1. Brahmajālasuttaṃ

Paribbājakakathāvaṇṇanā

1. Ettāvatā ca paramasaṇhasukhumagambhīraduddasānekavidhanayasamalaṅkataṃ brahmajālassa sādhāraṇato bāhiranidānaṃ dassetvā idāni abbhantaranidānaṃ saṃvaṇṇento atthādhigamassa sunikkhittapadamūlakattā, sunikkhittapadabhāvassa ca ‘‘idameva’’nti sabhāvavibhāvanena padavibhāgena sādhetabbattā paṭhamaṃ tāva padavibhāgaṃ dassetuṃ ‘‘tattha eva’’ntiādimāha. Padavibhāgena hi ‘‘idaṃ nāma etaṃ pada’’nti vijānanena taṃtaṃpadānurūpaṃ liṅgavibhatti vacana kālapayogādikaṃ sammāpatiṭṭhāpanato yathāvuttassa padassa sunikkhittatā hoti, tāya ca atthassa samadhigamiyatā. Yathāha ‘‘sunikkhittassa bhikkhave – padabyañjanassa atthopi sunayohotī’’tiādi. Apica sambandhato, padato, padavibhāgato, padatthato anuyogato, parihārato cāti chahākārehi atthavaṇṇanā kātabbā. Tattha sambandho nāma desanāsambandho, yaṃ lokiyā ‘‘ummugghāto’’tipi vadanti, so pana pāḷiyā nidānapāḷivasena, nidānapāḷiyā ca saṅgītivasena veditabbo. Paṭhamamahāsaṅgītiṃ dassentena hi nidānapāḷiyā sambandho dassito, tasmā padādivaseneva saṃvaṇṇanaṃ karonto ‘‘eva’’ntiādimāha. Ettha ca ‘‘evanti nipātapadantiādinā padato, padavibhāgato ca saṃvaṇṇanaṃ karoti padānaṃ tabbisesānañca dassitattā. Padavibhāgoti hi padānaṃ visesoyeva adhippeto, na padaviggaho. Padāni ca padavibhāgo ca padavibhāgo. Atha vā padavibhāgo ca padaviggaho ca padavibhāgoti ekasesavasena padapadaviggahāpi padavibhāgasaddena vuttāti daṭṭhabbaṃ. Padaviggahato pana ‘‘bhikkhūnaṃ saṅgho’’tiādinā upari saṃvaṇṇanaṃ karissati, tathā padatthānuyogaparihārehipi. Evanti ettha luttaniddiṭṭhaiti-saddo ādiattho antarāsadda ca saddādīnampi saṅgahitattā, nayaggahaṇena vā te gahitā. Tenāha ‘‘metiādīni nāmapadānī’’ti. Itarathā hi antarāsaddaṃ ca saddādīnampi nipātabhāvo vattabbo siyā. Metiādīnīti ettha pana ādi-saddena yāva paṭisaddo , tāva tadavasiṭṭhāyeva saddā saṅgahitā. Paṭīti upasaggapadaṃ patisaddassa kāriyabhāvato.

Idāni atthuddhārakkamena padatthato saṃvaṇṇanaṃ karonto ‘‘atthato panā’’tiādimāha. Imasmiṃ pana ṭhāne sotūnaṃ saṃvaṇṇanānayakosallatthaṃ saṃvaṇṇanāppakārā vattabbā. Kathaṃ?

Ekanāḷikā kathā ca, caturassā tathāpi ca;

Nisinnavattikā ceva, tidhā saṃvaṇṇanaṃ vade.

Tattha pāḷiṃ vatvā ekekapadassa atthakathanaṃ ekāya nāḷiyā minitasadisattā, ekekaṃ vā padaṃ nāḷaṃ mūlaṃ, ekamekaṃ padaṃ vā nāḷikā atthaniggamanamaggo etissāti katvā ekanāḷikā nāma. Paṭipakkhaṃ dassetvā, paṭipakkhassa ca upamaṃ dassetvā, sapakkhaṃ dassetvā, sapakkhassa ca upamaṃ dassetvā, kathanaṃ catūhi bhāgehi vuttattā, cattāro vā rassā sallakkhaṇūpāyā etissāti katvā caturassā nāma, visabhāgadhammavaseneva pariyosānaṃ gantvā puna sabhāgadhammavaseneva pariyosānagamanaṃ nisīdāpetvā patiṭṭhāpetvā āvattanayuttattā, niyamato vā nisinnassa āraddhassa vatto saṃvatto etissāti katvā nisinnavattikā nāma, yathāraddhassa atthassa visuṃ visuṃ pariyosānāpi niyuttāti vuttaṃ hoti, sodāharaṇā pana kathā aṅguttaraṭṭhakathāya taṭṭīkāyaṃ ekādasanipāte gopālakasuttavaṇṇanāto gahetabbā.

Bhedakathā tatvakathā, pariyāyakathāpi ca;

Iti atthakkame vidvā, tidhā saṃvaṇṇanaṃ vade.

Tattha pakatiādivicāraṇā bhedakathā yathā ‘‘bujjhatīti buddho’’tiādi. Sarūpavicāraṇā tatvakathā yathā ‘‘buddhoti yo so bhagavā sayambhū anācariyako’’tiādi (mahāni. 192; cūḷani. 97; paṭi. ma. 1.161). Vevacanavicāraṇā pariyāyakathā yathā ‘‘buddho bhagavā sabbaññū lokanāyako’’tiādi (netti. 38 vevacanāhāravibhaṅganissito pāḷi).

Payojanañca piṇḍattho, anusandhi ca codanā;

Parihāro ca sabbattha, pañcadhā vaṇṇanaṃ vade.

Tattha payojanaṃ nāma desanāphalaṃ, taṃ pana sutamayañāṇādi. Piṇḍattho nāma vippakiṇṇassa atthassa suvijānanatthaṃ sampiṇḍetvā kathanaṃ. Anusandhi nāma pucchānusandhādi. Codanā nāma yathāvuttassa vacanassa virodhikathanaṃ. Parihāro nāma tassa avirodhikathanaṃ.

Ummugghāto padañceva, padattho padaviggaho;

Cālanā paccupaṭṭhānaṃ, chadhā saṃvaṇṇanaṃ vade. (vajira. ṭī. paṭhamamahāsaṅgītivaṇṇanā);

Tattha ajjhattikādinidānaṃ ummugghāto. ‘‘Evamida’’nti nānāvidhena padavisesatākathanaṃ padaṃ, saddatthādhippāyatthādi padattho. Anekadhā nibbacanaṃ padaviggaho.Cālanā nāma codanā. Paccupaṭṭhānaṃ parihāro.

