9. Poṭṭhapādasuttavaṇṇanā

Poṭṭhapādaparibbājakavatthuvaṇṇanā

406. Evaṃ mahāsīhanādasuttaṃ saṃvaṇṇetvā idāni poṭṭhapādasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, mahāsīhanādasuttassānantaraṃ saṅgītassa suttassa poṭṭhapādasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… sāvatthiyanti poṭṭhapādasutta’’nti āha. ‘‘Sāvatthiya’’nti idaṃ samīpatthe bhummanti dassetuṃ ‘‘sāvatthiṃ upanissāyā’’ti vuttaṃ, cīvarādipaccayapaṭibaddhatāya upanissayaṃ katvāti attho. Jeto nāma rājakumāro, tena ropitattā saṃvaḍḍhitattā paripālitattā jetassa vanaṃ upavananti atthamāha ‘‘jetassa kumārassa vane’’ti. Sudatto nāma gahapati anāthānaṃ piṇḍassa dāyakattā anāthapiṇḍiko. Tena jetassa hatthato aṭṭhārasahiraññakoṭisantharaṇena taṃ kiṇitvā aṭṭhārasahiraññakoṭīheva senāsanaṃ kārāpetvā aṭṭhārasahiraññakoṭīheva vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena so ārāmo buddhappamukhassa bhikkhusaṅghassa niyyātito. Tenāha ‘‘anāthapiṇḍikena gahapatinā ārāmo kārito’’ti. Pupphaphalapallavādiguṇasampattiyā, pāṇino nivāsaphāsutādinā vā visesena pabbajitā tato tato āgamma ramanti anukkaṇṭhitā hutvā nivasanti etthāti ārāmo. Atha vā yathāvuttaguṇasampattiyā tattha tattha gatepi attano abbhantare ānetvā rametīti ārāmo.

Phoṭo yassa pādesu jātoti poṭṭhapādo. Phoṭo poṭṭhoti hi pariyāyo. Paribbājako duvidho channaparibbājako, acchannaparibbājako ca. Tattha acchannaparibbājakopi acelako ājīvakoti duvidho. Tesu acelako sabbena sabbaṃ naggo, ājīvako pana upari ekameva vatthaṃ upakacchakantare pavesetvā pariharati, heṭṭhā naggo. Ayaṃ pana duvidhopesa na hotīti vuttaṃ ‘‘channaparibbājako’’ti, vatthacchāyāchādanapabbajjūpagatattā channaparibbājakasaṅkhyaṃ gatoti attho . Brāhmaṇamahāsāloti mahāvibhavatāya mahāsārataṃ patto brāhmaṇo. Gaṇācariyoti sāpekkhatāya samāso. Samayanti sāmaññaniddeso, ekasesaniddeso vā, taṃ taṃ samayanti attho. Pavadantīti pakārato vadanti, attanā attanā uggahitaniyāmena yathā tathā samayaṃ vadantīti attho. Tārukkhoti tassa nāmaṃ. Pabhuti saddena todeyyajāṇusoṇīsoṇadaṇḍakūṭadantādike saṅgaṇhāti, ādisaddena pana channaparibbājakādike. Tinduko nāma kāḷakkhandharukkho. Cīranti panti. Tindukā cīraṃ ettha santīti tindukacīro. Tathā ekā sālā etthāti ekasālako. Bhūtapubbagatiyā tamatthaṃ vitthārato dassento ‘‘yasmā’’tiādimāha. Iti katvāti iminā kāraṇena. ‘‘Tasmi’’ntiādinā yathāpāṭhaṃ vibhatyantadassanaṃ.

Anekākārānavasesañeyyatthavibhāgato, aparāparuppattito ca bhagavato ñāṇaṃ loke patthaṭamiva hotīti vuttaṃ ‘‘sabbaññutaññāṇaṃ pattharitvā’’ti, yato tassa ñāṇajālatā vuccati. Veneyyānaṃ tadantogadhabhāvo heṭṭhā vuttova. Veneyyasattapariggaṇhanatthaṃ samannāhāre kate paṭhamaṃ nesaṃ veneyyabhāveneva upaṭṭhānaṃ hoti, atha saraṇagamanādivasena kiccanipphatti vīmaṃsīyatīti āha ‘‘kinnu kho bhavissatīti upaparikkhanto’’ti. Nirodhanti saññānirodhaṃ. Nirodhā vuṭṭhānanti tato nirodhato vuṭṭhānaṃ saññuppattiṃ. Sabbabuddhānaṃ ñāṇena saṃsanditvāti yathā te nirodhaṃ, nirodhato vuṭṭhānañca byākariṃsu, byākarissanti ca, tathā byākaraṇavasena saṃsanditvā. Katipāhaccayenāti dvīhatīhaccayena. Pāḷiyameva hi imamatthaṃ vakkhati. Saraṇaṃ gamissatīti ‘‘saraṇa’’miti gamissati. ‘‘Hatthisāriputtoti hatthisārino putto’’ti (dī. ni. ṭī. 1.406) ācariyena vuttaṃ. Adhunā pana ‘‘citto hatthisāriputto’’ tveva pāṭho dissati, citto nāma hatthācariyassa puttoti attho.

Surattadupaṭṭanti rajanena sammā rattaṃ diguṇaṃ antaravāsakaṃ parivattanavasena nivāsetvā. ‘‘Yugandharapabbataṃ parikkhipitvā’’ti idaṃ parikappavacanaṃ ‘‘tādiso atthi ce, taṃ viyā’’ti. Meghavaṇṇanti rattameghavaṇṇaṃ, sañjhāpabhānurañjitameghasaṅkāsanti attho. Paṭhamena cettha saṇṭhānasampattiṃ dasseti, dutiyena vaṇṇasampattiṃ. Ekaṃsavaragatanti vāmaṃsavarappavattaṃ. Tathā hi suttanipātaṭṭhakathāyaṃ vaṅgīsasuttavaṇṇanāyaṃ vuttaṃ ‘‘ekaṃsanti ca vāmaṃsaṃ pārupitvā ṭhitassetaṃ adhivacanaṃ. Yato yathā vāmaṃsaṃ pārupitvā ṭhitaṃ hoti, tathā cīvaraṃ katvāti evamassattho veditabbo’’ti [su. ni. aṭṭha. nigrodhakappasutta (vaṅgīsasutta) vaṇṇanā] tattha etanti ‘‘ekaṃsaṃ cīvaraṃ katvā’’ti vacanaṃ. Yatoti yathāvuttavacanassa pārupitvā ṭhitasseva adhivacanattā evamassa attho veditabboti sambandho. Paccagghanti ekaṃ katvā anadhiṭṭhitakāle pāṭekkaṃ mahagghaṃ, paccagghaṃ vā abhinavaṃ, abbhuṇhe taṅkhaṇe nibbattanti attho. Purimañcettha atthavikappaṃ keci na icchati. Tathā hi ācariyeneva udānaṭṭhakathāyaṃ vuttaṃ ‘‘paccaggheti abhinave, paccekaṃ mahagghatāya paccaggheti keci, taṃ na sundaraṃ. Na hi buddhā bhagavanto mahagghaṃ paṭiggaṇhanti, paribhuñjanti cā’’ti, idhāpi tena pacchimoyeva atthavikappo gahito. Abhinavatāya ‘‘paccaggha’’nti ca idaṃ ādito tathā laddhavohārena, anaññaparibhogatāya ca vuttaṃ, tathā vā satthu adhiṭṭhānena taṃ pattaṃ sabbakālaṃ ‘‘paccaggha’’ntveva vuccati. Selamayapattanti muggavaṇṇasilāmayaṃ catumahārājadattiyaṃ pattaṃ. Ayameva hi bhagavatā niccaparibhutto patto samacittasuttavaṇṇanādīsupi (a. ni. aṭṭha. 2.2.37) tathā vuttattā.

407.Attano rucivasena ajjhāsayavasena, na parehi ussāhitoti adhippāyo. ‘‘Atippagabhāvameva disvā’’ti ca idaṃ bhūtakathanaṃ na tāva bhikkhācaraṇavelā sampattāti dassanatthaṃ. Bhagavā hi tadā kālasseva vihārato nikkhanto ‘‘vāsanābhāgiyāya dhammadesanāya poṭṭhapādaṃ anuggaṇhissāmī’’ti. Pāḷiyaṃ atippago khoti ettha ‘‘pago’’ti idaṃ kaccāyanamatena pa-iccupasaggato o-kāraga-kārāgamane siddhaṃ. Pa-saddoyeva pātoatthaṃ vadati. Aññesaṃ pana saddavidūnaṃ matena pātopadamiva nepātikaṃ. Teneva tattha tattha aṭṭhakathāsu (dī. ni. aṭṭha. 3.1) vuttaṃ ‘‘atippago khoti ativiya pāto’’ti. Apica paṭhamaṃ gacchati divasabhāvena pavattatīti pagoti nibbacanaṃ iminā dassitaṃ. Duvidho khalusaddo viya hi pagoti saddo nāmanipātopasaggavasena tividho. Evañhi idha ‘‘atippagabhāvameva disvā’’ti vacanaṃ upapannaṃ hoti.

Yaṃnūnāti esa nipāto aññattha saṃsayaparidīpano, idha pana saṃsayapatirūpakaparidīpanova. Kasmā ‘‘saṃsayaparidīpane’’ti vuttaṃ, nanu buddhānaṃ saṃsayo natthīti āha ‘‘buddhānañcā’’tiādi. Saṃsayo nāma natthi bodhimūle eva tassa samugghāṭitattā. Parivitakkapubbabhāgoti adhippetakiccassa pubbabhāge pavattaparivitakko. Esāti ‘‘karissāma, na karissāmā’’tiādiko esa cittācāro sabbabuddhānaṃ labbhati sambhavati vicāraṇavaseneva pavattanato, na pana saṃsayavasena. Tenāhāti yenesa sabbabuddhānaṃ labbhati, tena bhagavā evamāhāti imameva pāḷiṃ imassa atthassa sādhakaṃ karoti. Ayaṃ aṭṭhakathāto aparo nayo – yaṃnūnāti parikappane nipāto. ‘‘Upasaṅkameyya’’nti kiriyāpadena vuccamānoyeva hi attho anena jotīyati. Tasmā ahaṃ yaṃnūna yadi pana upasaṅkameyyaṃ sādhu vatāti yojanā. ‘‘Yadi panā’’ti idampi tena samānatthanti vuttaṃ ‘‘yadi panāhanti attho’’ti.

408.Assāti paribbājakaparisāya. Uddhaṃgamanavasenāti unnatabahulatāya uggantvā uggantvā pavattanavasena. Disāsu patthaṭavasenāti vipulabhāvena bhūtaparamparāya sabbadisāsu pattharaṇavasena. Ettha ca pāḷiyaṃ yathā unnatapāyo saddo unnādo, evaṃ vipulabhāvena uparūpari pavattopi unnādoyevāti tadubhayaṃ ekajjhaṃ katvā ‘‘unnādiniyā’’ti vuttaṃ, puna tadubhayameva vibhāgaṃ katvā ‘‘uccāsaddamahāsaddāyā’’ti. Ato pāḷinayānurūpameva atthaṃ vivaratīti daṭṭhabbaṃ. Idāni paribbājakaparisāya uccāsaddamahāsaddatākāraṇaṃ, tassa ca pavattiākāraṃ dassento ‘‘tesañhī’’tiādimāha. Bālātapeti abhinavuggatasūriyātape. Kāmassādo nāma kāmaguṇassādo. Bhavassādo nāma kāmarāgādisahagato bhavesu assādo.

Sūriyuggamane khajjopanamiva nippabhataṃ sandhāya vuttaṃ ‘‘khajjopanakūpamā jātā’’ti. Lābhasakkāropi no parihīnoti attho bāverujātakena (jā. 1.4.154) dīpetabbo. Parisadosoti parisāya pavattadoso.

409.Saṇṭhapesīti saññamanavasena sammadeva ṭhapesi. Saṇṭhapanañcettha tiracchānakathāya aññamaññasmiṃ agāravassa cajāpanavasena ācārasikkhāpanaṃ , yathāvuttadosassa nigūhanañca hotīti āha ‘‘sikkhāpesī’’tiādi. Nanti parisaṃ. Appasaddanti nissaddaṃ uccāsaddamahāsaddābhāvaṃ. ‘‘Eko nisīdatī’’tiādi atthāpattidassanaṃ. Vuddhinti lābhaguṇavuddhiṃ. Patthayamānoti patthayanahetu. Mānante hi lakkhaṇe, hetumhi ca icchanti saddavidū. Idāni tamatthaṃ vitthāretuṃ ‘‘paribbājakā kirā’’tiādi āraddhaṃ. Aparaddhanti aparajjhitaṃ. Nappamajjantīti pamādaṃ na āpajjanti, na agāravaṃ karontīti vuttaṃ hoti.

