasammosapaṭipakkhatāya ca niyyānaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti vuttaṃ hoti. Ayaṃ ācariyadhammapālattherassa, ācariyasāriputtattherassa ca mati. Atha vā ‘‘kāyādīsu suṭṭhupavattiyā pariggahitaṃ, tato eva ca niyyānabhāvayuttaṃ, kāyādipariggahaṇañāṇasampayuttatāya vā pariggahitaṃ, tatoyeva ca niyyānabhūtaṃ upaṭṭhānaṃ katvāti attho’’ti ayaṃ ācariyānandattherassa (vibha. mūlaṭī. 537) mati.

217. Abhijjhāyati gijjhati abhikaṅkhati etāyāti abhijjhā, kāmacchandanīvaraṇaṃ. Luccanaṭṭhenāti bhijjanaṭṭhena, khaṇe khaṇe bhijjanaṭṭhenāti atthoti ācariyadhammapālattherena, (dī. ni. ṭī. 1.217) aṅguttaraṭīkākārena ca ācariyasāriputtattherena vuttaṃ. Suttesu ca dissati ‘‘luccatīti kho bhikkhu lokoti vuccati. Kiñca luccati? Cakkhu kho bhikkhu luccati, rūpā luccanti, cakkhuviññāṇaṃ luccatī’’tiādi. (Saṃ. ni. 4.82) abhidhammaṭṭhakathāyaṃ, (dha. sa. aṭṭha. 7-13) pana idha ca adhunā potthake ‘‘luccanapaluccanaṭṭhenā’’ti likhitaṃ. Tattha luccanameva paluccanapariyāyena visesetvā vuttaṃ. Lucasaddo hi apekkhanādiatthopi bhavati ‘‘oloketī’’tiādīsu, bhijjanapabhijjanaṭṭhenāti attho. Vaṃsatthapakāsiniyaṃ pana vuttaṃ ‘‘khaṇabhaṅgavasena luccanasabhāvato, cutibhaṅgavasena ca paluccanasabhāvato loko nāmā’’ti (vaṃsatthapakāsiniyaṃ nāma mahāvaṃsaṭīkāyaṃ paṭhamaparicchede pañcamagāthā vaṇṇanāyaṃ) keci pana ‘‘bhijjanauppajjanaṭṭhenā’’ti atthaṃ vadanti. Āhaccabhāsitavacanatthena virujjhanato, lucasaddassa ca anuppādavācakattā ayuttamevetaṃ. Apica ācariyehipi ‘‘luccanapaluccanaṭṭhenā’’ti pāṭhameva ulliṅgetvā tathā attho vutto siyā, pacchā pana paramparābhatavasena pamādalekhattā tattha tattha na diṭṭhoti daṭṭhabbaṃ, na luccati na paluccatīti yo gahitopi tathā na hoti, sveva loko, aniccānupassanāya vā luccati bhijjati vinassatīti gahetabbova lokoti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā, dukkhasaccaṃ vā lokoti vuttaṃ ‘‘pañcupādānakkhandhā loko’’ti. Evaṃ tattha tattha vacanatopi yathāvutto kesañci attho na yuttoti.

Tasmāti pañcupādānakkhandhānameva lokabhāvato. Vikkhambhanavasenāti ettha vikkhambhanaṃ tadaṅgappahānavaseneva anuppādanaṃ appavattanaṃ, na pana vikkhambhanappahānavasena paṭipakkhānaṃ suṭṭhupahīnaṃ. ‘‘Pahīnattā’’ti hi tathāpahīnasadisataṃ eva sandhāya vuttaṃ. Kasmāti ce? Jhānassa anadhigatattā. Evaṃ pana pubbabhāgabhāvanāya tathā pahānatoyevetaṃ cittaṃ vigatābhijjhaṃ nāma, na tu cakkhuviññāṇamiva sabhāvato abhijjhāvirahitattāti dassetuṃ ‘‘na cakkhuviññāṇasadisenā’’ti vuttaṃ. Yathā tanti ettha tanti nipātamattaṃ, taṃ cittaṃ vā. Adhunā muñcanassa, anāgate ca puna anādānassa karaṇaṃ parisodhanaṃ nāmāti vuttaṃ hoti. Yathā ca imassa cittassa pubbabhāgabhāvanāya parisodhitattā vigatābhijjhatā, evaṃ abyāpannatā, vigatathinamiddhatā, anuddhatatā, nibbicikicchatā ca veditabbāti nidassento ‘‘byāpādapadosaṃ pahāyātiādīsupi eseva nayo’’ti āha. Pūtikummāsādayoti ābhidosikayavakummāsādayo. Purimapakatinti parisuddhapaṇḍarasabhāvaṃ, iminā vikāramāpajjatīti atthaṃ dasseti. Vikārāpattiyāti purimapakativijahanasaṅkhātena vikāramāpajjanena. ‘‘Ubhaya’’ntiādinā tulyatthasamāsabhāvamāha. ‘‘Yā tasmiṃ samaye cittassa akallatā’’tiādinā (dha. sa. 1162; vibha. 546) thinassa, ‘‘yā tasmiṃ samaye kāyassa akallatā’’tiādinā ca middhassa abhidhamme niddiṭṭhattā ‘‘thinaṃ cittagelaññaṃ, middhaṃ cetasikagelañña’’nti vuttaṃ. Satipi hi thinamiddhassa aññamaññaṃ avippayoge cittakāyalahutādīnaṃ viya cittacetasikānaṃ yathākkamaṃ taṃtaṃvisesassa yā tesaṃ akallatādīnaṃ visesapaccayatā, ayametesaṃ sabhāvoti daṭṭhabbaṃ. Diṭṭhāloko nāma passito rattiṃ candālokadīpālokaukkālokādi, divā ca sūriyālokādi. Rattimpi divāpi tassa sañjānanasamatthā saññā ālokasaññā, tassā ca vigatanīvaraṇāya parisuddhāya atthitā idha adhippetā. Atisayatthavisiṭṭhassa hi atthiatthassa avabodhako ayamīkāroti dassento ‘‘rattimpī’’tiādimāha, vigatathinamiddhabhāvassa kāraṇattā cetaṃ vuttaṃ. Suttesu pākaṭovāyamattho.

Saratīti sato, sampajānātīti sampajānoti evaṃ puggalaniddesoti dasseti ‘‘satiyā ca ñāṇena ca samannāgato’’ti iminā. Santesupi aññesu vīriyasamādhiādīsu kasmā idameva ubhayaṃ vuttaṃ, vigatābhijjhādīsu vā idaṃ ubhayaṃ avatvā kasmā idheva vuttanti anuyogamapanetuṃ ‘‘idaṃ ubhaya’’ntiādi vuttaṃ, puggalādhiṭṭhānena niddiṭṭhasatisampajaññasaṅkhātaṃ idaṃ ubhayanti attho. Atikkamitvā ṭhitoti ta-saddassa atītatthataṃ āha, pubbabhāgabhāvanāya pajahanameva ca atikkamanaṃ. ‘‘Kathaṃ idaṃ kathaṃ ida’’nti pavattatīti kathaṃkathā, vicikicchā, sā etassa atthīti kathaṃkathī, na kathaṃkathī akathaṃkathī, nibbicikicchoti vacanattho, atthamattaṃ pana dassetuṃ ‘‘kathaṃ idaṃ kathaṃ ida’nti evaṃ nappavattatīti akathaṃkathī’’ti vuttaṃ. ‘‘Kusalesu dhammesū’’ti idaṃ ‘‘akathaṃkathī’’ti iminā sambajjhitabbanti āha ‘‘na vicikicchati, na kaṅkhatīti attho’’ti. Vacanatthalakkhaṇādibhedatoti ettha ādisaddena paccayapahānapahāyakādīnampi saṅgaho daṭṭhabbo. Tepi hi pabhedato vattabbāti.

218. Vaḍḍhiyā gahitaṃ dhanaṃ iṇaṃ nāmāti vuttaṃ ‘‘vaḍḍhiyā dhanaṃ gahetvā’’ti. Vigato anto byanto, so yassāti byantī. Tenāha ‘‘vigatanta’’nti, virahitadātabbaiṇapariyantaṃ kareyyāti cetassa attho. Tesanti vaḍḍhiyā gahitānaṃ iṇadhanānaṃ. Pariyanto nāma taduttari dātabbaiṇaseso. Natthi iṇamassāti aṇaṇo. Tassa bhāvo āṇaṇyaṃ. Tameva nidānaṃ āṇaṇyanidānaṃ, āṇaṇyahetu āṇaṇyakāraṇāti attho. Āṇaṇyameva hi nidānaṃ kāraṇamassāti vā āṇaṇyanidānaṃ, ‘‘pāmojjaṃ somanassa’’nti imehi sambandho. ‘‘Iṇapalibodhato muttomhī’’ti balavapāmojjaṃ labhati. ‘‘Jīvikānimittampi me avasiṭṭhaṃ atthī’’ti somanassaṃ adhigacchati.

219.Visabhāgavedanā nāma dukkhavedanā. Sā hi kusalavipākasantānassa virodhibhāvato sukhavedanāya visabhāgā, tassā uppattiyā karaṇabhūtāya. Kakacenevāti kakacena iva. Catuiriyāpathanti catubbidhampi iriyāpathaṃ. Byādhito hi yathā ṭhānagamanesu asamattho, evaṃ nisajjādīsupi. Ābādhetīti pīḷeti. Vātādīnaṃ vikārabhūtā visamāvatthāyeva ‘‘ābādho’’ti vuccati. Tenāha ‘‘taṃsamuṭṭhānena dukkhena dukkhito’’ti, ābādhasamuṭṭhānena dukkhavedanāsaṅkhātena dukkhena dukkhito dukkhasamannāgatoti attho. Dukkhavedanāya pana ābādhabhāvena ādimhi bādhatīti ābādhoti katvā ābādhasaṅkhātena mūlabyādhinā ābādhiko, aparāparaṃ sañjātadukkhasaṅkhātena anubandhabyādhinā dukkhitoti attho gahetabbo. Evañhi sati dukkhavedanāvasena vuttassa dukkhitapadassa ābādhikapadena visesitabbatā pākaṭā hotīti ayamettha ācariyadhammapālattherena (dī. ni. ṭī. 1.219) vuttanayo. Adhikaṃ mattaṃ pamāṇaṃ adhimattaṃ, bāḷhaṃ, adhimattaṃ gilāno dhātusaṅkhayena parikkhīṇasarīroti adhimattagilāno. Adhimattabyādhiparetatāyāti adhimattabyādhipīḷitatāya. Na rucceyyāti na ruccetha, kammatthapadañcetaṃ ‘‘bhattañcassā’’ti ettha ‘‘assā’’ti kattudassanato. Mattāsaddo anatthakoti vuttaṃ ‘‘balamattāti balamevā’’ti, appamattakaṃ vā balaṃ balamattā. Tadubhayanti pāmojjaṃ, somanassañca. Labhetha pāmojjaṃ ‘‘rogato muttomhī’’ti. Adhigaccheyya somanassaṃ ‘‘atthi me kāyabala’’nti pāḷiyā attho.

220.Kākaṇikamattaṃ nāma ‘‘ekaguñjamatta’’nti vadanti. ‘‘Diyaḍḍhavīhimatta’’nti vinayaṭīkāyaṃ vuttaṃ. Apica kaṇa-saddo kuṇḍake –

‘‘Akaṇaṃ athusaṃ suddhaṃ, sugandhaṃ taṇḍulapphalaṃ;

Tuṇḍikīre pacitvāna, tato bhuñjanti bhojana’’nti. (dī. ni. 3.281) ādīsu viya;

‘‘Kaṇo tu kuṇḍako bhave’’ti (abhidhāne bhakaṇḍe catubbaṇṇavagge 454 gāthā) hi vuttaṃ. Appako pana kaṇo kākaṇoti vuccati yathā ‘‘kālavaṇa’’nti, tasmā kākaṇova pamāṇamassāti kākaṇikaṃ, kākaṇikameva kākaṇikamattaṃ, khuddakakuṇḍakappamāṇamevāti attho daṭṭhabbo. Evañhi sati ‘‘rājadāyo nāma kākaṇikamattaṃ na vaṭṭati, aḍḍhamāsagghanikaṃ maṃsaṃ detī’’ti (jā. aṭṭha. 6.umaṅgajātakavaṇṇanāya) vuttena umaṅgajātakavacanena ca aviruddhaṃ hoti. Vayoti khayo bhaṅgo, tassa ‘‘bandhanā muttomhī’’ti āvajjayato tadubhayaṃ hoti. Tena vuttaṃ ‘‘labhetha pāmojjaṃ, adhigaccheyya somanassa’’nti. Vacanāvasesaṃ sandhāya ‘‘sesaṃ vuttanayenevā’’tiādi vuttaṃ. Vuttanayenevāti ca paṭhamadutiyapadesu vuttanayeneva. Sabbapadesūti tatiyādīsu tīsu koṭṭhāsesu. Ekeko hi upamāpakkho ‘‘pada’’nti vutto.

221-222.Adhīnoti āyatto, na seribhāvayutto. Tenāha ‘‘attano ruciyā kiñci kātuṃ na labhatī’’ti. Evamitarasmimpi. Yena gantukāmo, tena kāmaṃ gamo na hotīti sapāṭhasesayojanaṃ dassetuṃ ‘‘yenā’’tiādi vuttaṃ. Kāmanti cetaṃ bhāvanapuṃsakavacanaṃ, kāmena vā icchāya gamo kāmaṃgamo niggahītāgamena. Dāsabyāti ettha bya-saddassa bhāvatthataṃ dasseti ‘‘dāsabhāvā’’ti iminā. Aparādhīnatāya attano bhujo viya sakicce esitabbo pesitabboti bhujisso, sayaṃvasīti nibbacanaṃ. ‘‘Bhujo nāma attano yathāsukhaṃ viniyogo, so isso icchitabbo etthāti bhujisso, assāmiko’’ti mūlapaṇṇāsakaṭīkāyaṃ vuttaṃ. Atthamattaṃ pana dassento ‘‘attano santako’’ti āha, attāva attano santako, na parassāti vuttaṃ hoti. Anudakatāya kaṃ pānīyaṃ tārenti etthāti kantāro, addhānasaddo ca dīghapariyāyoti vuttaṃ ‘‘nirudakaṃ dīghamagga’’nti.

223.Sesānīti byāpādādīni. Tatrāti dassane. Ayanti idāni vuccamānā sadisatā, yena iṇādīnaṃ upamābhāvo, kāmacchandādīnañca upameyyabhāvo hoti, so nesaṃ upamopameyyasambandho sadisatāti daṭṭhabbaṃ. Tehīti parehi iṇasāmikehi. Kiñci paṭibāhitunti pharusavacanādikaṃ kiñcipi paṭisedhetuṃ na sakkoti iṇaṃ dātumasakkuṇattā. Kasmāti vuttaṃ ‘‘titikkhākāraṇa’’ntiādi, iṇassa titikkhākāraṇattāti attho. Yo yamhi kāmacchandena rajjatīti yo puggalo yamhi kāmacchandassa vatthubhūte puggale kāmacchandena rajjati. Taṇhāsahagatena taṃ vatthuṃ gaṇhātīti taṇhābhūtena kāmacchandena taṃ kāmacchandassa vatthubhūtaṃ puggalaṃ ‘‘mameta’’nti gaṇhāti. Sahagatasaddo hettha tabbhāvamatto ‘‘yāyaṃ taṇhā ponobhavikā nandīrāgasahagatā’’tiādīsu (dī. ni. 2.400; ma. ni. 1.133, 480; 3.373; saṃ. ni. 5.1081; mahāva. 15; paṭi. ma. 2.30) viya. Tenāti kāmacchandassa vatthubhūtena puggalena. Kasmāti āha ‘‘titikkhākāraṇa’’ntiādi, kāmacchandassa titikkhākāraṇattāti attho. Titikkhāsadiso cettha rāgapadhāno akusalacittuppādo ‘‘titikkhā’’ti vutto, na tu ‘‘khantī paramaṃ tapo titikkhā’’tiādīsu (dī. ni. 2.91; dha. pa. 184) viya tapabhūto adosapadhāno cittuppādo. Gharasāmikehīti gharassa sāmikabhūtehi sassusasurasāmikehi. Itthīnaṃ kāmacchando titikkhākāraṇaṃ hoti viyāti sambandho.

‘‘Yathā panā’’tiādinā sesānaṃ rogādisadisatā vuttā. Tattha pittadosakopanavasena pittarogāturo. Tassa pittakopanato sabbampi madhusakkarādikaṃ amadhurabhāvena sampajjatīti vuttaṃ ‘‘tittakaṃ tittakanti uggiratiyevā’’ti. Tumhe upaddavethāti ṭīkāyaṃ (dī. ni. ṭī. 1.223) uddhaṭapāṭho, ‘‘upaddavaṃ karothā’’ti nāmadhātuvasena attho, idāni pana ‘‘tumhehi upaddutā’’ti pāṭho dissati. Vibbhamatīti ito cito ca āhiṇḍati, hīnāya vā āvattati. Madhusakkarādīnaṃ rasaṃ na vindati nānubhavati na jānāti na labhati ca viyāti sambandho. Sāsanarasanti sāsanassa rasaṃ, sāsanameva vā rasaṃ.

Nakkhattachaṇaṃ nakkhattaṃ. Tenāha ‘‘aho naccaṃ, aho gīta’’nti. Muttoti bandhanato pamutto. Dhammassavanassāti sotabbadhammassa.

Sīghaṃ pavattetabbakiccaṃ accāyikaṃ. Sīghattho hi atisaddo ‘‘pāṇātipāto’’tiādīsu (ma. ni. 2.193; vibha. 968) viya. Vinaye apakataññunāti vinayakkame akusalena. Pakataṃ niṭṭhānaṃ vinicchayaṃ jānātīti pakataññū, na pakataññū tathā. So hi kappiyākappiyaṃ yāthāvato na jānāti. Tenāha ‘‘kismiñcidevā’’tiādi. Kappiyamaṃsepīti sūkaramaṃsādikepi. Akappiyamaṃsasaññāyāti acchamaṃsādisaññāya.

Daṇḍakasaddenāpīti sākhādaṇḍakasaddenapi. Ussaṅkitaparisaṅkitoti avasaṅkito ceva samantato saṅkito ca, ativiya saṅkitoti vuttaṃ hoti. Tadākāradassanaṃ ‘‘gacchatipī’’tiādi. So hi thokaṃ gacchatipi. Gacchanto pana tāya ussaṅkitaparisaṅkitatāya tattha tattha tiṭṭhatipi. Īdise kantāre gate ‘‘ko jānāti, kiṃ bhavissatī’’ti nivattatipi, tasmā ca gataṭṭhānato agataṭṭhānameva bahutaraṃ hoti, tato eva ca so kicchena kasirena khemantabhūmiṃ pāpuṇāti vā, na vā pāpuṇāti. Kicchena kasirenāti pariyāyavacanaṃ, kāyikadukkhena khedanaṃ vā kicchaṃ, cetasikadukkhena pīḷanaṃ kasiraṃ. Khemantabhūminti khemabhūtaṃ bhūmiṃ antasaddassa tabbhāvattā, bhayassa khīyanaṃ vā khemo, sova anto paricchedo yassā tathā, sā eva bhūmīti khemantabhūmi, taṃ nibbhayappadesanti attho. Aṭṭhasu ṭhānesūti ‘‘tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati. Dhamme. Saṅghe. Sikkhāya. Pubbante. Aparante. Pubbantāparante. Idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchatī’’ti (vibha. 915) vibhaṅge vuttesu aṭṭhasu ṭhānesu. Adhimuccitvāti vinicchinitvā, saddahitvā vā. Saddhāya gaṇhitunti saddheyyavatthuṃ ‘‘idameva’’nti saddahanavasena gaṇhituṃ, saddahituṃ na sakkotīti attho. Itīti tasmā vuttanayena asakkuṇanato antarāyaṃ karotīti sambandho. ‘‘Atthi nu kho, natthi nu kho’’ti araññaṃ paviṭṭhassa ādimhi eva sappanaṃ saṃsayo āsappanaṃ. Tato paraṃ samantato, uparūpari vā sappanaṃ parisappanaṃ. Ubhayenapi tattheva saṃsayavasena paribbhamanaṃ dasseti. Tenāha ‘‘apariyogāhana’’nti, ‘‘evamida’’nti samantato anogāhananti attho. Chambhitattanti araññasaññāya uppannaṃ chambhitabhāvaṃ hadayamaṃsacalanaṃ, utrāsanti vuttaṃ hoti. Upameyyapakkhepi yathārahamesamattho.

224.Tatrāyaṃ sadisatāti ettha pana appahīnapakkhe vuttanayānusārena sadisatā veditabbā . Yadaggena hi kāmacchandādayo iṇādisadisā, tadaggena ca tesaṃ pahānaṃ āṇaṇyādisadisatāti. Idaṃ pana anuttānapadatthamattaṃ – samiddhatanti aḍḍhataṃ. Pubbe paṇṇamāropitāya vaḍḍhiyā saha vattatīti savaḍḍhikaṃ. Paṇṇanti iṇadānaggahaṇe sallakkhaṇavasena likhitapaṇṇaṃ. Puna paṇṇanti iṇayācanavasena sāsanalikhitapaṇṇaṃ. Nillepatāyāti dhanasambandhābhāvena avilimpanatāya. Tathā alaggatāya. Pariyāyavacanañhetaṃ dvayaṃ. Atha vā nillepatāyāti vuttanayena avilimpanabhāvena visesanabhūtena alaggatāyāti attho. Cha dhammeti asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Bhāvetvāti brūhetvā, attani vā uppādetvā. Anuppannaanuppādanauppannappahānādivibhāvanavasena mahāsatipaṭṭhānasutte savisesaṃ pāḷiyā āgatattā ‘‘mahāsatipaṭṭhāne vaṇṇayissāmā’’ti vuttaṃ. ‘‘Mahāsatipaṭṭhāne’’ti ca imasmiṃ dīghāgame (dī. ni. 2.372 ādayo) saṅgītamāha, na majjhimāgame nikāyantarattā. Nikāyantarāgatopi hi attho ācariyehi aññattha yebhuyyena vuttoti vadanti. Esa nayo byāpādādippahānabhāgepi. Paravatthumhīti ārammaṇabhūte parasmiṃ vatthusmiṃ. Mamāyanābhāvena neva saṅgo. Pariggahābhāvena na baddho. Dibbānipi rūpāni passato kileso na samudācarati, pageva mānusiyānīti sambhāvane api-saddo.

Anatthakaroti attano, parassa ca ahitakaro. Cha dhammeti mettānimittassa uggaho, mettābhāvanānuyogo, kammassakatā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Tatthevāti mahāsatipaṭṭhāneyeva. Cārittasīlameva uddissa paññattasikkhāpadaṃ ‘‘ācārapaṇṇattī’’ti vuttaṃ. Ādi-saddena vārittapaṇṇattisikkhāpadaṃ saṅgaṇhāti.

Pavesitoti pavesāpito. Bandhanāgāraṃ pavesāpitattā aladdhanakkhattānubhavano puriso hi ‘‘nakkhattadivase bandhanāgāraṃ pavesito puriso’’ti vutto, nakkhattadivase eva vā tadananubhavanatthaṃ tathā kato puriso evaṃ vuttotipi vaṭṭati. Aparasminti tato pacchime, aññasmiṃ vā nakkhattadivase. Okāsanti kammakāraṇākāraṇaṃ, kammakāraṇakkhaṇaṃ vā. Mahānatthakaranti diṭṭhadhammikādiatthahāpanamukhena mahato anatthassa kārakaṃ. Cha dhammeti atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti ime cha dhamme, dhammanakkhattassāti yathāvuttasotabbadhammasaṅkhātassa mahassa. Sādhūnaṃ ratijananato hi dhammopi chaṇasadisaṭṭhena ‘‘nakkhatta’’nti vutto.

Uddhaccakukkucce mahānatthakaranti parāyattatāpādanena vuttanayena mahato anatthassa kārakaṃ. Cha dhammeti bahussutatā, paripucchakatā, vinaye pakataññutā, vuḍḍhasevitā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Balassa, balena vā attanā icchitassa karaṇaṃ balakkāro, tena. Nekkhammapaṭipadanti nīvaraṇato nikkhamanapaṭipadaṃ upacārabhāvanameva, na paṭhamaṃ jhānaṃ. Ayañhi upacārabhāvanādhikāro.

Balavāti paccatthikavidhamanasamatthena balena balavā vantu-saddassa abhisayatthavisiṭṭhassa atthiyatthassa bodhanato. Hatthasāranti hatthagatadhanasāraṃ. Sajjāvudhoti sajjitadhanvādiāvudho, sannaddhapañcāvudhoti attho. Sūravīrasevakajanavasena saparivāro. Tanti yathāvuttaṃ purisaṃ. Balavantatāya, sajjāvudhatāya, saparivāratāya ca corā dūratova disvā palāyeyyuṃ. Anatthakārikāti sammāpaṭipattiyā vibandhakaraṇato vuttanayena ahitakārikā. Cha dhammeti bahussutatā, paripucchakatā , vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Yathā bāhusaccādīni uddhaccakukkuccassa pahānāya saṃvattanti, evaṃ vicikicchāyapīti idhāpi bahussutatādayo tayopi dhammā gahitā, kalyāṇamittatā, pana sappāyakathā ca pañcannampi pahānāya saṃvattanti, tasmā tāsu tassa tassa nīvaraṇassa anucchavikasevanatā daṭṭhabbā. Tiṇaṃ viyāti tiṇaṃ bhayavasena na gaṇeti viya. Duccaritakantāraṃ nittharitvāti duccaritacaraṇūpāyabhūtāya vicikicchāya nittharaṇavasena duccaritasaṅkhātaṃ kantāraṃ nittharitvā. Vicikicchā hi sammāpaṭipattiyā appaṭipajjananimittatāmukhena micchāpaṭipattimeva paribrūhetīti tassā appahānaṃ duccaritacaraṇūpāyo, pahānañca duccaritavidhūnanūpāyoti.

225.‘‘Tuṭṭhākāro’’ti iminā pāmojjaṃ nāma taruṇapītiṃ dasseti. Sā hi taruṇatāya kathañcipi tuṭṭhāvatthā tuṭṭhākāramattaṃ. ‘‘Tuṭṭhassā’’ti idaṃ ‘‘pamuditassā’’ti etassa atthavacanaṃ, tassattho ‘‘okkantikabhāvappattāya pītiyā vasena tuṭṭhassā’’ti ṭīkāyaṃ vutto, evaṃ sati pāmojjapadena okkantikā pītiyeva gahitā siyā. ‘‘Sakalasarīraṃ khobhayamānā pīti jāyatī’’ti etassā cattho ‘‘attano savipphārikatāya, attasamuṭṭhānapaṇītarūpuppattiyā ca sakalasarīraṃ khobhayamānā pharaṇalakkhaṇā pīti jāyatī’’ti vutto, evañca sati pītipadena pharaṇā pītiyeva gahitā siyā, kāraṇaṃ panettha gavesitabbaṃ. Idha, pana aññattha ca taruṇabalavatāmattasāmaññena padadvayassa atthadīpanato yā kāci taruṇā pīti pāmojjaṃ, balavatī pīti, pañcavidhāya vā pītiyā yathākkamaṃ taruṇabalavatāsambhavato purimā purimā pāmojjaṃ, pacchimā pacchimā pītītipi vadanti, ayamettha tadanucchaviko attho. Tuṭṭhassāti pāmojjasaṅkhātāya taruṇapītiyā vasena tuṭṭhassa. Ta-saddo hi atītattho, itarathā hetuphalasambandhābhāvāpattito, hetuphalasambandhabhāvassa ca vuttattā. ‘‘Sakalasarīraṃ khobhayamānā’’ti iminā pīti nāma ettha balavapītīti dasseti. Sā hi attano savipphārikatāya, attasamuṭṭhānapaṇītarūpuppattiyā ca sakalasarīraṃ saṅkhobhayamānā jāyati. Sakalasarīre pītivegassa pītivipphārassa uppādanañcettha saṅkhobhanaṃ.