Samuṭṭhānaṃ padattho ca, bhāvānuvādavidhayo;

Virodho parihāro ca, nigamananti aṭṭhadhā.

Tattha samuṭṭhānanti ajjhattikādinidānaṃ. Padatthoti adhippetānadhippetādivasena anekadhā padassa attho. Bhāvoti adhippāyo. Anuvādavidhayoti paṭhamavacanaṃ vidhi, tadāvikaraṇavasena pacchā vacanaṃ anuvādo, visesanavisesyānaṃ vā vidhānuvāda samaññā. Virodhoti atthanicchayanatthaṃ codanā. Parihāroti tassā sodhanā. Nigamananti anusandhiyā anurūpaṃ appanā.

Ādito tassa nidānaṃ, vattabbaṃ tappayojanaṃ;

Piṇḍattho ceva padattho, sambandho adhippāyako;

Codanā sodhanā ceti, aṭṭhadhā vaṇṇanaṃ vade.

Tattha sambandho nāma pubbāparasambandho, yo ‘‘anusandhī’’ti vuccati. Sesā vuttatthāva, evamādinā tattha tatthāgate saṃvaṇṇanāppakāre ñatvā sabbattha yathārahaṃ vicetabbāti.

Evamanekatthappabhedatā payogatova ñātabbāti tabbasena taṃ samatthetuṃ ‘‘tathā hesā’’tiādi vuttaṃ. Atha vā ayaṃ saddo imassatthassa vācakoti saṅketavavatthitāyeva saddā taṃ tadatthassa vācakā , saṅketo ca nāma payogavasena siddhoti dassetumpi idaṃ vuttanti daṭṭhabbaṃ. Evamīdisesu. Nanu ca –

‘‘Yathāpi puppharāsimhā, kayirā mālāguṇe bahū;

Evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu’’nti. (dha. pa. 53);

Ettha evaṃ-saddena upamākārasseva vuttattā ākāratthoyeva evaṃ-saddo siyāti? Na, visesasabbhāvato. ‘‘Evaṃ byā kho’’tiādīsu (ma. ni. 234, 396) hi ākāramattavācakoyeva ākāratthoti adhippeto, na pana ākāravisesavācako. Ettha hi kiñcāpi puppharāsisadisato manussūpapatti sappurisūpanissaya saddhammasavana yonisomanasikārabhogasampattiādidānādipuññakiriyāhetusamudāyato sobhāsugandhatādiguṇayogena mālāguṇasadisiyo bahukā puññakiriyā maritabbasabhāvatāya maccena sattena kattabbāti atthassa jotitattā puppharāsimālāguṇāva upamā nāma upamīyati etāyāti katvā, tesaṃ upamākāro ca yathāsaddena aniyamato jotito, tasmā ‘‘evaṃ-saddo niyamato upamākāranigamanattho’’ti vattuṃ yuttaṃ, tathāpi so upamākāro niyamiyamāno atthato upamāva hoti nissayabhūtaṃ tamantarena nissitabhūtassa upamākārassa alabbhamānattāti adhippāyenāha ‘‘upamāyaṃ āgato’’ti. Atha vā upamīyanaṃ sadisīkaraṇanti katvā puppharāsimālāguṇehi sadisabhāvasaṅkhāto upamākāroyeva upamā nāma. ‘‘Saddhammattaṃ siyopamā’’ti hi vuttaṃ, tasmā ākāramattavācakova ākārattho evaṃ-saddo. Upamāsaṅkhātaākāravisesavācako pana upamātthoyevāti vuttaṃ ‘‘upamāyaṃ āgato’’ti.

Tathā ‘‘evaṃ iminā ākārena abhikkamitabba’’ntiādinā upadisiyamānāya samaṇasāruppāya ākappasampattiyā upadisanākāropi atthato upadesoyevāti āha ‘‘evaṃ…pe… upadese’’ti. Evametanti ettha pana bhagavatā yathāvuttamatthaṃ aviparītato jānantehi kataṃ tattha saṃvijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ sampahaṃsanaṃ. Tattha sampahaṃsanākāropi atthato sampahaṃsanamevāti vuttaṃ ‘‘sampahaṃsaneti. Evameva panāyanti ettha ca dosavibhāvanena gārayhavacanaṃ garahaṇaṃ, tadākāropi atthato garahaṇaṃ nāma, tasmā ‘‘garahaṇe’’ti vuttaṃ. So cettha garahaṇākāro ‘‘vasalī’’tiādikhuṃsanasaddasannidhānato evaṃ-saddena pakāsitoti viññāyati, yathā cettha evaṃ upamākārādayopi upamādivasena vuttānaṃ puppharāsiādisaddānaṃ sannidhānatoti daṭṭhabbaṃ. Jotakamattā hi nipātāti. Evamevāti ca adhunā bhāsitākāreneva. Ayaṃ vasalaguṇayogato vasalī kāḷakaṇṇī yasmiṃ vā tasmiṃ vā ṭhāne bhāsatīti sambandho. Evaṃ bhanteti sādhu bhante, suṭṭhu bhanteti vuttaṃ hoti. Ettha pana dhammassa sādhukaṃ savanamanasikāre sanniyojitehi bhikkhūhi tattha attano ṭhitabhāvassa paṭijānanameva vacanasampaṭiggaho, tadākāropi atthato vacanasampaṭiggahoyeva nāma, tenāha ‘‘vacanasampaṭiggahe’’ti.

Evaṃ byā khoti evaṃ viya kho. Evaṃ khoti hi imesaṃ padānamantare viyasaddassa byāpadesoti neruttikā ‘‘va-kārassa, ba-kāraṃ, ya-kārasaṃyogañca katvā dīghavasena padasiddhī’’tipi vadanti. Ākāreti ākāramatte. Appābādhanti visabhāgavedanābhāvaṃ. Appātaṅkantikicchajīvitakararogābhāvaṃ. Lahuṭṭhānanti niggelaññatāya lahutāyuttaṃ uṭṭhānaṃ. Balanti kāyabalaṃ. Phāsuvihāranti catūsu iriyāpathesu sukhavihāraṃ. Vitthāro dasama subhasuttaṭṭhakathāya meva (dī. ni. aṭṭha. 1.445) āvi bhavissati. Evañca vadehīti yathāhaṃ vadāmi, evampi samaṇaṃ ānandaṃ vadehi. ‘‘Sādhu kira bhava’’ntiādikaṃ idāni vattabbavacanaṃ, so ca vadanākāro idha evaṃ-saddena nidassīyatīti vuttaṃ ‘‘nidassane’’ti. Kālāmāti kālāmagottasambandhe jane ālapati. ‘‘Ime…pe… vā’’ti yaṃ mayā vuttaṃ, taṃ kiṃ maññathāti attho. Samattāti paripūritā. Samādinnāti samādiyitā. Saṃvattanti vā no vā saṃvattanti ettha vacanadvaye kathaṃ vo tumhākaṃ mati hotīti yojetabbaṃ. Evaṃ noti evameva amhākaṃ mati ettha hoti, amhākamettha mati hoti yevātipi attho. Ettha ca tesaṃ yathāvuttadhammānaṃ ahitadukkhāvahabhāve sanniṭṭhānajananatthaṃ anumatiggahaṇavasena ‘‘saṃvattanti no vā, kathaṃ vo ettha hotī’’ti pucchāya katāya ‘‘evaṃ no ettha hotī’’ti vuttattā tadākārasanniṭṭhānaṃ evaṃ-saddena vibhāvitaṃ, so ca tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno atthato avadhāraṇamevāti vuttaṃ ‘‘avadhāraṇe’’ti. Ākāratthamaññatra sabbattha vuttanayena codanā, sodhanā ca veditabbā.