410.No āgate ānandoti amhākaṃ bhagavati āgate ānando pīti hoti. ‘‘Cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsī’’ti vacanaṃ pubbepi tattha āgatapubbattā vuttavacanamiva hotīti codanaṃ samuṭṭhāpetvā pariharanto ‘‘kasmā āhā’’tiādimāha. Piyasamudācārāti piyālāpā. Tasmāti tathā piyasamudācārassa pavattanato. Na kevalaṃ ayameva, atha kho aññepi pabbajitā yebhuyyena bhagavato apacitiṃ karontevāti tadaññesampi bāhullakammena tadatthaṃ sādhetuṃ ‘‘bhagavantañhī’’tiādi vuttaṃ. Tattha kāraṇamāha ‘‘uccākulīnatāyā’’ti , mahāsammatarājato paṭṭhāya asambhinnakhattiyakulatāyāti attho. Tathā hi soṇadaṇḍena vuttaṃ ‘‘samaṇo khalu bho gotamo uccākulā pabbajito asambhinnakhattiyakulā’’ti, (dī. ni. 1.304) tena sāsane appasannānampi kulagāravena bhagavati apacitiṃ dasseti. Etasmiṃ antare kā nāma kathāti yathāvuttaparicchedabbhantare kīdisā nāma kathā. Vippakatāti āraddhā hutvā apariyositā. ‘‘Kā kathā vippakatā’’ti pana vadanto atthato tassā pariyosāpanaṃ paṭijānāti nāma. Kā kathāti ca avisesacodanā, tasmā yassā tassā sabbassāpi kathāya pariyosāpanaṃ paṭiññātaṃ hoti, tañca paṭijānanaṃ padesaññuno avisaṃyanti āha ‘‘yāva…pe… sabbaññupavāraṇaṃ pavāresī’’ti. Esāti paribbājakaparisāya kathitā rājakathādikā. Nissārāti niratthakabhāvena sārarahitā.

Abhisaññānirodhakathāvaṇṇanā

411. ‘‘Tiṭṭhatesā’’ti etassa āpannamatthaṃ dassento ‘‘sace’’tiādimāha. Sukāraṇanti sundaraṃ atthāvahaṃ hitāvahaṃ kāraṇaṃ. Yatthāti aññatarissaṃ sālāyaṃ. Nānātitthasaṅkhātāsu laddhīsu niyuttāti nānātitthiyāṇiyasaddena. Ṇikasaddena vā ka-kārassa ya-kāraṃ katvā yathā ‘‘antiyo’’ti. ‘‘Ayaṃ kiṃ vadati ayaṃ kiṃ vadatī’’ti kutūhalaṃ kolāhalamettha atthīti kotūhalā, sā eva sālā kotūhalasālāti āha ‘‘kotūhaluppattiṭṭhānato’’ti. Upasaggamattaṃ dhātvatthānuvattanato. Saññāsīsenāyaṃ desanā, tasmā saññāsahagatā sabbepi dhammā gayhanti, tattha pana cittaṃ padhānanti vuttaṃ ‘‘cittanirodhe’’ti. Pahānavasena pana accantanirodhassa tehi anadhippetattā, avisayattā ca ‘‘khaṇikanirodhe’’ti āha. Kāmaṃ sopi tesaṃ avisayova, atthato pana nirodhakathā vuccamānā tattheva tiṭṭhati, tasmā atthāpattimattaṃ pati tathā vuttanti veditabbaṃ. Tassāti abhisaññānirodhakathāya. ‘‘Kittighoso’’ti ‘aho buddhānubhāvo, bhavantarapaṭicchannampi kāraṇaṃ evaṃ hatthāmalakaṃ viya paccakkhato dasseti, sāvake ca edise saṃvarasamādāne patiṭṭhāpetī’ti thutighoso yāva bhavaggā pattharatīti. Ācariyena vuttaṃ. Idāni pana ‘‘sakalajambudīpe bhagavato kathākittighoso pattharatī’’ti pāṭho dissati. Paṭibhāgakiriyanti paḷāsavasena paṭibhāgabhūtaṃ payogaṃ. Bhavantarasamayanti tatra tatra vuṭṭhānasamayaṃ abhūtaparikappitaṃ kiñci ussāriyavatthuṃ attano samayaṃ katvā kathenti. Kiñcideva sikkhāpadanti ‘‘ekamūlakena bhavitabbaṃ, ettakaṃ velaṃ ekasmiṃyeva ṭhāne nisīditabba’’nti evamādikaṃ kiñcideva kāraṇaṃ sikkhākoṭṭhāsaṃ katvā paññapenti. Nirodhakathanti nirodhasamāpattikathaṃ.

Tesūti kotūhalasālāyaṃ sannipatitesu nānātitthiyasamaṇabrāhmaṇesu. Ekacceti eke. Purimoti ‘‘ahetū appaccayā purisassa saññā uppajjantipi nirujjhantipī’’tiādinā vuttavādī. Etthāti catūsu vādīsu. Yvāyaṃ idha uppajjatīti sambandho. Samāpattinti asaññībhavāvahaṃ vāyokasiṇaparikammaṃ, ākāsakasiṇaparikammaṃ vā rūpāvacaracatutthajjhānasamāpattiṃ, pañcamajjhānasamāpattiṃ vā. Nirodheti heṭṭhā vuttanayena saññānirodhe. Hetuṃ apassantoti yena hetunā asaññībhave saññāya nirodho sabbaso anuppādo, yena ca tato cutassa idha pañcavokārabhave saññāya uppādo, tadubhayampi hetuṃ avisayatāya apassanto.

Dutiyoti ‘‘saññā hi bho purisassa attā’’tiādinā vuttavādī. Nanti paṭhamavādiṃ. Nisedhetvāti ‘‘na kho pana metaṃ bho evaṃ bhavissatī’’ti evaṃ paṭikkhipitvā. Migasiṅgatāpasassāti evaṃnāmakatāpasassa. Tassa kira matthake migasiṅgākārena dve cūḷā uṭṭhahiṃsu, ‘‘isisiṅgo’’tipi tassa nāmaṃ. Asaññakabhāvanti muñchāpattiyā kiriyāmayasaññāvasena vigatasaññibhāvaṃ. Vakkhati hi ‘‘visaññī hutvā’’ti. Cattālīsanipāte āgatanayena migasiṅgatāpasavatthuṃ saṅkhepato dassetuṃ ‘‘migasiṅgatāpaso kirā’’tiādi vuttaṃ. Vikkhambhanavasena kilesānaṃ santāpanato attantapo. Dukkaratapatāya ghoratapo tibbatapo. Nibbisevanabhāvāpādanena sabbaso milāpitacakkhāditikkhindriyatāya paramadhitindriyo.Sakkavimānanti paṇḍukambalasilāsanaṃ sandhāyāha. Tañhi tathārūpapaccayā kadāci uṇhaṃ, kadāci thaddhaṃ, kadāci calitaṃ hoti. ‘‘Sakka…pe… patthetī’’ti ayoniso cintetvā pesesi. Bhaggoti bhañjitakusalajjhāsayo, adhunā pana ‘‘laggo’’ti pāṭhaṃ likhanti. Tena dibbaphassenāti hatthaggahaṇamattadibbaphassena. Tanti tathā saññāpaṭilābhaṃ. Evamāhāti evaṃ ‘‘saññā hi bho purisassa attā’’tiādinā ākārena saññānirodhamāha. Imināva nayena ito paresupi dvīsu ṭhānesu pāḷimāharitvā yojanā veditabbā.

Tatiyoti ‘‘santi hi bho samaṇabrāhmaṇā’’tiādinā vuttavādī. Āthabbaṇapayoganti āthabbaṇavedavihitaṃ āthabbaṇikānaṃ visaññibhāvāpādanappayogaṃ. Upakaḍḍhanaṃ āharaṇaṃ. Apakaḍḍhanaṃ apaharaṇaṃ . Āthabbaṇaṃ payojetvāti āthabbaṇavede āgataṃ aggijuhanapubbakaṃ mantapadaṃ payojetvā sīsacchinnatādidassanena saññānirodhamāha. Tassāti yassa sīsacchinnatādi dassitaṃ, tassa.

Catutthoti ‘‘santi hi bho devatā mahiddhikā’’tiādinā vuttavādī. Yakkhadāsīnanti devadāsīnaṃ, yā ‘‘yogavatiyo’’tipi vuccanti, yoginiyotipi pākaṭā. Madaniddanti surāmadanimittakaṃ supanaṃ. Devatūpahāranti naccanagāyanādinā devatānaṃ pūjaṃ. Surāpātinti pātipuṇṇaṃ suraṃ. Divāti atidivā, ussūreti attho. Tanti tathā supitvā vuṭṭhahanaṃ. Suttakāle devatānaṃ saññāpakaḍḍhanavasena nirodhaṃ samāpannā, pabuddhakāle saññupakaḍḍhanavasena nirodhā vuṭṭhitāti maññamānoti adhippāyo.

Eḷamūgakathā viyāti imesaṃ paṇḍitamānīnaṃ kathā andhabālakathāsadisī. Cattāro nirodheti aññamaññavidhure cattāropi nirodhe. Ekena bhavitabbanti ekasabhāveneva bhavitabbaṃ. Na bahunāti na ca aññamaññaviruddhena bahuvidhena nānāsabhāvena bhavitabbaṃ. Tenāpi ekenāti ekasabhāvabhūtena tenāpi nirodhena. Aññenevāti tehi vuttākārato aññākāreneva bhavitabbaṃ. Soti ekasabhāvabhūto nirodho. Aññatra sabbaññunāti sabbaññubuddhaṃ ṭhapetvā. Idhāti kotūhalasālāyaṃ. Ayaṃ nirodho ayaṃ nirodhoti dvikkhattuṃ byāpanicchāvacanaṃ satthā attano desanāvilāsena anekākāravokāraṃ nirodhaṃ vibhāvessatīti dassanatthaṃ kataṃ. Aho nūnāti ettha ahoti acchariye nipāto, nūnāti anussaraṇe. Tasmā aho nūna bhagavāti anaññasādhāraṇadesanattā bhagavā nirodhampi aho acchariyaṃ katvā ārādheyya maññeti adhippāyo. Aho nūna sugatoti etthāpi eseva nayo. Acchariyavibhāvanato eva cettha dvikkhattuṃ āmeḍitavacanaṃ. Acchariyatthopi hesa ahosaddo anussaraṇamukheneva poṭṭhapādena gahito. Tasmā vuttaṃ ‘‘anussaraṇatthe nipātadvaya’’nti. Tenāti anussaraṇatthamukhena pavattanato. ‘‘Aho…pe… sugato’’ti vacanena etadahosīti yojanā. ‘‘Yaṃtaṃsaddā niccasambandhā’’ti sādhippāyaṃ yojanaṃ dassetuṃ ‘‘yo etesa’’ntiādimāha. Kāladesapuggalādivibhāgena bahubhedattā imesaṃ nirodhadhammānanti bahutte sāmivacanaṃ, kusalasaddayoge cetaṃ bhummatthe daṭṭhabbaṃ. Kusalo nipuṇo chekoti pariyāyavacanametaṃ. Aho nūna katheyyāti acchariyaṃ katvā katheyya maññe. So sugatoti sambandho. Ciṇṇavasitāyāti nirodhasamāpattiyaṃ ciṇṇavasībhāvattā. Sabhāvaṃ jānātīti nirodhasabhāvaṃ yāthāvato jānāti.

Ahetukasaññuppādanirodhakathāvaṇṇanā

412.Gharamajjheyevapakkhalitāti yathā gharato bahi gantukāmā purisā maggaṃ anotaritvā gharavivare samatale vivaṭaṅgaṇe eva pakkhalanaṃ pattā, evaṃsampadamidanti attho. Asādhāraṇo hetu, sādhāraṇo paccayoti evamādivibhāgo aññatra vutto, idha pana tena vibhāgena payojanaṃ natthi saññāya akāraṇabhāvapaṭikkhepaparattā codanāyāti vuttaṃ ‘‘kāraṇasseva nāma’’nti. Yaṃ pana pāḷiyaṃ vuttaṃ ‘‘sahetū hi poṭṭhapāda sappaccayā purisassa saññā uppajjantipi nirujjhantipī’’ti, tattha sahetū sappaccayā uppajjanti, uppannā pana nirujjhantiyeva, na tiṭṭhantīti dassanatthaṃ ‘‘nirujjhantipī’’ti vacanaṃ, na tu nirodhassa sahetusapaccayatādassanatthaṃ. Uppādoyeva hi sahetuko, na nirodho. Yadi hi nirodhopi sahetuko siyā, tassapi puna nirodhena bhavitabbaṃ aṅkurādīnaṃ puna aṅkurādinā viya, na ca tassa puna nirodho atthi, tasmā vuttanayeneva pāḷiyā attho veditabbo. Ayañca nayo khaṇanirodhavasena vutto. Yo pana yathāparicchinnakālavasena sabbaso anuppādanirodho, so ‘‘sahetuko’’ti veditabbo tathārūpāya paṭipattiyā vinā abhāvato. Tenāha bhagavā ‘‘sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhatī’’ti (dī. ni. 1.412) tato eva ca aṭṭhakathāyampi (dī. ni. aṭṭha. 1.413) vuttaṃ ‘‘saññāya sahetukaṃ uppādanirodhaṃ dīpetu’’nti. Etañhi pāḷivacanaṃ, aṭṭhakathāvacanañca anuppādanirodhaṃ sandhāya vuttanti daṭṭhabbaṃ. Sikkhāti hetvatthe paccattavacanaṃ, ya-kāralopo vā ‘‘saṅkhyāpi tamhā vanapattā pakkamitabba’’ntiādīsu (ma. ni. 1.192) viya. Hetubhāvo cassā upari āvi bhavissati. Ekasaddo ca aññapariyāyo, na saṅkhyāvācī ‘‘ittheke sato sattassā’’tiādīsu (dī. ni. 1.85-91, 94-98; ma. ni. 3.21) viyāti āha ‘‘sikkhāya ekaccā saññā jāyantī’’ti. Sesapadesupi eseva nayo.