Pītisahitaṃ pīti uttarapadalopena. Kiṃ pana taṃ? Mano, pīti mano etassāti samāso. Pītiyā sampayuttaṃ mano yassātipi vaṭṭati, tassa. Atthamattaṃ pana dassetuṃ ‘‘pītisampayuttacittassa puggalassā’’ti vuttaṃ. Kāyoti idha sabbopi arūpakalāpo adhippeto, na pana kāyalahutādīsu viya vedanādikkhandhattayameva, na ca kāyāyatanādīsu viya rūpakāyampīti dasseti ‘‘nāmakāyo’’ti iminā. Passaddhidvayavaseneva hettha passambhanamadhippetaṃ, passambhanaṃ pana vigatakilesadarathatāti āha ‘‘vigatadaratho hotī’’ti, pahīnauddhaccādikilesadarathoti attho. Vuttappakārāya pubbabhāgabhāvanāya vasena cetasikasukhaṃ paṭisaṃvedentoyeva taṃsamuṭṭhānapaṇītarūpaphuṭasarīratāya kāyikampi sukhaṃ paṭisaṃvedetīti vuttaṃ ‘‘kāyikampi cetasikampi sukhaṃ vedayatī’’ti. Iminā nekkhammasukhenāti ‘‘sukhaṃ vedetī’’ti evaṃ vuttena saṃkilesanīvaraṇapakkhato nikkhantattā, paṭhamajjhānapakkhikattā ca yathārahaṃ nekkhammasaṅkhātena upacārasukhena appanāsukhena ca. Samādhānampettha tadubhayenevāti vuttaṃ ‘‘upacāravasenāpi appanāvasenāpī’’ti.

Ettha panāyamadhippāyo – kāmacchandappahānato paṭṭhāya yāva passaddhakāyassa sukhapaṭisaṃvedanā, tāva yathā pubbe, tathā idhāpi pubbabhāgabhāvanāyeva vuttā, na appanā. Tathā hi kāmacchandappahāne ācariyadhammapālattherena vuttaṃ ‘‘vikkhambhanavasenāti ettha vikkhambhanaṃ anuppādanaṃ appavattanaṃ, na paṭipakkhānaṃ suppahīnatā, pahīnattāti ca pahīnasadisataṃ sandhāya vuttaṃ jhānassa anadhigatattā’’ti (dī. ni. ṭī. 1.261). Passaddhakāyassa sukhapaṭisaṃvedanāya ca vuttappakārāya pubbabhāgabhāvanāya vasena cetasikasukhaṃ paṭisaṃvedentoyeva taṃsamuṭṭhānapaṇītarūpaphuṭasarīratāya kāyikampi sukhaṃ paṭisaṃvedetīti. Apica kā nāma kathā aññehi vattabbā aṭṭhakathāyameva ‘‘cha dhamme bhāvetvā’’ti tattha tattha pubbabhāgabhāvanāya vuttattā. Sukhino cittasamādhāne pana sukhassa upacārabhāvanāya viya appanāyapi kāraṇattā, ‘‘so vivicceva kāmehī’’tiādinā ca vakkhamānāya appanāya hetuphalavasena sambajjhanato pubbabhāgasamādhi , appanāsamādhi ca vutto, pubbabhāgasukhamiva vā appanāsukhampi appanāsamādhissa kāraṇamevāti tampi appanāsukhaṃ appanāsamādhino kāraṇabhāvena ācariyadhammapālattherena gahitanti imamatthamasallakkhentā nekkhammapadatthaṃ yathātathaṃ aggahetvā pāḷiyaṃ, aṭṭhakathāyampi saṃkiṇṇākulaṃ keci karontīti.

Paṭhamajjhānakathāvaṇṇanā

226. Yadevaṃ ‘‘sukhino cittaṃ samādhiyatī’’ti eteneva upacāravasenapi appanāvasenapi cittassa samādhānaṃ kathitaṃ siyā, evaṃ sante ‘‘so vivicceva kāmehī’’tiādikā desanā kimatthiyāti codanāya ‘‘so vivicceva…pe… vuttanti veditabba’’nti vuttaṃ. Tattha ‘‘samāhite’’ti padadvayaṃ ‘‘dassanatthaṃ vutta’’nti imehi sambandhitvā samāhitattā tathā dassanatthaṃ vuttanti adhippāyo veditabbo. Uparivisesadassanatthanti upacārasamādhito, paṭhamajjhānādisamādhito ca upari pattabbassa paṭhamadutiyajjhānādivisesassa dassanatthaṃ. Upacārasamādhisamadhigameneva hi paṭhamajjhānādiviseso samadhigantuṃ sakkā, na pana tena vinā, dutiyajjhānādisamadhigamepi pāmojjuppādādikāraṇaparamparā icchitabbā, dutiyamaggādisamadhigame paṭipadāñāṇadassanavisuddhi viyāti daṭṭhabbaṃ. Appanāsamādhināti paṭhamajjhānādiappanāsamādhinā. Tassa samādhinoti yo appanālakkhaṇo samādhi ‘‘sukhino cittaṃ samādhiyatī’’ti sabbasādhāraṇavasena vutto, tassa samādhino. Pabhedadassanatthanti dutiyajjhānādivibhāgassa ceva paṭhamābhiññādivibhāgassa ca pabhedadassanatthaṃ. Karajakāyanti catusantatirūpasamudāyabhūtaṃ cātumahābhūtikakāyaṃ. So hi gabbhāsaye karīyatīti katvā karasaṅkhātato pupphasambhavato jātattā karajoti vuccati. Karoti hi mātu soṇitasaṅkhātapupphassa, pitu sukkasaṅkhātasambhavassa ca nāmaṃ, tato jāto pana aṇḍajajalābujavasena gabbhaseyyakakāyova. Kāmaṃ opapātikādīnampi hetusampannānaṃ yathāvuttasamādhisamadhigamo sambhavati, tathāpi yebhuyyattā, pākaṭattā ca sveva kāyo vuttoti. Karoti putte nibbattetīti karo, sukkasoṇitaṃ, karena jāto karajotipi vadanti.

Nanu ca nāmakāyopi vivekajena pītisukhena tathā laddhūpakārova siyā, atha kasmā yathāvutto rūpakāyova idha gahitoti? Saddantarābhisambandhena adhigatattā. ‘‘Abhisandetī’’tiādisaddantarābhisambandhato hi rūpakāyo eva idha bhagavatā vuttoti adhigamīyati tasseva abhisandanādikiriyāyogyattāti. Abhisandetīti abhisandanaṃ karoti, so imameva kāyaṃ vivekajena pītisukhenāti hi bhedavasena, samudāyāvayavavasena ca parikappanāmattasiddhā hetukiriyā ettha labbhati, abhisandanaṃ panetaṃ jhānamayena pītisukhena karajakāyassa tintabhāvāpādanaṃ, sabbatthakameva ca lūkhabhāvassāpanayananti āha ‘‘temeti snehetī’’ti, avassutabhāvaṃ, allabhāvañca karotīti attho. Atthato pana abhisandanaṃ nāma yathāvuttapītisukhasamuṭṭhānehi paṇītarūpehi kāyassa parippharaṇaṃ daṭṭhabbaṃ. Tenevāha ‘‘sabbattha pavattapīti sukhaṃ karotī’’ti. Taṃsamuṭṭhānarūpapharaṇavaseneva hi sabbattha pavattapītisukhatā. Parisandetītiādīsupi eseva nayo. Bhastaṃ nāma cammapasibbakaṃ. Parippharatīti suddhakiriyāpadaṃ. Tena vuttaṃ ‘‘samantato phusatī’’ti, so imameva kāyaṃ vivekajena pītisukhena samantato phuṭṭho bhavatīti attho. Phusanakiriyāyevettha upapannā, na byāpanakiriyā bhikkhusseva suddhakattubhāvato. Sabbaṃ etassa atthīti sabbavā yathā ‘‘guṇavā’’ti, tassa sabbavato, ‘‘avayavāvayavīsambandhe avayavini sāmivacana’’nti saddalakkhaṇena panetassa ‘‘kiñcī’’ti avayavena sambajjhanato avayavīvisayoyevesa sabbasaddoti mantvā chavimaṃsādikoṭṭhāsasaṅkhātena avayavena avayavībhāvaṃ dassento āha ‘‘sabbakoṭṭhāsavato kāyassā’’ti. ‘‘Kiñcī’’ti etassa ‘‘upā…pe… ṭhāna’’nti atthavacanaṃ. Upādinnakasantatipavattiṭṭhāneti kammajarūpasantatiyā pavattiṭṭhāne aphuṭaṃ nāma na hotīti sambandho. Chavimaṃsalohitānugatanti chavimaṃsalohitādikammajarūpamanugataṃ. Yattha yattha kammajarūpaṃ, tattha tattha cittajarūpassāpi byāpanato tena tassa kāyassa phuṭabhāvaṃ sandhāya ‘‘aphuṭaṃ nāma na hotī’’ti vuttaṃ.

227.Chekoti kusalo, taṃ pana kosallaṃ ‘‘kaṃsathāle nhāniyacuṇṇāni ākiritvā’’tiādisaddantarasannidhānato, pakaraṇato ca nhāniyacuṇṇānaṃ karaṇe, payojane, piṇḍane ca samatthatāvasena veditabbanti dasseti ‘‘paṭibalo’’tiādinā. Kaṃsasaddo pana ‘‘mahatiyā kaṃsapātiyā’’tiādīsu (ma. ni. 1.61) suvaṇṇe āgato, ‘‘kaṃso upahato yathā’’tiādīsu (dha. pa. 134) kittimalohe, ‘‘upakaṃso nāma rājā mahākaṃsassa atrajo’’tiādīsu [jā. aṭṭha. 4.10.164 (atthato samānaṃ)] paṇṇattimatte. Idha pana yattha katthaci loheti āha ‘‘yena kenaci lohena katabhājane’’ti. Nanu upamākaraṇamattamevidaṃ, atha kasmā kaṃsathālakassa savisesassa gahaṇaṃ katanti anuyogaṃ pariharati ‘‘mattikābhājana’’ntiādinā. ‘‘Sandentassā’’ti parimaddetvā piṇḍaṃ karontasseva bhijjati, na pana sandanakkhamaṃ hoti, anādaralakkhaṇe cetaṃ sāmivacanaṃ. Kiriyantarassa pavattanakkhaṇeyeva kiriyantarassa pavattanañhi anādaralakkhaṇaṃ. ‘‘Paripphosakaṃ paripphosaka’’nti idaṃ bhāvanapuṃsakanti dasseti ‘‘siñcitvā siñcitvā’’ti iminā. Phusasaddo cettha parisiñcane yathā taṃ vātavuṭṭhisamaye ‘‘devo ca thokaṃ thokaṃ phusāyatī’’ti, (pāci. 362) tasmā tato tato nhāniyacuṇṇato upari udakena byāpanakaraṇavasena parisiñcitvā parisiñcitvāti attho. Anupasaggopi hi saddo saupasaggo viya pakaraṇādhigatassa atthassa dīpako, ‘‘siñcitvā siñcitvā’’ti pana vacanaṃ ‘‘paripphosakaṃ paripphosaka’’nti etassa ‘‘sandeyyā’’ti ettha visesanabhāvaviññāpanatthaṃ. Evamīdisesu. ‘‘Sandeyyā’’ti ettha sanda-saddo piṇḍakaraṇeti vuttaṃ ‘‘piṇḍaṃ kareyyā’’ti. Anugatāti anupavisanavasena gatā upagatā. Pariggahitāti parito gahitā samantato phuṭṭhā.

Antaro ca bāhiro ca padeso, tehi saha pavattatīti santarabāhirā, nhāniyapiṇḍi, ‘‘samantarabāhirā’’tipi pāṭho, ma-kāro padasandhivasena āgamo. Yathāvuttena pariggahitatākāraṇeneva santarabāhiro nhāniyapiṇḍi phuṭā udakasnehenāti āha ‘‘sabbatthakameva udakasinehena phuṭā’’ti. Sabbattha pavattanaṃ sabbatthakaṃ, bhāvanapuṃsakañcetaṃ, sabbapadese hutvā eva phuṭāti attho. ‘‘Santarabāhirā phuṭā’’ti ca iminā nhāniyapiṇḍiyā sabbaso udakena temitabhāvamāha, ‘‘na ca paggharaṇī’’ti pana iminā tintāyapi tāya ghanathaddhabhāvaṃ. Tenāha ‘‘na ca binduṃ bindu’’ntiādi. Udakassa phusitaṃ phusitaṃ, na ca paggharaṇī sūdanīti attho, ‘‘binduṃ udakaṃ’’ tipi katthaci pāṭho, udakasaṅkhātaṃ bindunti tassattho. Bindusaddo hi ‘‘byālambambudharabindū’’tiādīsu viya dhārāvayave. Evaṃ pana apaggharaṇato hatthenapi dvīhipi tīhipi aṅgulehi gahetuṃ, ovaṭṭikāya vā kātuṃ sakkā. Yadi hi sā paggharaṇī assa, evaṃ sati snehavigamanena sukkhattā thaddhā hutvā tathā gahetuṃ, kātuṃ vā na sakkāti vuttaṃ hoti. Ovaṭṭikāyāti parivaṭṭulavasena, guḷikāvasena sā piṇḍi kātuṃ sakkāti attho.

Dutiyajjhānakathāvaṇṇanā

229. Tāhi tāhi udakasirāhi ubbhijjati uddhaṃ nikkhamatīti ubbhidaṃ, tādisaṃ udakaṃ yassāti ubbhidodako, da-kārassa pana ta-kāre kate ubbhitodako, imamatthaṃ dassetuṃ ‘‘ubbhinnaudako’’ti vuttaṃ, nadītīre khatakūpako viya ubbhijjanakaudakoti attho. Ubbhijjanakampi udakaṃ katthaci heṭṭhā ubbhijjitvā dhārāvasena uṭṭhahitvā bahi gacchati, na taṃ koci antoyeva patiṭṭhitaṃ kātuṃ sakkoti dhārāvasena uṭṭhahanato, idha pana vālikātaṭe viya udakarahadassa antoyeva ubbhijjitvā tattheva tiṭṭhati, na dhārāvasena uṭṭhahitvā bahi gacchatīti viññāyati akhobhakassa sannisinnasseva udakassa adhippetattāti imamatthaṃ sandhāyāha ‘‘na heṭṭhā’’tiādi. Heṭṭhāti udakarahadassa heṭṭhā mahāudakasirā, lohitānugatā lohitasirā viya udakānugato pathavipadeso ‘‘udakasirā’’ti vuccati. Uggacchanakaudakoti dhārāvasena uṭṭhahanakaudako. Antoyevāti udakarahadassa anto samatalapadese eva. Ubbhijjanakaudakoti ubbhijjitvā tattheva tiṭṭhanakaudako. Āgamanamaggoti bāhirato udakarahadābhimukhaṃ āgamanamaggo. Kālena kālanti ruḷhīpadaṃ ‘‘eko ekāyā’’tiādi (pārā. 443, 444, 452) viyāti vuttaṃ ‘‘kāle kāle’’ti. Anvaddhamāsanti ettha anusaddo byāpane. Vassānassa addhamāsaṃ addhamāsanti attho. Evaṃ anudasāhanti etthāpi. Vuṭṭhinti vassanaṃ. Anuppavaccheyyāti na upavaccheyya. Vassasaddato cassa siddhīti dasseti ‘‘na vasseyyā’’ti iminā.

‘‘Sītā vāridhārā’’ti itthiliṅgapadassa ‘‘sītaṃ dhāra’’nti napuṃsakaliṅgena atthavacanaṃ dhārasaddassa dviliṅgikabhāvaviññāpanatthaṃ. Sītanti khobhanābhāvena sītalaṃ, purāṇapaṇṇatiṇakaṭṭhādisaṃkiṇṇābhāvena vā setaṃ parisuddhaṃ. Setaṃ sītanti hi pariyāyo. Kasmā panettha ubbhidodakoyeva rahado gahito, na itareti anuyogamapaneti ‘‘heṭṭhā uggacchanaudakañhī’’tiādinā. Uggantvā uggantvā bhijjantanti uṭṭhahitvā uṭṭhahitvā dhārākiraṇavasena ubbhijjantaṃ, vinassantaṃ vā. Khobhetīti āloḷeti. Vuṭṭhīti vassanaṃ. Dhārānipātapubbuḷakehīti udakadhārānipātehi ca tatoyeva uṭṭhitaudakapubbuḷakasaṅkhātehi pheṇapaṭalehi ca. Evaṃ yathākkamaṃ tiṇṇampi rahadānamagahetabbataṃ vatvā ubbhidodakasseva gahetabbataṃ vadati ‘‘sannisinnamevā’’tiādinā. Tattha sannisinnamevāti sammā, samaṃ vā nisinnameva, aparikkhobhatāya niccalameva, suppasannamevāti adhippāyo. Iddhinimmitamivāti iddhimatā iddhiyā tathā nimmitaṃ iva. Tatthāti tasmiṃ upamopameyyavacane. Sesanti ‘‘abhisandetī’’tiādikaṃ.

Tatiyajjhānakathāvaṇṇanā

231.‘‘Uppalinī’’tiādi gacchassapi vanassapi adhivacanaṃ. Idha pana ‘‘yāva aggā, yāva ca mūlā’’ti vacanayogena ‘‘appekaccānī’’tiādinā uppalagacchādīnameva gahetabbatāya vanamevādhippetaṃ, tasmā ‘‘uppalānīti uppalagacchāni. Etthāti uppalavane’’tiādinā attho veditabbo. Avayavena hi samudāyassa nibbacanaṃ kataṃ. Ekañhi uppalagacchādi uppalādiyeva, catupañcamattampi pana uppalādivananti voharīyati, sāratthadīpaniyaṃ pana jalāsayopi uppaliniādibhāvena vutto. Ettha cāti etasmiṃ padattaye, etesu vā tīsu uppalapadumapuṇḍarīkasaṅkhātesu atthesu. ‘‘Setarattanīlesū’’ti uppalameva vuttaṃ, setuppalarattuppalanīluppalesūti attho. Yaṃ kiñci uppalaṃ uppalameva uppalasaddassa sāmaññanāmavasena tesu sabbesupi pavattanato. Satapattanti ettha satasaddo bahupariyāyo ‘‘satagghī sataraṃsi sūriyo’’tiādīsu viya anekasaṅkhyābhāvato. Evañca katvā anekapattassāpi padumabhāve saṅgaho siddho hoti. Pattanti ca pupphadalamadhippetaṃ. Vaṇṇaniyamena setaṃ padumaṃ,rattaṃpuṇḍarīkanti sāsanavohāro, loke pana ‘‘rattaṃ padumaṃ, setaṃ puṇḍarīka’’nti vadanti. Vuttañhi ‘‘puṇḍarīkaṃ sitaṃ rattaṃ, kokanadaṃ kokāsako’’ti. Rattavaṇṇatāya hi kokanāmakānaṃ sunakhānaṃ nādayato saddāpayato, tehi ca asitabbato ‘‘kokanadaṃ, kokāsako’’ti ca padumaṃ vuccati. Yathāha ‘‘padmaṃ yathā kokanadaṃ sugandha’’nti. Ayaṃ panettha vacanattho udakaṃ pāti, udake vā plavatīti uppalaṃ. Paṅke davati gacchati, pakārena vā davati viruhatīti padumaṃ. Paṇḍaraṃ vaṇṇamassa, mahantatāya vā muḍitabbaṃkhaṇḍetabbanti puṇḍarīkaṃ ma-kārassa pa-kārādivasena. Muḍisaddañhi muḍarisaddaṃ vā khaṇḍanatthamicchanti saddavidū, saddasatthato cettha padasiddhi. Yāva aggā, yāva ca mūlā udakena abhisandanādibhāvadassanatthaṃ pāḷiyaṃ ‘‘udakānuggatānī’’ti vacanaṃ, tasmā udakato na uggatānicceva attho, na tu udake anurūpagatānīti āha ‘‘udakā…pe… gatānī’’ti. Idha pana uppalādīni viya karajakāyo, udakaṃ viya tatiyajjhānasukhaṃ daṭṭhabbaṃ.

Catutthajjhānakathāvaṇṇanā

233. Yasmā pana catutthajjhānacittameva ‘‘cetasā’’ti vuttaṃ, tañca rāgādiupakkilesamalāpagamato nirupakkilesaṃ nimmalaṃ, tasmā upakkilesavigamanameva parisuddhabhāvoti āha ‘‘nirupakkilesaṭṭhena parisuddha’’nti. Yasmā ca parisuddhasseva paccayavisesena pavattiviseso pariyodātatā suddhantasuvaṇṇassa nighaṃsanena pabhassaratā viya, tasmā pabhassaratāyeva pariyodātatāti āha ‘‘pabhassaraṭṭhena pariyodāta’’nti. Vijju viya pabhāya ito cito ca niccharaṇaṃ pabhassaraṃ yathā ‘‘ābhassarā’’ti. Odātena vatthenāti ettha ‘‘odātenā’’ti guṇavacanaṃ sandhāya ‘‘odātena…pe… ida’’nti vuttaṃ. Utupharaṇatthanti uṇhassa utuno pharaṇadassanatthaṃ. Kasmāti āha ‘‘kiliṭṭhavatthenā’’tiādi. Utupharaṇaṃ na hotīti odātavatthena viya savisesaṃ utupharaṇaṃ na hoti, appakamattameva hotīti adhippāyo . Tenāha ‘‘taṅkhaṇa…pe… balavaṃ hotī’’ti. ‘‘Taṅkhaṇadhotaparisuddhenā’’ti ca etena odātasaddo ettha parisuddhavacano eva ‘‘gihī odātavatthavasano’’tiādīsu viya , na setavacano yena kenaci taṅkhaṇadhotaparisuddheneva utupharaṇasambhavatoti dasseti.

Nanu ca pāḷiyaṃ ‘‘nāssa kiñci sabbāvato kāyassa odātena vatthena aphuṭaṃ assā’’ti kāyassa odātavatthapharaṇaṃ vuttaṃ, na pana vatthassa utupharaṇaṃ, atha kasmā utupharaṇaṃ idha vuttanti anuyogenāha ‘‘imissāya hī’’tiādi. Yasmā vatthaṃ viya karajakāyo, utupharaṇaṃ viya catutthajjhānasukhaṃ, tasmā evamattho veditabboti vuttaṃ hoti, etena ca odātena vatthena sabbāvato kāyassa pharaṇāsambhavato, upameyyena ca ayuttattā kāyaggahaṇena tannissitavatthaṃ gahetabbaṃ, vatthaggahaṇena ca tappaccayaṃ utupharaṇanti dasseti. Neyyatthato hi ayaṃ upamā vuttā. Vicitradesanā hi buddhā bhagavantoti. Yogino hi karajakāyo vatthaṃ viya daṭṭhabbo utupharaṇasadisena catutthajjhānasukhena pharitabbattā, utupharaṇaṃ viya catutthajjhānasukhaṃ vatthassa viya tena karajakāyassa pharaṇato, purisassa sarīraṃ viya catutthajjhānaṃ utupharaṇaṭṭhāniyassa sukhassa nissayabhāvato. Tenāha ‘‘tasmā’’tiādi. Idañhi yathāvuttavacanassa guṇadassanaṃ. Ettha ca pāḷiyaṃ ‘‘parisuddhena cetasā’’ti cetogahaṇena catutthajjhānasukhaṃ bhagavatā vuttanti ñāpetuṃ ‘‘catutthajjhānasukhaṃ, catutthajjhānasukhenā’’ti ca vuttanti daṭṭhabbaṃ. Nanu ca catutthajjhānasukhaṃ nāma sātalakkhaṇaṃ natthīti? Saccaṃ, santasabhāvattā panettha upekkhāyeva ‘‘sukha’’nti adhippetā. Tena vuttaṃ sammohavinodaniyaṃ ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti (vibha. aṭṭha. 232; visuddhi. 2.644; mahāni. aṭṭha. 27; paṭi. ma. aṭṭha. 1.105).

Ettāvatāti paṭhamajjhānādhigamaparidīpanato paṭṭhāya yāva catutthajjhānādhigamaparidīpanā, tāvatā vacanakkamena. Labhanaṃ lābho, so etassāti lābhī, rūpajjhānānaṃ lābhī rūpajjhānalābhī yathā ‘‘lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti, (saṃ. ni. 2.70; udā. 38) labhanasīlo vā lābhī. Kiṃ labhanasīlo? Rūpajjhānānītipi yujjati. Evamitarasmimpi. Na arūpajjhānalābhīti na veditabboti yojetabbaṃ. Kasmāti vuttaṃ ‘‘na hī’’tiādi, aṭṭhannampi samāpattīnaṃ upari abhiññādhigame avinābhāvatoti vuttaṃ hoti. Cuddasahākārehīti ‘‘kasiṇānulomato, kasiṇapaṭilomato kasiṇānulomapaṭilomato, jhānānulomato, jhānapaṭilomato, jhānānulomapaṭilomato, jhānukkantikato, kasiṇukkantikato, jhānakasiṇukkantikato, aṅgasaṅkantito, ārammaṇasaṅkantito , aṅgārammaṇasaṅkantito aṅgavavatthānato, ārammaṇavavatthānato’’ti (visuddhi. 2.365) visuddhimagge vuttehi imehi cuddasahākārehi. Satipi jhānesu āvajjanādipañcavidhavasībhāve ayameva cuddasavidho vasībhāvo abhiññā nibbattane ekantena icchitabboti dassentena ‘‘cuddasahākārehi ciṇṇavasībhāva’’nti vuttaṃ, iminā ca arūpasamāpattīsu ciṇṇavasībhāvaṃ vinā rūpasamāpattīsu eva ciṇṇavasībhāvena samāpatti na ijjhatīti tāsaṃ abhiññādhigame avinābhāvaṃ dassetīti veditabbaṃ.

Nanu yathāpāṭhameva vinicchayo vattabboti codanaṃ sodheti ‘‘pāḷiyaṃ panā’’tiādinā, sāvasesapāṭhabhāvato nīharitvā esa vinicchayo vattabboti vuttaṃ hoti. Yajjevaṃ arūpajjhānānipi pāḷiyaṃ gahetabbāni, atha kasmā tāni aggahetvā sāvasesapāṭho bhagavatā katoti? Sabbābhiññānaṃ visesato rūpāvacaracatutthajjhānapādakattā. Satipi hi tāsaṃ tathā avinābhāve visesato panetā rūpāvacaracatutthajjhānapādakā, tasmā tāsaṃ tappādakabhāvaviññāpanatthaṃ tattheva ṭhatvā desanā katā, na pana arūpāvacarajjhānānaṃ idha ananupayogato. Tenāha ‘‘arūpajjhānāni āharitvā kathetabbānī’’ti.

Vipassanāñāṇakathāvaṇṇanā

234. ‘‘Puna caparaṃ mahārāja (pāḷiyaṃ natthi) bhikkhū’’ti vatvāpi kimatthaṃ dassetuṃ ‘‘so’’ti padaṃ puna vuttanti codanāyāha ‘‘so…pe… dassetī’’ti, yathārutavasena, neyyatthavasena ca vuttāsu aṭṭhasu samāpattīsu ciṇṇavasitāvisiṭṭhaṃ bhikkhuṃ dassetuṃ evaṃ vuttanti adhippāyo. Sesanti ‘‘so’’ti padatthato sesaṃ ‘‘evaṃ samāhite’’tiādīsu vattabbaṃ sādhippāyamatthajātaṃ. Ñeyyaṃ jānātīti ñāṇaṃ, tadeva paccakkhaṃ katvā passatīti dassanaṃ, ñāṇameva dassanaṃ na cakkhādikanti ñāṇadassanaṃ, pañcavidhampi ñāṇaṃ, tayidaṃ pana ñāṇadassanapadaṃ sāsane yesu ñāṇavisesesu niruḷhaṃ, taṃ sabbaṃ atthuddhāravasena dassento ‘‘ñāṇadassananti maggañāṇampi vuccatī’’tiādimāha. Ñāṇadassanavisuddhatthanti ñāṇadassanassa visuddhipayojanāya. Phāsuvihāroti ariyavihārabhūto sukhavihāro. Bhagavatopīti na kevalaṃ devatārocanameva, atha kho tadā bhagavatopi ñāṇadassanaṃ udapādīti attho. Sattāhaṃ kālaṅkatassa assāti sattāhakālaṅkato. ‘‘Kālāmo’’ti gottavasena vuttaṃ. Cetovimutti [vimutti (aṭṭhakathāyaṃ)] nāma arahattaphalasamāpatti. Yasmā vipassanāñāṇaṃ ñeyyasaṅkhāte tebhūmakasaṅkhāre aniccādito jānāti, bhaṅgānupassanato ca paṭṭhāya paccakkhato te passati, tasmā yathāvuttaṭṭhena ñāṇadassanaṃ nāma jātanti dasseti ‘‘idha panā’’tiādinā.