Ādisaddena cettha idamatthapucchāparimāṇādiatthānaṃ saṅgaho daṭṭhabbo. Tathā hi ‘‘evaṃgatāni, evaṃvidho, evamākāro’’ti ca ādīsu idamatthe, gatavidhākārasaddā pana pakārapariyāyā. Gatavidhayuttākārasadde hi lokiyā pakāratthe vadanti. ‘‘Evaṃ su te sunhātā suvilittā kappitakesamassū āmuttamaṇikuṇḍalābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyakoti? No hidaṃ bho gotamā’’tiādīsu (dī. ni. 1.286) pucchāyaṃ. ‘‘Evaṃ lahuparivattaṃ (a. ni. 1.48), evamāyupariyanto’’ti (pārā. 12) ca ādīsu parimāṇe. Etthāpi ‘‘sunhātā suvilittā’’tiādivacanaṃ pucchā, lahuparivattaṃ, āyūnaṃ pamāṇañca parimāṇaṃ, tadākāropi atthato pucchā ca parimāṇañca nāma, tasmā etesu pucchattho, parimāṇattho ca evaṃsaddo veditabboti. Idha pana so katamesu bhavati, sabbattha vā, aniyamato padese vāti codanāya ‘‘svāyamidhā’’tiādi vuttaṃ.

Nanu ekasmiṃyeva atthe siyā, kasmā tīsupīti ca, hotu tibbidhesu atthesu, kena kimatthaṃ dīpetīti ca anuyogaṃ pariharanto ‘‘tatthā’’tiādimāha. Tatthāti tesu tīsu atthesu. Ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā, nandiyāvattatipukkhalasīhavikkīḷitaaṅkusadisālocanasaṅkhātā vā ādhārādibhedavasena nānāvidhā nayā nānānayā, pāḷigatiyo vā nayā, tā ca paññattianupaññatti ādivasena, saṅkhepavitthārādivasena, saṃkilesabhāgiyādilokiyāditadubhayavomissakādivasena, kusalādivasena, khandhādivasena, saṅgahādivasena, samayavimuttādivasena, ṭhapanādivasena, kusalamūlādivasena, tikapaṭṭhānādivasena ca piṭakattayānurūpaṃ nānāppakārāti nānānayā. Tehi nipuṇaṃ saṇhaṃ sukhumaṃ tathā. Āsayova ajjhāsayo, te ca sassatādibhedena, tattha ca apparajakkhatādivasena anekā, attajjhāsayādayo eva vā samuṭṭhānamuppattihetu etassāti tathā, upanetabbābhāvato atthabyañjane hi sampannaṃ paripuṇṇaṃ tathā. Apica saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi, akkharapadabyañjanaākāraniruttiniddesavasena chahi byañjanapadehi ca sampannaṃ samannāgataṃ tathā. Atha vā viññūnaṃ hadayaṅgamato, savane atittijananato, byañjanarasavasena paramagambhīrabhāvato, vicāraṇe atittijananato, attharasavasena ca sampannaṃ sādurasaṃ tathā.

Pāṭihāriyapadassa vacanatthaṃ ‘‘paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriya’’nti vadanti. Bhagavato pana paṭipakkhā rāgādayo na santi, ye haritabbā bodhimūleyeva savāsanasakalasaṃkilesānaṃ pahīnattā. Puthujjanānampi ca vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe satiyeva iddhividhaṃ pavattati, tasmā puthujjanesu pavattavohārenapi na sakkā idha ‘‘pāṭihāriya’’nti vattuṃ, sace pana mahākāruṇikassa bhagavato veneyyagatāva kilesā paṭipakkhā saṃsārapaṅkanimuggassa sattanikāyassa samuddharitukāmato, tasmā tesaṃ veneyyagatakilesasaṅkhātānaṃ paṭipakkhānaṃ haraṇato pāṭihāriyanti vuttaṃ assa, evaṃ sati yuttametaṃ.

Atha vā bhagavato sāsanassa paṭipakkhā titthiyā, tesaṃ titthiyabhūtānaṃ paṭipakkhānaṃ haraṇato pāṭihāriyantipi yujjati. Kāmañcettha titthiyā haritabbā nāssu, tesaṃ pana santānagatadiṭṭhiharaṇavasena diṭṭhippakāsane asamatthatākāraṇena ca iddhiādesanānusāsanīsaṅkhātehi tīhipi pāṭihāriyehi te haritā apanītā nāma honti. Paṭīti vā ayaṃ saddo ‘‘pacchā’’ti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu (su. ni. 985; cūḷani. 4) viya, tasmā samāhite citte vigatūpaklese katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, tadeva dīghavasena, sakatthavuttipaccayavasena vā pāṭihāriyaṃ, attano vā upaklesesu catutthajjhānamaggehi haritesu pacchā tadaññesaṃ haraṇaṃ pāṭihāriyaṃ vuttanayena. Iddhiādesanānusāsaniyo hi vigatūpaklesena, katakiccena ca sattahitatthaṃ puna pavattetabbā, hatesu ca attano upaklesesu parasattānaṃ upaklesaharaṇāni ca hontīti tadubhayampi nibbacanaṃ yujjati.