413.Vitthāretukamyatāti vitthāretukāmatāya. Pucchāvasenāti kathetukamyatāpucchāvasena, vitthāretukamyatāpucchāvasenāti vā samāso. ‘‘Poṭṭhapādassevāyaṃ pucchā’’ti āsaṅkāya ‘‘bhagavā avocā’’ti pāḷiyaṃ vuttaṃ. Saññāya…pe… dīpetuṃ tā dassentoti yojetabbaṃ . Tatthāti tassaṃ upari vakkhamānāya desanāya. Tatiyāti adhipaññāsikkhā āgatāti sambandho. ‘‘Ayaṃ…pe… desitoti ettha sammādiṭṭhisammāsaṅkappavasena āgatā. Kasmāti ce? Pariyāpannattā, sabhāvato, upakārato ca yathārahaṃ paññākkhandhe avarodhattā saṅgahitattāti adhippāyo. Tathā hi cūḷavedallasutte vuttaṃ ‘‘yā cāvuso visākha sammādiṭṭhi, yo ca sammāsaṅkappo , ime dhammā paññākkhandhe saṅgahitā’’ti (ma. ni. 1.462) kāmañcettha vuttanayena tissopi sikkhā āgatā, tathāpi adhicittasikkhāya eva abhisaññānirodho dassito. Itarā pana tassā sambhārabhāvena ānītāti ayamattho pāḷivasena veditabbo.

Pañcakāmaguṇikarāgoti pañca kāmakoṭṭhāse ārabbha uppajjanakarāgo. Asamuppannakāmacāroti vattamānuppannatāvasena nasamuppanno yo koci kāmacāro, yā kāci lobhuppatti. Adhunā pana ‘‘asamuppannakāmarāgo’’ti pāṭho, so ayuttova atthato viruddhattā. Kāmarāgo cettha visayavasena niyamitattā kāmaguṇārammaṇova lobho daṭṭhabbo, kāmacāro pana jhānanikantibhavarāgādippabhedo sabbopi lobhacāro. Kāmanaṭṭhena, kāmesu pavattanaṭṭhena ca kāmacāro. Sabbepi hi tebhūmakadhammā kāmanīyaṭṭhena kāmā. Yasmā ubhayesampi sahacaraṇañāyena kāmasaññābhāvo hoti, tasmā ‘‘kāmasaññā’’ti paduddhāraṃ katvā tadubhayameva niddiṭṭhanti veditabbaṃ. ‘‘Tatthā’’tiādi asamuppannakāmacārato pañcakāmaguṇikarāgassa visesadassanaṃ, asamuppannakāmacārasseva vā idhādhippetabhāvadassanaṃ. Kāmaṃ pañcakāmaguṇikarāgopi asamuppanno eva anāgāmimaggena samugghāṭīyati, tasmiṃ pana samugghāṭitepi na sabbo rāgo samugghāṭaṃ gacchati tassa aggamaggena samugghāṭitattā. Tasmā pañcakāmaguṇikarāgaggahaṇena itarassa sabbassa gahaṇaṃ na hotīti ubhayatthasādhāraṇena pariyāyena ubhayameva saṅgahetvā pāḷiyaṃ kāmasaññāggahaṇaṃ kataṃ, ato tadubhayaṃ sarūpato, visesato ca dassetvā sabbasaṅgāhikabhāvato ‘‘asamuppannakāmacāro pana imasmiṃ ṭhāne vaṭṭatī’’ti vuttaṃ. Tasmāti asamuppannakāmacārasseva idha vaṭṭanato ayamattho veditabboti yojanā. Tassāti paṭhamajjhānasamaṅgino puggalassa. Sadisattāti kāmasaññādibhāvena samānattā, etena pāḷiyaṃ ‘‘purimā’’ti idaṃ sadisakappanāvasena vuttanti dasseti. Anāgatā hi idha ‘‘nirujjhatī’’ti vuttā anuppādassa adhippetattā. Tasmā anāgatameva dassetuṃ ‘‘anuppannāva nuppajjatī’’ti vuttaṃ.

Vivekajapītisukhasaṅkhātāti vivekajapītisukhehi saha akkhātā, na vivekajapītisukhānīti akkhātā. Taṃsampayuttā hi saññāyeva idhādhippetā, na vivekajapītisukhāni. Atha vā vivekajapītisukhakoṭṭhāsikāti attho. Saṅkhātasaddo hettha koṭṭhāsattho ‘‘adinnaṃ theyyasaṅkhātaṃ ādiyeyyā’’tiādīsu (pārā. 89, 91) viya. Kāmacchandādioḷārikaṅgappahānavasena nānatthasaññāpaṭighasaññāhi nipuṇatāya sukhumā. Bhūtatāya saccā. Tadevatthaṃ dasseti ‘‘bhūtā’’ti iminā. Sukhumabhāvena, paramatthabhāvena ca aviparītasabhāvāti attho. Evaṃ byāsavasena yathāpāṭhamatthaṃ dassetvā samāsavasenapi yathāpāṭhameva dassento ‘‘atha vā’’tiādimāha. Samāsabyāsavasena hi dvidhā pāṭho dissati. ‘‘Kāmacchandādioḷārikaṅgappahānavasenā’’ti iminā sampayuttadhammānaṃ bhāvanānubhāvasiddhā, saññāya saṇhasukhumatā nīvaraṇavikkhambhanavasena viññāyatīti dasseti. Bhūtatāyāti sukhumabhāvena, paramatthabhāvena ca aviparītatāya, vijjamānatāya vā. Vivekajehīti nīvaraṇavivekato jātehi. Idāni jhānasamaṅgīvasena vuttassa dutiyapadassa atthaṃ dassetuṃ ‘‘sā assā’’tiādi vuttaṃ. Sabbatthāti sabbavāresu.

Samāpajjanādhiṭṭhānaṃ viya vuṭṭhānampijhāne pariyāpannaṃ hoti yathā taṃ dhammānaṃ bhaṅgakkhaṇo dhammesu, āvajjanapaccavekkhaṇāni pana na jhānapariyāpannāni, tasmā jhānapariyāpannameva vasīkaraṇaṃ gahetvā ‘‘samāpajjanto, adhiṭṭhahanto, vuṭṭhahanto ca sikkhatī’’ti vuttaṃ. Tanti paṭhamajjhānaṃ. Tena…pe… jhānenāti idampi ‘‘sikkhā’’ti etassa saṃvaṇṇanāpadaṃ. Tenāti ca hetumhi karaṇavacanaṃ, paṭhamajjhānena hetunāti attho. Hetubhāvo cettha jhānassa vivekajapītisukhasukhumasaccasaññāya uppattiyā sahajātādipaccayabhāvo. Kāmasaññāya pana nirodhassa upanissayapaccayabhāvova. So ca kho suttantapariyāyena. Tathā ceva heṭṭhā saṃvaṇṇitaṃ ‘‘tathārūpāya paṭipattiyā vinā abhāvato’’ti etenupāyenāti yvāyaṃ paṭhamajjhānatappaṭipakkhasaññāvasena ‘‘sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhatī’’ti ettha nayo vutto, etena nayena. Sabbatthāti sabbavāresu.

414. Idāni ākiñcaññāyatanaparamāya eva saññāya dassane kāraṇaṃ vibhāvento ‘‘yasmā panā’’tiādimāha. Yasmā idañca…pe… uddhaṭanti sambandho. Kesaṃ panidaṃ aṅgato sammasananti vuttaṃ ‘‘aṭṭhasamāpattiyā’’tiādi. Aṅgatoti jhānaṅgato. Idañhi anupadadhammavipassanāya lakkhaṇavacanaṃ. Anupadadhammavipassanañhi karonto samāpattiṃ patvā aṅgatova sammasanaṃ karoti, na ca saññā samāpattiyā kiñci aṅgaṃ hoti. Atha ca panetaṃ vuttaṃ ‘‘idañca saññā saññāti evaṃ aṅgato sammasanaṃ uddhaṭa’’nti, tasmā lakkhaṇavacanametaṃ. Aṅgatoti vā avayavatoti attho, anupadadhammatoti vuttaṃ hoti. Kalāpatoti samūhato. Yasmā panettha samāpattivasena taṃtaṃsaññānaṃ uppādanirodhe vuccamāne aṅgavasena so vutto hoti, tasmā ‘‘idañcā’’tiādinā aṅgatova sammasanaṃ dassetīti veditabbaṃ. Tasmāti saññāvaseneva aṅgato sammasanassa uddhaṭattā. Tadevāti ākiñcaññāyatanameva, na nevasaññānāsaññāyatanaṃ tattha paṭusaññābhāvato.

‘‘Yo’’ti vattabbe ‘‘yato’’ti vuttanti āha ‘‘yo nāmā’’ti yathā ‘‘ādimhī’’ti vattabbe ‘‘ādito’’ti vuccati atthe pariggayhamāne yathāyuttavibhattiyāva to-saddassa labbhanato. Nāma-saddo cettha kho-saddo viya vācāsiliṭṭhatāmattaṃ. Sassedanti sakaṃ, attanā adhigatajhānaṃ, tasmiṃ saññā sakasaññā, sā etassatthīti sakasaññīti vuttaṃ ‘‘attano paṭhamajjhānasaññāya saññavā’’ti. Īkāro cettha upari vuccamānanirodhapādakatāya sātisayāya jhānasaññāya atthibhāvajotako daṭṭhabbo. Tenevāha ‘‘anupubbena saññaggaṃ phusatī’’tiādi. Tasmā tattha tattha sakasaññitāggahaṇena tasmiṃ tasmiṃ jhāne sabbaso suciṇṇavasībhāvo dīpitoti veditabbaṃ.

Lokiyānanti niddhāraṇe sāmivacanaṃ, sāmiatthe eva vā. Yadaggena hi taṃ tesu seṭṭhaṃ, tadaggena tesampi seṭṭhanti. Vibhattāvadhiatthe vā sāmivacanaṃ . Ettha pana ‘‘lokiyāna’’nti visesanaṃ lokuttarasamāpattīhi tassa aseṭṭhabhāvato kataṃ. Sesaṃ ‘‘kiccakārakasamāpattīna’’nti pana visesanaṃ akiccakārakasamāpattito tassa aseṭṭhabhāvatoti daṭṭhabbaṃ. Akiccakārakatā cassā ‘‘yatheva hi tattha saññā, evaṃ phassādayopī’’ti, ‘‘yadaggena hi tattha dhammā saṅkhārāvasesabhāvappattiyā pakativipassakānaṃ sammasituṃ asakkuṇeyyarūpena ṭhitā, tadaggena heṭṭhimasamāpattidhammā viya paṭukiccakaraṇasamatthāpi na hontī’’ti ca aṭṭhakathāsu (visuddhi. 1.287) paṭusaññākiccābhāvavacanato viññāyati. Svāyamattho paramatthamañjūsāya nāma visuddhimaggaṭīkāya āruppakathāyaṃ (visuddhi. ṭī. 1.286) ācariyena savisesaṃ vutto, tasmā tattha vuttanayeneva veditabbo. Keci pana ‘‘yathā heṭṭhimā heṭṭhimā samāpattiyo uparimānaṃ uparimānaṃ samāpattīnaṃ adhiṭṭhānakiccaṃ sādhenti, na evaṃ nevasaññānāsaññāyatanasamāpatti kassacipi adhiṭṭhānaṃ sādheti, tasmā sā akiccakārikā itarā kiccakārikā’’ti vadanti, tadayuttaṃ tassāpi vipassanācittaparidamanādīnaṃ adhiṭṭhānakiccasādhanato, tasmā purimoyeva attho yutto. Kasmā cetaṃ tesamagganti āha ‘‘ākiñcaññāyatanasamāpattiya’’ntiādi. ‘‘Itī’’ti vatvā ‘‘lokiyānaṃ…pe… aggattā’’ti tassattho vutto, ‘‘aggattā’’ti ettha vā nidassanametaṃ.