Abhinīharatīti vipassanābhimukhaṃ cittaṃ tadaññakaraṇīyato nīharitvā haratīti ayaṃ saddato attho, adhippāyato pana taṃ dassetuṃ ‘‘vipassanāñāṇassā’’tiādi vuttaṃ. Tadabhimukhabhāvoyeva hissa tanninnatādikaraṇaṃ, taṃ pana vuttanayena aṭṭhaṅgasamannāgate tasmiṃ citte vipassanākkamena jāte vipassanābhimukhaṃ cittapesanamevāti daṭṭhabbaṃ. Tanninnanti tassaṃ vipassanāyaṃ ninnaṃ. Itaradvayaṃ tasseva vevacanaṃ. Tassaṃ poṇaṃ vaṅkaṃ pabbhāraṃ nīcanti attho. Brahmajāle vuttoyeva. Odanakummāsehi upacīyati vaḍḍhāpīyati, upacayati vā vaḍḍhatīti atthaṃ sandhāya ‘‘odanenā’’tiādi vuttaṃ. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammoti ettha ‘‘aniccadhammo’’tiādinā dhammasaddo paccekaṃ yojetabbo. Tattha aniccadhammoti pabhaṅgutāya addhuvasabhāvo. Duggandhavighātatthāyāti sarīre duggandhassa vigamāya. Ucchādanadhammoti ucchādetabbatāsabhāvo, imassa pūtikāyassa duggandhabhāvato gandhodakādīhi ubbaṭṭanavilimpanajātikoti attho. Ucchādanena hi pūtikāye sedavātapittasemhādīhi garubhāvaduggandhānamapagamo hoti. Mahāsambāhanaṃ mallādīnaṃ bāhuvaḍḍhanādiatthaṃva hoti, aṅgapaccaṅgābādhavinodanatthaṃ pana khuddakasambāhanameva yuttanti āha ‘‘khuddakasambāhanenā’’ti, mandasambāhanenāti attho. Parimaddanadhammoti parimadditabbatāsabhāvo.

Evaṃ aniyamitakālavasena atthaṃ vatvā idāni niyamitakālavasena atthaṃ vadati ‘‘daharakāle’’tiādinā. -saddo cettha atthadassanavaseneva atthantaravikappanassa viññāyamānattā na payutto, luttaniddiṭṭho vā. Daharakāleti aciravijātakāle. Sayāpetvā añchanapīḷanādivasena parimaddanadhammoti sambandho. Mitanti bhāvanapuṃsakaniddeso, tena yathāpamāṇaṃ, mandaṃ vā añchanapīḷanādīni dasseti. Añchanañcettha ākaḍḍhanaṃ. Pīḷanaṃ sambāhanaṃ. Ādisaddena samiñjanauggamanādīni saṅgaṇhāti. Evaṃ pariharitopīti ucchādanādinā sukhedhitopi. Bhijjati cevāti aniccatādivasena nassati ca. Vikirati cāti evaṃ bhindanto ca kiñci payojanaṃ asādhento vippakiṇṇova hoti. Evaṃ navahi padehi yathārahaṃ kāye samudayavayadhammānupassitā dassitāti imamatthaṃ vibhāvento ‘‘tatthā’’tiādimāha. Tattha chahi padehīti ‘‘rūpī, cātumahābhūtiko, mātāpettikasambhavo, odanakummāsūpacayo, ucchādanadhammo, parimaddanadhammo’’ti imehi chahi padehi. Yuttaṃ tāva hotu majjhe tīhipi padehi kāyassa samudayakathanaṃ tesaṃ tadatthadīpanato, ‘‘rūpī, ucchādanadhammo, parimaddanadhammo’’ti pana tīhi tpadehi kathaṃ tassa tathākathanaṃ yuttaṃ siyā tesaṃ tadatthassa adīpanatoti? Yuttameva tesampi tadatthassa dīpitattā. ‘‘Rūpī’’ti hi idaṃ attano paccayabhūtena utuāhāralakkhaṇena rūpena rūpavāti atthassa dīpakaṃ. Paccayasaṅgamavisiṭṭhe hi tadassatthiatthe ayamīkāro. ‘‘Ucchādanadhammo, parimaddanadhammo’’ti ca idaṃ padadvayaṃ tathāvidharūpuppādanena saṇṭhānasampādanatthassa dīpakanti. Dvīhīti ‘‘bhedanadhammo, viddhaṃsanadhammo’’ti dvīhi padehi. Nissitañca kāyapariyāpanne hadayavatthumhi nissitattā vipassanācittassa. Tadā pavattañhi vipassanācittameva ‘‘idañca me viññāṇa’’nti āsannapaccakkhavasena vuttaṃ. Paṭibaddhañca kāyena vinā appavattanato, kāyasaññitānañca rūpadhammānaṃ ārammaṇakaraṇato.

235. Suṭṭhu obhāsatīti subho, pabhāsampanno maṇi, tāya eva pabhāsampattiyā maṇino bhadratāti atthamattaṃ dassetuṃ ‘‘subhoti sundaro’’ti vuttaṃ. Parisuddhākarasamuṭṭhānameva maṇino suvisuddhajātitāti āha ‘‘jātimāti parisuddhākarasamuṭṭhito’’ti. Suvisuddharatanākarato samuṭṭhitoti attho. Ākaraparivisuddhimūlako eva hi maṇino kuruvindajātiādijātivisesoti. Idhādhippetassa pana veḷuriyamaṇino viḷūra (vi. va. aṭṭha. 34 ādayo vākyakkhkhndhesu passitabbaṃ) pabbatassa, viḷūra gāmassa ca avidūre parisuddhākaro. Yebhuyyena hi so tato samuṭṭhito. Tathā hesa viḷūranāmakassa pabbatassa, gāmassa ca avidūre samuṭṭhitattā veḷuriyoti paññāyittha, devaloke pavattassapi ca taṃsadisavaṇṇanibhatāya tadeva nāmaṃ jātaṃ yathā taṃ manussaloke laddhanāmavasena devaloke devatānaṃ, so pana mayūragīvāvaṇṇo vā hoti vāyasapattavaṇṇo vā siniddhaveṇupattavaṇṇo vāti ācariyadhammapālattherena paramatthadīpaniyaṃ (vi. va. aṭṭha. 34) vuttaṃ. Vinayasaṃvaṇṇanāsu (vi. vi. ṭī. 1.281) pana ‘‘allaveḷuvaṇṇo’’ti vadanti. Tathā hissa ‘‘vaṃsavaṇṇo’’tipi nāmaṃ jātaṃ. ‘‘Mañjārakkhimaṇḍalavaṇṇo’’ti ca vutto, tatoyeva so idha padese mañjāramaṇīti pākaṭo hoti. Cakkavattiparibhogārahapaṇītataramaṇibhāvato pana tasseva pāḷiyaṃ vacanaṃ daṭṭhabbaṃ. Yathāha ‘‘puna caparaṃ ānanda rañño mahāsudassanassa maṇiratanaṃ pāturahosi, so ahosi maṇi veḷuriyo subho jātimā aṭṭhaṃso’’tiādi (dī. ni. 2.248). Pāsāṇasakkharādidosanīharaṇavaseneva parikammanipphattīti dasseti ‘‘apanītapāsāṇasakkharo’’ti iminā.

Chaviyā eva saṇhabhāvena acchatā, na saṅghātassāti āha ‘‘acchoti tanucchavī’’ti. Tato ceva visesena pasannoti dassetuṃ ‘‘suṭṭhu pasanno’’ti vuttaṃ. Paribhogamaṇiratanākārasampatti sabbākārasampannatā . Tenāha ‘‘dhovanavedhanādīhī’’tiādi. Pāsāṇādīsu dhotatā dhovanaṃ, kāḷakādiapaharaṇatthāya ceva suttena āvunatthāya ca vijjhitabbatā vedhanaṃ. Ādisaddena tāpasaṇhakaraṇādīnaṃ saṅgaho. Vaṇṇasampattinti āvunitasuttassa vaṇṇasampattiṃ. Kasmāti vuttaṃ ‘‘tādisa’’ntiādi, tādisasseva āvutassa pākaṭabhāvatoti vuttaṃ hoti.

Maṇi viya karajakāyo paccavekkhitabbato. Āvutasuttaṃ viya viññāṇaṃ anupavisitvā ṭhitattā. Cakkhumā puriso viya vipassanālābhī bhikkhu sammadeva tassa dassanato, tassa purisassa maṇino āvibhūtakālo viya tassa bhikkhuno kāyassa āvibhūtakālo tannissayassa pākaṭabhāvato. Suttassāvibhūtakālo viya tesaṃ dhammānamāvibhūtakālo tannissitassa pākaṭabhāvatoti ayamettha upamāsampādane kāraṇavibhāvanā, ‘‘āvutasuttaṃ viya vipassanāñāṇa’’nti katthaci pāṭho, ‘‘idañca viññāṇa’’nti vacanato pana ‘‘viññāṇa’’nti pāṭhova sundarataro, ‘‘vipassanāviññāṇa’’nti vā bhavitabbaṃ. Vipassanāñāṇaṃ abhinīharitvāti vipassanāñāṇābhimukhaṃ cittaṃ nīharitvā.

Tatrāti veḷuriyamaṇimhi. Tadārammaṇānanti kāyasaññitarūpadhammārammaṇānaṃ. ‘‘Phassapañcamakāna’’ntiādipadattayassetaṃ visesanaṃ atthavasā liṅgavibhattivacanavipariṇāmoti katvā pacchimapadassāpi visesanabhāvato. Phassapañcamakaggahaṇena, sabbacittacetasikaggahaṇena ca gahitadhammā vipassanācittuppādapariyāpannā evāti daṭṭhabbaṃ. Evañhi tesaṃ vipassanāviññāṇagatikattā āvutasuttaṃ viya ‘‘vipassanāviññāṇa’’nti heṭṭhā vuttavacanaṃ avirodhitaṃ hoti. Kasmā pana vipassanāviññāṇasseva gahaṇanti? ‘‘Idañca me viññāṇaṃ ettha sitaṃ ettha paṭibaddha’’nti iminā tasseva vacanato. ‘‘Ayaṃ kho me kāyo’’tiādinā hi vipassanāñāṇena vipassitvā ‘‘tadeva vipassanāñāṇasampayuttaṃ viññāṇaṃ ettha sitaṃ ettha paṭibaddha’’nti nissayavisayādivasena manasi karoti, tasmā tasseva idha gahaṇaṃ sambhavati, nāññassāti daṭṭhabbaṃ. Tenāha ‘‘vipassanāviññāṇasseva vā āvibhūtakālo’’ti. Dhammasaṅgahādīsu (dha. sa. 2 ādayo) desitanayena pākaṭabhāvato cettha phassapañcamakānaṃ gahaṇaṃ, niravasesapariggahaṇato sabbacittacetasikānaṃ, yathārutaṃ desitavasena padhānabhāvato vipassanāviññāṇassāti veditabbaṃ. Kiṃ panete paccavekkhaṇañāṇassa āvibhavanti, udāhu puggalassāti? Paccavekkhaṇañāṇasseva, tassa pana āvibhūtattā puggalassāpi āvibhūtā nāma honti, tasmā ‘‘bhikkhuno āvibhūtakālo’’ti vuttanti.

Yasmā panidaṃ vipassanāñāṇaṃ maggañāṇānantaraṃ hoti, tasmā lokiyābhiññānaṃ parato, chaṭṭhabhiññāya ca purato vattabbaṃ, atha kasmā sabbābhiññānaṃ puratova vuttanti codanālesaṃ dassetvā pariharanto ‘‘idañca vipassanāñāṇa’’ntiādimāha. ‘‘Idañca maggañāṇānantara’’nti hi iminā yathāvuttaṃ codanālesaṃ dasseti. Tattha ‘‘maggañāṇānantara’’nti sikhāppattavipassanābhūtaṃ gotrabhuñāṇaṃ sandhāya vuttaṃ. Tadeva hi arahattamaggassa, sabbesaṃ vā maggaphalānamanantaraṃ hoti, padhānato pana tabbacaneneva sabbassapi vipassanāñāṇassa gahaṇaṃ daṭṭhabbaṃ avisesato tassa idha vuttattā. Maggasaddena ca arahattamaggasseva gahaṇaṃ tassevābhiññāpariyāpannattā, abhiññāsambandhena ca codanāsambhavato. Lokiyābhiññānaṃ purato vuttaṃ vipassanāñāṇaṃ tāsaṃ nānantaratāya anupakāraṃ, āsavakkhayañāṇasaṅkhātāya pana lokuttarābhiññāya purato vuttaṃ tassā anantaratāya upakāraṃ, tasmā idaṃ lokiyābhiññānaṃ parato, chaṭṭhābhiññāya ca purato vattabbaṃ. Kasmā pana upakāraṭṭhāne tathā avatvā anupakāraṭṭhāneva bhagavatā vuttanti hi codanā sambhavati. ‘‘Evaṃ santepī’’tiādi parihāradassanaṃ. Tattha evaṃ santepīti yadipi ñāṇānupubbiyā maggañāṇassa anantaratāya upakāraṃ hoti, evaṃ satipīti attho.

Abhiññāvāreti chaḷabhiññāvasena vutte desanāvāre. Etassa antarā vāro natthīti pañcasu lokiyābhiññāsu kathitāsu ākaṅkheyyasuttādīsu (ma. ni. 1.65) viya chaṭṭhābhiññāpi avassaṃ kathetabbā abhiññālakkhaṇabhāvena tappariyāpannato, na ca vipassanāñāṇaṃ lokiyābhiññānaṃ, chaṭṭhābhiññāya ca antarā pavesetvā kathetabbaṃ anabhiññālakkhaṇabhāvena tadapariyāpannato. Iti etassa vipassanāñāṇassa tāsamabhiññānaṃ antarā vāro natthi, tasmā tattha avasarābhāvato idheva rūpāvacaracatutthajjhānānantaraṃ vipassanāñāṇaṃ kathitanti adhippāyo. ‘‘Yasmā cā’’tiādinā atthantaramāha. Tattha ca-saddo samuccayattho, tena na kevalaṃ vipassanāñāṇassa idha dassane tadeva kāraṇaṃ, atha kho idampīti imamatthaṃ samuccinātīti ācariyena (dī. ni. ṭī. 1.235) vuttaṃ. Saddavidū pana īdise ṭhāne ca-saddo vā-saddattho, so ca vikappatthoti vadanti, tampi yuttameva atthantaradassane payuttattā. Attanā payujjitabbassa hi vijjamānatthasseva jotakā upasagganipātā yathā magganidassane sākhābhaṅgā, yathā ca adissamānā jotane padīpāti evamīdisesu. Hoti cettha –

‘‘Atthantaradassanamhi , ca saddo yadi dissati;

Samuccaye vikappe so, gahetabbo vibhāvinā’’ti.

Akatasammasanassāti hetugabbhapadaṃ. Tathā katasammasanassāti ca. ‘‘Dibbena cakkhunā bheravampi rūpaṃ passatoti ettha iddhividhañāṇena bheravaṃ rūpaṃ nimminitvā maṃsacakkhunā passatotipi vattabbaṃ. Evampi hi abhiññālābhino apariññātavatthukassa bhayaṃ santāso uppajjati uccavālikavāsimahānāgattherassa viyā’’ti ācariyena (dī. ni. ṭī. 1.235) vuttaṃ. Yathā cettha, evaṃ dibbāya sotadhātuyā bheravaṃ saddaṃ suṇatoti etthāpi iddhividhañāṇena bheravaṃ saddaṃ nimminitvā maṃsasotena suṇatopīti vattabbameva. Evampi hi abhiññālābhino apariññātavatthukassa bhayaṃ santāso uppajjati uccavālikavāsimahānāgattherassa viya. Thero hi koñcanādasahitaṃ sabbasetaṃ hatthināgaṃ māpetvā disvā, sutvā ca sañjātabhayasantāsoti aṭṭhakathāsu (vibha. aṭṭha. 2.882; ma. ni. aṭṭha. 1.81; visuddhi. 2.733) vutto. Aniccādivasena katasammasanassa dibbāya…pe… bhayaṃ santāso na uppajjatīti sambandho. Bhayavinodanahetu nāma vipassanāñāṇena katasammasanatā, tassa, tena vā sampādanatthanti attho. Idhevāti catutthajjhānānantarameva. ‘‘Apicā’’tiādinā yathāpāṭhaṃ yuttataranayaṃ dasseti. Vipassanāya pavattaṃ pāmojjapītipassaddhiparamparāgatasukhaṃ vipassanāsukhaṃ. Pāṭiyekkanti jhānābhiññādīhi asammissaṃ visuṃ bhūtaṃ sandiṭṭhikaṃ sāmaññaphalaṃ. Tenāha bhagavā dhammapade

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’ntiādi. (dha. pa. 374);

Idhāpi vuttaṃ ‘‘idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ…pe… paṇītatarañcā’’ti, tasmā pāḷiyā saṃsandanato imameva nayaṃ yuttataranti vadanti. Āditovāti abhiññānamādimhiyeva.

Manomayiddhiñāṇakathāvaṇṇanā

236-7.Manomayanti ettha pana mayasaddo aparapaññattivikārapadapūraṇanibbattiādīsu anekesvatthesu āgato. Idha pana nibbattiattheti dassetuṃ ‘‘manena nibbattita’’nti vuttaṃ. ‘‘Abhiññāmanena nibbattita’’nti atthoti ācariyenāti (dī. ni. ṭī. 1.236, 237) vuttaṃ. Visuddhimagge (visuddhi. 2.397) pana ‘‘adhiṭṭhānamanena nimmitattā manomaya’’nti āgataṃ, abhiññāmanena, adhiṭṭhānamanena cāti ubhayathāpi nibbattattā ubhayampetaṃ yuttameva . Aṅgaṃ nāma hatthapādāditaṃtaṃsamudāyaṃ, paccaṅgaṃ nāma kapparajaṇṇuādi tasmiṃ tasmiṃ samudāye avayavaṃ. ‘‘Ahīnindriya’’nti ettha paripuṇṇatāyeva ahīnatā, na tu appaṇītatā, paripuṇṇabhāvo ca cakkhusotādīnaṃ saṇṭhānavaseneva. Nimmitarūpe hi pasādo nāma natthīti dassetuṃ ‘‘saṇṭhānavasena avikalindriya’’nti vuttaṃ, imināva tassa jīvitindriyādīnampi abhāvo vuttoti daṭṭhabbaṃ. Saṇṭhānavasenāti ca kamaladalādisadisasaṇṭhānamattavasena, na rūpābhighātārahabhūtappasādādiindriyavasena. ‘‘Sabbaṅgapaccaṅgiṃ ahīnindriya’’nti vuttamevatthaṃ samatthento ‘‘iddhimatā’’tiādimāha. Aviddhakaṇṇoti kulacārittavasena kaṇṇālaṅkārapiḷandhanatthaṃ avijjhitakaṇṇo, nidassanamattametaṃ. Tenāha ‘‘sabbākārehī’’ti, vaṇṇasaṇṭhānāvayavavisesādisabbākārehīti attho. Tenāti iddhimatā.

Ayamevattho pāḷiyampi vibhāvitoti āha ‘‘muñjamhā īsikantiādiupamāttayampi hi…pe… vutta’’nti. Katthaci pana ‘‘muñjamhā īsikantiādi upamāmattaṃ. Yampi hi sadisabhāvadassanatthameva vutta’’nti pāṭho dissati. Tattha ‘‘upamāmatta’’nti iminā atthantaradassanaṃ nivatteti, ‘‘yampi hī’’tiādinā pana tassa upamābhāvaṃ samattheti. Niyatānapekkhena ca yaṃ-saddena ‘‘muñjamhā īsika’’ntiādivacanameva paccāmasati. Sadisabhāvadassanatthamevāti saṇṭhānatopi vaṇṇatopi avayavavisesatopi sadisabhāvadassanatthaṃyeva. Kathaṃ sadisabhāvoti vuttaṃ ‘‘muñjasadisā eva hī’’tiādi. Muñjaṃ nāma tiṇaviseso, yena kocchādīni karonti. ‘‘Pavāheyyā’’ti vacanato anto ṭhitā eva īsikā adhippetāti dasseti ‘‘anto īsikā hotī’’ti iminā. Īsikāti ca kaḷīro. Visuddhimaggaṭīkāyaṃ pana ‘‘kaṇḍa’’nti (visuddhi. ṭī. 2.399) vuttaṃ. Vaṭṭāya kosiyāti parivaṭṭulāya asikosiyā. Patthaṭāyāti paṭṭikāya. Karaḍitabbo bhājetabboti karaṇḍo, peḷā. Karaḍitabbo jigucchitabboti karaṇḍo, nimmokaṃ. Idhāpi nimmokamevāti āha ‘‘karaṇḍāti idampī’’tiādi. Vilīvakaraṇḍo nāma peḷā. Kasmā ahikañcukasseva nāmaṃ, na vilīvakaraṇḍakassāti codanaṃ sodheti ‘‘ahikañcuko hī’’tiādinā, sveva ahinā sadiso, tasmā tasseva nāmanti vuttaṃ hoti. Visuddhimaggaṭīkāyaṃ pana ‘‘karaṇḍāyāti peḷāya, nimmokatoti ca vadantī’’ti (visuddhi. ṭī. 2.399) vuttaṃ. Tattha peḷāgahaṇaṃ ahinā asadisatāya vicāretabbaṃ.

Yajjevaṃ ‘‘seyyathāpi pana mahārāja puriso ahiṃ karaṇḍā uddhareyyā’’ti purisassa karaṇḍato ahiuddharaṇūpamāya ayamattho virujjheyya. Na hi so hatthena tato uddharituṃ sakkāti anuyogenāha ‘‘tatthā’’tiādi. ‘‘Uddhareyyā’’ti hi aniyamavacanepi hatthena uddharaṇasseva pākaṭattā taṃdassanamiva jātaṃ. Tenāha ‘‘hatthena uddharamāno viya dassito’’ti. ‘‘Ayañhī’’tiādi cittena uddharaṇassa hetudassanaṃ. Ahino nāma pañcasu ṭhānesu sajātiṃ nātivattanti upapattiyaṃ, cutiyaṃ, vissaṭṭhaniddokkamane, samānajātiyā methunapaṭisevane, jiṇṇatacāpanayaneti vuttaṃ ‘‘sajātiyaṃ ṭhito’’ti. Uragajātiyameva ṭhito pajahati, na nāgiddhiyā aññajātirūpoti attho. Idañhi mahiddhike nāge sandhāya vuttaṃ. Sarīraṃ khādayamānaṃ viyāti attanoyeva tacaṃ attano sarīraṃ khādayamānaṃ viya. Purāṇatacaṃ jigucchantoti jiṇṇatāya katthaci muttaṃ katthaci olambitaṃ jiṇṇatacaṃ jigucchanto. Catūhīti ‘‘sajātiyaṃ ṭhito, nissāya, thāmena, jigucchanto’’ti yathāvuttehi catūhi kāraṇehi. Tatoti kañcukato. Aññenāti attato aññena. Cittenāti purisassa citteneva, na hatthena. Seyyathāpi nāma puriso ahiṃ passitvā ‘‘aho vatāhaṃ imaṃ ahiṃ kañcukato uddhareyya’’nti ahiṃ karaṇḍā cittena uddhareyya, tassa evamassa ‘‘ayaṃ ahi, ayaṃ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍā tveva ahi ubbhato’’ti, evameva…pe… so imamhā kāyā aññaṃ kāyaṃ abhinimmināti…pe… ahīnindriyanti ayamettha adhippāyo.

Iddhividhañāṇādikathāvaṇṇanā

239. Bhājanādivikatikiriyānissayabhūtā suparikammakatamattikādayo viya vikubbanakiriyānissayabhāvato iddhividhañāṇaṃ daṭṭhabbaṃ.

241. Pubbe nīvaraṇappahānavāre viya kantāraggahaṇaṃ akatvā kevalaṃ addhānamaggaggahaṇaṃ khemamaggadassanatthaṃ. Kasmā pana khemamaggasseva dassanaṃ, na kantāramaggassa, nanu upamādassanamattametanti codanaṃ pariharanto ‘‘yasmā’’tiādimāha. ‘‘Appaṭibhayañhī’’tiādi pana khemamaggasseva gahaṇakāraṇadassanaṃ. Vātātapādinivāraṇatthaṃ sīse sāṭakaṃ katvā. Tathā tathā pana paripuṇṇavacanaṃ upamāsampattiyā upameyyasampādanatthaṃ, adhippetassa ca upameyyatthassa suviññāpanatthaṃ, hetudāharaṇabhedyabhedakādisampannavacanena ca viññūjātikānaṃ cittārādhanatthanti veditabbaṃ. Evaṃ sabbattha. Sukhaṃ vavatthapetīti akicchaṃ akasirena sallakkheti, paricchindati ca.

243. Mando uttānaseyyakadārakopi ‘‘daharo’’ti vuccatīti tato visesanatthaṃ ‘‘yuvā’’ti vuttanti mantvā yuvasaddena visesitabbameva daharasaddassa atthaṃ dassetuṃ ‘‘taruṇo’’ti vuttaṃ. Tathā yuvāpi koci anicchanako, anicchanato ca amaṇḍanajātikoti tato visesanatthaṃ ‘‘maṇḍanajātiko’’tiādi vuttanti mantvā maṇḍanajātikādisaddena visesitabbameva yuvasaddassa atthaṃ dassetuṃ ‘‘yobbannena samannāgato’’ti vuttaṃ. Pāḷiyañhi yathākkamaṃ padattayassa visesitabbavisesakabhāvena vacanato tathā saṃvaṇṇanā katā, itarathā ekakenāpi padena adhippetatthādhigamikā saparivārā saṃvaṇṇanāva kātabbā siyāti. ‘‘Maṇḍanapakatiko’’ti vuttameva vivarituṃ ‘‘divasassā’’tiādimāha. Kaṇikasaddo dosapariyāyo, doso ca nāma kāḷatilakādīti dasseti ‘‘kāḷatilakā’’tiādinā. Kāḷatilappamāṇā bindavo kāḷatilakāni, kāḷā vā kammāsā, ye ‘‘sāsapabījikā’’tipi vuccanti. Tilappamāṇā bindavo tilakāni. Vaṅgaṃ nāma viyaṅgaṃ vipariṇāmitamaṅgaṃ. Yobbannapīḷakādayo mukhadūsipīḷakā, ye ‘‘kharapīḷakā’’ tipi vuccanti. Mukhanimittanti mukhacchāyaṃ. Mukhe gato doso mukhadoso. Lakkhaṇavacanamattametaṃ mukhe adosassapi pākaṭabhāvassa adhippetattā, yathā vā mukhe doso, evaṃ mukhe adosopi mukhadosoti saralopena vutto sāmaññaniddesatopi anekatthassa viññātabbattā, pisaddalopena vā ayamattho veditabbo. Avuttopi hi attho sampiṇḍanavasena vutto viya viññāyati, mukhadoso ca mukhaadoso ca mukhadosoti ekadesasarūpekasesanayenapettha attho daṭṭhabbo. Evañhi atthassa paripuṇṇatāya ‘‘paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotī’’ti vacanaṃ samatthitaṃ hoti. Tenetaṃ vuccati –

‘‘Vattabbassāvasiṭṭhassa, gāho nidassanādinā;

Apisaddādilopena, ekasesanayena vā.

Asamāne sadde tidhā, catudhā ca samānake;

Sāmaññaniddesatopi, veditabbo vibhāvinā’’ti.

‘‘Sarāgaṃ vā citta’’ntiādinā pāḷiyaṃ vuttaṃ soḷasavidhaṃ cittaṃ.

245.Pubbenivāsañāṇūpamāyanti pubbenivāsañāṇassa, pubbenivāsañāṇe vā dassitāya upamāya. Kasmā pana pāḷiyaṃ gāmattayameva upamāne gahitanti codanaṃ sodhetuṃ ‘‘taṃ divasa’’ntiādi vuttaṃ. Taṃ divasaṃ katakiriyā nāma pākatikasattassāpi yebhuyyena pākaṭā hoti. Tasmā taṃ divasaṃ gantuṃ sakkuṇeyyaṃ gāmattayameva bhagavatā gahitaṃ, na taduttarīti adhippāyo . Kiñcāpi pāḷiyaṃ taṃdivasaggahaṇaṃ natthi, gāmattayaggahaṇena pana tadaheva katakiriyā adhippetāti mantvā aṭṭhakathāyaṃ taṃdivasaggahaṇaṃ katanti daṭṭhabbaṃ. Taṃdivasagatagāmattayaggahaṇeneva ca mahābhinīhārehi aññesampi pubbenivāsañāṇalābhīnaṃ tīsupi bhavesu katakiriyā yebhuyyena pākaṭā hotīti dīpitanti daṭṭhabbaṃ. Etadatthampi hi gāmattayaggahaṇanti. Tīsu bhavesu katakiriyāyāti abhisamparāyesu pubbe diṭṭhadhamme pana idāni, pubbe ca katakiccassa.