Apica yathāvuttehi nibbacanehi iddhiādesanānusāsanīsaṅkhāto samudāyo paṭihāriyaṃ nāma. Ekekaṃ pana tasmiṃ bhavaṃ ‘‘pāṭihāriya’’nti vuccati visesatthajotakapaccayantarena saddaracanāvisesasambhavato, paṭihāriyaṃ vā catutthajjhānaṃ, maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Vicitrā hi taddhitavutti. Tassa pana iddhiādesanānusāsanībhedena, visayabhedena ca bahuvidhassa bhagavato desanāya labbhamānattā ‘‘vividhapāṭihāriyanti vuttaṃ. Bhagavā hi kadāci iddhivasenāpi desanaṃ karoti nimmitabuddhena saha pucchāvissajjanādīsu, kadāci ādesanāvasenāpi āmagandhabrāhmaṇassa dhammadesanādīsu (su. ni. aṭṭha. 1.241), yebhuyyena pana anusāsaniyā. Anusāsanīpāṭihāriyañhi buddhānaṃ satataṃ dhammadesanā. Iti taṃtaṃdesanākārena anekavidhapāṭihāriyatā desanāya labbhati. Ayamattho upari ekādasamassa kevaṭṭasuttassa vaṇṇanāya (dī. ni. aṭṭha. 1.481) āvi bhavissati. Atha vā tassa vividhassāpi pāṭihāriyassa bhagavato desanāya saṃsūcanato ‘‘vividhapāṭihāriya’’nti vuttaṃ, anekavidhapāṭihāriyadassananti attho.

Dhammaniruttiyāva bhagavati dhammaṃ desente sabbesaṃ suṇantānaṃ nānābhāsitānaṃ taṃtaṃbhāsānurūpato desanā sotapathamāgacchatīti āha ‘‘sabba…pe… māgacchanta’’nti. Sotameva sotapatho, savanaṃ vā sotaṃ, tassa patho tathā, sotadvāranti attho. Sabbākārenāti yathādesitākārena. Ko samattho viññātuṃ, asamatthoyeva, tasmāti pāṭhaseso. Panāti ekaṃsatthe , tena saddhāsatidhitivīriyādibalasaṅkhātena sabbathāmena ekaṃseneva sotukāmatāsaṅkhātakusalacchandassa jananaṃ dasseti. Janetvāpīti ettha pi-saddo, api-saddo vā sambhāvanattho ‘‘buddhopi buddhabhāvaṃ bhāvetvā’’tiādīsu (dī. ni. aṭṭha 1; ma. ni. aṭṭha. 1; saṃ. ni. aṭṭha. 1; a. ni. aṭṭha 1.paṭhamaganthārambhakathā) viya, tena ‘‘sabbathāmena ekaṃseneva sotukāmataṃ janetvāpi nāma ekenākārena sutaṃ, kimaṅgaṃ pana aññathā’’ti tathāsute dhamme sambhāvanaṃ karoti. Keci pana ‘‘edisesu garahattho’’ti vadanti, tadayuttameva garahatthassa avijjamānattā, vijjamānatthasseva ca upasagganipātānaṃ jotakattā. ‘‘Nānānayanipuṇa’’ntiādinā hi sabbappakārena sotumasakkuṇeyyabhāvena dhammassa idha sambhāvanameva karoti, tasmā ‘‘api dibbesu kāmesu, ratiṃ so nādhigacchatī’’tiādīsuyeva (dha. pa. 187) garahatthasambhavesu garahattho veditabboti. Api-saddo ca īdisesu ṭhānesu nipātoyeva, na upasaggo. Tathā hi ‘‘api-saddo ca nipātapakkhiko kātabbo, yattha kiriyāvācakato pubbo na hotī’’ti akkharacintakā vadanti. Mayāpīti ettha pana na kevalaṃ mayāva, atha kho aññehipi tathārūpehīti sampiṇḍanattho gahetabbo.

Sāmaṃ bhavatīti sayambhū, anācariyako. Na mayaṃ idaṃ sacchikatanti ettha pana ‘‘na attano ñāṇeneva attanā sacchikata’’nti pakaraṇato attho viññāyati. Sāmaññavacanassāpi hi sampayogavippayogasahacaraṇavirodhasaddantarasannidhānaliṅgaocityakāladesapakaraṇādivasena visesatthaggahaṇaṃ sambhavati. Evaṃ sabbattha. Parimocentoti ‘‘puna caparaṃ bhikkhave, idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī’’ti (pārā. 195) vuttadosato parimocāpanahetu. Hetvatthe hi anta-saddo ‘‘asambudhaṃ buddhanisevita’’ntiādīsu (vi. aṭṭha. 1.ganthārambhakathā) viya. Imassa suttassa saṃvaṇṇanāppakāravicāraṇena attano ñāṇassa paccakkhataṃ sandhāya ‘‘idāni vattabba’’nti vuttaṃ. Esā hi saṃvaṇṇanākārānaṃ pakati, yadidaṃ saṃvaṇṇetabbadhamme sabbattha ‘‘ayamimassa attho, evamidha saṃvaṇṇayissāmī’’ti puretarameva saṃvaṇṇanāppakāravicāraṇā.