Pakappetīti saṃvidahati. Jhānaṃ samāpajjanto hi jhānasukhaṃ attani saṃvidahati nāma. Abhisaṅkharotīti āyūhati sampiṇḍeti. Sampiṇḍanattho hi samudāyattho. Yasmā pana nikantivasena cetanākiccassa matthakappatti, tasmā phalūpacārena kāraṇaṃ dassento ‘‘nikantiṃ…pe… nāmā’’ti vuttaṃ. Imā ākiñcaññāyatanasaññāti idāni labbhamānā ākiñcaññāyatanasaññā . Taṃsamatikkameneva uparijhānatthāya cetanābhisaṅkharaṇasambhavato nirujjheyyuṃ. Aññāti ākiñcaññāyatanasaññāhi aññā. Oḷārikāti tato thūlatarā. Kā pana tāti āha ‘‘bhavaṅgasaññā’’ti. Ākiñcaññāyatanato vuṭṭhāya eva hi uparijhānatthāya cetanābhisaṅkharaṇāni bhaveyyuṃ, evañca ākiñcaññāyatanasaññā nirujjheyyuṃ, vuṭṭhānañca bhavaṅgavasena hoti, tato parampi yāva uparijhānasamāpajjanaṃ, tāva antarantarā bhavaṅgasaññā uppajjeyyuṃ, tā ca ākiñcaññāyatanasaññāhi oḷārikāti adhippāyo.

Cetentovāti nevasaññānāsaññāyatanajjhānaṃ ekaṃ dve cittavārepi samāpajjanavasena pakappento eva. Na cetetīti tathā heṭṭhimajhānesu viya vā pubbābhogābhāvato na pakappeti nāma. Pubbābhogavasena hi jhānaṃ pakappento idha ‘‘cetetī’’ti vutto. Abhisaṅkharontovāti tattha appahīnanikantikatāvasena āyūhanto eva. Nābhisaṅkharotīti tathā heṭṭhimajhānesu viya vā pubbābhogābhāvato nāyūhati nāma. ‘‘Ahametaṃ jhānaṃ nibbattemi upasampādemi samāpajjāmī’’ti hi evaṃ abhisaṅkharaṇaṃ tattha sālayasseva hoti, na anālayassa, tasmā ekadvicittakkhaṇikampi jhānaṃ pavattento tattha appahīnanikantikatāya ‘‘abhisaṅkharonto evā’’ti vutto. Yasmā panassa tathā heṭṭhimajhānesu viya vā tattha pubbābhogo natthi, tasmā ‘‘na abhisaṅkharotī’’ti vuttaṃ. ‘‘Imassa bhikkhuno’’tiādi vuttassevatthassa vivaraṇaṃ. Tattha yasmā imassa…pe… atthi, tasmā ‘‘na ceteti, nābhisaṅkharotī’’ti ca vuttanti adhippāyo. Ābhogasamannāhāroti ābhogasaṅkhāto, ābhogavasena vā cittassa ārammaṇābhimukhaṃ, ārammaṇassa vā cittābhimukhaṃ anvāhāro. ‘‘Svāyamattho’’tiādinā tadevatthaṃ upamāya paṭipādeti. Puttagharācikkhaṇenāti puttagharassa ārocananayena.

Gantvā ādāya āgatanti sambandho. Pacchābhāgeti āsanasālāya pacchimadisāyaṃ ṭhitassa pitugharassa pacchābhāge. Tatoti puttagharato. Laddhagharamevāti yatonena bhikkhā laddhā, tameva gharaṃ puttagehameva. Āsanasālā viya ākiñcaññāyatanasamāpatti tato pitugharaputtagharaṭṭhāniyānaṃ nevasaññānāsaññāyatananirodhasamāpattīnaṃ upagantabbato. Pitugehaṃ viya nevasaññānāsaññāyatanasamāpatti amanasikātabbato, majjhe ṭhitattā ca. Puttagehaṃ viya nirodhasamāpatti manasikātabbato, pariyante ṭhitattā ca. Pitugharaṃ amanasikaritvāti pavisitvā samatikkantampi pitugharaṃ amanasikaritvā. Puttagharasseva ācikkhaṇaṃ viya ekaṃ dve cittavāre samāpajjitabbampi nevasaññānāsaññāyatanaṃ amanasikaritvā parato nirodhasamāpattatthāya eva manasikāro daṭṭhabbo. Evaṃ amanasikārasāmaññena, manasikārasāmaññena ca upamopameyyatā vuttā ācikkhaṇenapi manasikārasseva jotanato. Na hi manasikārena vinā ācikkhaṇaṃ sambhavati.

Tājhānasaññāti ekaṃ dve cittavāre pavattā nevasaññānāsaññāyatanajhānasaññā. Nirodhasamāpattiyañhi yathārahaṃ catutthāruppakusalakiriyajavanaṃ dvikkhattumeva javati, na taduttari. Nirujjhantīti sarasavaseneva nirujjhanti, pubbābhisaṅkhārabalena pana upari anuppādo. Yathā ca jhānasaññānaṃ, evaṃ itarasaññānampīti āha ‘‘aññā cā’’tiādi. Nuppajjanti yathāparicchinnakālanti adhippāyo. So evaṃ paṭipanno bhikkhūti yathāvutte saññagge ṭhitabhāvena paṭipanno bhikkhu, so ca kho anāgāmī vā arahā vā dvīhi phalehi samannāgamo, tiṇṇaṃ saṅkhārānaṃ paṭippassaddhi, soḷasavidhā ñāṇacariyā, navavidhā samādhicariyāti imesaṃ vasena nirodhapaṭipādanapaṭipattiṃ paṭipannoti attho. Anupubbanirodhavasena cittacetasikānaṃ appavattiyeva saññāvedanāsīsena ‘‘saññāvedayitanirodha’’nti vuttā. Phusatīti ettha phusanaṃ nāma vindanaṃ paṭiladdhīti dasseti ‘‘vindati paṭilabhatī’’ti iminā. Atthato pana vuttanayena yathāparicchinnakālaṃ cittacetasikānaṃ sabbaso appavattiyeva.

Niratthakatāya upasaggamattaṃ, tasmā saññā icceva attho. Nirodhapadena anantarikaṃ katvā samāpattipade vattabbe tesaṃ dvinnamantare sampajānapadaṃ ṭhapitanti āha ‘‘nirodhapadena antarikaṃ katvā vutta’’nti. Tena vuttaṃ ‘‘anu…pe… attho’’ti, tena ayuttasamāsoyaṃ yathārutapāṭhoti dasseti. Tatrāpīti tasmiṃ yathāpadamanupubbiṭhapanepi ayaṃ visesatthoti yojanā. Sampajānantassāti taṃ taṃ samāpattiṃ samāpajjitvā vuṭṭhāya tattha tattha saṅkhārānaṃ sammasanavasena pajānantassa puggalassa. Anteti yathāvuttāya nirodhapaṭipādanapaṭipattiyā pariyosāne. Dutiyavikappe sampajānantassāti sampajānakārino, iminā nirodhasamāpattisamāpajjanakassa bhikkhuno ādito paṭṭhāya sabbapāṭihārikapaññāya saddhiṃ atthasādhikā paññā kiccato dassitā hoti. Tenāha ‘‘paṇḍitassa bhikkhuno’’ti. Vacanasesāpekkhā’ napekkhatā dvinnaṃ vikappānaṃ viseso.

Saṃvaṇṇanokāsānuppattito nirodhasamāpattikathā kathetabbā. Sabbākārenāti nirodhasamāpattiyā sarūpaviseso, samāpajjanako, samāpajjanaṭṭhānaṃ, samāpajjanakāraṇaṃ, samāpajjanākāroti evamādinā sabbappakārena . Tatthāti visuddhimagge (visuddhi. 1.307) kathitatovāti kathitaṭṭhānato eva, tevīsatimaparicchedatoti attho, na idha taṃ vadāma punaruttibhāvato, ganthagarukabhāvato cāti adhippāyo.

Pāḷiyaṃ evaṃ kho ahanti ettha ākārattho evaṃ-saddo uggahitākāradassananti katvā. Evaṃ poṭṭhapādāti ettha pana sampaṭicchanattho tatheva anujānananti katvā. Tenāha ‘‘suuggatitaṃ tayā’ti anujānanto’’ti.

415. Saññā aggā etthāti saññaggaṃ, ākiñcaññāyatanaṃ. Avasesasamāpattīsupi saññaggaṃ atthīti ettha pana saññaggabhāvo ‘‘saññagga’’nti vutto, saññāyeva agganti tulyādhikaraṇasamāso vā. ‘‘Puthū’’ti ayaṃ liṅgavipallāso, nikāralopo vāti vuttaṃ ‘‘bahūnī’’ti. ‘‘Yathā’’ti iminā karaṇappakārasaṅkhāto pakāraviseso gahito, na pakārasāmaññanti dasseti ‘‘pathavīkasiṇādīsū’’tiādinā. ‘‘Idaṃ vuttaṃ hotī’’tiādi tabbivaraṇaṃ. Jhānānaṃ tāva yutto karaṇabhāvo saññānirodhaphusanassa sādhakatamabhāvato, kasiṇānaṃ pana kathanti? Tesampi so yutto eva. Yadaggena hi jhānānaṃ nirodhaphusanassa sādhakatamabhāvo, tadaggena kasiṇānampi tadavinābhāvato. Anekakaraṇāpi ca kiriyā hotiyeva yathā ‘‘aññena maggena yānena dīpikāya gacchatī’’ti.

Ekavāranti sakiṃ. Purimasaññānirodhanti kāmasaññānirodhaṃ, na pana nirodhasamāpattisaññitaṃ saññānirodhaṃ. Ekaṃ saññagganti ekaṃ saññābhūtaṃ aggaṃ, eko saññaggabhāvo vā heṭṭhimāya saññāya ukkaṭṭhabhāvato. Saññā ca sā aggañcāti hi saññaggaṃ, na saññāsu agganti. Yathā pana saññā aggo etthāti saññaggaṃ, ākiñcaññāyatanaṃ, evaṃ sesajhānampi. Yena ca nimittena jhānaṃ ‘‘saññagga’’nti vuttaṃ, tadeva saññāsaṅkhātaṃ nimittaṃ bhāvalopena, bhāvappadhānena vā idhādhippetaṃ. Dve vāreti dvikkhattuṃ. Satasahassaṃ saññaggānīti migapadavaḷañjananiddeso. Sesakasiṇesūti kasiṇānameva gahaṇaṃ nirodhakathāya adhikatattā, tato eva cettha jhānaggahaṇenapi kasiṇajjhānāni eva gahitānīti veditabbaṃ. Yathā ‘‘pathavīkasiṇena karaṇabhūtenā’’ti tadārammaṇikaṃ jhānaṃ anāmasitvā vuttaṃ, evaṃ ‘‘paṭhamajjhānena karaṇabhūtenā’’ti tadārammaṇaṃ anāmasitvā vadati. ‘‘Itī’’tiādinā tadevatthaṃ saṅgahetvā nigamanaṃ karoti. Sabbampīti ekavāraṃ samāpannajjhānasaññampi. Saṅgahetvāti sañjānanalakkhaṇena taṃsabhāvānativattanato saṅgahaṃ katvā, samāpajjanavasena, sañjānanalakkhaṇena ca ekatāti vuttaṃ hoti. Aparāparanti punappunaṃ. Bahūni saññaggāni honti.

416. Paṭhamanaye jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhentassa puggalassa vasena saññāñāṇāni dassitāni. Dutiyanaye pana yasmā vipassanaṃ ussukkāpetvā maggena ghaṭentassa maggañāṇaṃ uppajjati, tasmā vipassanāmaggavasena saññāñāṇāni dassitāni. Tatiyanaye ca yasmā paṭhamanayo oḷāriko, dutiyanayopi missakoti tadubhayaṃ asambhāvetvā accantasukhumagambhīraṃ nibbattitalokuttarameva dassetuṃ maggaphalavasena saññāñāṇāni dassitāni. Tayopete nayā maggasodhanavasena dassitā.

‘‘Ayaṃ panettha sāro’’ti vibhāvetuṃ tipiṭakamahāsivattheravādo ābhato. Tathā hi ‘‘arahattaphalasaññāya uppādā’’tiādinā (dī. ni. aṭṭha. 1.416) theravādānukūlameva upari attho saṃvaṇṇitoti. Ime bhikkhūti purimavādino bhikkhū. Tadā dīghanikāyatantiṃ parivattante imaṃ ṭhānaṃ patvā yathāvuttapaṭipāṭiyā tayo naye kathente bhikkhū sandhāya evaṃ thero vadati. Nirodhaṃ pucchitvā tasmiṃ kathite tadanantaraṃ saññāñāṇuppattiṃ pucchanto atthato nirodhā vuṭṭhānaṃ pucchati nāma. Nirodhato ca vuṭṭhānaṃ arahattaphaluppattiyā vā siyā, anāgāmiphaluppattiyā vā, tattha saññā padhānā, tadanantarañca paccavekkhaṇañāṇanti tadubhayaṃ niddhārento thero ‘‘poṭṭhapādo heṭṭhā’’tiādimāha. Tattha bhagavāti ālapanavacanaṃ.