247. Pāḷiyaṃ rathikāya vīthiṃ sañcaranteti aññāya rathikāya aññaṃ rathiṃ sañcaranteti attho, tena aparāparaṃ sañcaraṇaṃ dassitanti āha ‘‘aparāparaṃ sañcarante’’ti, taṃtaṃkiccavasena ito cito ca sañcaranteti vuttaṃ hoti, ayamevattho rathivīthisaddānamekatthattā. Siṅghāṭakamhīti vīthicatukke. Pāsādo viya bhikkhussa karajakāyo daṭṭhabbo tattha patiṭṭhitassa daṭṭhabbadassanasiddhito. Maṃsacakkhumato hi dibbacakkhusamadhigamo. Yathāha ‘‘maṃsacakkhussa uppādo, maggo dibbassa cakkhuno’’ti (itivu. 61). Cakkhumā puriso viya ayameva dibbacakkhuṃ patvā ṭhito bhikkhu daṭṭhabbassa dassanato. Gehaṃ pavisanto, tato nikkhamanto viya ca mātukucchiṃ paṭisandhivasena pavisanto, tato ca vijātivasena nikkhamanto mātukucchiyā gehasadisattā. Tathā hi vuttaṃ ‘‘mātaraṃ kuṭikaṃ brūsi, bhariyaṃ brūsi kulāvaka’’nti (saṃ. ni. 1.19). Ayaṃ aṭṭhakathāmuttako nayo – gehaṃ pavisanto viya attabhāvaṃ upapajjanavasena okkamanto, gehā nikkhamanto viya ca attabhāvato cavanavasena apakkamanto attabhāvassa gehasadisattā. Vuttañhi ‘‘gahakāraka diṭṭhosi, puna gehaṃ na kāhasī’’ti (dha. pa. 154).

Aparāparaṃ sañcaraṇakasattāti punappunaṃ saṃsāre paribbhamanakasattā. Abbhokāsaṭṭhāneti ajjhokāsadesabhūte. Majjheti nagarassa majjhabhūte siṅghāṭake. Tattha tatthāti tasmiṃ tasmiṃ bhavekadese. Nibbattasattāti uppajjamānakasattā. Iminā hi tasmiṃ tasmiṃ bhave jātasaṃvaddhe satte vadati, ‘‘aparāparaṃ sañcaraṇakasattā’’ti pana etena tathā aniyamitakālike sādhāraṇasatte. Evañhi tesaṃ yathākkamaṃ sañcaraṇakasannisinnakajanopamatā upapannā hotīti. Tīsu bhavesu nibbattasattānaṃ āvibhūtakāloti ettha pana vuttappakārānaṃ sabbesampi sattānaṃ aniyamato gahaṇaṃ veditabbaṃ.

Nanu cāyaṃ dibbacakkhukathā, atha kasmā ‘‘tīsu bhavesū’’ti catuvokārabhavassāpi saṅgaho kato. Na hi so arūpadhammārammaṇoti anuyogaṃ pariharanto ‘‘idañcā’’tiādimāha. Tattha ‘‘idanti tīsu bhavesu nibbattasattānanti idaṃ vacana’’nti (dī. ni. ṭī. 1.247) ayamettha ācariyassa mati, evaṃ sati aṭṭhakathācariyehi aṭṭhakathāyameva yathāvutto anuyogo pariharitoti. Ayaṃ panettha amhākaṃ khanti – nanu cāyaṃ dibbacakkhukathā, atha kasmā ‘‘dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne’’tiādinā avisesato catuvokārabhavūpagassāpi saṅgaho kato. Na hi so arūpadhammārammaṇoti anuyogaṃ pariharanto ‘‘idañcā’’tiādimāha. Tattha idanti ‘‘satte passati cavamāne upapajjamāne’’tiādivacanaṃ. Evañhi sati aṭṭhakathācariyehi pāḷiyameva yathāvutto anuyogo pariharitoti. Yadaggena so pāḷiyaṃ pariharito, tadaggena aṭṭhakathāyampi tassā atthavaṇṇanābhāvato. Desanāsukhatthamevāti kevalaṃ desanāsukhatthaṃ eva avisesena vuttaṃ, na pana catuvokārabhavūpagānaṃ dibbacakkhussa āvibhāvasabbhāvato. ‘‘Ṭhapetvā arūpabhava’’nti vā ‘‘dvīsu bhavesū’’ti vā satte passati kāmāvacarabhavato, rūpāvacarabhavato ca cavamāneti vā kāmāvacarabhave, rūpāvacarabhave ca upapajjamāneti vā vuccamānā hi desanā yathārahaṃ bhedyabhedakādivibhāvanena sukhāsukhāvabodhā ca na hoti, avisesena pana evameva vuccamānā sukhāsukhāvabodhā ca. Desetuṃ, avabodhetuñca sukaratāpayojanañhi ‘‘desanāsukhattha’’nti vuttaṃ. Kasmāti āha ‘‘āruppe…pe… natthī’’ti, dibbacakkhugocarabhūtānaṃ rūpadhammānamabhāvatoti vuttaṃ hoti.

Āsavakkhayañāṇakathāvaṇṇanā

248.Idha vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ, na lokiyābhiññāsu viya abhiññāpādakaṃ. Vipassanāpādakanti ca vipassanāya padaṭṭhānabhūtaṃ, vipassanā ca nāmesā tividhā vipassakapuggalabhedena mahābodhisattānaṃ vipassanā, paccekabodhisattānaṃ vipassanā, sāvakānaṃ vipassanā cāti. Tattha mahābodhisattānaṃ, paccekabodhisattānañca vipassanā cintāmayañāṇasambandhikā sayambhuñāṇabhūtā, sāvakānaṃ pana sutamayañāṇasambandhikā paropadesasambhūtā. Sā ‘‘ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpajjhānānaṃ aññatarato vuṭṭhāyā’’tiādinā anekadhā, arūpamukhavasena catudhātuvavatthāne vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānañca aññataramukhavasena anekadhā ca visuddhimagge (visuddhi. 2.664) nānānayato vibhāvitā, mahābodhisattānaṃ pana catuvīsatikoṭisatasahassamukhena pabhedagamanato nānānayaṃ sabbaññutaññāṇasannissayassa ariyamaggañāṇassa adhiṭṭhānabhūtaṃ pubbabhāgañāṇagabbhaṃ gaṇhāpentaṃ paripākaṃ gacchantaṃ paramagambhīraṃ saṇhasukhumataraṃ anaññasādhāraṇaṃ vipassanāñāṇaṃ hoti , yaṃ aṭṭhakathāsu ‘‘mahāvajirañāṇa’’nti vuccati, yassa ca pavattivibhāgena catuvīsatikoṭisatasahassappabhedassa pādakabhāvena samāpajjiyamānā catuvīsatikoṭisatasahassasaṅkhyā devasikaṃ satthu vaḷañjanasamāpattiyo vuccanti. Svāyaṃ buddhānaṃ vipassanācāro paramatthamañjusāyaṃ visuddhimaggavaṇṇanāyaṃ (visuddhi. ṭī. 1.144) uddesato ācariyena dassito, tato so atthikehi gahetabbo. Idha pana sāvakānaṃ vipassanāva adhippetā.

‘‘Āsavānaṃ khayañāṇāyā’’ti idaṃ kiriyāpayojanabhūte tadatthe sampadānavacanaṃ, tasmā asatipi payojanavācake payojanavaseneva attho veditabboti āha ‘‘khayañāṇanibbattanatthāyā’’ti. Evamīdisesu. Nibbānaṃ, arahattamaggo ca ukkaṭṭhaniddesena idha khayo nāma, tattha ñāṇaṃ khayañāṇaṃ, tassa nibbattanasaṅkhāto attho payojanaṃ, tadatthāyāti attho. Khepeti pāpadhamme samucchindatīti khayo, maggo. So pana pāpakkhayo āsavakkhayena vinā natthi, tasmā ‘‘khaye ñāṇa’’nti (dha. sa. suttantadukamātikā 148) ettha khayaggahaṇena āsavakkhayova vuttoti dasseti ‘‘āsavānaṃ khayo’’ti iminā. Anuppāde ñāṇanti āsavānamanuppādabhūte ariyaphale ñāṇaṃ. Khīyiṃsu āsavā etthāti khayo, phalaṃ. Samitapāpatāya samaṇo, samitapāpatā ca nippariyāyato arahattaphalenevāti āha ‘‘āsavānaṃ khayā samaṇo hotīti ettha phala’’nti. Khayāti ca khīṇattāti attho. Khīyanti āsavā etthāti khayo, nibbānaṃ. ‘‘Āsavakkhayā’’ti pana samāsavasena dvibhāvaṃ katvā vuttattā ‘‘āsavānaṃ khayo’’ti padassa atthuddhāre āsavakkhayapadaggahaṇaṃ.

‘‘Paravajjānupassissā’’tiādigāthā dhammapade (dha. pa. 253). Tattha ujjhānasaññinoti garahasaññino. Arāti dūrā. ‘‘Arā siṅghāmi vārija’’ntiādīsu (saṃ. ni. 1.234; jā. 1.6.116) viya hi dūratthoyaṃ nipāto. ‘‘Ārā’’tipi pāṭho. Arāsaddo viya ārāsaddopi dūratthe eko nipātoti veditabbo. Tadeva hi padaṃ saddasatthe udāhaṭaṃ. Kāmañca dhammapadaṭṭhakathāyaṃ ‘‘arahattamaggasaṅkhātā ārā dūraṃ gatova hotī’’ti (dha. pa. aṭṭha. 2.253) vuttaṃ, tathāpi āsavavaḍḍhiyā saṅkhāre vaḍḍhento visaṅkhārato suvidūradūro, tasmā ‘‘ārā so āsavakkhayā’’ti ettha āsavakkhayapadaṃ visaṅkhārādhivacanampi sambhavatīti āha ‘‘nibbāna’’nti. Khayanaṃ khayo, āsavānaṃ khaṇanirodho. Sesaṃ tassa pariyāyavacanaṃ. Bhaṅgo āsavānaṃ khayoti vuttoti yojanā. Idha pana nibbānampi maggopi avinābhāvato. Na hi nibbānamanārabbha maggeneva āsavānaṃ khayo hotīti.

Tanninnanti tasmiṃ āsavānaṃ khayañāṇe ninnaṃ. Sesaṃ tasseva vevacanaṃ. Pāḷiyaṃ idaṃ dukkhanti dukkhassa ariyasaccassa paricchinditvā, anavasesetvā ca tadā tassa bhikkhuno paccakkhato gahitabhāvadassananti dassetuṃ ‘‘ettaka’’ntiādi vuttaṃ. Tattha hi ettakaṃ dukkhanti tassa paricchijja gahitabhāvadassanaṃ. Na ito bhiyyoti anavasesetvā gahitabhāvadassanaṃ. Tenāha ‘‘sabbampi dukkhasacca’’ntiādi. Sarasalakkhaṇapaṭivedhavasena pajānanameva yathābhūtaṃ pajānanaṃ nāmāti dasseti ‘‘sarasalakkhaṇapaṭivedhenā’’ti iminā. Rasoti sabhāvo rasitabbo jānitabboti katvā, attano raso saraso, so eva lakkhaṇaṃ, tassa asammohato paṭivijjhanenāti attho. Asammohato paṭivijjhanañca nāma yathā tasmiṃ ñāṇe pavatte pacchā dukkhasaccassa sarūpādiparicchede sammoho na hoti, tathā tassa pavattiyeva. Tena vuttaṃ ‘‘yathābhūtaṃ pajānātī’’ti. ‘‘Nibbattika’’nti iminā ‘‘dukkhaṃ samudeti etasmāti dukkhasamudayo’’ti nibbacanaṃ dasseti. Tadubhayanti dukkhaṃ, dukkhasamudayo ca. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma. Ṭhānanti hi kāraṇaṃ vuccati tiṭṭhati ettha phalaṃ tadāyattatāyāti katvā. Tadubhayaṃ patvāti ca tadubhayavato puggalassa tadubhayassa patti viya vuttā. Puggalasseva hi ārammaṇakaraṇavasena nibbānappatti, na tadubhayassa. Apica patvāti pāpuṇanahetu, puggalassa ārammaṇakaraṇavasena samāpajjanatoti attho. Asamānakattuke viya hi samānakattukepi tvāpaccayassa hetvatthe pavatti saddasatthesu pākaṭā. Appavattīti appavattinimittaṃ ‘‘na pavattati tadubhayametenā’’ti katvā, appavattiṭṭhānaṃ vā ‘‘na pavattati tadubhayametthā’’ti katvā, anena ca ‘‘dukkhaṃ nirujjhati ettha, etenāti vā dukkhanirodho’’ti nibbacanaṃ dasseti, dukkhasamudayassa pana gahaṇaṃ taṃnibbattakassa nirujjhanato tassāpi nirujjhanadassanatthanti daṭṭhabbaṃ. Nibbānapadeyeva ta-saddo nivattatīti ayaṃ-saddo puna vutto. Sabbanāmikañhi padaṃ vuttassa vā liṅgassa gāhakaṃ, vuccamānassa vā. Tassāti dukkhanirodhassa. Sampāpakanti sacchikaraṇavasena sammadeva pāpakaṃ, etena ca ‘‘dukkhanirodhaṃ gamayati, gacchati vā etāyāti dukkhanirodhagāminī, sāyeva paṭipadā dukkhanirodhagāminipaṭipadā’’ti nibbacanaṃ dasseti.

Kilesavasenāti āsavasaṅkhātakilesavasena. Tadeva āsavapariyāyena dassento puna āha, tasmā na ettha punaruttidosoti adhippāyo. Pariyāyadesanābhāvo nāma hi āveṇiko buddhadhammoti heṭṭhā vuttovāyamattho. Nanu ca āsavānaṃ dukkhasaccapariyāyova atthi, na sesasaccapariyāyo, atha kasmā sarūpato dassitasaccāniyeva kilesavasena pariyāyato puna dassento evamāhāti vuttanti? Saccaṃ, taṃsambandhattā pana sesasaccānaṃ taṃsamudayādipariyāyopi labbhatīti katvā evaṃ vuttanti veditabbaṃ. Dukkhasaccapariyāyabhūtaāsavasambandhāni hi āsavasamudayādīnīti, saccāni dassentotipi yojetabbaṃ. ‘‘Āsavānaṃ khayañāṇāyā’’ti āraddhattā cettha āsavānameva gahaṇaṃ, na sesakilesānaṃ tathā anāraddhattāti daṭṭhabbaṃ. Tathā hi ‘‘kāmāsavāpi cittaṃ vimuccatī’’tiādinā (dī. ni. 1.248; ma. ni. 1.433; 3.19) āsavavimuttasīseneva sabbakilesavimutti vuttā. ‘‘Idaṃ dukkhanti yathābhūtaṃ pajānātī’’tiādinā missakamaggova idha kathito lokiyavipassanāya lokuttaramaggassa missakattāti vuttaṃ ‘‘saha vipassanāya koṭippattaṃ maggaṃ kathesī’’ti. ‘‘Jānato passato’’ti iminā tayopi pariññāsacchikiriyābhāvanābhisamayā vuttā catusaccapajānanāya eva catukiccasiddhito, pahānābhisamayo pana pārisesato ‘‘vimuccatī’’ti iminā vuttoti āha ‘‘maggakkhaṇaṃ dassetī’’ti. Cattāri hi kiccāni catusaccapajānanāya eva siddhāni. Yathāha ‘‘taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññātanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādī’’tiādi (saṃ. ni. 5.1081; mahāva. 15; paṭi. ma. 2.29). Ayaṃ aṭṭhakathāmuttako nayo – jānato passatoti ca hetuniddeso, ‘‘jānanahetu passanahetu kāmāsavāpi cittaṃ vimuccatī’’tiādinā yojanā. Kāmañcettha jānanapassanakiriyānaṃ, vimuccanakiriyāya ca samānakālatā, tathāpi dhammānaṃ samānakālikānampi paccayapaccayuppannatā sahajātādikoṭiyā labbhatīti, hetugabbhavisesanatādassanametantipi vadanti.

Bhavāsavaggahaṇena cettha bhavarāgassa viya bhavadiṭṭhiyāpi samavarodhoti diṭṭhāsavassāpi saṅgaho daṭṭhabbo, adhunā pana ‘‘diṭṭhāsavāpi cittaṃ vimuccatī’’ti katthaci pāṭho dissati, so na porāṇo, pacchā pamādalikhitoti veditabbo. Bhayabheravasuttasaṃvaṇṇanādīsu (ma. ni. aṭṭha. 1.54) anekāsupi tatheva saṃvaṇṇitattā. Ettha ca kiñcāpi pāḷiyaṃ saccapaṭivedho aniyamitapuggalassa aniyamitakālavasena vutto, tathāpi abhisamayakāle tassa paccuppannataṃ upādāya ‘‘evaṃ jānato evaṃ passato’’ti vattamānakālaniddeso kato, so ca kāmaṃ kassaci maggakkhaṇato paraṃ yāvajjatanā atītakāliko eva, sabbapaṭhamaṃ panassa atītakālikattaṃ phalakkhaṇena veditabbanti āha ‘‘vimuttasminti iminā phalakkhaṇa’’nti. Paccavekkhaṇañāṇanti phalapaccavekkhaṇañāṇaṃ tathā ceva vuttattā. Taggahaṇena pana tadavinābhāvato sesāni niravasesāni gahetabbāni, ekadesāni vā aparipuṇṇāyapi paccavekkhaṇāya sambhavato. ‘‘Khīṇā jātī’’tiādīhi padehi ‘‘nāparaṃ itthattāyā’’ti padapariyosānehi. Tassāti paccavekkhaṇañāṇassa. Bhūminti pavattiṭṭhānaṃ. Nanu ca ‘‘vimuttasmiṃ vimutta’’nti vuttaṃ phalameva tassa ārammaṇasaṅkhātā bhūmi, atha kathaṃ ‘‘khīṇā jātī’’tiādīhi tassa bhūmidassananti codanaṃ sodhetuṃ ‘‘tena hī’’tiādi vuttaṃ. Yasmā pana pahīnakilesapaccavekkhaṇena vijjamānassāpi kammassa āyatiṃ appaṭisandhikabhāvato ‘‘khīṇā jātī’’ti pajānāti, yasmā ca maggapaccavekkhaṇādīhi ‘‘vusitaṃ brahmacariya’’ntiādīni pajānāti, tasmā ‘‘khīṇā jātī’’tiādīhi tassa bhūmidassananti vuttaṃ hoti. ‘‘Tena ñāṇenā’’ti hi yathārutato, avinābhāvato ca gahitena pañcavidhena paccavekkhaṇañāṇenāti attho.

‘‘Khīṇā jātī’’ti ettha sotujanānaṃ suviññāpanatthaṃ parammukhā viya codanaṃ samuṭṭhāpeti ‘‘katamā panā’’tiādinā. Yena panādhippāyena codanā katā, tadadhippāyaṃ pakāsetvā parihāraṃ vattukāmo ‘‘na tāvassā’’tiādimāha. ‘‘Na tāva…pe… vijjamānattā’’ti vakkhamānameva hi atthaṃ manasi katvā ayaṃ codanā samuṭṭhāpitā, tattha na tāvassa atītājāti khīṇāti assa bhikkhuno atītā jāti, na tāva maggabhāvanāya khīṇā. Tattha kāraṇamāha ‘‘pubbeva khīṇattā’’ti, maggabhāvanāya purimatarameva nirujjhanavasena khīṇattāti adhippāyo. Na anāgatā assa jāti khīṇā maggabhāvanāyāti yojanā. Tattha kāraṇamāha ‘‘anāgate vāyāmābhāvato’’ti, idañca anāgatabhāvasāmaññameva gahetvā lesena codanādhippāyavibhāvanatthaṃ vadati, na anāgatavisesaṃ anāgate maggabhāvanāya khepanapayogābhāvatoti attho. Vijjamāneyeva hi payogo sambhavati, na avijjamāneti vuttaṃ hoti. Anāgataviseso panettha adhippeto, tassa ca khepane vāyāmopi labbhateva. Tenāha ‘‘yā pana maggassā’’tiādi. Anāgatavisesoti ca abhāvite magge uppajjanāraho anantarajātibhedo vuccati. Na paccuppannā assa jāti khīṇā maggabhāvanāyāti yojanā. Tattha kāraṇamāha ‘‘vijjamānattā’’ti, ekabhavapariyāpannatāya vijjamānattāti attho. Tattha tattha bhave paṭhamābhinibbattilakkhaṇā hi jāti. ‘‘Yā panā’’tiādinā pana maggabhāvanāya kilesahetuvināsanamukhena anāgatajātiyā eva khīṇabhāvo pakāsitoti daṭṭhabbaṃ. Ekacatupañcavokārabhavesūti bhavattayaggahaṇaṃ vuttanayena anavasesato jātiyā khīṇabhāvadassanatthaṃ, pubbapadadvayepettha uttarapadalopo. Ekacatupañcakkhandhappabhedāti etthāpi eseva nayo. ‘‘Taṃ so’’tiādi ‘‘kathañca naṃ pajānātī’’ti codanāya sodhanāvacanaṃ. Tattha tanti yathāvuttaṃ jātiṃ. Soti khīṇāsavo bhikkhu. Paccavekkhitvāti pajānanāya pubbabhāge pahīnakilesapaccavekkhaṇadassanaṃ. Evañca katvā paccavekkhaṇaparamparāya tathā pajānanā siddhāti daṭṭhabbaṃ. Paccavekkhaṇantaravibhāvanatthameva hi ‘‘jānanto pajānātī’’ti vattamānavacanadvayaṃ vuttaṃ, jānanto hutvā, jānanahetu vā pajānāti nāmāti attho.

Brahmacariyavāso nāma ukkaṭṭhaniddesato maggabrahmacariyassa nibbattanamevāti āha ‘‘parivuttha’’nti, samantato niravasesena vasitaṃ pariciṇṇanti attho. Kasmā panidaṃ so atītakālavasena pajānātīti anuyogenāha ‘‘puthujjanakalyāṇakena hi saddhi’’ntiādi. Puthujjanakalyāṇakopi hi heṭṭhā vuttalakkhaṇo sotāpattiphalasacchikiriyāya paṭipanno nāma dakkhiṇavibhaṅgasuttādīsu (ma. ni. 3.379) tathā eva vuttattā. Vasanti nāmāti vasantā eva nāma honti, na vutthavāsā. Tasmāti vutthavāsattā. Nanu ca ‘‘so ‘idaṃ dukkha’’nti yathābhūtaṃ pajānātī’’tiādinā pāḷiyaṃ sammādiṭṭhiyeva vuttā, na sammāsaṅkappādayo, atha kasmā ‘‘catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhaṃ kiccaṃ niṭṭhāpita’’nti aṭṭhaṅgikassa maggassa sādhāraṇato vuttanti? Sammāsaṅkappādīnampi catukiccasādhanavasena pavattito. Sammādiṭṭhiyā hi catūsu saccesu pariññādikiccasādhanavasena pavattamānāya sammāsaṅkappādīnampi sesānaṃ dukkhasacce pariññābhisamayānuguṇāva pavatti, itarasaccesu ca nesaṃ pahānābhisamayādivasena pavatti pākaṭā evāti. Dukkhanirodhamaggesu yathākkamaṃ pariññāsacchikiriyābhāvanāpi yāvadeva samudayapahānatthāti katvā tadattheyeva tāsaṃ pakkhipanena ‘‘kataṃ karaṇīya’’nti padassa adhippāyaṃ vibhāvetuṃ ‘‘tenā’’tiādi vuttaṃ. ‘‘Dukkhamūlaṃ samucchinna’’nti imināpi tadeva pakārantarena vibhāveti.

Kasmā panettha ‘‘kataṃ karaṇīya’’nti atītaniddeso katoti āha ‘‘puthujjanakalyāṇakādayo’’tiādi. Ime pakārā itthaṃ, tabbhāvo itthattanti dasseti ‘‘itthabhāvāyā’’ti iminā, āya-saddo ca sampadānatthe, tadatthāyāti attho. Te pana pakārā ariyamaggabyāpārabhūtā pariññādayo idhādhippetāti vuttaṃ ‘‘evaṃ soḷasakiccabhāvāyā’’ti. Te hi maggaṃ paccavekkhato maggānubhāvena pākaṭā hutvā upaṭṭhahanti magge paccavekkhite taṃkiccapaccavekkhaṇāyapi sukhena siddhito. Evaṃ sādhāraṇato catūsu maggesu paccekaṃ catukiccavasena soḷasakiccabhāvaṃ pakāsetvā tesupi kiccesu pahānameva padhānaṃ tadatthattā itaresaṃ pariññādīnanti tadeva visesato pakāsetuṃ ‘‘kilesakkhayabhāvāya vā’’ti āha.

Apica purimanayena paccavekkhaṇaparamparāya paccavekkhaṇavidhiṃ dassetvā idāni padhānattā pahīnakilesapaccavekkhaṇavidhimeva dassetuṃ evaṃ vuttantipi daṭṭhabbaṃ. Dutiyavikappe ayaṃ pakāro itthaṃ, tabbhāvo itthattaṃ, āyasaddo cettha sampadānavacanassa kāriyabhūto nissakkattheti dasseti ‘‘itthabhāvato’’ti iminā. ‘‘Imasmā evaṃ pakārā’’ti pana vadanto pakāro nāma pakāravantato atthato bhedo natthi. Yadi hi so bhedo assa, tasseva so pakāro na siyā, tasmā itthaṃ-saddo pakāravantavācako, atthato pana abhedepi sati avayavāvayavitādinā bhedaparikappanāvasena siyā kiñci bhedamatthaṃ, tasmā itthattasaddo pakāravācakoti dasseti. Ayamidha ṭīkāyaṃ, (dī. ni. ṭī. 1.248) majjhimāgamaṭīkāvinayaṭīkādīsu (sārattha. ṭī. 1.14) ca āgatanayo.

Saddavidū pana pavattinimittānusārena evamicchanti – ayaṃ pakāro assāti itthaṃ, pakāravanto. Vicitrā hi taddhitavutti. Tassa bhāvo itthattaṃ, pakāro, imamatthaṃ dassento ‘‘itthabhāvato imasmā evaṃ pakārā’’ti āhāti. Paṭhamavikappepi yathārahaṃ esa nayo. Idāni vattamānakhandhasantānāti sarūpakathanaṃ. Aparanti anāgataṃ. ‘‘Ime pana pañcakkhandhā pariññātā tiṭṭhantī’’ti idāni pāṭho, ‘‘ime pana carimakattabhāvasaṅkhātā pañcakkhandhā pariññātā tiṭṭhantī’’ti pana majjhimāgamavinayaṭīkādīsu, (sārattha. ṭī. 1.14) idha ca ṭīkāyaṃ (dī. ni. ṭī. 1.248) ulliṅgitapāṭho. Tattha carimakattabhāvasaṅkhātāti ekasantatipariyāpannabhāvena pacchimakattabhāvakathitā. Pariññātāti maggena paricchijja ñātā. Tiṭṭhantīti appatiṭṭhā anokāsā tiṭṭhanti. Etena hi tesaṃ khandhānaṃ apariññāmūlābhāvena apatiṭṭhābhāvaṃ dasseti. Apariññāmūlikā hi patiṭṭhā, tadabhāvato pana appatiṭṭhābhāvo. Yathāha ‘‘kabaḷīkāre ce bhikkhave āhāre atthi rāgo, atthi nandī, atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ viruḷha’’ntiādi (saṃ. ni. 2.64; kathā. 296; mahāni. 7). Tadupamaṃ vibhāveti ‘‘chinnamūlakā rukkhā viyā’’ti iminā, yathā chinnamūlakā rukkhā mūlābhāvato appatiṭṭhā anokāsā tiṭṭhanti, evametepi apariññāmūlābhāvatoti. Ayamettha opammasaṃsandanā. Carimakacittanirodhenāti parinibbānacittanirodhena. Anupādānoti anindhano. Apaṇṇattikabhāvanti yesu khandhesu vijjamānesu tathā tathā parikappanāsiddhā paññatti, tadabhāvato tassāpi dharamānakapaññattiyā abhāvena apaññattikabhāvaṃ gamissanti. Paṇṇatti paññattīti hi atthato ekaṃ yathā ‘‘paññāsa paṇṇāsā’’ti. Paññāsa paṇṇādesoti hi akkharacintakā vadanti.