Etadaggapadassattho vuttova. ‘‘Bahussutāna’’ntiādīsu pana aññepi therā bahussutā, satimanto, gatimanto, dhitimanto, upaṭṭhākā ca atthi, ayaṃ panāyasmā buddhavacanaṃ gaṇhanto dasabalassa sāsane bhaṇḍāgārikapariyattiyaṃ ṭhatvā gaṇhi, tasmā bahussutānaṃ aggo nāma jāto. Imassa ca therassa buddhavacanaṃ uggahetvā dhāraṇasati aññehi therehi balavatarā ahosi, tasmā satimantānaṃ aggo nāma jāto. Ayamevāyasmā ekapade ṭhatvā saṭṭhipadasahassāni gaṇhanto satthārā kathitaniyāmena sabbapadāni jānāti, tasmā gatimantānaṃ aggo nāma jāto . Tasseva cāyasmato buddhavacanaṃ uggaṇhanavīriyaṃ, sajjhāyanavīriyañca aññehi asadisaṃ ahosi, tasmā dhitimantānaṃ aggo nāma jāto. Tathāgataṃ upaṭṭhahanto cesa na aññesaṃ upaṭṭhākabhikkhūnaṃ upaṭṭhahanākārena upaṭṭhahati. Aññepi hi tathāgataṃ upaṭṭhahiṃsu, na ca pana buddhānaṃ manaṃ gahetvā upaṭṭhahituṃ sakkonti, ayaṃ pana thero upaṭṭhākaṭṭhānaṃ laddhadivasato paṭṭhāya āraddhavīriyo hutvā tathāgatassa manaṃ gahetvā upaṭṭhahi, tasmā upaṭṭhākānaṃ aggo nāma jāto. Atthakusaloti bhāsitatthe, payojanatthe ca cheko. Dhammoti pāḷidhammo, nānāvidho vā hetu. Byañjananti akkharaṃ atthassa byañjanato. Padena hi byañjitopi attho akkharamūlakattā padassa ‘‘akkharena byañjito’’ti vuccati. Atthassa viyañjanato vā vākyampi idha byañjanaṃ nāma. Vākyena hi attho paripuṇṇaṃ byañjīyati, yato ‘‘byañjanehi vivaratī’’ti āyasmatā mahākaccāyanattherena vuttaṃ. Niruttīti nibbacanaṃ, pañcavidhā vā niruttinayā. Tesampi hi saddaracanāvisesena atthādhigamahetuto idha gahaṇaṃ yujjati. Pubbāparaṃ nāma pubbāparānusandhi, suttassa vā pubbabhāgena aparabhāgassa saṃsandanaṃ. Bhagavatā ca pañcavidhaetadaggaṭṭhānena dhammasenāpatinā ca pañcavidhakosallena pasaṭṭhabhāvānurūpanti sambandho. Dhāraṇabalanti dhāraṇasaṅkhātaṃ balaṃ, dhāraṇe vā balaṃ, ubhayatthāpi dhāretuṃ sāmatthiyanti vuttaṃ hoti. Dassento hutvā, dassanahetūtipi attho. Tañca kho atthato vā byañjanato vā anūnamanadhikanti avadhāraṇaphalamāha. Na aññathā daṭṭhabbanti pana nivattetabbatthaṃ. Na aññathāti ca bhagavato sammukhā sutākārato na aññathā, na pana bhagavatā desitākārato. Acinteyyānubhāvā hi bhagavato desanā, evañca katvā ‘‘sabbappakārena ko samattho viññātu’’nti heṭṭhā vuttavacanaṃ samatthitaṃ hoti, itarathā bhagavatā desitākāreneva sotuṃ samatthattā tadetaṃ na vattabbaṃ siyā. Yathāvuttena pana atthena dhāraṇabaladassanañca na virujjhati sutākārāvirujjhanavasena dhāraṇassa adhippetattā, aññathā bhagavatā desitākāreneva dhārituṃ samatthanato heṭṭhā vuttavacanena virujjheyya. Na hettha dvinnaṃ atthānaṃ atthantaratāparihāro yutto tesaṃ dvinnampi atthānaṃ sutabhāvadīpanena ekavisayattā, itarathā thero bhagavato desanāya sabbathā paṭiggahaṇe pacchimatthavasena samattho, purimatthavasena ca asamatthoti āpajjeyyāti.

‘‘Yo paro na hoti, so attā’’ti vuttāya niyakajjhattasaṅkhātāya santatiyā pavattanako tividhopi me-saddo, tasmā kiñcāpi niyakajjhattasantativasena ekasmiṃ yevatthe me-saddo dissati, tathāpi karaṇasampadānasāminiddesavasena vijjamānavibhattibhedaṃ sandhāya vuttaṃ ‘‘tīsu atthesu dissatī’’ti, tīsu vibhattiyatthesu attanā saññuttavibhattito dissatīti attho . Gāthābhigītanti gāthāya abhigītaṃ abhimukhaṃ gāyitaṃ. Abhojaneyyanti bhojanaṃ kātumanaraharūpaṃ. Abhigītapadassa kattupekkhattā mayāti attho. Evaṃ sesesupi yathārahaṃ. Sutasaddassa kammabhāvasādhanavasena dvādhippāyikapadattā yathāyogaṃ ‘‘mayā suta’’nti ca ‘‘mama suta’’nti ca atthadvaye yujjati.

Kiñcāpi upasaggo kiriyaṃ viseseti, jotakamattabhāvato pana satipi tasmiṃ sutasaddoyeva taṃ taṃ atthaṃ vadatīti anupasaggassa sutasaddassa atthuddhāre saupasaggassa gahaṇaṃ na virujjhatīti āha ‘‘saupasaggo ca anupasaggo cā’’ti. Assāti sutasaddassa. Upasaggavasenapi dhātusaddo visesatthavācako yathā ‘‘anubhavati parābhavatī’’ti vuttaṃ ‘‘gacchantoti attho’’ti. Tathā anupasaggopi dhātusaddo saupasaggo viya visesatthavācakoti āha ‘‘vissutadhammassāti attho’’ti. Evamīdisesu. Sotaviññeyyanti sotadvāranissitena viññāṇena viññātabbaṃ, sasambhārakathā vā esā, sotadvārena viññātabbanti attho. Sotadvārānusāraviññātadharoti sotadvārānusārena manoviññāṇena viññātadhammadharo. Na hi sotadvāranissitaviññāṇamattena dhammo viññāyati, atha kho tadanusāramanoviññāṇeneva, sutadharoti ca tathā viññātadhammadharo vutto, tasmā tadatthoyeva sambhavatīti evaṃ vuttaṃ. Kammabhāvasādhanāni sutasadde sambhavantīti dassetuṃ ‘‘idha panā’’tiādimāha. Pubbāparapadasambandhavasena atthassa upapannatā, anupapannatā ca viññāyati, tasmā sutasaddasseva vasena ayamattho ‘‘upapanno, anupapanno’’ti vā na viññātabboti codanāya pubbāparapadasambandhavasena etadatthassa upapannataṃ dassetuṃ ‘‘me-saddassa hī’’tiādi vuttaṃ. Mayāti atthe satīti kattutthe karaṇaniddesavasena mayāti atthe vattabbe sati, yadā me-saddassa kattuvasena karaṇaniddeso, tadāti vuttaṃ hoti. Mamāti atthe satīti sambandhīyatthe sāminiddesavasena mamāti atthe vattabbe sati, yadā sambandhavasena sāmi niddeso, tadāti vuttaṃ hoti.