Yathā maggavīthiyaṃ maggaphalañāṇesu uppannesu niyamato maggaphalapaccavekkhaṇañāṇāni honti, evaṃ phalasamāpattivīthiyaṃ phalapaccavekkhaṇañāṇanti vuttaṃ ‘‘pacchā paccavekkhaṇañāṇa’’nti. ‘‘Idaṃ arahattaphala’’nti paccavekkhaṇañāṇassa uppattiākāradassanaṃ. Ayameva paccayo idappaccayo ma-kārassa da-kāraṃ katvā. Da-kārenapi pakatipadamicchanti keci saddavidū. So pana theravāde na phalasamādhisaññā evāti āha ‘‘phalasamādhisaññāpaccayā’’ti, arahattaphalasamādhisahagatasaññāpaccayāti attho. Kirāti anussaraṇatthe nipāto. Yathādhigatadhammānussaraṇapakkhiyā hi paccavekkhaṇā. Samādhisīsena cettha sabbaṃ arahattaphalaṃ gahitaṃ sahacaraṇañāyena, tasmiṃ asati paccavekkhaṇāya asambhavoti pāḷiyaṃ ‘‘idappaccayā’’ti vuttaṃ. Evamidha dīghabhāṇakānaṃ matena phalapaccavekkhaṇāya ekantikatā dassitā. Cūḷadukkhakkhandhasuttaṭṭhakathāyaṃ pana evaṃ vuttaṃ ‘‘sā pana na sabbesaṃ paripuṇṇā hoti. Eko hi pahīnakilesameva paccavekkhati, eko avasiṭṭhakilesameva, eko maggameva, eko phalameva, eko nibbānameva. Imāsu pana pañcasu paccavekkhaṇāsu ekaṃ vā dve vā no laddhuṃ na vaṭṭantī’’ti (ma. ni. aṭṭha. 1.175), tadetaṃ majjhimabhāṇakānaṃ matena vuttaṃ. Ābhidhammikā pana vadanti –

‘‘Maggaṃ phalañca nibbānaṃ, paccavekkhati paṇḍito;

Hīne kilese sese ca, paccavekkhati vā na vā’’ti. (abhidhammatthasaṅgahaṭṭhakathāyaṃ kammaṭṭhānasaṅgahavibhāge visuddhibhede);

Saññāattakathāvaṇṇanā

417.‘‘Gāmasūkaro’’ti iminā vanasūkaramapaneti. Evañhi upamāvacanaṃ sūpapannaṃ hotīti. Desanāya saṇhabhāvena sārambhamakkhaissādimalavisodhanato sutamayañāṇaṃ nhāpitaṃ viya, sukhumabhāvena anuvilittaṃ viya, tilakkhaṇabbhāhatatāya kuṇḍalādyālaṅkāravibhūsitaṃ viya ca hoti. Tadanupavisato ñāṇassa, tathābhāvā taṃsamaṅgino ca puggalassa tathābhāvāpatti, nirodhakathāya nivedanañcassa sirisayane pavesanasadisanti āha ‘‘saṇhasukhuma…pe… ārāpitopī’’ti. Tatthāti tissaṃ nirodhakathāyaṃ. Mandabuddhitāya sukhaṃ na vindanto alabhanto, ajānanto vā. Malavidūsitatāya gūthaṭṭhānasadisaṃ. Attano laddhinti attadiṭṭhiṃ. Anumatiṃ gahetvāti anuññaṃ gahetvā ‘‘ediso me attā’’ti anujānāpetvā, attano laddhiyaṃ patiṭṭhāpetvāti vuttaṃ hoti.

Pāḷiyaṃ kaṃ panāti oḷāriko, manomayo, arūpīti tiṇṇaṃ attavādānaṃ vasena tividhesu attānesu kataraṃ attānaṃ paccesīti attho. ‘‘Desanāya sukusalo’’ti iminā ‘‘avassaṃ me bhagavā laddhiṃ viddhaṃsessatī’’ti tassa manasikāraṃ dasseti. Pariharantoti viddhaṃsanato apanento, arūpī attāti attano laddhiṃ nigūhantoti adhippāyo. Pāḷiyaṃ ‘‘oḷārikaṃ kho’’tiādimhi paribbājakavacane ayamadhippāyo – yasmā catusantatirūpappabandhaṃ ekattavasena gahetvā rūpībhāvato ‘‘oḷāriko attā’’ti pacceti attavādī, annapānopaṭṭhānatañcassa parikappetvā ‘‘sassato’’ti maññati, rūpībhāvato eva ca saññāya aññattaṃ ñāyāgatameva, yaṃ vedavādino ‘‘annamayo, pānamayo’’ti ca dvidhā voharanti, tasmā paribbājako taṃ attavādimataṃ attānaṃ sandhāya ‘‘oḷārikaṃ kho’’tiādimāhāti.

‘‘Oḷāriko ca hi te poṭṭhapāda attā abhavissā’’tiādimhi bhagavato vacane cāyamadhippāyo – yadi attā rūpī bhaveyya, evaṃ sati rūpaṃ attā siyā, na ca saññī saññāya arūpabhāvato, rūpadhammānañca asañjānanasabhāvattā. Rūpī ca samāno yadi tava matena nicco, saññā ca aparāparaṃ pavattanato tattha tattha bhijjatīti bhedasabbhāvato aniccā , evampi ‘‘aññā saññā, añño attā’’ti saññāya abhāvato acetanova attā hoti, tasmā esa attā na kammassa kārako, na ca phalassa upabhuñjanakoti āpannamevāti imaṃ dosaṃ dassento bhagavā ‘‘oḷāriko cā’’tiādimāhāti. Tatthāti ‘‘rūpī attā’’ti vāde. Paccāgacchatoti sesakiriyāpekkhāya kammattheyeva upayogavacanaṃ, paccāgacchatoti ca paccāgacchantassa, jānantassa, paṭicca vādena pavattassāti vā attho. ‘‘Aññā ca saññā uppajjati, aññā ca saññā nirujjhantī’’ti kasmā vuttaṃ, nanu uppādapubbako nirodho, na ca uppannaṃ anirujjhanakaṃ nāma atthīti codanaṃ sodhetuṃ ‘‘catunnaṃ khandhāna’’ntiādi vuttaṃ. Satipi nesaṃ ekālambaṇavatthukabhāve uppādanirodhādhikārattā ekuppādanirodhabhāvova vutto. Aparāparanti poṅkhānupoṅkha.

418-420. Pāḷiyaṃ manomayanti jhānamanaso vasena manomayaṃ. Yo hi bāhirapaccayanirapekkho, so manasāva nibbattoti manomayo. Rūpaloke nibbattasarīraṃ sandhāya vadati. Yaṃ vedavādino ‘‘ānandamayo , viññāṇamayo’’ti ca dvidhā voharanti. Tatrāpīti ‘‘manomayo attā’’ti vādepi. Dose dinneti ‘‘aññāva saññā bhavissatī’’tiādinā dose dinne attano laddhiṃyeva vadanto ‘‘arūpiṃ kho’’tiādimāhāti sambandho. Idhāpi purimavāde vuttanayena ‘‘yadi attā manomayo sabbaṅgapaccaṅgī ahīnindriyo bhaveyya, evaṃ sati rūpaṃ attā siyā, na ca saññī saññāya arūpabhāvato’’tiādi sabbaṃ dosadassanaṃ veditabbaṃ. Tamatthañhi dassento bhagavā ‘‘manomayo ca hi te poṭṭhapādā’’tiādimavoca. Kasmā panāyaṃ paribbājako paṭhamaṃ oḷārikaṃ attānaṃ paṭijānitvā taṃ laddhiṃ vissajjetvā puna manomayaṃ attānaṃ paṭijānāti? Tampi vissajjitvā puna arūpiṃ attānaṃ paṭijānātīti? Kāmañcettha kāraṇaṃ ‘‘tato so arūpī attāti evaṃladdhiko samānopi…pe… ādimāhā’’ti heṭṭhā vuttameva, tathāpi ime titthiyā nāma anavaṭṭhitacittā thusarāsimhi nikhātakhāṇuko viya cañcalāti kāraṇantarampi dassetuṃ ‘‘yathā nāmā’’tiādi vuttaṃ. Saññā nappatiṭṭhātīti ārammaṇe sañjānanavasena saññā na patiṭṭhāti, ārammaṇe saññaṃ na karotīti vuttaṃ hoti. Saññāpatiṭṭhānakāleti etthāpi ayaṃ nayo.

Tatrāpīti ‘‘arūpī attā’’ti vādepi. Saññāyāti pakatisaññāya, evaṃ bhadantadhammapālattherena (dī. ni. ṭī. 1.418-420) vuttaṃ. Aññasmiṃ titthāyatane uppādanirodhanti hi sambandho. Tena vedikānaṃ matena nānakkhaṇe uppannāya nānārammaṇāya saññāya uppādanirodhamicchatīti dasseti. Keci pana ‘‘ācariyasaññāyā’’ti paṭhanti, tadayuttaṃ atthassa viruddhattā, therena ca anuddhaṭattā. Aparāparaṃ pavattāya saññāya uppādavayadassanato uppādanirodhaṃ icchati. Tathāpi ‘‘saññā saññā’’ti pavattasamaññaṃ ‘‘attā’’ti gahetvā tassa avicchedaṃ parikappento sassataṃ maññati. Tenāha ‘‘attānaṃ pana sassataṃ maññatī’’ti. Tasmāti aparāparaṃ pavattasaññāya nāmamattena sassataṃ maññanato. Saññāya uppādanirodhamatte aṭṭhatvā taduttari sassataggāhassa gahaṇato dosaṃ dassetīti adhippāyo. Tathevāti yathā ‘‘rūpī attā, manomayo attā’’ti ca vādadvaye attano asaññatā, evañcassa ‘‘acetanatā’’tiādidosappasaṅgo dunnivāro , tatheva imasmiṃ vādepīti attho. Micchādassanenāti attadiṭṭhisaṅkhātena micchābhinivesena. Abhibhūtattāti anādikālabhāvitabhāvena ajjhotthaṭattā, nivāritañāṇacārattāti vuttaṃ hoti. Yena santatighanena, samūhaghanena ca vañcito bālo pabandhavasena pavattamānaṃ dhammasamūhaṃ micchāgāhavasena ‘‘attā’’ti ca ‘‘nicco’’ti ca abhinivissa voharati, taṃ ekattasaññitaṃ santatighanaṃ, samūhaghanañca vinibhujja yāthāvato jānanaṃ ghanavinibbhogo, so ca sabbena sabbaṃ titthiyānaṃ natthi. Tasmā ayampi paribbājako tādisassa ñāṇaparipākassa abhāvato vuccamānampi nānattaṃ nāññāsīti āha ‘‘taṃ nānattaṃ ajānanto’’ti. Saññā nāmāyaṃ nānārammaṇā nānākkhaṇe uppajjati, veti cāti vedikānaṃ mataṃ. Saññāya uppādanirodhaṃ passantopi saññāmayaṃ saññābhūtaṃ attānaṃ parikappetvā yathāvuttaghanavinibbhogābhāvato niccameva katvā diṭṭhimaññanāya maññati. Tathābhūtassa ca tassa saṇhasukhumaparamagambhīradhammatā na ñāyatevāti idaṃ kāraṇaṃ passantena bhagavatā ‘‘dujjānaṃ kho’’tiādi vuttanti dassento ‘‘athassa bhagavā’’tiādimāha.

Diṭṭhiādīsu ‘‘evameta’’nti dassanaṃ abhinivisanaṃ diṭṭhi. Tassā eva pubbabhāgabhūtaṃ ‘‘evameta’’nti nijjhānavasena khamanaṃ khanti. Tathā rocanaṃ ruci.‘‘Aññathāyevā’’tiādi tesaṃ diṭṭhiādīnaṃ vibhajja dassanaṃ. Tattha aññathāyevāti yathā ariyavinaye antadvayaṃ anupagamma majjhimapaṭipadāvasena dassanaṃ hoti, tato aññathāyeva. Aññadevāti yaṃ paramatthato vijjati khandhāyatanādi, tassa cāpi aniccatādi, tato aññadeva paramatthato avijjamānaṃ attasassatādikaṃ tayā khamate ceva ruccate cāti attho. Ābhuso yuñjanaṃ āyogo. Tena vuttaṃ ‘‘yuttapayuttatā’’ti. Paṭipattiyāti paramattacintanādiparibbājakapaṭipattiyā. Ācariyassa bhāvo ācariyakaṃ, yathā tathā ovādānusāsanaṃ, tadassatthīti ācariyako yathā ‘‘saddho’’ti āha ‘‘aññatthā’’tiādi. Aññasmiṃ titthāyatane tava ācariyabhāvo atthīti yojanā. ‘‘Tenā’’tiādi saha yojanāya yathāvākyaṃ dassanaṃ. ‘‘Ayaṃ paramattho, ayaṃ sammutī’’ti imassa vibhāgassa dubbibhāgattā dujjānaṃ etaṃ nānattaṃ. ‘‘Yajjetaṃ dujjānaṃ tāva tiṭṭhatu, aññaṃ panatthaṃ bhagavantaṃ pucchāmī’’ti cintetvā tathā paṭipannataṃ dassetuṃ ‘‘atha paribbājako’’tiādi vuttaṃ. Añño vā saññātoti saññāsabhāvato aññasabhāvo vā attā hotūti attho. Adhunā pana ‘‘aññā vā saññā’’ti pāṭho dissati. Assāti attano.