249. Yebhuyyena saṃkhipati saṅkucito bhavatīti saṅkhepo, pabbatamatthakaṃ. Tañhi pabbatapādato anukkamena bahulaṃ saṃkhittaṃ saṅkucitaṃ hoti. Tenāha ‘‘pabbatamatthake’’ti, pabbatasikhareti attho. Ayaṃ aṭṭhakathāmuttako nayo – saṅkhipīyati pabbatabhāvena gaṇīyatīti saṅkhepo, pabbatapariyāpanno padeso, tasmiṃ pabbatapariyāpanne padeseti atthoti. Anāviloti akālusiyo, sā cassa anāvilatā kaddamābhāvena hotīti āha ‘‘nikkaddamo’’ti. Sapati apadāpi samānā gacchatīti sippi, khuddakā sippi sippiyo kā-kārassa ya-kāraṃ katvā, yo ‘‘muttiko’’tipi vuccati. Savati pasavatīti sambuko, yaṃ ‘‘jalasutti, saṅkhalikā’’ti ca voharanti. Samāhāre yebhuyyato napuṃsakapayogoti vuttaṃ ‘‘sippiyasambuka’’nti. Evamīdisesu. Sakkharāti muṭṭhippamāṇā pāsāṇā. Kathalānīti kapālakhaṇḍāni. Samūhavācakassa ghaṭāsaddassa itthi liṅgassāpi dissanato ‘‘gumba’’nti padassatthaṃ dasseti ‘‘ghaṭā’’ti iminā.

Kāmañca ‘‘sippiyasambukampi sakkharakathalampi macchagumbampi tiṭṭhantampi carantampī’’ti ettha sakkharakathalaṃ tiṭṭhatiyeva, sippiyasambukamacchagumbāni carantipi tiṭṭhantipi, tathāpi sahacaraṇanayena sabbāneva caranti viya evaṃ vuttanti atthaṃ dassento ‘‘tiṭṭhantampi carantampīti etthā’’tiādimāha. Tattha hi ‘‘sakkharakathalaṃ tiṭṭhatiyevā’’tiādinā yathāsambhavamatthaṃ dasseti, ‘‘yathā panā’’tiādinā pana sahacaraṇanayaṃ. Pana-saddo arucisaṃsūcane, tathāpīti attho. Antarantarāti bahūnaṃ gāvīnamantarantarā ṭhitāsu gāvīsu vijjamānāsupi. Gāvoti gāviyo. Itarāpīti ṭhitāpi nisinnāpi. Carantīti vuccanti sahacaraṇanayena. Tiṭṭhantamevātiādīsu ayamadhippāyo – sippiyasambukamacchagumbānaṃ caraṇakiriyāyapi yogato ṭhānakiriyāya anekantattā ekantato tiṭṭhantameva na kadācipi carantaṃ sakkharakathalaṃ upādāya sippiyasambukampi macchagumbampi tiṭṭhantanti vuttaṃ, na tu tesaṃ ṭhānakiriyamupādāya. Tesaṃ pana caraṇakiriyamupādāya ‘‘carantampī’’ti pi-saddalopo hettha daṭṭhabbo. Itarampi dvayanti sippiyasambukamacchagumbaṃ padavasena evaṃ vuttaṃ. Itarañca dvayanti sippiyasambukamacchagumbameva. Carantanti vuttanti etthāpi tesaṃ ṭhānakiriyamupādāya ‘‘tiṭṭhantampī’’ti pi-saddalopo, evamettha aṭṭhakathācariyehi sahacaraṇanayo dassito, ācariyadhammapālattherena pana yathālābhanayopi. Tathā hi vuttaṃ ‘‘kiṃ vā imāya sahacariyāya, yathālābhaggahaṇaṃ panettha daṭṭhabbaṃ. Sakkharakathalassa hi vasena tiṭṭhantanti, sippisambukassa macchagumbassa ca vasena tiṭṭhantampi carantampīti evaṃ yojanā kātabbā’’ti (dī. ni. ṭī. 1.249). Alabbhamānassāpi atthassa sahayogīvasena desanāmattaṃ pati sahacaraṇanayo, sādhāraṇato desitassāpi atthassa sambhavavasena vivecanaṃ pati yathālābhanayoti ubhayathāpi yujjati.

Evampettha vadanti – aṭṭhakathāyaṃ ‘‘sakkharakathalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipī’’ti iminā yathālābhanayo dassito yathāsambhavaṃ atthassa vivecitattā, ‘‘yathā panā’’tiādinā pana sahacaraṇanayo alabbhamānassāpi atthassa sahayogīvasena desanāmattassa vibhāvitattāti , tadetampi anupavajjameva atthassa yuttattā, aṭṭhakathāyañca tathā dassanassāpi sambhavatoti daṭṭhabbaṃ. ‘‘Tatthā’’tiādi upamāsaṃsandanaṃ. Tīreti udakarahadassa tīre. Udakarahado ca nāma katthaci samuddopi vuccati ‘‘rahadopi tattha gambhīro, samuddo saritodako’’tiādīsu (dī. ni. 3.278). Katthaci jalāsayopi ‘‘rahadopi tattha dharaṇī nāma, yato meghā pavassanti, vassā yato patāyantī’’tiādīsu, (dī. ni. 3.281) idhāpi jalāsayoyeva. So hi udakavasena raho cakkhurahādikaṃ dadātīti udakarahado o-kārassa a-kāraṃ katvā. Saddavidū pana ‘‘udakaṃ haratīti udakarahado niruttinayenā’’ti vadanti.

‘‘Ettāvatā’’tiādinā catutthajjhānāntaraṃ dassitavipassanāñāṇato paṭṭhāya yathāvuttatthassa sampiṇḍanaṃ. Tattha ettāvatāti ‘‘puna caparaṃ mahārāja bhikkhu evaṃ samāhite citte…pe… ñāṇadassanāya cittaṃ abhinīharatī’’tiādinā ettakena, etaparimāṇavantena vā vacanakkamena. Vipassanāñāṇanti ñāṇadassananāmena dassitaṃ vipassanāñāṇaṃ, tassa ca visuṃ gaṇanadassanena heṭṭhā catutthajjhānānantaraṃ vattabbatākāraṇesu tīsu nayesu tatiyanayasseva yuttatarabhāvopi dīpitoti daṭṭhabbaṃ. Manomayañāṇassa iddhividhasamavarodhitabhāve visuddhimagge (visuddhi. 2.379 ādayo) vuttepi idha pāḷiyaṃ visuṃ desitattā visuṃ eva gahaṇaṃ, tathā desanā ca pāṭiyekkasandiṭṭhikasāmaññaphalatthāti daṭṭhabbaṃ. Anāgataṃsañāṇayathākammūpagañāṇadvayassa pāḷiyaṃ anāgatattā ‘‘dibbacakkhuvasena nipphanna’’nti vuttaṃ, tabbasena nipphannattā taggahaṇeneva gahitaṃ taṃ ñāṇadvayanti vuttaṃ hoti. Dibbacakkhussa hi anāgataṃsañāṇaṃ, yathākammūpagañāṇañcāti dvepi ñāṇāni paribhaṇḍāni hontīti. Dibbacakkhuñāṇanti cutūpapātañāṇanāmena dassitaṃ dibbacakkhuñāṇaṃ.

Sabbesaṃ pana dasannaṃ ñāṇānaṃ ārammaṇavibhāgassa visuddhimagge anāgatattā tatthānāgatañāṇānaṃ ārammaṇavibhāgaṃ dassetuṃ ‘‘tesa’’ntiādi vuttaṃ. Tesanti dasannaṃ ñāṇānaṃ. Tatthāti tasmiṃ ārammaṇavibhāge, tesu vā dasasu ñāṇesu. Bhūmibhedato parittamahaggataṃ, kālabhedato atītānāgatapaccuppannaṃ, santānabhedato ajjhattabahiddhā cāti vipassanāñāṇaṃ sattavidhārammaṇaṃ. Parittārammaṇāditikattayeneva hi tassa ārammaṇavibhāgo, na maggārammaṇatikena. Nimmitarūpāyatanamattamevāti attanā nimmitaṃ rūpārammaṇameva, attanā vā nimmite manomaye kāye vijjamānaṃ rūpāyatanamevātipi yujjati. Idañhi tassa ñāṇassa abhinimmiyamāne manomaye kāye rūpāyatanamevārabbha pavattanato vuttaṃ, na pana tattha gandhāyatanādīnamabhāvato . Na hi rūpakalāpo gandhāyatanādivirahito atthīti sabbathā parinipphannameva nimmitarūpaṃ. Tenāha ‘‘parittapaccuppannabahiddhārammaṇa’’nti, yathākkamaṃ bhūmikālasantānabhedato tibbidhārammaṇanti attho. Nibbānavasena ekadhammārammaṇampi samānaṃ āsavakkhayañāṇaṃ parittārammaṇāditikavasena tividhārammaṇaṃ dassetuṃ ‘‘appamāṇabahiddhānavattabbārammaṇa’’nti vuttaṃ. Tañhi parittatikavasena appamāṇārammaṇaṃ, ajjhattikavasena bahiddhārammaṇaṃ, atītatikavasena navattabbārammaṇañca hoti.

Uttaritarasaddo, paṇītatarasaddo ca pariyāyoti dasseti ‘‘seṭṭhatara’’nti iminā. Ratanakūṭaṃ viya kūṭāgārassa arahattaṃ kūṭaṃ uttamaṅgabhūtaṃ bhagavato desanāya arahattapariyosānattāti āha ‘‘arahattanikūṭenā’’ti. Desanaṃ niṭṭhāpesīti titthakaramataharavibhāviniṃ nānāvidhakuhanalapanādimicchājīvaviddhaṃsiniṃ tividhasīlālaṅkataparamasallekhapaṭipattiparidīpiniṃ jhānābhiññādiuttarimanussadhammavibhūsiniṃ cuddasavidhamahāsāmaññphalapaṭimaṇḍitaṃ anaññasādhāraṇaṃ sāmaññaphaladesanaṃ ratanāgāraṃ viya ratanakūṭena arahattakūṭena niṭṭhāpesi ‘‘vimuttasmi’’nti iminā, arahattaphalassa desitattāti attho.

Ajātasattuupāsakattapaṭivedanākathāvaṇṇanā

250. Ettāvatā bhagavatā desitassa sāmaññaphalasuttassa atthavaṇṇanaṃ katvā idāni dhammasaṅgāhakehi saṅgītassa ‘‘evaṃ vutte’’tiādipāṭhassapi atthavaṇṇanaṃ karonto paṭhamaṃ sambandhaṃ dassetuṃ ‘‘rājā’’tiādimāha. Tattha tatthāti tasmiṃ tasmiṃ sāmaññaphale, suttapadese vā. Karaṇaṃ kāro, sādhu iti kāro tathā, ‘‘sādhu bhagavā, sādhu sugatā’’tiādinā taṃ pavattento. Ādimajjhapariyosānanti desanāya ādiñca majjhañca pariyosānañca. Sakkaccaṃ sādaraṃ gāravaṃ sutvā, ‘‘cintetvā’’ti ettha idaṃ pubbakālakiriyāvacanaṃ. Ime pañhe puthū samaṇabrāhmaṇe pucchanto ahaṃ ciraṃ vata amhi, evaṃ pucchantopi ahaṃ thuse koṭṭento viya kañci sāraṃ nālatthanti yojanā. Tathā yo…pe… vissajjesi, tassa bhagavato guṇasampadā aho vata. Dasabalassa guṇānubhāvaṃ ajānanto ahaṃ vañcito suciraṃ vata amhīti. Vañcitoti ca aññāṇena vañcito āvaṭṭito, mohena paṭicchādito amhīti vuttaṃ hoti. Tenāha ‘‘dasabalassa guṇānubhāvaṃ ajānanto’’ti. Sāmaññajotanā hi visese avatiṭṭhati. Cintetvā āvikarontoti sambandho. Ullaṅghanasamatthāyapi ubbegapītiyā anullaṅghanampi siyāti āha ‘‘pañcavidhāya pītiyā phuṭasarīro’’ti. Phuṭasarīroti ca phusitasarīroti attho, na byāpitasarīroti sabbāya pītiyā abyāpitattā. Tanti attano pasādassa āvikaraṇaṃ, upāsakattapavedanañca. Āraddhaṃ dhammasaṅgāhakehi.

Abhikkantāti atikkantā vigatā, vigatabhāvo ca khayo evāti āha ‘‘khaye dissatī’’ti. Tathā hi vuttaṃ ‘‘nikkhanto paṭhamo yāmo’’ti. Abhikkantataroti ativiya kantataro manoramo, tādiso ca sundaro bhaddako nāmāti vuttaṃ ‘‘sundare’’ti.

‘‘Ko me’’tiādi gāthā vimānavatthumhi (vi. va. 857). Tattha koti devanāgayakkhagandhabbādīsu katamo. Meti mama. Pādānīti pāde, liṅgavipariyāyoyaṃ. Iddhiyāti īdisāya deviddhiyā. Yasasāti īdisena parivārena, parijanena ca. Jalanti jalanto vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena, abhirūpenāti vuttaṃ hoti. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti sabbā dasapi disā obhāsayanto. Cando viya, sūriyo viya ca ekobhāsaṃ ekālokaṃ karonto ko vandatīti sambandho.

Abhirūpeti atirekarūpe uḷāravaṇṇena sampannarūpe. Abbhānumodaneti abhianumodane abhippamoditabhāve. Kimatthiyaṃ ‘‘abbhānumodane’’ti vacananti āha ‘‘tasmā’’tiādi. Yuttaṃ tāva hotu abbhānumodane, kasmā panāyaṃ dvikkhattuṃ vuttoti codanāya sodhanāmukhena āmeḍitavisayaṃ niddhāreti ‘‘bhaye kodhe’’tiādinā, iminā saddalakkhaṇena hetubhūtena evaṃ vutto, iminā ca iminā ca visayenāti vuttaṃ hoti. ‘‘Sādhu sādhu bhante’’ti āmeḍitavasena atthaṃ dassetvā tassa visayaṃ niddhārento evamāhātipi sambandhaṃ vadanti. Tattha ‘‘coro coro, sappo sappo’’tiādīsu bhaye āmeḍitaṃ, ‘‘vijjha vijjha, pahara paharā’’tiādīsu kodhe, ‘‘sādhu sādhū’’tiādīsu (saṃ. ni. 2.127; 3.35; 5.1085) pasaṃsāyaṃ, ‘‘gaccha gaccha, lunāhi lunāhī’’tiādīsu turite, ‘‘āgaccha āgacchā’’tiādīsu kotūhale, ‘‘buddho buddhoti cintento’’tiādīsu (bu. vaṃ. 2.44) acchare, ‘‘abhikkamathāyasmanto abhikkamathāyasmanto’’tiādīsu (dī. ni. 3.20; a. ni. 9.11) hāse, ‘‘kahaṃ ekaputtaka, kahaṃ ekaputtakā’’tiādīsu (saṃ. ni. 2.63) soke, ‘‘aho sukhaṃ, aho sukha’’ntiādīsu (udā. 20; dī. ni. 3.305) pasāde. Casaddo avuttasamuccayattho, tena garahā asammānādīnaṃ saṅgaho daṭṭhabbo. ‘‘Pāpo pāpo’’tiādīsu hi garahāyaṃ, ‘‘abhirūpaka abhirūpakā’’tiādīsu asammāne. Evametesu navasu, aññesu ca visayesu āmeḍitavacanaṃ budho kareyya, yojeyyāti attho. Āmeḍanaṃ punappunamuccāraṇaṃ, āmeḍīyati vā punappunamuccārīyatīti āmeḍitaṃ, ekassevatthassa dvattikkhattuṃ vacanaṃ. Meḍisaddo hi ummādane, āpubbo tu dvattikkhattumuccāraṇe vattati yathā ‘‘etadeva yadā vākya-māmeḍayati vāsavo’’ti.

Evaṃ āmeḍitavasena dvikkhattuṃ vuttabhāvaṃ dassetvā idāni nayidaṃ āmeḍitavaseneva dvikkhattuṃ vuttaṃ, atha kho paccekamatthadvayavasenapīti dassento ‘‘atha vā’’tiādimāha. Āmeḍitavasena atthaṃ dassetvā vicchāvasenāpi dassento evamāhātipi vadanti, tadayuttameva byāpetabbassa dvikkhattumavuttattā. Byāpetabbassa hi byāpakena guṇakiriyādabbena byāpanicchāya dvattikkhattuṃ vacanaṃ vicchā yathā ‘‘gāmo gāmo ramaṇīyo’’ti. Tattha abhikkantanti abhikkamanīyaṃ, tabbhāvo ca atiiṭṭhatāyāti vuttaṃ ‘‘atiiṭṭha’’ntiādi, padattayañcetaṃ pariyāyavacanaṃ. Etthāti dvīsu abhikkantasaddesu. ‘‘Abhikkanta’’nti vacanaṃ apekkhitvā napuṃsakaliṅgena vuttaṃ, taṃ pana bhagavato vacanaṃ dhammadesanāyevāti katvā ‘‘yadidaṃ bhagavato dhammadesanā’’ti āha, yāyaṃ bhagavato dhammadesanā mayā sutā, tadidaṃ bhagavato dhammadesanāsaṅkhātaṃ vacanaṃ abhikkantanti attho. Evaṃ paṭiniddesopi hi atthato abhedattā yutto eva ‘‘yattha ca dinnaṃ mahapphalamāhū’’tiādīsu (vi. va. 888) viya. ‘‘Abhikkanta’’nti vuttassa vā atthamattadassanaṃ etaṃ, tasmā atthavasena liṅgavibhattivipariṇāmo veditabbo, kāriyavipariṇāmavasena cettha vibhattivipariṇāmatā. Vacananti hettha seso, abhikkantaṃ bhagavato vacanaṃ, yāyaṃ bhagavato dhammadesanā mayā sutā, sā abhikkantaṃ abhikkantāti attho. Dutiyapadepi ‘‘abhikkantanti pasādanaṃ apekkhitvā napuṃsakaliṅgena vutta’’ntiādinā yathārahamesa nayo netabbo.

‘‘Bhagavato vacana’’ntiādinā atthadvayasarūpaṃ dasseti. Tattha dosanāsanatoti rāgādikilesadosaviddhaṃsanato. Guṇādhigamanatoti sīlādiguṇānaṃ sampādanavasena adhigamāpanato. Ye guṇe desanā adhigameti, tesu ‘‘guṇādhigamanato’’ti vuttesuyeva guṇesu padhānabhūtā guṇā dassetabbāti te padhānabhūte guṇe tāva dassetuṃ ‘‘saddhājananato paññājananato’’ti vuttaṃ. Saddhāpadhānā hi lokiyā guṇā, paññāpadhānā lokuttarāti, padhānaniddeso cesa desanāya adhigametabbehi sīlasamādhidukādīhipi yojanāsambhavato. Aññampi atthadvayaṃ dasseti ‘‘sātthato’’tiādinā. Sīlādiatthasampattiyā sātthato. Sabhāvaniruttisampattiyā sabyañjanato. Suviññeyyasaddapayogatāya uttānapadato. Saṇhasukhumabhāvena dubbiññeyyatthatāya gambhīratthato. Siniddhamudumadhurasaddapayogatāya kaṇṇasukhato. Vipulavisuddhapemanīyatthatāya hadayaṅgamato. Mānātimānavidhamanena anattukkaṃsanato. Thambhasārambhanimmaddanena aparavambhanato. Hitādhippāyappavattiyā paresaṃ rāgapariḷāhādivūpasamanena karuṇāsītalato. Kilesandhakāravidhamanena paññāvadātato. Avadātaṃ, odātanti ca atthato ekaṃ. Karavīkarutamañjutāya āpātharamaṇīyato. Pubbāparāviruddhasuvisuddhatāya vimaddakkhamato. Āpātharamaṇīyatāya eva suyyamānasukhato. Vimaddakkhamatāya, hitajjhāsayappavattitāya ca vīmaṃsiyamānahitatoti evamettha attho veditabbo. Ādisaddena pana saṃsāracakkanivattanato, saddhammacakkappavattanato, micchāvādaviddhaṃsanato, sammāvādapatiṭṭhāpanato, akusalamūlasamuddharaṇato, kusalamūlasaṃropanato, apāyadvāravidhānato, saggamaggadvāravivaraṇato, pariyuṭṭhānavūpasamanato, anusayasamugghāṭanatoti evamādīnaṃ saṅgaho daṭṭhabbo.

Na kevalaṃ padadvayeneva, tato parampi catūhi upamāhīti pi-saddo sampiṇḍanattho. ‘‘Cakkhumanto rūpāni dakkhantī’’ti idaṃ ‘‘telapajjotaṃ dhāreyyā’’ti catutthaupamāya ākāramattadassanaṃ, na pana upamantaradassananti āha ‘‘catūhi upamāhī’’ti. Adhomukhaṭṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhaṃ jātaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. ‘‘Hatthe gahetvā’’ti samācikkhaṇadassanatthaṃ vuttaṃ, ‘‘puratthābhimukho, uttarābhimukho vā gacchā’’tiādinā vacanamattaṃ avatvā ‘‘esa maggo, evaṃ gacchā’’ti hatthe gahetvā nissandehaṃ dasseyyāti vuttaṃ hoti. Kāḷapakkhe cātuddasī kāḷapakkhacātuddasī. Nirantararukkhagahanena ekagghano vanasaṇḍo ghanavanasaṇḍo. Meghassa paṭalaṃ meghapaṭalaṃ, meghacchannatāti vuttaṃ hoti. Nikkujjitaṃ ukkujjeyyāti kassacipi ādheyyassa anādhārabhūtaṃ kiñci bhājanaṃ ādhārabhāvāpādanavasena ukkujjeyya upari mukhaṃ ṭhapeyya. Heṭṭhāmukhajātatāya vimukhaṃ, adhomukhaṭṭhapitatāya asaddhamme patitanti evaṃ padadvayaṃ nikkujjitapadassa yathādassitena atthadvayena yathārahaṃ yojetabbaṃ, na yathāsaṅkhyaṃ. Attano sabhāveneva hi esa rājā saddhammavimukho, pāpamittena pana devadattena pitughātādīsu uyyojitattā asaddhamme patitoti. Vuṭṭhāpentena bhagavatāti sambandho.

‘‘Kassapassa bhagavato’’tiādinā tadā raññā avuttassāpi atthāpattimattadassanaṃ. Kāmañca kāmacchandādayopi paṭicchādakā nīvaraṇabhāvato, micchādiṭṭhi pana savisesaṃ paṭicchādikā satte micchābhinivesavasenāti āha ‘‘micchādiṭṭhigahanapaṭicchanna’’nti. Tenāha bhagavā ‘‘micchādiṭṭhiparamāhaṃ bhikkhave vajjaṃ vadāmī’’ti, [a. ni. 1.310 (atthato samānaṃ)] micchādiṭṭhisaṅkhātagumbapaṭicchannanti attho. ‘‘Micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantenā’’ti vadanto sabbabuddhānaṃ ekāva anusandhi, ekaṃva sāsananti katvā kassapassa bhagavato sāsanampi iminā saddhiṃ ekasāsanaṃ karotīti daṭṭhabbaṃ. Aṅguttaraṭṭhakathādīsupi hi tathā ceva vuttaṃ, evañca katvā micchādiṭṭhigahanapaṭicchannassa sāsanassa vivaraṇavacanaṃ upapannaṃ hotīti.

Sabbo akusaladhammasaṅkhāto apāyagāmimaggo kummaggo kucchito maggoti katvā. Sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggo mokkhamaggato micchā vitatho maggoti katvā. Teneva hi tadubhayassa paṭipakkhataṃ sandhāya ‘‘saggamokkhamaggaṃ āvikarontenā’’ti vuttaṃ. Sabbo hi kusaladhammo saggamaggo. Sammādiṭṭhiādayo aṭṭha sammattadhammā mokkhamaggo. Sappiādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti telapajjotaggahaṇaṃ. Dhāreyyāti dhareyya, samāhareyya samādaheyyāti attho. Buddhādiratanarūpānīti buddhādīnaṃ tiṇṇaṃ ratanānaṃ vaṇṇāyatanāni. Tesaṃ buddhādiratanarūpānaṃ paṭicchādakassa mohandhakārassa viddhaṃsakaṃ tathā. Desanāsaṅkhātaṃ pajjotaṃ tathā. Tadubhayaṃ tulyādhikaraṇavasena viyūhitvā tassa dhārako samādahakoti atthena ‘‘tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotadhārakenā’’ti vuttaṃ. Etehi pariyāyehīti yathāvuttehi nikkujjitukkujjanapaṭicchannavivaraṇamaggācikkhaṇatelapajjotadhāraṇa saṅkhāta catubbidhopamopamitabbappakārehi, yathāvuttehi vā nānāvidhakuhanalapanādimicchājīvavidhamanādivibhāvanapariyāyehi. Tenāha ‘‘anekapariyāyena dhammo pakāsito’’ti.

‘‘Eva’’ntiādinā ‘‘esāha’’ntiādipāṭhassa sambandhaṃ dasseti. Pasannacittatāyapasannākāraṃ karoti. Pasannacittatā ca imaṃ desanaṃ sutvā evāti atthaṃ ñāpetuṃ ‘‘imāya desanāyā’’tiādi vuttaṃ. Imāya desanāya hetubhūtāya. Pasannākāranti pasannehi sādhujanehi kattabbasakkāraṃ. Saraṇanti paṭisaraṇaṃ. Tenāha ‘‘parāyaṇa’’nti. Parāyaṇatā pana anatthanisedhanena, atthasampādanena cāti vuttaṃ ‘‘aghassa tātā,hitassa ca vidhātā’’ti. Aghassāti nissakke sāmivacanaṃ, pāpatoti attho. Dukkhatotipi vadanti keci. Tāyati avassayaṃ karotīti tātā. Hitassāti upayogatthe sāmivacanaṃ. Vidahati saṃvidhānaṃ karotīti vidhātā. ‘‘Iti iminā adhippāyenā’’ti vadanto ‘‘itisaddo cettha luttaniddiṭṭho, so ca ākārattho’’ti dasseti. Saraṇanti gamanaṃ. Hitādhippāyena bhajanaṃ, jānanaṃ vā, evañca katvā vinayaṭṭhakathādīsu ‘‘saraṇanti gacchāmī’’ti saheva itisaddena attho vuttoti. Ettha hi nāyaṃ gami-saddo nī-saddādayo viya dvikammiko, tasmā yathā ‘‘ajaṃ gāmaṃ netī’’ti vuccati, evaṃ ‘‘bhagavantaṃ saraṇaṃ gacchāmī’’ti vattuṃ na sakkā, ‘‘saraṇanti gacchāmī’’ti pana vattabbaṃ, tasmā ettha itisaddo luttaniddiṭṭhoti veditabbaṃ, evañca katvā ‘‘yo buddhaṃ saraṇaṃ gacchati, so buddhaṃ vā gaccheyya saraṇaṃ vā’’ti (khu. pā. aṭṭha. 1.gamatīyadīpanā) khuddakanikāyaṭṭhakathāya uddhaṭā codanā anavakāsā. Na hi gami-saddaṃ duhādinyādigaṇikaṃ karonti akkharacintakāti. Hotu tāva gami-saddassa ekakammabhāvo, tathāpi ‘‘gacchateva pubbaṃ disaṃ, gacchati pacchimaṃ disa’’ntiādīsu (saṃ. ni. 1.159; 3.87) viya ‘‘bhagavantaṃ, saraṇa’’nti padadvayassa samānādhikaraṇatā yuttāti? Na, tassa padadvayassa samānādhikaraṇabhāvānupapattito. Tassa hi samānādhikaraṇabhāve adhippete paṭihatacittopi bhagavantaṃ upasaṅkamanto buddhaṃ saraṇaṃ gato nāma siyā. Yañhi taṃ ‘‘buddho’’ti visesitaṃ saraṇaṃ, tamevesa gatoti, na cettha anupapattikena atthena attho, tasmā ‘‘bhagavanta’’nti gamanīyatthassa dīpanaṃ, ‘‘saraṇa’’nti pana gamanākārassāti vuttanayena itilopavaseneva attho gahetabboti. Dhammañca saṅghañcāti etthāpi eseva nayo. Honti cettha –

‘‘Gamissa ekakammattā, itilopaṃ vijāniyā;

Paṭighātappasaṅgattā, na ca tulyatthatā siyā.

Tasmā gamanīyatthassa, pubbapadaṃva jotakaṃ;

Gamanākārassa paraṃ, ityuttaṃ saraṇattaye’’ti.