Evaṃ saddato ñātabbamatthaṃ viññāpetvā idāni tehi dassetabbamatthaṃ nidassento ‘‘evametesū’’tiādimāha. Sutasaddasannidhāne payuttena evaṃ-saddena savanakiriyājotakeneva bhavitabbaṃ vijjamānatthassa jotakamattattā nipātānanti vuttaṃ ‘‘evanti sotaviññāṇādiviññāṇakiccanidassana’’nti. Savanāya eva hi ākāro, nidassanaṃ, avadhāraṇampi, tasmā yathāvutto evaṃ-saddassa tividhopi attho savanakiriyājotakabhāvena idhādhippetoti. Ādi-saddena cettha sampaṭicchanādīnaṃ sotadvārikaviññāṇānaṃ, tadabhinipātānañca manodvārika viññāṇānaṃ gahaṇaṃ veditabbaṃ, yato sotadvārānusāraviññātatthe idha sutasaddoti vutto. Avadhāraṇaphalattā saddapayogassa sabbampi vākyaṃ antogadhāvadhāraṇaṃ, tasmā ‘‘suta’’nti etassa sutamevāti ayamattho labbhatīti āha ‘‘assavanabhāvapaṭikkhepato’’ti. Etena hi vacanena avadhāraṇena nirākataṃ dasseti. Yathā pana yaṃ sutaṃ sutamevāti niyametabbaṃ, tathā ca taṃ sutaṃ sammā sutaṃ hotīti avadhāraṇaphalaṃ dassetuṃ vuttaṃ ‘‘anūnādhikāviparītaggahaṇanidassana’’nti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadati, tasmā ‘‘suta’’nti etassa asutaṃ na hotīti ayamattho labbhatīti sandhāya ‘‘assavanabhāvapaṭikkhepato’’ti vuttaṃ, iminā diṭṭhādinivattanaṃ karoti diṭṭhādīnaṃ ‘‘asuta’’nti saddantaratthabhāvena nivattetabbattā. Idaṃ vuttaṃ hoti – na idaṃ mayā attano ñāṇena diṭṭhaṃ, na ca sayambhuñāṇena sacchikataṃ, atha kho sutaṃ, tañca kho sutaṃ sammadevāti. Tadeva sammā sutabhāvaṃ sandhāyāha ‘‘anūnā…pe… dassana’’nti. Hoti cettha –

‘‘Evādisattiyā ceva, aññatthāpohanena ca;

Dvidhā saddo atthantaraṃ, nivatteti yathāraha’’nti.

Apica avadhāraṇatthe evaṃ-sadde ayamatthayojanā karīyatīti tadapekkhassa sutasaddassa sāvadhāraṇattho vutto ‘‘assavanabhāvapaṭikkhepato’’ti, tadavadhāraṇaphalaṃ dasseti ‘‘anū…pe… dassana’’nti iminā. Savana-saddo cettha bhāvasaddena yogato kammasādhano veditabbo ‘‘suyyatī’’ti. Anūnādhikatāya bhagavato sammukhā sutākārato aviparītaṃ , aviparītassa vā suttassa gahaṇaṃ, tassa nidassanaṃ tathā, iti savanahetu suṇantapuggalasavanavisesavasena ayaṃ yojanā katā.

Evaṃ padattayassa ekena pakārena atthayojanaṃ dassetvā idāni pakārantarenāpi taṃ dassetuṃ ‘‘tathā’’tiādi vuttaṃ. Tattha tassāti yā bhagavato sammukhā dhammassavanākārena pavattā manodvārikaviññāṇavīthi, tassā. Sā hi nānāppakārena ārammaṇe pavattituṃ samatthā, na sotadvārika viññāṇavīthi ekārammaṇeyeva pavattanato, tathā ceva vuttaṃ ‘‘sotadvārānusārenā’’ti. Tena hi sotadvārikaviññāṇavīthi nivattati. Nānappakārenāti vakkhamānena anekavihitena byañjanatthaggahaṇākārasaṅkhātena nānāvidhena ākārena, etena imissā yojanāya ākārattho evaṃ-saddo gahitoti dasseti. Pavattibhāvappakāsananti pavattiyā atthibhāvappakāsanaṃ. Yasmiṃ pakāre vuttappakārā viññāṇavīthi nānappakārena pavattā, tadeva ārammaṇaṃ sandhāya ‘‘dhammappakāsana’’nti vuttaṃ, na pana sutasaddassa dhammatthaṃ, tena vuttaṃ ‘‘ayaṃ dhammo suto’’ti. Tassā hi viññāṇavīthiyā ārammaṇameva ‘‘ayaṃ dhammo suto’’ti vuccati. Tañca niyamiyamānaṃ yathāvuttāya viññāṇavīthiyā ārammaṇabhūtaṃ suttameva. Ayañhetthātiādi vuttassevatthassa pākaṭīkaraṇaṃ. Tappākaṭīkaraṇattho hettha hi-saddo. Viññāṇavīthiyā karaṇabhūtāya mayā na aññaṃ kataṃ, idaṃ pana ārammaṇaṃ kataṃ. Kiṃ pana tanti ce? Ayaṃ dhammo sutoti. Ayaṃ panetthādhippāyo – ākāratthe evaṃ-sadde ‘‘ekenākārenā’’ti yo ākāro vutto, so atthato sotadvārānusāraviññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvoyeva, tena ca tadārammaṇabhūtassa dhammasseva savanaṃ kataṃ, na aññanti. Evaṃ savanakiriyāya karaṇakattukammaviseso imissā yojanāya dassito.

Aññampi yojanamāha ‘‘tathā’’tiādinā. Nidassanatthaṃ evaṃ-saddaṃ gahetvā nidassanena ca nidassitabbassāvinābhāvato ‘‘evanti nidassitabbappakāsana’’nti vuttaṃ. Iminā hi tadavinābhāvato evaṃsaddena sakalampi suttaṃ paccāmaṭṭhanti dasseti, sutasaddassa kiriyāparattā, savanakiriyāya ca sādhāraṇaviññāṇappabandhapaṭibaddhattā tasmiñca viññāṇappabandhe puggalavohāroti vuttaṃ ‘‘puggalakiccappakāsana’’nti. Sādhāraṇaviññāṇappabandho hi paṇṇattiyā idha puggalo nāma, savanakiriyā pana tassa kiccaṃ nāma. Na hi puggalavohārarahite dhammappabandhe savanakiriyā labbhati vohāravisayattā tassā kiriyāyāti daṭṭhabbaṃ. ‘‘Ida’’ntiādi piṇḍatthadassanaṃ mayāti yathāvuttaviññāṇappabandhasaṅkhātapuggalabhūtena mayā. Sutanti savanakiriyāsaṅkhātena puggalakiccena yojitaṃ, imissā pana yojanāya puggalabyāpāravisayassa puggalassa, puggalabyāpārassa ca nidassanaṃ katanti daṭṭhabbaṃ.