Lokīyati dissati, patiṭṭhahati vā ettha puññapāpaṃ, tabbipāko cāti loko, attā. So hissa kārako, vedako cāti icchito. Diṭṭhigatanti ‘‘sassato attā ca loko cā’’tiādi (dī. ni. 1.31; udā. 55) nayapavattaṃ diṭṭhigataṃ. Na hesa diṭṭhābhiniveso diṭṭhadhammikādiatthanissito tadasaṃvattanato. Yo hi taṃ saṃvattanako, so ‘‘taṃ nissito’’ti vattabbataṃ labheyya yathā taṃ puññañāṇasambhāro. Eteneva nayena na dhammanissitatāpi saṃvaṇṇetabbā. Brahmacariyassa ādi ādibrahmacariyaṃ, tadeva ādibrahmacariyakaṃ yathā ‘‘vinayo eva venayiko’’ti (pārā. aṭṭha. 8). Tenāha ‘‘sikkhattayasaṅkhātassā’’tiādi. Sabbampi vākyaṃ antogadhāvadhāraṇaṃ tassa avadhāraṇaphalattāti vuttaṃ ‘‘ādimatta’’nti. Tadidha adhisīlasikkhāva. Sā hi sikkhattayasaṅgahite sāsanabrahmacariye ādibhūtā, na aññattha viya ājīvaṭṭhamakādi ādibrahmacariyakanti dasseti ‘‘adhisīlasikkhāmatta’’nti iminā. Nibbindanatthāyāti ukkaṇṭhitabhāvāya. ‘‘Abhijānanāyāti ñātapariññāvasena abhijānanatthāya. Sambujjhanatthāyāti tīraṇapahānapariññāvasena sambodhanatthāyā’’ti vadanti. Apica abhijānanāyāti abhiññāpaññāvasena jānanāya. Taṃ pana vaṭṭassa paccakkhakaraṇameva hotīti āha ‘‘paccakkhakiriyāyā’’ti. Sambujjhanatthāyāti pariññābhisamayavasena paṭivedhatthāya. Diṭṭhābhinivesassa saṃsāravaṭṭe nibbidāvirāganirodhupasamāsaṃvattanaṃ vaṭṭantogadhattā, tassa vaṭṭasambandhanato ca. Tathā abhiññāsambodhanibbānāsaṃvattanañca daṭṭhabbaṃ.

Kāmaṃ taṇhāpi dukkhasabhāvā eva, tassā pana samudayabhāvena visuṃ gahitattā ‘‘taṇhaṃ ṭhapetvā’’ti vuttaṃ. Pabhāvanatoti uppādanato. Dukkhaṃ pabhāventīpi taṇhā avijjādipaccayantarasahitā eva pabhāveti, na kevalāti āha ‘‘sappaccayā’’ti. Appavattīti appavattinimittaṃ. Na pavattanti ettha dukkhasamudayā, etasmiṃ vā adhigateti hi appavatti. Dukkhanirodhaṃ nibbānaṃ gacchati, tadatthañca sā paṭipajjitabbāti dukkhanirodhagāminipaṭipadā. Maggapātubhāvoti maggasamuppādo. Phalasacchikiriyāti phalassādhigamavasena paccakkhakaraṇaṃ. Taṃ ākāranti taṃ tuṇhībhāvasaṅkhātaṃ gamanaliṅga ārocento viya, na pana abhimukhaṃ āroceti.

421. Samantato niggaṇhanavasena todanaṃ vijjhanaṃ sannitodakaṃ. Manogaṇādīnaṃ visesanassa napuṃsakaliṅgena niddiṭṭhattā ‘‘vācāya sannitodakenā’’ti vuttaṃ. Tenāha ‘‘vacanapatodakenā’’ti. Atha vā ‘‘vācāyā’’ti idaṃ ‘‘sannitodakenā’’ti ettha karaṇavacanaṃ daṭṭhabbaṃ. ‘‘Vacanapatodakenā’’ti hi vacanena patodakenāti attho, ‘‘vācāyā’’ti vā sambandhe sāmivacanaṃ. Vācāya sannitodanakiriyāya sajjhabbharitamakaṃsūti yojetabbaṃ. ‘‘Sajjhabbharita’’nti etassa ‘‘saṃ adhi abhi aribha’’nti padacchedo, samantato bhusaṃ aritanti attho, satamattehi tuttakehi viya vividhehi paribbājakavācātodanehi tudiṃ sūti vuttaṃ hoti. Tathā hi vuttaṃ ‘‘upari vijjhiṃsū’’ti. Sabhāvato vijjamānanti paramatthasabhāvato upalabbhamānaṃ, na pakatiādi viya anupalabbhamānaṃ. Tacchanti saccaṃ. Tathanti aviparītaṃ. Atthato vevacanameva taṃ padattayaṃ. Navalokuttaradhammesūti visaye bhummaṃ, te dhamme visayaṃ katvā. Ṭhitasabhāvanti avaṭṭhitasabhāvaṃ, taduppādakanti attho. Lokuttaradhammaniyāmaniyatanti lokuttaradhammasampāpananiyāmena niyataṃ. Idāni pana ‘‘lokuttaradhammaniyāmata’’nti pāṭho, so na porāṇo ācariyena anuddhaṭattā. Kasmā panesā paṭipadā dhammaṭṭhitatā dhammaniyāmatāti āha ‘‘buddhānañhī’’tiādi. ti paṭipadā. Edisāti ‘‘dhammaṭṭhitata’’ntiādinā vuttappakārā.

Cittahatthisāriputtapoṭṭhapādavatthuvaṇṇanā

422. Hatthiṃ sāreti dametīti hatthisārī, hatthācariyo. Sukhumesu atthantaresūti khandhāyatanādīsu sukhumañāṇagocaresu dhammesu. Abhidhammiko kiresa. Kusaloti pubbepi buddhasāsane kataparicayatāya cheko. Tādise citteti gihibhāvacitte. Itaro pana taṃ sutvāva na vibbhami, pabbajjāyameva abhiramīti adhippāyo. Gihibhāve ānisaṃsakathāya kathitattāti ettha sīlavantassa bhikkhuno tathā kathanena vibbhamane niyojitattā idāni sayampi sīlavā eva hutvā cha vāre vibbhamīti adhippāyo gahetabbo. Kammasarikkhakena hi kammaphalena bhavitabbaṃ. Kathentānanti anādare sāmivacanaṃ. Mahāsāvakassa kathiteti mahāsāvakabhūtena mahākoṭṭhikattherena apasādanavasena kathite, kathananimittaṃ patiṭṭhaṃ laddhuṃ asakkontoti attho. ‘‘Vibbhamitvā gihī jāto’’ti idaṃ sattamavāramiva vuttaṃ. Dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.3 cittahatthattheravatthu) pana kudālapaṇḍitajātake (jā. aṭṭha. 1.1.7 kuddālajātakavaṇṇanā) ca chakkhattumeva vibbhamanavāro vutto. Gihisahāyakoti gihikāle sahāyako. Apasakkantopi nāmāti api nāma apasakkanto, gārayhavacanametaṃ. Pabbajituṃ vaṭṭatīti pabbajjā vaṭṭati.

423.Paññācakkhunonatthitāyāti suvuttaduruttasamavisamadassanasamatthassa paññācakkhuno abhāvena. Yādisena cakkhunā so ‘‘cakkhumā’’ti vutto, taṃ dassetuṃ ‘‘subhāsitā’’tiādi vuttaṃ. Ayaṃ aṭṭhakathāto aparo nayo – ekaṃsikāti ekantikā, nibbānavahabhāvena nicchitāti vuttaṃ hoti. Paññattāti vavatthapitā. Na ekaṃsikāti na ekantikā nibbānāvahabhāvena nicchitā vaṭṭantogadhabhāvatoti adhippāyo. Ayamattho hi ‘‘kasmā cete poṭṭhapāda mayā ekaṃsikā dhammā desitā paññattā, ete poṭṭhapāda atthasaṃhitā…pe… nibbānāya saṃvattantī’’tiādisuttapadehi saṃsandati sametīti.

Ekaṃsikadhammavaṇṇanā

425.‘‘Kasmā ārabhī’’ti kāraṇaṃ pucchitvā ‘‘aniyyānikabhāvadassanattha’’nti payojanaṃ vissajjitaṃ. Phale hi siddhe hetupi siddho hotīti, ayaṃ ācariyamati (dī. ni. ṭī. 1.425) apare pana ‘‘edisesu atthasaddo kāraṇe vattati, hetvatthe ca paccattavacanaṃ, tasmā aniyyānikabhāvadassananti ettha aniyyānikabhāvadassanakāraṇā’’ti atthamicchanti. Paññāpitaniṭṭhāyāti paveditavimuttimaggassa. Vaṭṭadukkhapariyosānaṃ gacchati etāyāti niṭṭhāti hi vimutti vuttā ‘‘goṭṭhā paṭṭhitagāvo’’ti (ma. ni. 1.156) mahāsīhanādasuttapade viya ṭhā-saddassa gatiatthe pavattanato. Niṭṭhāmaggo ca idha uttarapadalopena ‘‘niṭṭhā’’ti adhippeto. Tasseva hi niyyānikatā, aniyyānikatā ca vuccati, na niṭṭhāya. Niyyātīti niyyānikā ya-kārassa ka-kāraṃ katvā. Anīyasaddo hi bahulaṃ kattutthābhidhāyako, na niyyānikā aniyyānikā, tassā bhāvo tathā. Niyyānaṃ vā niggamanaṃ nissaraṇaṃ, vaṭṭadukkhassa vūpasamoti attho, niyyānameva niyyānikaṃ, na niyyānikaṃ aniyyānikaṃ, so eva bhāvo sabhāvo aniyyānikabhāvo, tassa dassanatthanti yojetabbaṃ.

‘‘Sabbe hī’’tiādi tadatthavivaraṇaṃ. Amataṃ nibbānaṃ niṭṭhamiti paññapeti yathāti sambandho. Lokathūpikādivasena niṭṭhaṃ paññapentīti ‘‘nibbānaṃ nibbāna’’nti vacanasāmaññamattaṃ gahetvā tathā paññapenti. Lokathūpikā nāma brahmabhūmi vuccati lokassa thūpikasadisatāparikappanena. Keci pana ‘‘nevasaññānāsaññāyatanabhūmiṃ lokathūpikā’’ti vadanti, tadayuttaṃ aṭṭhakathāsu tathā avacanato. Ādisaddena cettha ‘‘añño puriso, aññā pakatī’’ti pakatipurisantarāvabodho mokkho, buddhiādiguṇavinimuttassa attano asakattani avaṭṭhānaṃ mokkho, kāyavipattikati jātibandhānaṃ apavajjanavasena appavatto mokkho, parena purisena palokatā mokkho, taṃsamīpatā mokkho, taṃsamāyogo mokkhoti evamādīnaṃ saṅgaho daṭṭhabbo. Tasmiṃ tasmiñhi samaye niṭṭhaṃ apaññapento nāma natthi. Brāhmaṇānaṃ paṭhamajjhānabrahmaloko niṭṭhā. Tattha hi nesaṃ niccābhiniveso yathā taṃ bakassa brahmuno, (ma. ni. 1.501) vekhanasāditāpasānaṃ ābhassarā, sañcayādiparibbājakānaṃ subhakiṇhā, ājīvakānaṃ ‘‘anantamānaso’’ti parikappito asaññībhavo. Imasmiṃ pana sāsane arahattaṃ niṭṭhā, sabbepi cete diṭṭhivasena brahmalokādīni arahattamaññanāya ‘‘nibbānaṃ nibbāna’’nti vacanasāmaññamattaṃ gahetvā tathā paññapenti, na pana paramatthato nesaṃsamaye nibbānapaññāpanassa labbhanatoti āha ‘‘sā ca na niyyānikā’’tiādi. Yathāpaññattāti yena yena pakārena paññattā, paññattappakārā hutvāti attho. Na niyyātīti ‘‘yenākārena niṭṭhā pāpuṇīyatī’’ti tehi paveditā, tenākārena tassā apattabbatāya na niyyāti. Paṇḍitehi paṭikkhittāti ‘‘nāyaṃ niṭṭhā paṭipadā vaṭṭassa anatikkamanato’’ti buddhādīhi paṇḍitehi paṭikkhittā. Nivattatīti paṭikkhepakāraṇavacanaṃ, yasmā tehi paññattā niṭṭhā paṭipadā na niyyāti na gacchati, aññadatthu taṃsamaṅginaṃ puggalaṃ saṃsāre eva paribbhamāpentī nivattati, tasmā paṇḍitehi paṭikkhittāti attho. Tanti aniyyānikabhāvaṃ.