‘‘Iti iminā adhippāyena bhagavantaṃ gacchāmī’’ti pana vadanto aneneva adhippāyena bhajanaṃ, jānanaṃ vā saraṇagamanaṃ nāmāti niyameti. Tattha ‘‘gacchāmī’’tiādīsu purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ, ‘‘gacchāmī’’ti etassa vā anaññasādhāraṇatādassanavasena pāṭiyekkameva atthavacanaṃ ‘‘bhajāmī’’tiādipadattayaṃ. Bhajanañhi saraṇādhippāyena upasaṅkamanaṃ, sevanaṃ santikāvacarabhāvo, payirupāsanaṃ vattapaṭivattakaraṇena upaṭṭhānanti evaṃ sabbathāpi anaññasādhāraṇataṃyeva dasseti. Evaṃ ‘‘gacchāmī’’ti padassa gatiatthaṃ dassetvā buddhiatthampi dassetuṃ ‘‘evaṃ vā’’tiādimāha, tattha evanti ‘‘bhagavā me saraṇa’’ntiādinā adhippāyena. Kasmā pana ‘‘gacchāmī’’ti padassa ‘‘bujjhāmī’’ti ayamattho labbhatīti codanaṃ sodheti ‘‘yesañhī’’tiādinā, anena ca niruttinayamantarena sabhāvatova gamudhātussa buddhiatthoti dīpeti. Dhātūnanti mūlasaddasaṅkhātānaṃ i, yā, kamu, gamuiccādīnaṃ.

‘‘Adhigatamagge, sacchikatanirodhe’’ti padadvayenāpi phalaṭṭhā eva dassitā, na maggaṭṭhāti te dassento ‘‘yathānusiṭṭhaṃ paṭipajjamāne cā’’ti āha. Nanu ca kalyāṇaputhujjanopi ‘‘yathānusiṭṭhaṃ paṭipajjatī’’ti vuccatīti? Kiñcāpi vuccati, nippariyāyena pana maggaṭṭhā eva tathā vattabbā, na itaro niyāmokkamanābhāvato. Tathā hi te eva ‘‘apāyesu apatamāne dhāretī’’ti vuttā. Sammattaniyāmokkamanena hi apāyavinimuttisambhavoti. Evaṃ anekehipi vinaya- (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) suttantaṭīkākārehī (dī. ni. ṭī. 1.250) vuttaṃ, tadetaṃ sammattaniyāmokkamanavasena nippariyāyato apāyavinimuttake sandhāya vuttaṃ, tadanupapattivasena pana pariyāyato apāyavinimuttakaṃ kalyāṇaputhujjanampi ‘‘yathānusiṭṭhaṃ paṭipajjamāne’’ti padena dassetīti daṭṭhabbaṃ. Tathā hesa dakkhiṇavibhaṅgasuttādīsu (ma. ni. 3.379) sotāpattiphalasacchikiriyāya paṭipannabhāvena vuttoti, chattavimāne (vi. va. 886 ādayo) chattamāṇavako cettha nidassanaṃ. Adhigatamagge, sacchikatanirodhe ca yathānusiṭṭhaṃ paṭipajjamāne ca puggale apāyesu apatamāne katvā dhāretīti sapāṭhasesayojanā. Atītakālikena hi purimapadadvayena phalaṭṭhānameva gahaṇaṃ, vattamānakālikena ca pacchimena padena saha kalyāṇaputhujjanena maggaṭṭhānameva. ‘‘Apatamāne’’ti pana padena dhāraṇākāradassanaṃ apatanakaraṇavaseneva dhāretīti, dhāraṇasarūpadassanaṃ vā. Dhāraṇaṃ nāma apatanakaraṇamevāti, apatanakaraṇañca apāyādinibbattakakilesaviddhaṃsanavasena vaṭṭato niyyānameva. ‘‘Apāyesū’’ti hi dukkhabahulaṭṭhānatāya padhānavasena vuttaṃ, vaṭṭadukkhesu pana sabbesupi apatamāne katvā dhāretīti attho veditabbo. Tathā hi abhidhammaṭṭhakathāyaṃ vuttaṃ ‘‘sotāpattimaggo cettha apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatikāmabhavekadesato, anāgāmimaggo kāmabhavato, arahattamaggo rūpārūpabhavato, sabbabhavehipi vuṭṭhāti evāti vadantī’’ti (dha. sa. aṭṭha. 350) evañca katvā ariyamaggo niyyānikatāya, nibbānañca tassa tadatthasiddhihetutāyāti ubhayameva nippariyāyena dhammo nāmāti sarūpato dassetuṃ ‘‘so atthato ariyamaggo ceva nibbānañcā’’ti vuttaṃ. Nibbānañhi ārammaṇaṃ labhitvā ariyamaggassa tadatthasiddhi, svāyamattho ca pāḷiyā eva siddhoti āha ‘‘vuttañceta’’ntiādi. Yāvatāti yattakā. Tesanti tattakānaṃ dhammānaṃ. ‘‘Aggo akkhāyatī’’ti vattabbe o-kārassa a-kāraṃ, ma-kārāgamañca katvā ‘‘aggamakkhāyatī’’ti vuttaṃ. ‘‘Akkhāyatī’’ti cettha itisaddo ādiattho, pakārattho vā, tena ‘‘yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’tiādi (itivu. 90; a. ni. 4.34) suttapadaṃ saṅgaṇhāti, ‘‘vitthāro’’ti iminā vā tadavasesasaṅgaho.

Yasmā pana ariyaphalānaṃ ‘‘tāya saddhāya avūpasantāyā’’tiādi vacanato maggena samucchinnānaṃ kilesānaṃ paṭippassaddhippahānakiccatāya niyyānānuguṇatā, niyyānapariyosānatā ca, pariyattiyā pana niyyānadhammasamadhigamahetutāya niyyānānuguṇatāti iminā pariyāyena vuttanayena dhammabhāvo labbhati, tasmā tadubhayampi saṅgaṇhanto ‘‘na kevalañcā’’tiādimāha. Svāyamattho ca pāṭhāruḷho evāti dasseti ‘‘vuttañheta’’ntiādinā. Tattha chattamāṇavakavimāneti chatto kira nāma setabyāyaṃ brāhmaṇamāṇavako, so ukkaṭṭhāyaṃ pokkharasātibrāhmaṇassa santike sippaṃ uggahetvā ‘‘garudakkhiṇaṃ dassāmī’’ti ukkaṭṭhābhimukho gacchati, athassa bhagavā antarāmagge corantarāyaṃ, tāvatiṃsabhavane nibbattamānañca disvā gāthābandhavasena saraṇagamanavidhiṃ desesi, tassa tāvatiṃsabhavanupagassa tiṃsayojanikaṃ vimānaṃ chattamāṇavakavimānaṃ. Devalokepi hi tassa manussakāle samaññā yathā ‘‘maṇḍūko devaputto, (vi. va. 858 ādayo) kuvero devarājā’’ti, idha pana chattamāṇavakavimānaṃ vatthu kāraṇaṃ etassāti katvā uttarapadalopena ‘‘na tathā tapati nabhe sūriyo, cando ca na bhāsati na phusso, yathā’’tiādikā (vi. va. 889) desanā ‘‘chattamāṇavakavimāna’’nti vuccati, tatrāyaṃ gāthā pariyāpannā, tasmā chattamāṇavakavimānavatthudesanāyanti attho veditabbo.

Kāmarāgo bhavarāgoti evamādibhedo anādikālavibhāvito sabbopi rāgo virajjati pahīyati etenāti rāgavirāgo, maggo. Ejāsaṅkhātāya taṇhāya, antonijjhānalakkhaṇassa ca sokassa taduppattiyaṃ sabbaso parikkhīṇattā natthi ejā, soko ca etasminti anejaṃ, asokañca, phalaṃ. Tadaṭṭhakathāyaṃ (vi. va. aṭṭha. 887) pana ‘‘taṇhāvasiṭṭhānaṃ sokanimittānaṃ kilesānaṃ paṭippassambhanato asoka’’nti vuttaṃ. Dhammamasaṅkhatanti sampajja sambhūya paccayehi appaṭisaṅkhatattā asaṅkhataṃ attano sabhāvadhāraṇato paramatthadhammabhūtaṃ nibbānaṃ. Tadaṭṭhakathāyaṃ pana ‘‘dhammanti sabhāvadhammaṃ. Sabhāvato gahetabbadhammo hesa, yadidaṃ maggaphalanibbānāni, na pariyattidhammo viya paññattidhammavasenā’’ti (vi. va. aṭṭha. 887) vuttaṃ, evaṃ sati dhammasaddo tīsupi ṭhānesu yojetabbo. Appaṭikūlasaddena ca tattha nibbānameva gahitaṃ ‘‘natthi ettha kiñcipi paṭikūla’’nti katvā, appaṭikūlanti ca avirodhadīpanato kiñci aviruddhaṃ, iṭṭhaṃ paṇītanti vā attho. Paguṇarūpena pavattitattā, pakaṭṭhaguṇavibhāvanato vā paguṇaṃ. Yathāha ‘‘vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme’’ti (ma. ni. 1.283; 2.339; mahāva. 9).

Dhammakkhandhā kathitāti yojanā. Evaṃ idha catūhipi padehi pariyattidhammoyeva gahito, tadaṭṭhakathāyaṃ pana ‘‘savanavelāyaṃ, upaparikkhaṇavelāyaṃ, paṭipajjanavelāyanti sabbadāpi iṭṭhamevāti madhuraṃ, sabbaññutaññāṇasannissayāya paṭibhānasampadāya pavattitattā suppavattibhāvato, nipuṇabhāvato ca paguṇaṃ, vibhajitabbassa atthassa khandhādivasena, kusalādivasena, uddesādivasena ca suṭṭhu vibhajanato suvibhattanti tīhipi padehi pariyattidhammameva vadatī’’ti (vi. va. aṭṭha. 887) vuttaṃ. Āpāthakāle viya majjanakālepi, kathentassa viya suṇantassāpi sammukhībhāvato ubhatopaccakkhatādassanatthaṃ idheva ‘‘ima’’nti āsannapaccakkhavacanamāha. Puna ‘‘dhamma’’nti idaṃ yathāvuttassa catubbidhassāpi dhammassa sādhāraṇavacanaṃ. Pariyattidhammopi hi saraṇesu ca sīlesu ca patiṭṭhānamattāyapi yāthāvapaṭipattiyā apāyapatanato dhāreti, imassa ca atthassa idameva chattamāṇavakavimānaṃ sādhakanti daṭṭhabbaṃ. Sādhāraṇabhāvena yathāvuttaṃ dhammaṃ paccakkhaṃ katvā dassento puna ‘‘ima’’nti āha. Yasmā cesā bha-kārattayena ca paṭimaṇḍitā dodhakagāthā, tasmā tatiyapāde madhurasadde ma-kāro adhikopi ariyacariyādipadehi viya anekakkharapadena yuttattā anupavajjoti daṭṭhabbaṃ.

Diṭṭhisīlasaṅghātenāti ‘‘yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī’’ti (dī. ni. 3.324, 356; a. ni. 6.11; pari. 274) evaṃ vuttāya diṭṭhiyā ceva ‘‘yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññupasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54; a. ni. 6.92; pari. 274) evaṃ vuttānaṃ sīlānañca saṃhatabhāvena, diṭṭhisīlasāmaññenāti attho. Saṃhatoti saṅghaṭito, sametoti vuttaṃ hoti. Ariyapuggalā hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatā eva. ‘‘Vuttañheta’’ntiādinā āhaccapāṭhena samattheti.

Yatthāti yasmiṃ saṅghe. Dinnanti pariccattaṃ annādideyyadhammaṃ, gāthābandhattā cettha anunāsikalopo. Dodhakagāthā hesā. Mahapphalamāhūti ‘‘mahapphala’’nti buddhādayo āhu. Catūsūti cettha ca-kāro adhikopi vuttanayena anupavajjo. Accantameva kilesāsucito visuddhattā sucīsu. ‘‘Sotāpanno sotāpattiphalasacchikiriyāya paṭipanno’’tiādinā (saṃ. ni. 5.488) vuttesu catūsu purisayugesu. Catusaccadhammassa, nibbānadhammassa ca paccakkhato dassanena, ariyadhammassa paccakkhadassāvitāya vā dhammadasā. Te puggalā maggaṭṭhaphalaṭṭhe yugale akatvā visuṃ visuṃ puggalagaṇanena aṭṭha ca honti. Imaṃ saṅghaṃ saraṇatthaṃ saraṇāya parāyaṇāya apāyadukkhavaṭṭadukkhaparitāṇāya upehi upagaccha bhaja seva, evaṃ vā jānāhi bujjhassūti saha yojanāya attho. Yattha yesu sucīsu catūsu purisayugesu dinnaṃ mahapphalamāhu, dhammadasā te puggalā aṭṭha ca, imaṃ saṅghaṃ saraṇatthamupehīti vā sambandho. Evampi hi paṭiniddeso yutto eva atthato abhinnattāti daṭṭhabbaṃ. Gāthāsukhatthañcettha purisapade īkāraṃ, puggalāpade ca rassaṃ katvā niddeso.

Ettāvatāti ‘‘esāha’’ntiādivacanakkamena. Tīṇi vatthūni ‘‘saraṇa’’nti gamanāni, tikkhattuṃ vā ‘‘saraṇa’’nti gamanānīti saraṇagamanāni. Paṭivedesīti attano hadayagataṃ vācāya pavedesi.

Saraṇagamanakathāvaṇṇanā

Saraṇagamanassa visayappabhedaphalasaṃkilesabhedānaṃ viya, kattu ca vibhāvanā tattha kosallāya hoti yevāti saha kattunā taṃ vidhiṃ dassetuṃ ‘‘idāni tesu saraṇagamanesu kosallatthaṃ…pe… veditabbo’’ti vuttaṃ. ‘‘Yo ca saraṇaṃ gacchatī’’ti iminā hi kattāraṃ vibhāveti tena vinā saraṇagamanasseva asambhavato, ‘‘saraṇagamana’’nti iminā ca saraṇagamanameva, ‘‘saraṇa’’ntiādīhi pana yathākkamaṃ visayādayo. Kasmā panettha vodānaṃ na gahitaṃ, nanu vodānavibhāvanāpi tattha kosallāya hotīti? Saccametaṃ, taṃ pana saṃkilesaggahaṇeneva atthato vibhāvitaṃ hotīti na gahitaṃ. Yāni hi nesaṃ saṃkilesakāraṇāni aññāṇādīni, tesaṃ sabbena sabbaṃ anuppannānaṃ anuppādanena, uppannānañca pahānena vodānaṃ hotīti. Atthatoti saraṇasaddatthato, ‘‘saraṇatthato’’tipi pāṭho, ayamevattho. Hiṃsatthassa sarasaddassa vasenetaṃ siddhanti dassento dhātvatthavasena ‘‘hiṃsatīti saraṇa’’nti vatvā taṃ pana hiṃsanaṃ kesaṃ, kathaṃ, kassa vāti codanaṃ sodheti ‘‘saraṇagatāna’’ntiādinā. Kesanti hi saraṇagatānaṃ. Kathanti teneva saraṇagamanena. Kassāti bhayādīnanti yathākkamaṃ sodhanā. Tattha saraṇagatānanti ‘‘saraṇa’’nti gatānaṃ. Saraṇagamanenāti ‘‘saraṇa’’nti gamanena kusaladhammena. Bhayanti vaṭṭabhayaṃ. Santāsanti cittutrāsaṃ teneva cetasikadukkhassa saṅgahitattā. Dukkhanti kāyikadukkhaggahaṇaṃ. Duggatiparikilesanti duggatipariyāpannaṃ sabbampi dukkhaṃ ‘‘duggatiyaṃ parikilissanaṃ saṃvibādhanaṃ, samupatāpanaṃ vā’’ti katvā, tayidaṃ sabbaṃ parato phalakathāyaṃ āvi bhavissati. Hiṃsanañcettha vināsanameva, na pana sattahiṃsanamivāti dasseti ‘‘hanati vināsetī’’ti iminā. Etanti saraṇapadaṃ. Adhivacananti nāmaṃ, pasiddhavacanaṃ vā, yathābhuccaṃ vā guṇaṃ adhikicca pavattavacanaṃ. Tenāha ‘‘ratanattayassevā’’ti.

Evaṃ hiṃsanatthavasena avisesato saraṇasaddatthaṃ dassetvā idāni tadatthavaseneva visesato dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Ratanattayassa paccekaṃ hiṃsanakāraṇadassanameva hi purimanayato imassa visesoti. Tattha hite pavattanenāti ‘‘sampannasīlā bhikkhave viharathā’’tiādinā (ma. ni. 1.64, 69) atthe sattānaṃ niyojanena. Ahitā ca nivattanenāti ‘‘pāṇātipātassa kho pāpako vipāko, pāpakaṃ abhisamparāya’’ntiādinā ādīnavadassanādimukhena anatthato ca sattānaṃ nivattanena. Bhayaṃ hiṃsatīti hitāhitesu appavattipavattihetukaṃ byasanaṃ appavattikaraṇena vināseti. Bhavakantārā uttāraṇena maggasaṅkhāto dhammo, phalanibbānasaṅkhāto pana assāsadānena sattānaṃ bhayaṃ hiṃsatīti yojanā. Kārānanti dānavasena, pūjāvasena ca upanītānaṃ sakkārānaṃ. Anupasaggopi hi saddo saupasaggo viya atthavisesavācako ‘‘appakampi kataṃ kāraṃ, puññaṃ hoti mahapphala’’ntiādīsu viya. Anuttaradakkhiṇeyyabhāvato vipulaphalapaṭilābhakaraṇena sattānaṃ bhayaṃ hiṃ satīti yojetabbaṃ. Imināpi pariyāyenāti ratanattayassa paccekaṃ hiṃsakabhāvakāraṇadassanavasena vibhajitvā vuttena imināpi kāraṇena. Yasmā panidaṃ saraṇapadaṃ nāthapadaṃ viya suddhanāmapadattā dhātvatthaṃ antonītaṃ katvā saṅketatthampi vadati, tasmā heṭṭhā saraṇaṃ parāyaṇanti attho vuttoti daṭṭhabbaṃ.

Evaṃ saraṇatthaṃ dassetvā idāni saraṇagamanatthaṃ dassento ‘‘tappasādā’’tiādimāha. Tattha ‘‘sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti evamādinā tasmiṃ ratanattaye pasādo tappasādo, tadeva ratanattayaṃ garu etassāti taggaru, tassa bhāvo taggarutā, tappasādo ca taggarutā ca tappasādataggarutā, tāhi. Vihatakileso vidhutavicikicchāsammohāsaddhiyādipāpadhammattā, tadeva ratanattayaṃ parāyaṇaṃ parāgati tāṇaṃ leṇaṃ etassāti tapparāyaṇo, tassa bhāvo tapparāyaṇatā, sāyeva ākāro tapparāyaṇatākāro, tena pavatto tapparāyaṇatākārappavatto. Ettha ca pasādaggahaṇena lokiyaṃ saraṇagamanamāha. Tañhi saddhāpadhānaṃ, na ñāṇapadhānaṃ, garutāgahaṇena pana lokuttaraṃ. Ariyā hi ratanattayaṃ guṇābhiññatāya pāsāṇacchattaṃ viya garuṃ katvā passanti, tasmā tappasādena tadaṅgappahānavasena vihatakileso, taggarutāya ca agāravakaraṇahetūnaṃ samucchedavasenāti yojetabbaṃ. Tapparāyaṇatā panettha taggatikatāti tāya catubbidhampi vakkhamānaṃ saraṇagamanaṃ gahitanti daṭṭhabbaṃ. Avisesena vā pasādagarutā jotitāti pasādaggahaṇena anaveccappasādassa lokiyassa, aveccappasādassa ca lokuttarassa gahaṇaṃ, tathā garutāgahaṇena lokiyassa garukaraṇassa, lokuttarassa cāti ubhayenapi padena ubhayampi lokiyalokuttarasaraṇagamanaṃ yojetabbaṃ. Uppajjati cittametenāti uppādo, sampayuttadhammasamūho, cittañca taṃ uppādo cāti cittuppādo. Samāhāradvandepi hi katthaci pulliṅgamicchanti saddavidū, tadākārappavattaṃ saddhāpaññādisampayuttadhammasahitaṃ cittaṃ saraṇagamanaṃ nāma ‘‘saraṇanti gacchati etenāti katvā’’ti vuttaṃ hoti. ‘‘Taṃsamaṅgī’’tiādi kattuvibhāvanā. Tena yathāvuttacittuppādena samaṅgīti taṃsamaṅgī. Tenāha ‘‘vuttappakārenacittuppādenā’’ti . Upetīti bhajati sevati payirupāsati, jānāti vā, bujjhatīti attho.

Lokuttaraṃ saraṇagamanaṃ kesanti āha ‘‘diṭṭhasaccāna’’nti, aṭṭhannaṃ ariyapuggalānanti attho. Kadā taṃ ijjhatīti āha ‘‘maggakkhaṇe’’ti, ‘‘ijjhatī’’ti padena cetassa sambandho. Maggakkhaṇe ijjhamāneneva hi catusaccādhigamena phalaṭṭhānampi saraṇagamakatā sijjhati lokuttarasaraṇagamanassa bhedābhāvato, tesañca ekasantānattā. Kathaṃ taṃ ijjhatīti āha ‘‘saraṇagamanupakkilesasamucchedenā’’tiādi, upapakkilesasamucchedato, ārammaṇato, kiccato ca sakalepi ratanattaye ijjhatīti vuttaṃ hoti. Saraṇagamanupakkilesasamucchedenāti cettha pahānābhisamayaṃ sandhāya vuttaṃ, ārammaṇatoti sacchikiriyābhisamayaṃ. Nibbānārammaṇaṃ hutvā ārammaṇato ijjhatīti hi yojetabbaṃ, tvā-saddo ca hetutthavācako yathā ‘‘sakko hutvā nibbattī’’ti (dha. pa. aṭṭha. 1.2.29). Apica ‘‘ārammaṇato’’ti vuttamevatthaṃ sarūpato niyameti ‘‘nibbānārammaṇaṃ hutvā’’ti iminā. ‘‘Kiccato’’ti tadavasesaṃ bhāvanābhisamayaṃ pariññābhisamayañca sandhāya vuttaṃ. ‘‘Ārammaṇato nibbānārammaṇaṃ hutvā’’ti etena vā maggakkhaṇānurūpaṃ ekārammaṇataṃ dassetvā ‘‘kiccato’’ti iminā pahānato avasesaṃ kiccattayaṃ dassitanti daṭṭhabbaṃ. ‘‘Maggakkhaṇe, nibbānārammaṇaṃ hutvā’’ti ca vuttattā atthato maggañāṇasaṅkhāto catusaccādhigamo eva lokuttarasaraṇagamananti viññāyati. Tattha hi catusaccādhigamane saraṇagamanupakkilesassa pahānābhisamayavasena samucchindanaṃ bhavati, nibbānadhammo pana sacchikiriyābhisamayavasena, maggadhammo ca bhāvanābhisamayavasena paṭivijjhiyamānoyeva saraṇagamanatthaṃ sādheti, buddhaguṇā pana sāvakagocarabhūtā pariññābhisamayavasena paṭivijjhiyamānā saraṇagamanatthaṃ sādhenti, tathā ariyasaṅghaguṇā. Tenāha ‘‘sakalepi ratanattaye ijjhatī’’ti.

Phalapariyattīnampettha vuttanayena maggānuguṇappavattiyā gahaṇaṃ, apariññeyyabhūtānañca buddhasaṅghaguṇānaṃ tagguṇasāmaññatāyāti daṭṭhabbaṃ. Evañhi sakalabhāvavisiṭṭhavacanaṃ upapannaṃ hotīti. Ijjhantañca saheva ijjhati, na lokiyaṃ viya paṭipāṭiyā asammohapaṭivedhena paṭividdhattāti gahetabbaṃ. Padīpassa viya hi ekakkhaṇeyeva maggassa catukiccasādhananti. Ye pana vadanti ‘‘saraṇagamanaṃ nibbānārammaṇaṃ hutvā na pavattati, maggassa adhigatattā pana adhigatameva taṃ hoti ekaccānaṃ tevijjādīnaṃ lokiyavijjādayo viyā’’ti, tesaṃ pana vacane lokiyameva saraṇagamanaṃ siyā, na lokuttaraṃ, tañca ayuttameva duvidhassāpi tassa icchitabbattā. Tadaṅgappahānena saraṇagamanupakkilesavikkhambhanaṃ. Ārammaṇato buddhādiguṇārammaṇaṃ hutvāti etthāpi vuttanayena attho, saraṇagamanupakkilesavikkhambhanato, ārammaṇato ca sakalepi ratanattaye ijjhatīti vuttaṃ hoti.

Tanti lokiyasaraṇagamanaṃ. ‘‘Sammāsambuddho bhagavā’’tiādinā saddhāpaṭilābho. Saddhāmūlikāti yathāvuttasaddhāpubbaṅgamā. Sahajātavasena pubbaṅgamatāyeva hi tammūlikatā saddhāvirahitassa buddhādīsu sammādassanassa asambhavato. Sammādiṭṭhi nāma buddhasubuddhataṃ, dhammasudhammataṃ saṅghasuppaṭipannatañca lokiyāvabodhavasena sammā ñāyena dassanato. ‘‘Saddhāpaṭilābho’’ti iminā sammādiṭṭhivirahitāpi saddhā lokiyasaraṇagamananti dasseti, ‘‘saddhāmūlikā ca sammādiṭṭhī’’ti pana etena saddhūpanissayā yathāvuttā paññāti. Lokiyampi hi saraṇagamanaṃ duvidhaṃ ñāṇasampayuttaṃ, ñāṇavippayuttañca. Tattha paṭhamena padena mātādīhi ussāhitadārakādīnaṃ viya ñāṇavippayuttaṃ saraṇagamanaṃ gahitaṃ, dutiyena pana ñāṇasampayuttaṃ. Tadubhayameva puññakiriyavatthu visesabhāvena dassetuṃ ‘‘dasasu puññakiriyavatthūsu diṭṭhijukammanti vuccatī’’ti āha. Diṭṭhi eva attano paccayehi ujuṃ karīyatīti hi atthena sammādiṭṭhiyā diṭṭhijukammabhāvo, diṭṭhi ujuṃ karīyati etenāti atthena pana saddhāyapi. Saddhāsammādiṭṭhiggahaṇena cettha tappadhānassāpi cittuppādassa gahaṇaṃ, diṭṭhijukammapadena ca yathāvuttena karaṇasādhanena, evañca katvā ‘‘tapparāyaṇatākārappavatto cittuppādo’’ti heṭṭhā vuttavacanaṃ samatthitaṃ hoti, saddhāsammādiṭṭhīnaṃ pana visuṃ gahaṇaṃ taṃsampayuttacittuppādassa tappadhānatāyāti daṭṭhabbaṃ.

Tayidanti lokiyaṃ saraṇagamanameva paccāmasati lokuttarassa tathā bhedābhāvato. Tassa hi maggakkhaṇeyeva vuttanayena ijjhanato tathāvidhassa samādānassa avijjamānattā esa bhedo na sambhavatīti. Attā sanniyyātīyati appīyati pariccajīyati etenāti attasanniyyātanaṃ, yathāvuttaṃ saraṇagamanasaṅkhātaṃ diṭṭhijukammaṃ. Taṃ ratanattayaṃ parāyaṇaṃ paṭisaraṇametassāti tapparāyaṇo, puggalo, cittuppādo vā, tassa bhāvo tapparāyaṇatā, tadeva diṭṭhijukammaṃ. ‘‘Saraṇa’’nti adhippāyena sissabhāvaṃ antevāsikabhāvasaṅkhātaṃ vattapaṭivattādikaraṇaṃ upagacchati etenāti sissabhāvūpagamanaṃ. Saraṇagamanādhippāyeneva paṇipatati etenāti paṇipāto, paṇipatanañcettha abhivādanapaccuṭṭhānaañjalikammasāmīcikammameva, sabbattha ca atthato yathāvuttadiṭṭhijukammameva veditabbaṃ.

Saṃsāradukkhanittharaṇatthaṃ attano attabhāvassa pariccajanaṃ attapariccajanaṃ. Tapparāyaṇatādīsupi eseva nayo. Hitopadesakathāpariyāyena dhammassāpi ācariyabhāvo samudācarīyati ‘‘phalo ambo aphalo ca, te satthāro ubho mamā’’tiādīsu viyāti āha ‘‘dhammassa antevāsiko’’ti. ‘‘Abhivādanā’’tiādi paṇipātassa atthadassanaṃ. Buddhādīnaṃyevāti avadhāraṇassa attasanniyyātanādīsupi sīhagatikavasena adhikāro veditabbo. Evañhi tadaññanivattanaṃ kataṃ hotīti. ‘‘Imesañhī’’tiādi catudhā pavattanassa samatthanaṃ, kāraṇadassanaṃ vā.