Ākāratthameva evaṃ-saddaṃ gahetvā purimayojanāya aññathāpi atthayojanaṃ dassetuṃ ‘‘tathā’’tiādi vuttaṃ. Cittasantānassāti yathāvuttaviññāṇappabandhassa. Nānākārappavattiyāti nānappakārena ārammaṇe pavattiyā. Nānappakāraṃ atthabyañjanassa gahaṇaṃ, nānappakārassa vā atthabyañjanassa gahaṇaṃ tathā, tatoyeva sā ‘‘ākārapaññattī’’ti vuttāti tadevatthaṃ samattheti ‘‘evanti hī’’tiādinā. Ākārapaññattīti ca upādāpaññattiyeva, dhammānaṃ pana pavattiākāramupādāya paññattattā tadaññāya upādāpaññattiyā visesanatthaṃ ‘‘ākārapaññattī’’ti vuttā visayaniddesoti uppattiṭṭhānaniddeso. Sotabbabhūto hi dhammo savanakiriyākattubhūtassa puggalassa savanakiriyāvasena pavattiṭṭhānaṃ kiriyāya kattukammaṭṭhattā tabbasena ca tadādhārassāpi dabbassa ādhārabhāvassa icchitattā, idha pana kiriyāya kattupavattiṭṭhānabhāvo icchitoti kammameva ādhāravasena vuttaṃ, tenāha ‘‘kattu visayaggahaṇasanniṭṭhāna’’nti, ārammaṇameva vā visayo. Ārammaṇañhi tadārammaṇikassa pavattiṭṭhānaṃ. Evampi hi attho suviññeyyataro hoti. Yathāvuttavacane piṇḍatthaṃ dassetuṃ ‘‘ettāvatā’’tiādi vuttaṃ. Ettāvatā ettakena yathāvuttatthena padattayena, kataṃ hotīti sambandho. Nānākārappavattenāti nānappakārena ārammaṇe pavattena. Cittasantānenāti yathāvuttaviññāṇavīthisaṅkhātena cittappabandhena. Gahaṇasadde cetaṃ karaṇaṃ. Cittasantānavinimuttassa kassaci kattu paramatthato abhāvepi saddavohārena buddhiparikappitabhedavacanicchāya cittasantānato aññamiva taṃsamaṅgiṃ katvā abhedepi bhedavohārena ‘‘cittasantānena taṃsamaṅgino’’ti vuttaṃ. Vohāravisayo hi saddo nekantaparamatthikoti (kārakarūpasiddhiyaṃ yo kāreti sahetusuttaṃ passitabbaṃ) savanakiriyāvisayopi sotabbadhammo savanakiriyāvasena pavattacittasantānassa idha paramatthato kattubhāvato tassa visayoyevāti vuttaṃ ‘‘kattu visayaggahaṇasanniṭṭhāna’’nti.

Apica savanavasena cittappavattiyā eva savanakiriyābhāvato taṃvasena tadaññanāmarūpadhammasamudāyabhūtassa taṃkiriyākattu ca visayo hotīti katvā tathā vuttaṃ. Idaṃ vuttaṃ hoti – purimanaye savanakiriyā, takkattā ca paramatthato tathāpavattacittasantānameva, tasmā kiriyāvisayopi ‘‘kattu visayo’’ti vutto. Pacchimanaye pana tathāpavattacittasantānaṃ kiriyā, tadaññadhammasamudāyo pana kattā, tasmā kāmaṃ ekantato kiriyāvisayoyevesa dhammo, tathāpi kiriyāvasena ‘‘tabbantakattu visayo’’ti vuttoti. Taṃsamaṅginoti tena cittasantānena samaṅgino. Kattūti kattārassa. Visayoti ārammaṇavasena pavattiṭṭhānaṃ, ārammaṇameva vā. Sutākārassa ca therassa sammā nicchitabhāvato ‘‘gahaṇasanniṭṭhāna’’nti vuttaṃ.

Aparo nayo – yassa…pe… ākārapaññattīti ākāratthena evaṃ-saddena yojanaṃ katvā tadeva avadhāraṇatthampi gahetvā imasmiṃyeva naye yojetuṃ ‘‘gahaṇaṃ kataṃ’’ icceva avatvā ‘‘gahaṇasanniṭṭhānaṃ kata’’nti vuttanti daṭṭhabbaṃ. Avadhāraṇena hi sanniṭṭhānamidhādhippetaṃ, tasmā ‘‘ettāvatā’’tiādinā avadhāraṇatthampi evaṃ-saddaṃ gahetvā ayameva yojanā katāti dassetīti veditabbaṃ, imissā pana yojanāya gahaṇākāragāhakatabbisayavisesanidassanaṃ katanti daṭṭhabbaṃ.

Aññampi yojanamāha ‘‘atha vā’’tiādinā. Pubbe attanā sutānaṃ nānāvihitānaṃ suttasaṅkhātānaṃ atthabyañjanānaṃ upadhāritarūpassa ākārassa nidassanassa, avadhāraṇassa vā pakāsanasabhāvo evaṃ-saddoti tadākārādibhūtassa upadhāraṇassa puggalapaññattiyā upādānabhūtadhammappabandhabyāpāratāya ‘‘puggalakiccaniddeso’’ti vuttaṃ attanā sutānañhi atthabyañjanānaṃ puna upadhāraṇaṃ ākārādittayaṃ, tañca evaṃ-saddassa attho. So pana yaṃ dhammappabandhaṃ upādāya puggalapaññatti pavattā, tassa byāpārabhūtaṃ kiccameva , tasmā evaṃ-saddena puggalakiccaṃ niddisīyatīti. Kāmaṃ savanakiriyā puggalabyāpāropi avisesena, tathāpi visesato viññāṇabyāpārovāti vuttaṃ ‘‘viññāṇakiccaniddeso’’ti. Tathā hi puggalavādīnampi savanakiriyā viññāṇanirapekkhā natthi savanādīnaṃ visesato viññāṇabyāpārabhāvena icchitattā. Meti saddappavattiyā ekanteneva sattavisayattā, viññāṇakiccassa ca sattaviññāṇānamabhedakaraṇavasena tattheva samodahitabbato ‘‘ubhayakiccayuttapuggalaniddeso’’ti vuttaṃ. ‘‘Aya’’ntiādi tappākaṭīkaraṇaṃ. Ettha hi savanakiccaviññāṇasamaṅgināti evaṃ-saddena niddiṭṭhaṃ puggalakiccaṃ sandhāya vuttaṃ, taṃ pana puggalassa savanakiccaviññāṇasamaṅgībhāvena puggalakiccaṃ nāmāti dassetuṃ ‘‘puggalakiccasamaṅginā’’ti avatvā ‘‘savanakiccaviññāṇasamaṅginā’’ti āha, tasmā ‘‘puggalakicca’’nti niddiṭṭhasavanakiccavatā viññāṇena samaṅgināti attho. Viññāṇavasena, laddhasavanakiccavohārenāti ca sutasaddena niddiṭṭhaṃ viññāṇakiccaṃ sandhāya vuttaṃ. Savanameva kiccaṃ yassāti tathā. Savanakiccanti vohāro savanakiccavohāro, laddho so yenāti tathā. Laddhasavanakiccavohārena viññāṇasaṅkhātena vasena sāmatthiyenāti attho. Ayaṃ pana sambandho – savanakiccaviññāṇasamaṅginā puggalena mayā laddhasavanakiccavohārena viññāṇavasena karaṇabhūtena sutanti.