Jānaṃ, passanti ca puthuvacanavipariyāyoti āha ‘‘jānantā passantā’’ti. Gacchantādisaddānañhi ‘‘yā pana bhikkhunī jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyā’’tiādīsu (pāci. 1024) liṅgavasena vipariyāyo, jānantīti attho. ‘‘Yācaṃ adadamappiyo’’tiādīsu (pārā. 346; jā. 1.7.55) vibhattivasena, yācantassāti attho. Idha pana puthuvacanavasenāti veditabbaṃ. Padhānaṃ jānanaṃ nāma paccakkhato jānanaṃ tassa jeṭṭhabhāvato, dassanamappadhānaṃ tassa saṃsayānubandhattāti ayaṃ kamo vutto ‘‘jānaṃ passa’’nti. Tenettha jānanena dassanaṃ viseseti. Evañhi diṭṭhapubbāni kho tasmiṃ loke manussānaṃ sarīrasaṇṭhānādīnīti ekato adhippāyadassanaṃ sūpapannaṃ hoti. Ayañhetthādhippāyo ‘‘kiṃ tumhākaṃ ekantasukhe loke paccakkhato ñāṇadassanaṃ atthī’’ti. Jānanti vā tassa lokassa anumānavisayataṃ vuccati, passanti paccakkhato visayataṃ. Idaṃ vuttaṃ hoti ‘‘api tumhākaṃ loko paccakkhato ñāto, udāhu anumānato’’ti.

Yasmā pana loke paccakkhabhūto attho indriyagocarabhāvena pākaṭo, tasmā pākaṭena atthena adhippāyaṃ dassetuṃ ‘‘diṭṭhapubbānī’’tiādi vuttaṃ. Diṭṭhapadena vā dassanaṃ, tadanugatañca jānanaṃ gahetvā tadubhayeneva atthena adhippāyaṃ vibhāvetuṃ evaṃ vuttantipi daṭṭhabbaṃ. Diṭṭhapubbānīti hi dassanena, tadanugatena ca ñāṇena gahitapubbānīti attho. Evañca katvā ‘‘sarīrasaṇṭhānādīnī’’ti samariyādavacanaṃ samatthitaṃ hoti. ‘‘Appāṭihīrakata’’nti ayaṃ anunāsikalopaniddesoti āha ‘‘appāṭihīrakaṃ ta’’nti. Taṃ vacanaṃ appāṭihīrakaṃ sampajjatīti sambandho. Appāṭihīrapade anunāsikalopo, ‘‘kata’’nti ca ekaṃ padanti keci, tadayuttaṃ samāsasambhavato, anunāsikalopassa ca avattabbattā. Evamettha vaṇṇayanti – paṭipakkhaharaṇato paṭihāriyaṃ, tadeva pāṭihāriyaṃ. Attanā uttaravirahitavacanaṃ. Pāṭihāriyamevettha ‘‘pāṭihīraka’’nti vuttaṃ parehi vuccamānauttarehi sauttarattā, na pāṭihīrakanti appāṭihīrakaṃ. Virahattho cettha a-saddo. Tenāha ‘‘paṭiharaṇavirahita’’nti. Sauttarañhi vacanaṃ tena uttaravacanena paṭiharīyati viparivattīyati, tasmā uttaravacanaṃ paṭiharaṇaṃ nāma, tato virahitanti attho. Tasmā eva niyyānassa paṭiharaṇamaggassa abhāvato ‘‘aniyyānika’’nti vattabbataṃ labhati. Tena vuttaṃ ‘‘aniyyānika’’nti.

426.Vilāso itthilīḷā, yo ‘‘siṅgārabhāvajā kiriyā’’tipi vuccati. Ākappo kesabandhavatthaggahaṇādiākāraviseso, vesasaṃvidhānaṃ vā. Ādisaddena hāvādīnaṃ saṅgaho. Hāvāti hi cāturiyaṃ vuccati.

Tayoattapaṭilābhavaṇṇanā

428. Āhito ahaṃmāno etthāti attā, attabhāvoti āha ‘‘attabhāvapaṭilābho’’ti. Kathaṃ dassetīti vuttaṃ ‘‘oḷārikattabhāvapaṭilābhenā’’tiādi. Kāmabhavaṃ dasseti itarabhavadvayattabhāvato oḷārikattā. Rūpabhavaṃ dasseti jhānamanena nibbattaṃ hutvā rūpībhāvena upalabbhanato. Arūpabhavaṃ dasseti arūpībhāvena upalabbhanato. Saṃkilesikā dhammā nāma dvādasa akusalacittuppādā tadabhāve kassaci saṃkilesassa asambhavato. Vodāniyā dhammā nāma samathavipassanā tāsaṃ vasena sabbaso cittavodānassa sijjhanato.

429. Paṭipakkhadhammānaṃ asamucchede sati na kadācipi anavajjadhammānaṃ vā pāripūrī, vepullaṃ vā sambhavati, samucchede pana sati sambhavatīti maggaphalapaññānameva gahaṇaṃ daṭṭhabbaṃ, tā hi sakiṃ paripuṇṇāpi aparihīnadhammattā paripuṇṇā eva bhavanti. Taruṇapītīti uppannamattā aladdhāsevanā dubbalapīti. Balavatuṭṭhīti punappunaṃ uppattiyā laddhāsevanā uparivisesādhigamassa paccayabhūtā thiratarā pīti. Idāni saṅkhepato piṇḍatthaṃ dassento ‘‘kiṃ vutta’’ntiādimāha . Tattha yaṃ vihāraṃ sayaṃ…pe… viharissatīti avocumhāti sambandho. Idaṃ vuttaṃ hoti – yaṃ vihāraṃ ‘‘saṃkilesikavodāniyadhammānaṃ pahānābhivuddhiniṭṭhaṃ paññāya pāripūrivepullabhūtaṃ imasmiṃyeva attabhāve aparappaccayena ñāṇena paccakkhato sampādetvā viharissatī’’ti kathayimhāti. Tatthāti tasmiṃ vihāre. Tassāti ovādakarassa bhikkhuno. Evaṃ viharatoti vuttappakārena viharaṇahetu, viharantassa vā. Tannimittaṃ pāmojjaṃ, pamodappabhavā pīti, tappaccayabhūtaṃ passaddhidvayaṃ, tathā sūpaṭṭhitā sati, ukkaṃsagatatāya uttamañāṇaṃ. Sukho ca vihāro bhavissatīti yojanā. Kāyacittapassaddhī hi ‘‘passaddhī’’ti vuttā, ayameva vā pāṭho. ‘‘Nāmakāyapassaddhī’’tipi paṭhanti, tadayuttameva passaddhidvayassa avinābhāvato. Kasmā panesa sukho vihāroti āha ‘‘sabbavihāresū’’tiādi, sabbesupi iriyāpathavihārādīsu santapaṇītatāya imasseva sukhattā ‘‘sukho vihāro’’ti vattabbataṃ arahatīti vuttaṃ hoti. Kathaṃ sukhoti vuttaṃ ‘‘upasanto paramamadhuro’’ti.

Paṭhamajjhāne paṭiladdhamatte hīnabhāvato pīti dubbalā pāmojjapakkhikā, subhāvite pana tasmiṃ paguṇe sā paṇītā balavabhāvato paripuṇṇakiccā pītīti vuttaṃ ‘‘paṭhamajjhāne pāmojjādayo chapi dhammā labbhantī’’ti. Pāmojjaṃ nivattatīti dubbalapītisaṅkhātaṃ pāmojjaṃ chasu dhammesu nivattati hāyati. Vitakkavicārakkhobhavirahitena hi catukkanayavibhatte dutiyajjhāne sabbadā pīti balavatī eva hoti, na paṭhamajjhāne viya kadāci dubbalāti evaṃ vuttaṃ. Pīti nivattati tappahāneneva tatiyajjhānassa labbhanato. ‘‘Sukho vihāro’’ti iminā samādhi gahitoti āha ‘‘tathā catutthe’’ti. Ye pana ‘‘sukho vihāro’ti etena sukhaṃ gahita’’nti vadanti, tesaṃ matena santavuttitāya upekkhāpi catutthajjhāne ‘‘sukha’’micceva bhāsitāti (vibha. aṭṭha. 232; visuddhi. 2.644; mahāni. aṭṭha. 27; paṭi. ma. aṭṭha. 105) katvā tathā vuttanti daṭṭhabbaṃ. Imasmiṃyeva dīghanikāye (dī. ni. 1.432; 3.166, 358) āgataṃ anekadhā desanānayamuddharitvā idha desitanayaṃ niyametuṃ ‘‘imesū’’tiādi vuttaṃ. Suddha…pe… kathitanti uparimaggaṃ akathetvā kevalaṃ vipassanāpādakameva jhānaṃ kathitaṃ. Catūhi…pe… kathitāti vipassanāpādakabhāvena jhānāni kathetvā tato paraṃ vipassanāpubbakā cattāropi maggā kathitā. Catutthajjhānikaphalasamāpatti kathitāti paṭhamajjhānikādikā phalasamāpattiyo akathetvā catutthajjhānikā eva phalasamāpatti kathitā. Pītivevacanameva katvāti dvinnaṃ pītīnaṃ ekasmiṃ cittuppāde anuppajjanato pāmojjaṃ pītivevacanameva katvā, tadubhayaṃ abhedato katvāti vuttaṃ hoti. Pītisukhānaṃ apariccattattā, ‘‘sukho vihāro’’ti ca sātisayassa sukhavihārassa gahitattā ‘‘dutiyajjhānikaphalasamāpatti nāmakathitā’’ti vuttaṃ. Kāmaṃ paṭhamajjhānepi pītisukhāni labbhanti, tāni pana vitakkavicāraparikkhobhena na tattha santapaṇītāni, idha ca santapaṇītāneva adhippetāni, tasmā dutiyajjhānikā eva phalasamāpatti gahitā, na paṭhamajjhānikāti daṭṭhabbaṃ.

432-437.Vibhāvanatthoti pakāsanattho sarūpato nirūpanattho ‘‘na samaṇo gotamo brāhmaṇe jiṇṇe …pe… abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī’’tiādīsu (a. ni. 8.11; pārā. 2) viya. Tenāha ‘‘ayaṃ so’’tiādi. ‘‘Ayaṃ attapaṭilābho so evā’’ti evaṃ sarūpato vibhāvetvā pakāsetvā. Ayanti hi bhagavatā pubbe vuttaṃ attapaṭilābhaṃ āsannapaccakkhabhāvena paccāmasati, soti pana parehi pucchiyamānaṃ parammukhabhāvena. Na naṃ evaṃ vadāmāti ettha nanti oḷārikamattapaṭilābhaṃ. Sappāṭihīrakatanti ettha pubbe vuttanayena attho veditabbo. Parehi coditavacanapaṭihārakaṃ sauttaravacanaṃ sappāṭihīrakanti hi ayameva viseso. Tucchoti musā abhūto. Soti manomayo, arūpo vā attapaṭilābho. Svevāti so eva oḷāriko attapaṭilābho. Tasmiṃ samaye sacco hotīti tasmiṃ paccuppannasamaye vijjamāno hoti. Attapaṭilābhotveva niyyātesīti attapaṭilābhasaddena tathā eva pariyosāpesi, na pana naṃ ‘‘attapaṭilābho’’ti saṅkhyaṃ gacchatīti paññattiṃ sarūpato nīharitvā dassesīti adhippāyo. Rūpādayo cettha dhammāti rūpavedanādayo eva ettha loke sabhāvadhammā. Nāmamattametanti rūpādike pañcakkhandhe upādāya nāmapaññattimattametaṃ ‘‘attapaṭilābho’’ti. Evarūpā vohārāti ‘‘oḷāriko attapaṭilābho’’tiādivohārā. Nāmapaññattivasenāti nāmabhūtapaññattimattavasena. ‘‘Attapaṭilābho’ti saṅkhyaṃ gacchatī’’ti niyyātanatthaṃ.

438.Evañca pana vatvāti rūpādike upādāya paññattimattametaṃ attapaṭilābhoti imamatthaṃ ‘‘yasmiṃ citta samaye’’tiādinā vatvā. Paṭipucchitvāti yathā pare puccheyyuṃ, tathā kālavibhāgato paṭipadāni pucchitvā. Vinayanatthanti yathāpucchitassa atthassa ñāpanavasena vinayanatthāya. Ye te atītā dhammāti atītasamaye atītattapaṭilābhassa upādānabhūtā rūpādayo dhammā. Te etarahi natthi niruddhattā. Tato eva ‘‘ahesu’’nti saṅkhyaṃ gatā. Tasmāti upādānassa atītasmiṃyeva samaye labbhanato. Sopīti tadupādāno me attapaṭilābhopi. Tasmiṃyeva samayeti atīte eva samaye. Sacco ahosīti bhūto vijjamāno viya ahosi. Anāgatapaccuppannānanti anāgatānañcevapaccuppannānañca rūpādidhammānaṃ upādānabhūtānaṃ. Tadā abhāvāti tasmiṃ atītasamaye abhāvā avijjamānattā. Tadupādānabhūto anāgato, paccuppanno ca attapaṭilābho tasmiṃ atīta samaye mogho tuccho musā natthīti attho. Atthatoti paññattiatthato. Nāmamattamevāti samaññāmattameva. Paramatthato anupalabbhamānattā attapaṭilābhaṃ paṭijānāti.