Evaṃ attasanniyyātanādīni ekena pakārena dassetvā idāni aparehipi pakārehi dassetuṃ ‘‘apicā’’tiādi āraddhaṃ, etena attasanniyyātanatapparāyaṇatādīnaṃ catunnaṃ pariyāyantarehipi attasanniyyātanatapparāyaṇatādi katameva hoti atthassa abhinnattā yathā taṃ ‘‘sikkhāpaccakkhānaabhūtārocanānī’’ti dasseti. Jīvitapariyantikanti bhāvanapuṃsakavacanaṃ, yāvajīvaṃ gacchāmīti attho. Mahākassapo kira sayameva pabbajitavesaṃ gahetvā mahātitthabrāhmaṇagāmato nikkhamitvā gacchanto tigāvutamaggaṃ paccuggamanaṃ katvā antarā ca rājagahaṃ, antarā ca nāḷandaṃ bahuputtakanigrodharukkhamūle ekakameva nisinnaṃ bhagavantaṃ passitvā ‘‘ayaṃ bhagavā arahaṃ sammāsambuddho’’ti ajānantoyeva ‘‘satthārañca vatāhaṃ passeyyaṃ, bhagavantameva passeyya’’ntiādinā (saṃ. ni. 2.154) saraṇagamanamakāsi. Tena vuttaṃ ‘‘mahākassapassa saraṇagamanaṃ viyā’’ti. Vitthāro kassapasaṃyuttaṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 2.2.154) gahetabbo. Tattha satthārañcavatāhaṃ passeyyaṃ, bhagavantameva passeyyanti sace ahaṃ satthāraṃ passeyyaṃ, imaṃ bhagavantaṃyeva passeyyaṃ. Na hi me ito aññena satthārā bhavituṃ sakkā. Sugatañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyanti sace ahaṃ sammāpaṭipattiyā suṭṭhu gatattā sugataṃ nāma passeyyaṃ, imaṃ bhagavantaṃyeva passeyyaṃ. Na hi me ito aññena sugatena bhavituṃ sakkā. Sammāsambuddhañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyanti sace ahaṃ sammā sāmañca saccāni buddhattā sammāsambuddhaṃ nāma passeyyaṃ, imaṃ bhagavantaṃyeva passeyyaṃ, na hi me ito aññena sammāsambuddhena bhavituṃ sakkāti ayamettha aṭṭhakathā. Sabbattha ca-saddo, vata-saddo ca padapūraṇamattaṃ, ce-saddena vā bhavitabbaṃ ‘‘sace’’ti aṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 2.2.154) vuttattā. Vata-saddo ca passitukāmatāya ekaṃsatthaṃ dīpetītipi yujjati.

‘‘So aha’’ntiādi suttanipāte āḷavakasutte. Tattha kiñcāpi maggeneva tassa saraṇagamanamāgataṃ, sotāpannabhāvadassanatthaṃ, pana pasādānurūpadassanatthañca evaṃ vācaṃ bhindatīti tadaṭṭhakathāyaṃ (su. ni. aṭṭha. 1.181) vuttaṃ. Gāmā gāmanti aññasmā devagāmā aññaṃ devagāmaṃ, devatānaṃ vā khuddakaṃ, mahantañca gāmantipi attho. Purā puranti etthāpi eseva nayo. Dhammassa ca sudhammatanti buddhassa subuddhataṃ, dhammassa sudhammataṃ, saṅghassa suppaṭipannatañca abhitthavitvāti saha samuccayena, pāṭhasesena ca attho, sambuddhaṃ namassamāno dhammaghosako hutvā vicarissāmīti vuttaṃ hoti.

Āḷavakādīnanti ādi-saddena sātāgirahemavatādīnampi saṅgaho. Nanu ca ete āḷavakādayo adhigatamaggattā maggeneva āgatasaraṇagamanā, kasmā tesaṃ tapparāyaṇatāsaraṇagamanaṃ vuttanti? Maggenāgatasaraṇagamanehipi tehi tapparāyaṇatākārassa paveditattā. ‘‘So ahaṃ vicarissāmi…pe… sudhammataṃ, (saṃ. ni. 1.246; su. ni. 194) te mayaṃ vicarissāma, gāmā gāmaṃ nagā nagaṃ…pe… sudhammata’’nti (su. ni. 182) ca hi etehi tapparāyaṇatākāro pavedito. Tasmā saraṇagamanavisesamanapekkhitvā pavedanākāramattaṃ upadisantena evaṃ vuttanti daṭṭhabbaṃ. Athāti ‘‘kathaṃ kho brāhmaṇo hotī’’tiādinā puṭṭhassa aṭṭhavidhapañhassa ‘‘pubbenivāsaṃ yo vedī’’tiādinā byākaraṇapariyosānakāle. Idañhi majjhimapaṇṇāsake brahmāyusutte (ma. ni. 2.394) paricumbatīti pariphusati . Parisambāhatīti parimajjati. Evampi paṇipāto daṭṭhabboti evampi paramanipaccakārena paṇipāto daṭṭhabbo.

So panesāti paṇipāto. Ñāti…pe… vasenāti ettha ñātivasena, bhayavasena, ācariyavasena, dakkhiṇeyyavasenāti paccekaṃ yojetabbaṃ dvandaparato suyyamānattā. Tattha ñātivasenāti ñātibhāvavasena. Bhāvappadhānaniddeso hi ayaṃ, bhāvalopaniddeso vā tabbhāvasseva adhippetattā. Evaṃ sesesupi paṇipātapadena cetesaṃ sambandho tabbasena paṇipātassa catubbidhattā. Tenāha ‘‘dakkhiṇeyyapaṇipātenā’’ti, dakkhiṇeyyatāhetukena paṇipātenevāti attho. Itarehīti ñātibhāvādihetukehi paṇipātehi. ‘‘Seṭṭhavasenevā’’tiādi tassevatthassa samatthanaṃ . Idāni ‘‘na itarehī’’tiādinā vuttameva atthattayaṃ yathākkamaṃ vitthārato dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. ‘‘Sākiyo vā’’ti pitupakkhato ñātikuladassanaṃ, ‘‘koliyo vā’’ti pana mātupakkhato. Vandatīti paṇipātassa upalakkhaṇavacanaṃ. Rājapūjitoti rājūhi, rājūnaṃ vā pūjito yathā ‘‘gāmapūjito’’ti. Pūjāvacanapayoge hi kattari sāmivacanamicchanti saddavidū. Bhagavatoti bodhisattabhūtassa, buddhabhūtassa vā bhagavato. Uggahitanti sikkhitasippaṃ.

‘‘Catudhā’’tiādi siṅgālovādasutte (dī. ni. 3.265) gharamāvasanti ghare vasanto, kammappavacanīyayogato cettha bhummatthe upayogavacanaṃ. Kammaṃ payojayeti kasivāṇijjādikammaṃ payojeyya. Kulānañhi na sabbakālaṃ ekasadisaṃ vattati, kadāci rājādivasena āpadāpi uppajjati, tasmā ‘‘āpadāsu uppannāsu bhavissatī’’ti evaṃ manasi katvā nidhāpeyyāti āha ‘‘āpadāsu bhavissatī’’ti. Imesu pana catūsu koṭṭhāsesu ‘‘ekena bhoge bhuñjeyyā’’ti vuttakoṭṭhāsatoyeva gahetvā bhikkhūnampi kapaṇaddhikādīnampi dānaṃ dātabbaṃ, pesakāranhāpitakādīnampi vetanaṃ dātabbanti ayaṃ bhogapariggahaṇānusāsanī, evarūpaṃ anusāsaniṃ uggahetvāti attho. Idañhi diṭṭhadhammikaṃyeva sandhāya vadati, samparāyikaṃ, pana niyyānikaṃ vā anusāsaniṃ paccāsisantopi dakkhiṇeyyapaṇipātameva karoti nāmāti daṭṭhabbaṃ. ‘‘Yo panā’’tiādi ‘‘seṭṭhavaseneva…pe… gaṇhātī’’ti vuttassatthassa vitthāravacanaṃ.

‘‘Eva’’ntiādi pana ‘‘seṭṭhavasena ca bhijjatī’’ti vuttassa byatirekadassanaṃ. Atthavasā liṅgavibhattivipariṇāmoti katvā gahitasaraṇāya upāsikāya vātipi yojetabbaṃ. Evamīdisesu. Pabbajitampīti pi-saddo sambhāvanatthoti vuttaṃ ‘‘pageva apabbajita’’nti. Saraṇagamanaṃ na bhijjati seṭṭhavasena avanditattā. Tathāti anukaḍḍhanatthe nipāto ‘‘saraṇagamanaṃ na bhijjatī’’ti. Raṭṭhapūjitattāti raṭṭhe, raṭṭhavāsīnaṃ vā pūjitattā. Tayidaṃ bhayavasena vanditabbabhāvasseva samatthanaṃ, na tu abhedassa kāraṇadassanaṃ, tassa pana kāraṇaṃ seṭṭhavasena avanditattāti veditabbaṃ. Vuttañhi ‘‘seṭṭhavasena ca bhijjatī’’ti. Seṭṭhavasenāti loke aggadakkhiṇeyyatāya seṭṭhabhāvavasenāti attho. Tenāha ‘‘ayaṃ loke aggadakkhiṇeyyoti vandatī’’ti. Titthiyampi vandato na bhijjati, pageva itaraṃ. Saraṇagamanappabhedoti saraṇagamanavibhāgo, tabbibhāgasambandhato cettha sakkā abhedopi sukhena dassetunti abhedadassanaṃ kataṃ.

Ariyamaggo eva lokuttarasaraṇagamananti cattāri sāmaññaphalāni vipākaphalabhāvena vuttāni. Sabbadukkhakkhayoti sakalassa vaṭṭadukkhassa anuppādanirodho nibbānaṃ. Ettha ca kammasadisaṃ vipākaphalaṃ, tabbiparītaṃ ānisaṃsaphalanti daṭṭhabbaṃ. Yathā hi sālibījādīnaṃ phalāni taṃsadisāni vipakkāni nāma honti, vipākaniruttiñca labhanti, na mūlaṅkurapattakkhandhanāḷāni, evaṃ kusalākusalānaṃ phalāni arūpadhammabhāvena, sārammaṇabhāvena ca sadisāni vipakkāni nāma honti, vipākaniruttiñca labhanti, na tadaññāni kammanibbattānipi kammaasadisāni, tāni pana ānisaṃsāni nāma honti, ānisaṃsaniruttimattañca labhantīti. ‘‘Vuttañheta’’ntiādinā dhammapade aggidattabrāhmaṇavatthupāḷimāharitvā dasseti.

Yo cāti ettha ca-saddo byatireke, yo panāti attho. Tatrāyamadhippāyo – byatirekatthadīpane yadi ‘‘bahuṃ ve saraṇaṃ yanti, pabbatāni vanāni cā’’tiādinā (dha. pa. 188) vuttaṃ khemaṃ saraṇaṃ na hoti, na uttamaṃ saraṇaṃ, etañca saraṇamāgamma sabbadukkhā na pamuccati, evaṃ sati kiṃ nāma vatthu khemaṃ saraṇaṃ hoti, uttamaṃ saraṇaṃ, kiṃ nāma vatthuṃ saraṇamāgamma sabbadukkhā pamuccatīti ce?

Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato…pe…

Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccatīti. (dha. pa. 190-92);

Evamīdisesu. Lokiyassa saraṇagamanassa aññatitthiyāvandanādinā kuppanato, calanato ca akuppaṃ acalaṃ lokuttarameva saraṇagamanaṃ pakāsetuṃ ‘‘cattāri ariyasaccāni, sammappaññāya passatī’’ti vuttaṃ. Vācāsiliṭṭhatthañcettha sammāsaddassa rassattaṃ. ‘‘Dukkha’’ntiādi ‘‘cattāri ariyasaccānī’’ti vuttassa sarūpadassanaṃ. Dukkhassa ca atikkamanti dukkhanirodhaṃ. Dukkhūpasamagāminanti dukkhanirodhagāmiṃ. ‘‘Eta’’nti ‘‘cattāri…pe… passatī’’ti (dha. pa. 190) evaṃ vuttaṃ lokuttarasaraṇagamanasaṅkhātaṃ ariyasaccadassanaṃ. Kho-saddo avadhāraṇattho padattayepi yojetabbo.

Niccato anupagamanādivasenāti ‘‘nicca’’nti aggahaṇādivasena, itinā niddisitabbehi to-saddamicchanti saddavidū. ‘‘Vuttañheta’’ntiādinā ñāṇavibhaṅgādīsu (ma. ni. 3.126; a. ni. 1.268) āgataṃ pāḷiṃ sādhakabhāvena āharati. Aṭṭhānanti janakahetupaṭikkhepo. Anavakāsoti paccayahetupaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu ekampi saṅkhāraṃ. Niccato upagaccheyyāti ‘‘nicco’’ti gaṇheyya. Sukhato upagaccheyyāti ‘‘ekantasukhī attā hoti arogo paraṃ maraṇā’’ti (dī. ni. 1.76) evaṃ attadiṭṭhivasena ‘‘sukho’’ti gaṇheyya, diṭṭhivippayuttacittena pana ariyasāvako pariḷāhavūpasamatthaṃ mattahatthiparittāsito cokkhabrāhmaṇo viya ukkārabhūmiṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāre kasiṇādipaṇṇattisaṅgahaṇatthaṃ ‘‘saṅkhāra’’nti avatvā ‘‘dhamma’’nti vuttaṃ. Yathāha parivāre –

‘‘Aniccā sabbe saṅkhārā, dukkhānattā ca saṅkhatā;

Nibbānañceva paññatti, anattā iti nicchayā’’ti. (pari. 257);

Imesu pana tīsupi vāresu ariyasāvakassa catubhūmakavaseneva paricchedo veditabbo, tebhūmakavaseneva vā. Yaṃ yañhi puthujjano ‘‘niccaṃ sukhaṃ attā’’ti gāhaṃ gaṇhāti, taṃ taṃ ariyasāvako ‘‘aniccaṃ dukkhaṃ anattā’’ti gaṇhanto gāhaṃ viniveṭheti.

‘‘Mātara’’ntiādīsu janikā mātā, janako pitā, manussabhūto khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako tehi aññampi pāṇaṃ jīvitā voropeyyāti? Etampi aṭṭhānameva. Cakkavattirajjasakajīvitahetupi hi so taṃ jīvitā na voropeyya, tathāpi puthujjanabhāvassa mahāsāvajjatādassanatthaṃ ariyabhāvassa ca balavatāpakāsanatthaṃ evaṃ vuttanti daṭṭhabbaṃ. Paduṭṭhacittoti vadhakacittena padūsanacitto, padūsitacitto vā. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ saṅghaṃ pañcahi kāraṇehi bhindeyya, vuttañhetaṃ ‘‘pañcahupāli ākārehi saṅgho bhijjati kammena, uddesena, voharanto, anussāvanena, salākaggāhenā’’ti (pari. 458) aññaṃ satthāranti ito aññaṃ titthakaraṃ ‘‘ayaṃ me satthā’’ti evaṃ gaṇheyya, netaṃ ṭhānaṃ vijjatīti attho. Bhavasampadāti sugatibhavena sampadā, idaṃ vipākaphalaṃ. Bhogasampadāti manussabhogadevabhogehi sampadā, idaṃ pana ānisaṃsaphalaṃ. ‘‘Vuttañheta’’ntiādinā devatāsaṃyuttādipāḷiṃ (saṃ. ni. 1.37) sādhakabhāvena dasseti.

Gatāseti ettha se-iti nipātamattaṃ. Na te gamissanti apāyabhūminti te buddhaṃ saraṇaṃ gatā tannimittaṃ apāyaṃ na gamissanti. Mānusanti ca gāthābandhavasena visaññoganiddeso, manussesu jātanti attho. Devakāyanti devasaṅghaṃ, devapuraṃ vā ‘‘devānaṃ kāyo samūho etthā’’ti katvā.

‘‘Aparampī’’tiādinā saḷāyatanavagge moggallānasaṃyutte (saṃ. ni. 4.341) āgataṃ aññampi phalamāha, aparampi phalaṃ mahāmoggallānattherena vuttanti attho. Aññe deveti asaraṇaṅgate deve. Dasahi ṭhānehīti dasahi kāraṇehi. ‘‘Dibbenā’’tiādi tassarūpadassanaṃ. Adhigaṇhantīti abhibhavanti atikkamitvā tiṭṭhanti. ‘‘Esa nayo’’ti iminā ‘‘sādhu kho devānaminda dhammasaraṇagamanaṃ hotī’’ti (saṃ. ni. 4.341) suttapadaṃ atidisati. Velāmasuttaṃ nāma aṅguttaranikāye navanipāte jātigottarūpabhogasaddhāpaññādīhi mariyādavelātikkantehi uḷārehi guṇehi samannāgatattā velāmanāmakassa bodhisattabhūtassa caturāsītisahassarājūnaṃ ācariyabrāhmaṇassa dānakathāpaṭisaññuttaṃ suttaṃ (a. ni. 9.20) tattha hi karīsassa catutthabhāgappamāṇānaṃ caturāsītisahassasaṅkhyānaṃ suvaṇṇapātirūpiyapātikaṃsapātīnaṃ yathākkamaṃ rūpiyasuvaṇṇa hiraññapūrānaṃ, sabbālaṅkārapaṭimaṇḍitānaṃ, caturāsītiyā hatthisahassānaṃ caturāsītiyā assasahassānaṃ, caturāsītiyā rathasahassānaṃ, caturāsītiyā dhenusahassānaṃ, caturāsītiyā kaññāsahassānaṃ, caturāsītiyā pallaṅkasahassānaṃ, caturāsītiyā vatthakoṭisahassānaṃ, aparimāṇassa ca khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni sattasaṃvaccharāni nirantaraṃ pavattavelāmamahādānato ekassa sotāpannassa dinnadānaṃ mahapphalataraṃ, tato sataṃsotāpannānaṃ dinnadānato ekassa sakadāgāmino, tato ekassa anāgāmino, tato ekassa arahato, tato ekassa paccekabuddhassa, tato sammāsambuddhassa, tato buddhappamukhassa saṅghassa dinnadānaṃ mahapphalataraṃ, tato cātuddisaṃ saṅghaṃ uddissa vihārakaraṇaṃ, tato saraṇagamanaṃ mahapphalataranti ayamattho pakāsito. Vuttañhetaṃ –

‘‘Yaṃ gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalataraṃ, yo ca sataṃ diṭṭhisampannānaṃ bhojeyya, yo cekaṃ sakadāgāmiṃ bhojeyya, idaṃ tato mahapphalatara’’ntiādi (a. ni. 9.20).

Iminā ca ukkaṭṭhaparicchedato lokuttarasseva saraṇagamanassa phalaṃ dassitanti veditabbaṃ. Tathā hi velāmasuttaṭṭhakathāyaṃ vuttaṃ ‘‘saraṇaṃ gaccheyyāti ettha maggenāgataṃ anivattanasaraṇaṃ adhippetaṃ, apare panāhu ‘attānaṃ niyyātetvā dinnattā saraṇagamanaṃ tato mahapphalatara’nti vutta’’nti (a. ni. aṭṭha. 3.9.20) kūṭadantasuttaṭṭhakathāyaṃ pana vakkhati ‘‘yasmā ca saraṇagamanaṃ nāma tiṇṇaṃ ratanānaṃ jīvitapariccāgamayaṃ puññakammaṃ saggasampattiṃ deti, tasmā mahapphalatarañca mahānisaṃsatarañcāti veditabba’’nti (dī. ni. aṭṭha. 1.350, 351) iminā pana nayena lokiyassāpi saraṇagamanassa phalaṃ idha dassitamevāti gahetabbaṃ. Ācariyadhammapālattherenapi (dī. ni. ṭī. 1.250) hi ayamevattho icchitoti viññāyati idha ceva aññāsu ca majjhimāgamaṭīkādīsu avisesatoyeva vuttattā, ācariyasāriputtattherenāpi ayamattho abhimato siyā sāratthadīpaniyaṃ, (sārattha. ṭī. verañjakaaṇḍavaṇṇanā.15) aṅguttaraṭīkāyañca tadubhayasādhāraṇavacanato. Apare pana vadanti ‘‘kūṭadantasuttaṭṭhakathāyampi (dī. ni. ṭī. 1.249) lokuttarasseva saraṇagamanassa phalaṃ vutta’’nti, tadayuttameva tathā avuttattā. ‘‘Yasmā…pe… detī’’ti hi tadubhayasādhāraṇakāraṇavasena tadubhayassāpi phalaṃ tattha vuttanti. Velāmasuttādīnanti ettha ādisaddena (a. ni. 4.34; itivu. 90) aggappasādasuttachattamāṇavakavimānādīnaṃ (vi. va. 886 ādayo) saṅgaho daṭṭhabbo.

Aññāṇaṃ nāma vatthuttayassa guṇānamajānanaṃ tattha sammoho. Saṃsayo nāma ‘‘buddho nu kho, na nu kho’’tiādinā (dī. ni. aṭṭha. 2.216) vicikicchā. Micchāñāṇaṃ nāma vatthuttayassa guṇānaṃ aguṇabhāvaparikappanena viparītaggāho. Ādisaddena anādarāgāravādīnaṃ saṅgaho. Saṃkilissatīti saṃkiliṭṭhaṃ malīnaṃ bhavati. Na mahājutikantiādipi saṃkilesapariyāyo eva. Tattha na mahājutikanti na mahujjalaṃ, aparisuddhaṃ apariyodātanti attho. Na mahāvipphāranti na mahānubhāvaṃ, apaṇītaṃ anuḷāranti attho. Sāvajjoti taṇhādiṭṭhādivasena sadoso. Tadeva phalavasena vibhāvetuṃ ‘‘aniṭṭhaphalo’’ti vuttaṃ, sāvajjattā akantiphalo hotīti attho. Lokiyasaraṇagamanaṃ sikkhāsamādānaṃ viya agahitakālaparicchedaṃ jīvitapariyantameva hoti, tasmā tassa khandhabhedena bhedo, so ca taṇhādiṭṭhādivirahitattā adosoti āha ‘‘anavajjo kālakiriyāya hotī’’ti. Soti anavajjo saraṇagamanabhedo. Satipi anavajjatte iṭṭhaphalopi na hoti, pageva aniṭṭhaphalo avipākattā. Na hi taṃ akusalaṃ hoti, atha kho bhedanamattanti adhippāyo. Bhavantarepīti aññasmimpi bhave.

Dharasaddassa dvikammikattā ‘‘upāsaka’’nti idampi kammameva, tañca kho ākāraṭṭhāneti atthamattaṃ dassetuṃ ‘‘upāsako ayanti evaṃdhāretū’’ti vuttaṃ. Dhāretūti ca upadhāretūti attho. Upadhāraṇañcettha jānanamevāti dasseti ‘‘jānātū’’ti iminā. Upāsakavidhikosallatthanti upāsakabhāvavidhānakosallatthaṃ. Ko upāsakoti sarūpapucchā, kiṃ lakkhaṇo upāsako nāmāti vuttaṃ hoti. Kasmāti hetupucchā, kena pavattinimittena upāsakasaddo tasmiṃ puggale niruḷhoti adhippāyo. Tenāha ‘‘kasmā upāsakoti vuccatī’’ti. Saddassa hi abhidheyye pavattinimittameva tadatthassa tabbhāvakāraṇaṃ. Kimassa sīlanti vatasamādānapucchā, kīdisaṃ assa upāsakassa sīlaṃ, kittakena vatasamādānenāyaṃ sīlasampanno nāma hotīti attho. Ko ājīvoti kammasamādānapucchā, ko assa sammāājīvo, kena kammasamādānena assa ājīvo sambhavatīti pucchati, so pana micchājīvassa parivajjanena hotīti micchājīvopi vibhajīyati. Kā vipattīti tadubhayesaṃ vippaṭipattipucchā, kā assa upāsakassa sīlassa, ājīvassa ca vipattīti attho. Sāmaññaniddiṭṭhe hi sati anantarasseva vidhi vā paṭisedho vāti anantarassa gahaṇaṃ. Kā sampattīti tadubhayesameva sammāpaṭipattipucchā, kā assa upāsakassa sīlassa, ājīvassa ca sampattīti vuttanayena attho. Sarūpavacanatthādisaṅkhātena pakārena kiratīti pakiṇṇaṃ, tadeva pakiṇṇakaṃ, anekākārena pavattaṃ atthavinicchayanti attho.

Yo kocīti khattiyabrāhmaṇādīsu yo koci, iminā padena akāraṇamettha jātiādivisesoti dasseti, ‘‘saraṇagato’’ti iminā pana saraṇagamanamevettha pamāṇanti. ‘‘Gahaṭṭho’’ti ca iminā āgārikesveva upāsakasaddo niruḷho, na pabbajjūpagatesūti. Tamatthaṃ mahāvaggasaṃyutte mahānāmasuttena (saṃ. ni. 5.1033) sādhento ‘‘vuttañheta’’ntiādimāha. Tattha yatoti buddhādisaraṇagamanato. Mahānāmāti attano cūḷapituno sukkodanassa puttaṃ mahānāmaṃ nāma sakyarājānaṃ bhagavā ālapati. Ettāvatāti ettakena buddhādisaraṇagamanena upāsako nāma hoti, na jātiādīhi kāraṇehīti adhippāyo. Kāmañca tapussabhallikānaṃ viya dvevācikaupāsakabhāvopi atthi, so pana tadā vatthuttayābhāvato kadāciyeva hotīti sabbadā pavattaṃ tevācikaupāsakabhāvaṃ dassetuṃ ‘‘saraṇagato’’ti vuttaṃ. Tepi hi pacchā tisaraṇagatā eva, na cettha sambhavati aññaṃ paṭikkhipitvā ekaṃ vā dve vā saraṇagato upāsako nāmāti imamatthampi ñāpetuṃ evaṃ vuttanti daṭṭhabbaṃ.

Upāsanatoti teneva saraṇagamanena, tattha ca sakkaccakāritāya gāravabahumānādiyogena payirupāsanato, iminā katvatthaṃ dasseti. Tenāha ‘‘so hī’’tiādi.

Veramaṇiyoti ettha veraṃ vuccati pāṇātipātādidussīlyaṃ, tassa maṇanato hananato vināsanato veramaṇiyo nāma, pañca viratiyo viratipadhānattā tassa sīlassa. Tathā hi udāhaṭe mahānāmasutte vuttaṃ ‘‘pāṇātipātā paṭivirato hotī’’tiādi (saṃ. ni. 5.1033) ‘‘yathāhā’’tiādinā sādhakaṃ, sarūpañca dasseti yathā taṃ uyyānapālassa ekeneva udakapatiṭṭhānapayogena ambasecanaṃ, garusinānañca. Yathāha ambavimāne (vi. va. 1151 ādayo) –

‘‘Ambo ca sitto samaṇo ca nhāpito,

Mayā ca puññaṃ pasutaṃ anappakaṃ;

Iti so pītiyā kāyaṃ, sabbaṃ pharati attano’’ti.

[‘‘Ambo ca siñcato āsi, samaṇo ca nahāpito;

Bahuñca puññaṃ pasutaṃ, aho saphalaṃ jīvita’’nti. (idha ṭīkāyaṃ mūlapāṭho)]

Evamīdisesu. Ettāvatāti ettakena pañcaveraviratimattena.

Micchāvaṇijjāti ayuttavaṇijjā, na sammāvaṇijjā, asāruppavaṇijjakammānīti attho. Pahāyāti akaraṇeneva pajahitvā. Dhammenāti dhammato anapetena, tena micchāvaṇijjakammena ājīvanato aññampi adhammikaṃ ājīvanaṃ paṭikkhipati. Samenāti avisamena, tena kāyavisamādiduccaritaṃ vajjetvā kāyasamādinā sucaritena ājīvanaṃ dasseti. ‘‘Vuttañheta’’ntiādinā pañcaṅguttarapāḷimāharitvā sādhakaṃ, sarūpañca dasseti. Vāṇijānaṃ ayanti vaṇijjā, yassa kassaci vikkayo, itthiliṅgapadametaṃ. Satthavaṇijjāti āvudhabhaṇḍaṃ katvā vā kāretvā vā yathākataṃ paṭilabhitvā vā tassa vikkayo. Sattavaṇijjāti manussavikkayo. Maṃsavaṇijjāti sūnakārādayo viya migasūkarādike posetvā maṃsaṃ sampādetvā vikkayo. Majjavaṇijjāti yaṃ kiñci majjaṃ yojetvā tassa vikkayo. Visavaṇijjāti visaṃ yojetvā, saṅgahetvā vā tassa vikkayo. Tattha satthavaṇijjā paroparodhanimittatāya akaraṇīyāti vuttā, sattavaṇijjā abhujissabhāvakaraṇato, maṃsavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānato, visavaṇijjā parūpaghātakāraṇato.