‘‘Eseva nayo’’ti iminā ye te anāgatā dhammā, te etarahi natthi, ‘‘bhavissantī’’ti pana saṅkhyaṃ gatā, tasmā sopi me attapaṭilābho tasmiṃyeva samaye sacco bhavissati. Atītapaccuppannānaṃ pana dhammānaṃ tadā abhāvā tasmiṃ samaye ‘‘mogho atīto, mogho paccuppanno’’ti evaṃ atthato nāmamattameva attapaṭilābhaṃ paṭijānāti. Ye ime paccuppannā dhammā, te etarahi ‘‘atthī’’ti saṅkhyaṃ gatā, tasmā yvāyaṃ me attapaṭilābho, so idāni sacco hoti. Atītānāgatānaṃ pana dhammānaṃ adhunā abhāvā etarahi ‘‘mogho atīto, mogho anāgato’’ti evaṃ atthato nāmamattameva attapaṭilābhaṃ paṭijānātīti imamatthaṃ atidisati.

439-443.Saṃsanditunti samānetuṃ. Gavāti gāvito. Tatthāti khīrādīsu pañcagorasesu. Yasmiṃ samaye khīraṃ hotīti yasmiṃ kāle bhūtupādāyasaññitaṃ upādānavisesaṃ upādāya khīrapaññatti hoti. Na tasmiṃ…pe… gacchati khīrapaññattiupādānassa bhūtupādāyarūpassa dadhiādipaññattiyā anupādānato. Paṭiniyatavatthukā hi etā lokasamaññā. Tenāha ‘‘ye dhamme upādāyā’’tiādi. Saṅkhāyati kathīyati etāyāti saṅkhā. Attaṃ nīharitvā uccanti vadanti etāyāti nirutti. Taṃ tadatthaṃ namanti sattā etenāti nāmaṃ, tathā voharanti etenāti vohāro, paññattiyeva. ‘‘Yasmiṃ samaye’’tiādinā khīre vuttanayaṃ dadhiādīsupi ‘‘esa nayo sabbatthā’’ti atidisati.

Samanujānanamattakānīti ‘‘idaṃ khīraṃ, idaṃ dadhī’’tiādinā tādisesu bhūtupādāyarūpavisesesu loke paramparāgataṃ paññattiṃ appaṭikkhipitvā samanujānanaṃ viya paccayavisesavisiṭṭhaṃ rūpādikhandhasamūhaṃ upādāya ‘‘oḷāriko attapaṭilābho’’ti ca ‘‘manomayo attapaṭilābho’’ti ca ‘‘arūpo attapaṭilābho’’ti ca tathā tathā samanujānanamattakāni, na ca tabbinimutto upādānato añño koci paramatthato atthīti vuttaṃ hoti. Niruttimattakānīti saddaniruttiyā gahaṇūpāyamattakāni. ‘‘Satto phasso’’tiādinā hi saddaggahaṇuttarakālaṃ tadanuviddhapaṇṇattiggahaṇamukheneva tadatthāvabodho. Tathā cāhu –

‘‘Paṭhamaṃ saddaṃ sotena, tītaṃ dutiyacetasā;

Nāmaṃ tatiyacittena, atthaṃ catutthacetasā’’ti. (maṇisāramañjusāṭīkāyaṃ paccayasaṅgahavibhāgepi);

Vacanapathamattakānīti tasseva vevacanaṃ. Niruttiyeva hi aññesampi diṭṭhānugatimāpajjantānaṃ kāraṇaṭṭhena vacanapatho. Vohāramattakānīti tathā tathā vohāramattakāni. Nāmapaṇṇattimattakānīti tasseva pariyāyo, taṃtaṃnāmapaññāpanamattakānīti attho. Sabbametanti ‘‘attapaṭilābho’’ti vā ‘‘satto’’ti vā ‘‘poso’’ti vā sabbametaṃ vohāramattakaṃ. Kasmāti ce, paramatthato anupalabbhanatoti dassetuṃ ‘‘yasmā’’tiādi vuttaṃ. Suññoti paramatthato vivitto.

Yajjevaṃ kasmā cesā buddhehipi vuccatīti codanaṃ sodhento ‘‘buddhānaṃ panā’’tiādimāha. Sammutiyā vohārassa kathanaṃ sammutikathā. Paramatthassa sabhāvadhammassa kathanaṃ paramatthakathā. Paramatthasannissitakathābhāvato aniccādikathāpi ‘‘paramatthakathā’’ti vuttā. Paramatthadhammoyeva hi ‘‘anicco, dukkho’’ti ca vuccati, na sammutidhammo.

‘‘Aniccā sabbe saṅkhārā, dukkhānattā ca saṅkhatā;

Nibbānañceva paññatti, anattā iti nicchayā’’ ti. (pari. 257) –

Vacanato panesa ‘‘anattā’’ti vuccati, khandhādipaññatti pana tajjāpaññatti viya paramatthasannissayā, āsannatarā ca, puggalapaññattiādayo viya na dūre , tasmā khandhādikathāpi ‘‘paramatthakathā’’ti vuttā, khandhādisīsena vā tadupādānasabhāvadhammā eva gahitāti daṭṭhabbaṃ. Nanu ca sabhāvadhammāpi sammutimukheneva desanamārohanti, na paramatthamukhena, tasmā sabbāpi desanā sammutikathāva siyāti? Nayidamevaṃ kathetabbadhammavibhāgena kathāvibhāgassa adhippetattā, na ca saddo kenaci pavattinimittena vinā atthaṃ pakāsetīti.

Kasmā cevaṃ dubbidhā buddhānaṃ kathā pavattatīti anuyogaṃ kāraṇavibhāvanena pariharituṃ ‘‘tattha yo’’tiādi vuttaṃ. Atthaṃ vijānituṃ catusaccaṃ paṭivijjhituṃ vaṭṭato niyyātuṃ arahattasaṅkhātaṃ jayaggāhaṃ gahetuṃ sakkoti. Yasmā paramatthakathāya eva saccasampaṭivedho, ariyasaccakathā ca sikhāppattā desanā, tasmā vineyyapuggalavasena ādito sammutikathaṃ kathentopi bhagavā parato paramatthakathaṃyeva kathetīti āha ‘‘tassā’’tiādi. ‘‘Āditova sammutikathaṃ kathetī’’ti hi vadanto parato paramatthakathampi kathetīti dīpeti, itarattha pana ‘‘āditova kathetī’’ti avadanto sabbatthapīti. ‘‘Tathā’’tiādinā kathādvayakathane pariyāyantaraṃ vibhāveti. Bodhetvāti veneyyajjhāsayānurūpaṃ tathā tathā desetabbamatthaṃ jānāpetvā, iminā pana imamatthaṃ dasseti – katthaci sammutikathāpubbikā paramatthakathā hoti puggalajjhāsayavasena, katthaci paramatthakathāpubbikā sammutikathā, iti vineyyadammakusalassa satthu veneyyajjhāsayavasena tathā tathā desanā pavattatīti. Sabbattha pana bhagavā dhammataṃ avijahanto eva sammutimanuvattati, sammutiṃ apariccajantoyeva dhammataṃ vibhāveti, naṃ tattha abhinivesātidhāvanāni. Vuttañhetaṃ bhagavatā ‘‘janapadaniruttiṃ nābhiniviseyya, samaññaṃ nātidhāveyyā’’ti (dī. ni. ṭī. 1.439-443).

Paṭhamaṃ sammutikathākathanaṃ pana veneyyavasena yebhuyyena buddhānamāciṇṇanti taṃ kāraṇena saddhiṃ dassento ‘‘pakatiyā panā’’tiādimāha. Lūkhākārāti veneyyānamanabhisambujjhanavasena lūkhasadisā. Nanu ca sammuti nāma paramatthato avijjamānattā abhūtā, taṃ kathaṃ buddhā kathentīti vuttaṃ ‘‘sammutikathaṃ kathentāpī’’tiādi. Saccamevāti tathameva . Sabhāvamevāti sammutibhāvena taṃsabhāvameva. Tenāha ‘‘amusāvā’’ti. Paramatthassa pana saccādibhāve vattabbameva natthi.

Ko panimesaṃ sammutiparamatthadhammānaṃ visesoti? Yasmiṃ bhinne, buddhiyā vā avayavavinibbhoge kate na taṃsaññā, so ghaṭapaṭādippabhedo sammuti, tabbipariyāyato paramattho. Na hi kakkhaḷaphusanādisabhāve ayaṃ nayo labbhati. Evaṃ santepi vuttanayena sammuti ca saccasabhāvā evāti āha ‘‘duve saccāni akkhāsī’’tiādi. Tattha duve saccāni akkhāsīti nānādesabhāsākusalo tiṇṇaṃ vedānamatthasaṃvaṇṇanako ācariyo viya nānāvidhasammutiparamatthakusalo bhagavā veneyyajjhāsayānurūpaṃ duveyeva saccāni akkhāsīti attho. Taṃ sarūpato, parimāṇato ca dasseti ‘‘sammutiṃ paramatthañca, tatiyaṃ nūpalabbhatī’’ti iminā. Vadataṃ varoti sabbesaṃ vadantānaṃ varo. Lokasaṅketamattasiddhā sammuti. Paramo uttamo aviparīto yathābhūtasabhāvo paramattho.

Idāni nesaṃ saccasabhāvaṃ saha kāraṇena dassetuṃ ‘‘saṅketavacana’’nti gāthā vuttā. Yasmā lokasammutikāraṇaṃ, tasmā saṅketavacanaṃ saccaṃ, yasmā ca dhammānaṃ bhūtalakkhaṇaṃ, tasmā paramatthavacanaṃ saccanti yojanā. Lokasammutikāraṇanti hi saṅketavacanassa saccabhāve kāraṇadassanaṃ, lokasiddhā sammuti saṅketavacanassa avisaṃvādanatāya kāraṇanti attho, visaṃvādanābhāvato saṅketavacanaṃ saccanti vuttaṃ hoti. Dhammānaṃ bhūtalakkhaṇanti ca paramatthavacanassa saccabhāve kāraṇadassanaṃ. Sabhāvadhammānaṃ yo bhūto aviparīto sabhāvo, tassa lakkhaṇaṃ aṅganaṃ ñāpananti attho, yāthāvato avisaṃvādanavasena pavattanato paramatthavacanaṃ saccanti adhippāyo. Anaṅgaṇasuttaṭīkāyaṃ pana ācariyeneva nissakkavacanena padamulliṅgetvā ‘‘lokasammutikāraṇāti lokasamaññaṃ nissāya pavattanato. Dhammānanti sabhāvadhammānaṃ. Bhūtakāraṇāti yathābhūtasabhāvaṃ nissāya pavattanato’’ti vuttaṃ.

Aññattha pana –

‘‘Tasmā voharakusalassa, lokanāthassa satthuno;

Sammutiṃ voharantassa, musāvādo na jāyatī’’ti. (ma. ni. aṭṭha. 1.57; a. ni. aṭṭha. 1.170; itivu. aṭṭha. 24) –

Ayampi guṇaparidīpanī gāthā dissati. Tattha tasmāti saccassa duvidhattā, saṅketavacanassa vā saccabhāvato. Sammutiṃ voharantassāti ‘‘puggalo satto’’tiādinā lokasamaññaṃ kathentassa musāvādo nāma na jāyatīti attho. Apica ‘‘aṭṭhahi kāraṇehi bhagavā puggala kathaṃ katheti hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ, ānantariyadīpanatthaṃ, brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammutiyā appahānatthañcā’’tiādinā (ma. ni. aṭṭha. 1.57; a. ni. aṭṭha. 1.170; itivu. aṭṭha. 24; kathā. anuṭī. 1) tattha tattha vuttakāraṇampi āharitvā idha vattabbaṃ.

Yadi tathāgato paramatthasaccaṃ sammadeva abhisambujjhitvā ṭhitopi lokasamaññābhūtaṃ sammutisaccaṃ gahetvāva vadati, evañcettha ko lokiyamahājanehi visesoti vuttaṃ ‘‘yāhī’’tiādi, ayaṃ pāḷiyaṃ sambandho. Idaṃ vuttaṃ hoti – lokiyamahājano appahīnaparāmāsattā ‘‘etaṃ mamā’’tiādinā parāmasanto voharati. Tathāgato pana sabbaso pahīnaparāmāsattā aparāmasantova yasmā lokasamaññāhi vinā lokiyo attho lokena dubbiññeyyo, tasmā tāhi taṃ voharati. Tathā voharanto ca attano desanāvilāsena veneyyasatte paramatthasacce patiṭṭhāpetīti. Desanaṃ vinivaṭṭetvāti heṭṭhā vuttāya diṭṭhābhinivesapaṭisaññuttāya vaṭṭakathāya vinivattetvā vivecetvā. Arahattanikūṭena niṭṭhāpesīti ‘‘aparāmasa’’nti iminā padena taṇhāmānaparāmāsappahānakittanena tappahāyakaarahattasaṅkhātanikūṭena desanaṃ pariyosāpesi. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā poṭṭhapādasuttavaṇṇanāya līnatthapakāsanā.

Poṭṭhapādasuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app