Tassevāti yathāvuttassa pañcaveramaṇilakkhaṇassa sīlassa ceva pañcamicchāvaṇijjādippahānalakkhaṇassa ājīvassa ca paṭiniddeso. Vipattīti bhedo, pakopo ca . Evaṃ sīlaājīvavipattivasena upāsakassa vipattiṃ dassetvā assaddhiyādivasenapi dassento ‘‘apicā’’tiādimāha. Yāyāti assaddhiyādivippaṭipattiyā. Caṇḍāloti nīcadhammajātikaṭṭhena upāsakacaṇḍālo. Malanti malīnaṭṭhena upāsakamalaṃ. Patikiṭṭhoti lāmakaṭṭhena upāsakanihīno. Sāpissāti sāpi assaddhiyādivippaṭipatti assa upāsakassa vipattīti veditabbā. Kā panāyanti vuttaṃ ‘‘te cā’’tiādi. Upāsakacaṇḍālasuttaṃ, (a. ni. 5.175) upāsakaratanasuttañca pañcaṅguttare. Tattha buddhādīsu, kammakammaphalesu ca saddhāvipariyāyo micchāvimokkho assaddhiyaṃ, tena samannāgato assaddho. Yathāvuttasīlavipattiājīvavipattivasena dussīlo. ‘‘Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ hotī’’ti evaṃ bālajanaparikappitena kotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva pattiyāyati no kammanti kammassakataṃ no pattiyāyati. Ito ca bahiddhāti ito sabbaññubuddhasāsanato bahiddhā bāhirakasamaye. Ca-saddo aṭṭhānapayutto, sabbattha ‘‘assaddho’’tiādīsu yojetabbo. Dakkhiṇeyyaṃ pariyesatīti duppaṭipannaṃ dakkhiṇārahasaññī gavesati. Tatthāti bahiddhā bāhirakasamaye. Pubbakāraṃ karotīti paṭhamataraṃ dānamānanādikaṃ kusalakiriyaṃ karoti, bāhirakasamaye paṭhamataraṃ kusalakiriyaṃ katvā pacchā sāsane karotīti vuttaṃ hotīti . Tatthāti vā tesaṃ bāhirakānaṃ titthiyānantipi vadanti. Ettha ca dakkhiṇeyyapariyesanapubbakāre ekaṃ katvā pañca dhammā veditabbā.

Assāti upāsakassa. Sīlasampadāti yathāvuttena pañcaveramaṇilakkhaṇena sīlena sampadā. Ājīvasampadāti pañcamicchāvaṇijjādippahānalakkhaṇena ājīvena sampadā. Evaṃ sīlasampadāājīvasampadāvasena upāsakassa sampattiṃ dassetvā saddhādivasenapi dassento ‘‘ye cassā’’tiādimāha. Ye ca pañca dhammā, tepi assa sampattīti yojanā. Dhammehīti guṇehi. Catunnaṃ parisānaṃ ratijananaṭṭhena upāsakova ratanaṃ upāsakaratanaṃ. Guṇasobhākittisaddasugandhatādīhi upāsakova padumaṃ upāsakapadumaṃ. Tathā upāsakapuṇḍarīkaṃ. Sesaṃ vipattiyaṃ vuttavipariyāyena veditabbaṃ.

Nigaṇṭhīnanti nigaṇṭhasamaṇīnaṃ. Ādimhīti paṭhamatthe. Ucchagganti ucchuaggaṃ ucchukoṭi. Tathā veḷagganti etthāpi. Koṭiyanti pariyantakoṭiyaṃ, pariyantattheti attho. Ambilagganti ambilakoṭṭhāsaṃ. Tathā tittakagganti etthāpi. Vihāraggenāti ovarakakoṭṭhāsena ‘‘imasmiṃ gabbhe vasantānaṃ idaṃ nāma phalaṃ pāpuṇātī’’tiādinā taṃtaṃvasanaṭṭhānakoṭṭhāsenāti attho . Pariveṇaggenāti etthāpi eseva nayo. Aggeti ettha upayogavacanassa ekārādeso, vacanavipallāso vā, katvā-saddo ca sesoti vuttaṃ ‘‘ādiṃ katvā’’ti. Bhāvatthe tā-saddoti dasseti ‘‘ajjabhāva’’nti iminā, ajjabhāvo ca nāma tasmiṃ dhammassavanasamaye dharamānakatāpāpuṇakabhāvo. Tadā hi taṃ nissayavasena dharamānataṃ nimittaṃ katvā taṃdivasanissitaaruṇuggamanato paṭṭhāya yāva puna aruṇuggamanā etthantare ajjasaddo pavattati, tasmā tasmiṃ samaye dharamānakatāsaṅkhātaṃ ajjabhāvaṃ ādiṃ katvāti attho daṭṭhabbo. Ajjatanti vā ajjaicceva attho tā-saddassa sakatthavuttito yathā ‘‘devatā’’ti, ayaṃ ācariyānaṃ mati. Evaṃ paṭhamakkharena dissamānapāṭhānurūpaṃ atthaṃ dassetvā idāni tatiyakkharena dissamānapāṭhānurūpaṃ atthaṃ dassetuṃ ‘‘ajjadaggeti vā pāṭho’’tiādi vuttaṃ. Āgamamattattā dakāro padasandhikaro. Ajjāti hi nepātikamidaṃ padaṃ. Tenāha ‘‘ajja agganti attho’’ti.

‘‘Pāṇo’’ti idaṃ paramatthato jīvitindriye eva, ‘‘pāṇupeta’’nti ca karaṇattheneva samāsoti ñāpetuṃ ‘‘yāva me jīvitaṃ pavattati, tāvaupeta’’nti āha. Upeti upagacchatīti hi upeto, pāṇehi karaṇabhūtehi upeto pāṇupetoti attho ācariyehi abhimato. Iminā ca ‘‘pāṇupetanti idaṃ padaṃ tassa saraṇagamanassa āpāṇakoṭikatādassana’’nti imamatthaṃ vibhāveti. ‘‘Pāṇupeta’’nti hi iminā yāva me pāṇā dharanti, tāva saraṇaṃ upeto, upento ca na vācāmattena, na ca ekavāraṃ cittuppādamattena, atha kho pāṇānaṃ pariccajanavasena yāvajīvaṃ upetoti āpāṇakoṭikatā dassitā. ‘‘Tīhi…pe… gata’’nti idaṃ ‘‘saraṇaṃ gata’’nti etassa atthavacanaṃ. ‘‘Anaññasatthuka’’nti idaṃ pana antogadhāvadhāraṇena, aññatthāpohanena ca nivattetabbatthadassanaṃ. Ekacco kappiyakārakasaddassa attho upāsakasaddassa vacanīyopi bhavatīti vuttaṃ ‘‘upāsakaṃ kappiyakāraka’’nti, attasanniyyātanasaraṇagamanaṃ vā sandhāya evaṃ vuttanti daṭṭhabbaṃ. Evaṃ ‘‘pāṇupeta’’nti iminā nītatthato dassitaṃ tassa saraṇagamanassa āpāṇakoṭikataṃ dassetvā evaṃ vadanto panesa rājā ‘‘jīvitena saha vatthuttayaṃ paṭipūjento saraṇagamanaṃ rakkhāmī’’ti adhippāyaṃ vibhāvetīti neyyatthato vibhāvitaṃ tassa rañño adhippāyaṃ vibhāvento ‘‘ahañhī’’tiādimāha. Tattha hi-saddo samatthane, kāraṇatthe vā, tena imāya yuttiyā, iminā vā kāraṇena upāsakaṃ maṃ bhagavā dhāretūti ayamattho pakāsito.

Accayanaṃ sādhumariyādaṃ atikkamma madditvā pavattanaṃ accayo, kāyikādiajjhācārasaṅkhāto dosoti āha ‘‘aparādho’’ti, acceti abhibhavitvā pavattati etenāti vā accayo, kāyikādivītikkamassa pavattanako akusaladhammasaṅkhāto doso eva, so ca aparajjhati etenāti aparādhoti vuccati. So hi aparajjhantaṃ purisaṃ abhibhavitvā pavattati. Tenāha ‘‘atikkamma abhibhavitvā pavatto’’ti. Dhammanti dasarājadhammaṃ. Vitthāro panetassa mahāhaṃsajātakādīhi vibhāvetabbo. Caratīti ācarati karoti. Dhammenevāti dhammato anapeteneva, anapetakusaladhammenevāti attho. Tenāha ‘‘na pitughātanādinā adhammenā’’ti. ‘‘Paṭiggaṇhātū’’ti etassa adhivāsanaṃ sampaṭicchatūti saddato attho, adhippāyato pana atthaṃ dassetuṃ ‘‘khamatū’’ti vuttaṃ. Puna akaraṇamettha saṃvaroti dasseti ‘‘puna evarūpassā’’tiādinā. ‘‘Aparādhassā’’tiādi aññamaññaṃ vevacanaṃ.

251.‘‘Yathādhammo ṭhito, tathevā’’ti imināpi yathā-saddassa anurūpatthamāha, sādhusamāciṇṇakusaladhammānurūpanti attho. Paṭisaddassa anatthakataṃ dasseti ‘‘karosī’’ti iminā. Paṭikammaṃ karosītipi vadanti. Yathādhammaṃ paṭikaraṇaṃ nāma katāparādhassa khamāpanamevāti āha ‘‘khamāpesīti vuttaṃ hotī’’ti. ‘‘Paṭiggaṇhāmā’’ti etassa adhivāsanaṃ sampaṭicchāmāti atthaṃ dasseti ‘‘khamāmā’’ti iminā. Vuddhi hesāti ettha ha-kāro padasiliṭṭhatāya āgamo, hi-saddo vā nipātamattaṃ. Esāti yathādhammaṃ paṭikiriyā, āyatiṃ saṃvarāpajjanā ca. Tenāha ‘‘yo accayaṃ…pe… āpajjatī’’ti. Sadevakena lokena ‘‘saraṇa’’nti araṇīyato upagantabbato tathāgato ariyo nāmāti vuttaṃ ‘‘buddhassa bhagavato’’ti. Vineti satte etenāti vinayo, sāsanaṃ. Vaddhati saggamokkhasampatti etāyāti vuddhi. Katamā pana sā, yā ‘‘esā’’ti niddiṭṭhā vuddhīti codanamapanetuṃ ‘‘yo accaya’’ntiādi vuttanti sambandhaṃ dasseti ‘‘katamā’’tiādinā, yā ayaṃ saṃvarāpajjanā, sā ‘‘esā’’ti niddiṭṭhā vuddhi nāmāti attho. ‘‘Yathādhammaṃ paṭikarotī’’ti idaṃ āyatiṃ saṃvarāpajjanāya pubbakiriyādassananti viññāpanatthaṃ ‘‘yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā’’ti vuttaṃ. Esā hi ācariyānaṃ pakati, yadidaṃ yena kenaci pakārena adhippāyantaraviññāpanaṃ, etapadena pana tassāpi paṭiniddeso sambhavati ‘‘yathādhammaṃ paṭikarotī’’ tipi paṭiniddisitabbassa dassanato. Keci pana ‘‘yathādhammaṃ paṭikarotī’ti idaṃ pubbakiriyāmattasseva dassanaṃ, na paṭiniddisitabbassa. ‘Āyatiñca saṃvaraṃ āpajjatī’ti idaṃ pana paṭiniddisitabbassevāti viññāpanatthaṃ evaṃ vutta’’nti vadanti, tadayuttameva khamāpanassāpi vuddhihetubhāvena ariyūpavāde vuttattā. Itarathā hi khamāpanābhāvepi āyatiṃ saṃvarāpajjanāya eva ariyūpavādāpagamanaṃ vuttaṃ siyā, na ca pana vuttaṃ, tasmā vuttanayeneva attho veditabboti.

Kasmā pana ‘‘yāya’’ntiādinā dhammaniddeso dassito, nanu pāḷiyaṃ ‘‘yo accaya’’ntiādinā puggalaniddeso katoti codanaṃ sodhetuṃ ‘‘desanaṃ panā’’tiādi āraddhaṃ. Puggalādhiṭṭhānaṃ karontoti puggalādhiṭṭhānadhammadesanaṃ karonto. Puggalādhiṭṭhānāpi hi puggalādhiṭṭhānadhammadesanā, puggalādhiṭṭhānapuggaladesanāti duvidhā hoti. Ayametthādhippāyo – kiñcāpi ‘‘vuddhi hesā’’tiādinā dhammādhiṭṭhānadesanā āraddhā, tathāpi puna puggalādhiṭṭhānaṃ karontena ‘‘yo accaya’’ntiādinā puggalādhiṭṭhānadesanā āraddhā desanāvilāsavasena, veneyyajjhāsayavasena cāti. Tadubhayavaseneva hi dhammādhiṭṭhānādibhedena catubbidhā desanā.

252.Vacasāyatteti vacasā āyatte. Vācāpaṭibandhatteti vadanti, taṃ ‘‘so hī’’tiādinā viruddhaṃ viya dissati. Vacasāyattheti pana vācāpariyosānattheti attho yutto osānakaraṇatthassa sāsaddassa vasena sāyasaddanipphattito yathā ‘‘dāyo’’ti. Evañhi samatthanavacanampi upapannaṃ hoti. Gamanāya kataṃ vācāpariyosānaṃ katvā vuttattā tasmiṃyeva atthe vattatīti. Handasaddañhi codanatthe, vacasaggatthe ca icchanti. ‘‘Handa dāni bhikkhave āmantayāmī’’tiādīsu (dī. ni. 2.218; saṃ. ni. 1.186) hi codanatthe, ‘‘handa dāni apāyāmī’’tiādīsu (jā. 2.22.843) vacasaggatthe, vacasaggo ca nāma vācāvissajjanaṃ, tañca vācāpariyosānamevāti daṭṭhabbaṃ. Dukkarakiccavasena bahukiccatāti āha ‘‘balavakiccā’’ti. ‘‘Avassaṃ kattabbaṃ kiccaṃ, itaraṃ karaṇīyaṃ. Paṭhamaṃ vā kattabbaṃ kiccaṃ, pacchā kattabbaṃ karaṇīyaṃ. Khuddakaṃ vā kiccaṃ, mahantaṃ karaṇīya’’ntipi udānaṭṭhakathādīsu (udā. aṭṭha. 15) vuttaṃ. Yaṃ-taṃ-saddānaṃ niccasambandhattā, gamanakālajānanato, aññakiriyāya ca anupayuttattā ‘‘tassa kālaṃ tvameva jānāsī’’ti vuttaṃ. Idaṃ vuttaṃ hoti ‘‘tayā ñātaṃ gamanakālaṃ tvameva ñatvā gacchāhī’’ti. Atha vā yathā kattabbakiccaniyojane ‘‘imaṃ jāna, imaṃ dehi, imaṃ āharā’’ti (pāci. 88, 93) vuttaṃ, tathā idhāpi tayā ñātaṃ kālaṃ tvameva jānāsi, gamanavasena karohīti gamane niyojetīti dassetuṃ ‘‘tvameva jānāsī’’ti pāṭhaseso vuttoti daṭṭhabbaṃ. ‘‘Tikkhattuṃ padakkhiṇaṃ katvā’’tiādi yathāsamāciṇṇaṃ pakaraṇādhigatamattaṃ dassetuṃ vuttaṃ. Tattha padakkhiṇanti pakārato kataṃ dakkhiṇaṃ. Tenāha ‘‘tikkhattu’’nti. Dasanakhasamodhānasamujjalanti dvīsu hatthesu jātānaṃ dasannaṃ nakhānaṃ samodhānena ekībhāvena samujjalantaṃ, tena dvinnaṃ karatalānaṃ samaṭṭhapanaṃ dasseti. Añjalinti hatthapuṭaṃ. Añjati byattiṃ pakāseti etāyāti añjali. Añju-saddañhi byattiyaṃ, alipaccayañca icchanti saddavidū. Abhimukhovāti sammukho eva, na bhagavato piṭṭhiṃ dassetvāti attho. Pañcappatiṭṭhitavandanānayo vutto eva.

253. Imasmiṃyeva attabhāve vipaccanakānaṃ attano pubbe katakusalamūlānaṃ khaṇanena khato, tesameva upahananena upahato, padadvayenapi tassa kammāparādhameva dasseti pariyāyavacanattā padadvayassa. Kusalamūlasaṅkhātapatiṭṭhābhedanena khatūpahatabhāvaṃ dassetuṃ ‘‘bhinnapatiṭṭho jāto’’ti vuttaṃ. Patiṭṭhā, mūlanti ca atthato ekaṃ. Patiṭṭhahati sammattaniyāmokkamanaṃ etāyāti hi patiṭṭhā, tassa kusalūpanissayasampadā, sā kiriyāparādhena bhinnā vināsitā etenāti bhinnapatiṭṭho. Tadeva vitthārento ‘‘tathā’’tiādimāha. Yathā kusalamūlasaṅkhātā attano patiṭṭhānajātā, tathā anena raññā attanāva attā khato khanitoti yojanā. Khatoti hi idaṃ idha kammavasena siddhaṃ, pāḷiyaṃ pana kattuvasenāti daṭṭhabbaṃ. Padadvayassa pariyāyattā ‘‘upahato’’ti idha na vuttaṃ.

‘‘Rāgo rajo na ca pana reṇu vuccatī’’tiādi (mahāni. 209; cūḷani. 74) vacanato rāgadosamohāva idha rajo nāmāti vuttaṃ ‘‘rāgarajādivirahita’’nti. Vītasaddassa vigatapariyāyataṃ dasseti ‘‘vigatattā’’ti iminā. Dhammesu cakkhunti catusaccadhammesu pavattaṃ tesaṃ dassanaṭṭhena cakkhuṃ. Dhammesūti vā heṭṭhimesu tīsu maggadhammesu. Cakkhunti sotāpattimaggasaṅkhātaṃ ekaṃ cakkhuṃ, samudāyekadesavasena ādhāratthasamāsoyaṃ, na tu niddhāraṇatthasamāso. So hi sāsanaganthesu, sakkataganthesu ca sabbattha paṭisiddhoti. Dhammamayanti samathavipassanādhammena nibbattaṃ, iminā ‘‘dhammena nibbattaṃ cakkhu dhammacakkhū’’ti atthamāha. Apica dhammamayanti sīlāditividhadhammakkhandhoyeva maya-saddassa sakatthe pavattanato, anena ‘‘dhammoyeva cakkhu dhammacakkhū’’ti atthamāha. Aññesu ṭhānesūti aññesu suttapadesesu, etena yathāpāṭhaṃ tividhatthataṃ dasseti. Idha pana sotāpattimaggassevetaṃ adhivacanaṃ, tasmimpi anadhigate aññesaṃ vattabbatāyeva abhāvatoti adhippāyo.

Idāni ‘‘khatāyaṃ bhikkhave rājā’’tiādipāṭhassa suviññeyyamadhippāyaṃ dassento ‘‘idaṃ vuttaṃ hotī’’tiādimāha. Tattha nābhavissāti sace na abhavissatha, evaṃ satīti attho. Atīte hi idaṃ kālātipattivacanaṃ, na anāgateti daṭṭhabbaṃ. Esa nayo sotāpattimaggaṃ patto abhavissāti etthāpi. Nanu ca maggapāpuṇanavacanaṃ bhavissamānattā anāgatakālikanti? Saccaṃ aniyamite, idha pana ‘‘idhevāsane nisinno’’ti niyamitattā atītakālikamevāti veditabbaṃ. Idañhi bhagavā rañño āsanā vuṭṭhāya acirapakkantasseva avocāti. Pāpamittasaṃsaggenāti devadattena, devadattaparisāsaṅkhātena ca pāpamittena saṃsaggato. Assāti sotāpattimaggassa. ‘‘Evaṃ santepī’’tiādinā pāṭhānāruḷhaṃ vacanāvasesaṃ dasseti. Tasmāti saraṇaṃ gatattā muccissatīti sambandho. ‘‘Mama ca sāsanamahantatāyā’’ti pāṭho yutto, katthaci pana ca-saddo na dissati, tattha so luttaniddiṭṭhoti daṭṭhabbaṃ. Na kevalaṃ saraṇaṃ gatattāyeva muccissati, atha kho yattha esa pasanno, pasannākārañca karoti, tassa ca tividhassapi sāsanassa uttamatāyāti hi saha samuccayena attho adhippetoti.

‘‘Yathā nāmā’’tiādi dukkarakammavipākato sukarena muccanena upamādassanaṃ. Kocīti koci puriso. Kassacīti kassaci purisassa, ‘‘vadha’’nti ettha bhāvayoge kammatthe sāmivacanaṃ. Pupphamuṭṭhimattena daṇḍenāti pupphamuṭṭhimattasaṅkhātena dhanadaṇḍena. Mucceyyāti vadhakammadaṇḍato mucceyya, daṇḍenāti vā nissakkatthe karaṇavacanaṃ ‘‘sumuttā mayaṃ tena mahāsamaṇenā’’tiādīsu (dī. ni. 2.232; cūḷava. 437) viya, pupphamuṭṭhimattena dhanadaṇḍato, vadhadaṇḍato ca mucceyyāti attho. Lohakumbhiyanti lohakumbhinarake. Tattha hi tadanubhavanakānaṃ sattānaṃ kammabalena lohamayā mahatī kumbhī nibbattā, tasmā taṃ ‘‘lohakumbhī’’ti vuccati. Uparimatalato adho patanto, heṭṭhimatalato uddhaṃ gacchanto, ubhayathā pana saṭṭhivassasahassāni honti. Vuttañca –

‘‘Saṭṭhivassasahassāni, paripuṇṇāni sabbaso;

Niraye paccamānānaṃ, kadā anto bhavissatī’’ti. (pe. va. 802; jā. 1.4.54);

‘‘Heṭṭhimatalaṃ patvā, uparimatalaṃ pāpuṇitvā muccissatī’’ti vadanto imamatthaṃ dīpeti – yathā aññe seṭṭhiputtādayo aparāparaṃ adho patantā, uddhaṃ gacchantā ca anekāni vassasatasahassāni tattha paccanti, na tathā ayaṃ, ayaṃ pana rājā yathāvuttakāraṇena ekavārameva adho patanto, uddhañca gacchanto saṭṭhivassasahassāniyeva paccitvā muccissatīti. Ayaṃ pana attho kuto laddhoti anuyogaṃ pariharanto ‘‘idampi kira bhagavatā vuttamevā’’ti āha. Kirasaddo cettha anussavanattho, tena bhagavatā vuttabhāvassa ācariyaparamparato suyyamānataṃ, imassa ca atthassa ācariyaparamparābhatabhāvaṃ dīpeti. Atha pāḷiyaṃ saṅgītaṃ siyāti codanamapaneti ‘‘pāḷiyaṃ pana na āruḷha’’nti iminā, pakiṇṇakadesanābhāvena pāḷiyamanāruḷhattā pāṭhabhāvena na saṅgītanti adhippāyo. Pakiṇṇakadesanā hi pāḷiyamanāruḷhāti aṭṭhakathāsu vuttaṃ.

Yadi anantare attabhāve narake paccati, evaṃ sati imaṃ desanaṃ sutvā ko rañño ānisaṃso laddhoti kassaci āsaṅkā siyāti tadāsaṅkānivattanatthaṃ codanaṃ uddharitvā pariharituṃ ‘‘idaṃ panā’’tiādi vuttaṃ. ‘‘Ayañhī’’tiādinā niddālābhādikaṃ diṭṭhadhammikasamparāyikaṃ anekavidhaṃ mahānisaṃsaṃ sarūpato niyametvā dasseti. Ettha hi ‘‘ayaṃ…pe… niddaṃ labhatī’’ti iminā niddālābhaṃ dasseti, tadā kāyikacetasikadukkhāpagatabhāvañca niddālābhasīsena, ‘‘tiṇṇaṃ…pe… akāsī’’ti iminā tiṇṇaṃ ratanānaṃ mahāsakkārakiriyaṃ, ‘‘pothujjanikāya…pe… nāhosī’’ti iminā sātisayaṃ pothujjanikasaddhāpaṭilābhaṃ dassetīti evamādi diṭṭhadhammiko, ‘‘anāgate…pe… parinibbāyissatī’’ti iminā pana ukkaṃsato samparāyiko dassito, anavasesato pana aparāparesu bhavesu aparimāṇoyeva samparāyiko veditabbo.

Tattha madhurāyāti madhurarasabhūtāya. Ojavantiyāti madhurarasassāpi sārabhūtāya ojāya ojavatiyā. Puthujjane bhavā pothujjanikā. Pañca māre visesato jitavāti vijitāvī, parūpadesavirahatā cettha visesabhāvo. Paccekaṃ abhisambuddhoti paccekabuddho, anācariyako hutvā sāmaññeva sambodhiṃ abhisambuddhoti attho. Tathā hi ‘‘paccekabuddhā sayameva bujjhanti, na pare bodhenti, attharasameva paṭivijjhanti, na dhammarasaṃ. Na hi te lokuttaradhammaṃ paññattiṃ āropetvā desetuṃ sakkonti, mūgena diṭṭhasupino viya, vanacarakena nagare sāyitabyañjanaraso viya ca nesaṃ dhammābhisamayo hoti, sabbaṃ iddhisamāpattipaṭisambhidāpabhedaṃ pāpuṇantī’’ti (su. ni. aṭṭha. 1.khaggavisāṇasuttavaṇṇanā; apa. aṭṭha. 1.90, 91) aṭṭhakathāsu vuttaṃ.

Etthāha – yadi rañño kammantarāyābhāve tasmiṃyeva āsane dhammacakkhu uppajjissatha, atha kathaṃ anāgate paccekabuddho hutvā parinibbāyissati. Yadi ca anāgate paccekabuddho hutvā parinibbāyissati, atha kathaṃ tasmiṃyeva āsane dhammacakkhu uppajjissatha, nanu ime sāvakabodhipaccekabodhiupanissayā bhinnanissayā dvinnaṃ bodhīnaṃ asādhāraṇabhāvato. Asādhāraṇā hi etā dve yathākkamaṃ pañcaṅgadvayaṅgasampattiyā, abhinīhārasamiddhivasena, pāramīsambharaṇakālavasena, abhisambujjhanavasena cāti? Nāyaṃ virodho ito paratoyevassa paccekabodhisambhārānaṃ sambharaṇīyattā. Sāvakabodhiyā bujjhanakasattāpi hi asati tassā samavāye kālantare paccekabodhiyā bujjhissanti tathābhinīhārassa sambhavatoti. Apare pana bhaṇanti – ‘‘paccekabodhiyāyevāyaṃ rājā katābhinīhāro. Katābhinīhārāpi hi tattha niyatimappattā tassa ñāṇassa paripākaṃ anupagatattā satthu sammukhībhāve sāvakabodhiṃ pāpuṇissantīti bhagavā ‘sacāyaṃ bhikkhave rājā’tiādimavoca, mahābodhisattānameva ca ānantariyaparimutti hoti, na itaresaṃ bodhisattānaṃ. Tathā hi paccekabodhiyaṃ niyato samāno devadatto cirakālasambhūtena lokanāthe āghātena garutarāni ānantariyakammāni pasavi, tasmā kammantarāyena ayaṃ idāni asamavetadassanābhisamayo rājā paccekabodhiniyāmena anāgate vijitāvī nāma paccekabuddho hutvā parinibbāyissatī’’ti daṭṭhabbaṃ, yuttataramettha vīmaṃsitvā gahetabbaṃ.

Yathāvuttaṃ pāḷimeva saṃvaṇṇanāya nigamavasena dassento ‘‘idamavocā’’tiādimāha. Tassattho hi heṭṭhā vuttoti. Apica pāḷiyamanāruḷhampi atthaṃ saṅgahetuṃ ‘‘idamavocā’’tiādinā nigamanaṃ karotīti daṭṭhabbaṃ.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaṅginā sāṭṭhakathe piṭakattaye asaṅgāsaṃhiravisāradañāṇacārinā anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgaṇinā mahāveyyākaraṇena ñāṇābhivaṃsadhammasenāpatināmatherena mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma līnatthappakāsaniyā sāmaññaphalasuttavaṇṇanāya līnatthappakāsanā.

Sāmaññaphalasuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app