Apica ‘‘eva’’nti saddassattho avijjamānapaññatti, ‘‘suta’’nti saddassattho vijjamānapaññatti, tasmā te tathārūpapaññatti upādānabhūtapuggalabyāpārabhāveneva dassento āha ‘‘evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso’’ti. Na hi paramatthatoyeva niyamiyamāne sati puggalakiccaviññāṇakiccavasena ayaṃ vibhāgo labbhatīti. Imissā pana yojanāya kattubyāpārakaraṇabyāpārakattuniddeso katoti veditabbo.

Sabbassāpi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā, sabbāsañca paññattīnaṃ vijjamānādivasena chasu paññattibhedesu antogadhattā tāsu ‘‘eva’’ntiādīnaṃ paññattīnaṃ sarūpaṃ niddhāretvā dassento ‘‘evanti cā’’tiādimāha. Tattha ‘‘eva’’nti ca ‘‘me’’ti ca vuccamānassa atthassa ākārādibhūtassa dhammānaṃ asallakkhaṇabhāvato avijjamānapaññattibhāvoti āha ‘‘saccikaṭṭhaparamatthavasena avijjamānapaññattī’’ti. Saccikaṭṭhaparamatthavasenāti ca bhūtatthauttamatthavasenāti attho. Idaṃ vuttaṃ hoti – yo māyāmarīciādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca na hoti, so rūpasaddādisabhāvo, ruppanānubhavanādisabhāvo vā attho ‘‘saccikaṭṭho, paramattho’’ti ca vuccati, ‘‘evaṃ me’’ti padānaṃ pana attho abhūtattā, anuttamattā ca na tathā vuccati, tasmā bhūtatthauttamatthasaṅkhātena saccikaṭṭhaparamatthavasena visesanabhūtena avijjamānapaññattiyevāti. Etena ca visesanena bālajanehi ‘‘atthī’’ti parikappitaṃ paññattimattaṃ nivatteti. Tadevatthaṃ pākaṭaṃ karoti, hetunā vā sādheti ‘‘kiñhettha ta’’ntiādinā. Yaṃ dhammajātaṃ, atthajātaṃ vā ‘‘eva’’nti vā ‘‘me’’ti vā niddesaṃ labhetha, taṃ ettha rūpaphassādidhammasamudāye, ‘‘evaṃ me’’ti padānaṃ vā atthe. Paramatthato na atthīti yojanā. Rūpaphassādibhāvena niddiṭṭho paramatthato ettha attheva, ‘‘evaṃ me’’ti pana niddiṭṭho natthīti adhippāyo. Sutanti pana saddāyatanaṃ sandhāyāha ‘‘vijjamānapaññattī’’ti. ‘‘Saccikaṭṭhaparamatthavasenā’’ti cettha adhikāro. ‘‘Yañhī’’tiādi tappākaṭīkaraṇaṃ, hetudassanaṃ vā. Yaṃ taṃ saddāyatanaṃ sotena sotadvārena, tannissitaviññāṇena vā upaladdhaṃ adhigamitabbanti attho. Tena hi saddāyatanamidha gahitaṃ kammasādhanenāti dasseti.

Evaṃ aṭṭhakathānayena paññattisarūpaṃ niddhāretvā idāni aṭṭhakathāmuttakenāpi nayena vuttesu chasu paññattibhedesu ‘‘eva’’ntiādīnaṃ paññattīnaṃ sarūpaṃ niddhārento ‘‘tathā’’tiādimāha. Upādāpaññatti ādayo hi porāṇaṭṭhakathāto muttā saṅgahakāreneva ācariyena vuttā. Vitthāro abhidhammaṭṭhakathāya gahetabbo. Taṃ tanti taṃ taṃ dhammajātaṃ, sotapathamāgate dhamme upādāya tesaṃ upadhāritākāranidassanāvadhāraṇassa paccāmasanavasena evanti ca sasantatipariyāpanne khandhe upādāya meti ca vattabbattāti attho. Rūpavedanādibhedehi dhamme upādāya nissāya kāraṇaṃ katvā paññatti upādāpaññatti yathā ‘‘tāni tāni aṅgāni upādāya ratho gehaṃ, te te rūparasādayo upādāya ghaṭo paṭo, candimasūriyaparivattādayo upādāya kālo disā’’tiādi. Paññapetabbaṭṭhena cesā paññatti nāma, na paññāpanaṭṭhena. Yā pana tassa atthassa paññāpanā, ayaṃ avijjamānapaññattiyeva. Diṭṭhādīniupanidhāyavattabbatoti diṭṭhamutaviññāte upanidhāya upatthambhaṃ katvā apekkhitvā vattabbattā. Diṭṭhādisabhāvavirahite saddāyatane vattamānopi hi sutavohāro ‘‘dutiyaṃ tatiya’’ntiādiko viya paṭhamādīni diṭṭhamutaviññāte apekkhitvā pavatto ‘‘upanidhāpaññatī’’ti vuccate. Sā panesā anekavidhā tadaññapekkhūpanidhā hatthagatūpanidhā sampayuttūpanidhāsamāropitūpanidhā avidūragatūpanidhā paṭibhāgūpanidhā tabbahulūpanidhātabbisiṭṭhūpanidhā’’tiādinā. Tāsu ayaṃ ‘‘dutiyaṃ tatiya’’ntiādikā viya paṭhamādīnaṃ diṭṭhādīnaṃ aññamaññamapekkhitvā vuttattā tadaññapekkhūpanidhāpaññatti nāma.

Evaṃ paññattiyāpi atthādhigamanīyatāsaṅkhātaṃ dassetabbatthaṃ dassetvā idāni saddasāmatthiyena dīpetabbamatthaṃ niddhāretvā dīpento ‘‘ettha cā’’tiādimāha. Etthāti etasmiṃ vacanattaye. Ca-saddo upanyāso atthantaraṃ ārabhitukāmena yojitattā. ‘‘Suta’’nti vutte asutaṃ na hotīti pakāsitoyamattho, tasmā tathā suta-saddena pakāsitā attanā paṭividdhasuttassa pakāravisesā ‘‘eva’’nti therena paccāmaṭṭhāti tena evaṃ-saddena asammoho dīpito nāma, tenāha ‘‘evanti vacanena asammohaṃ dīpetī’’ti. Asammohanti ca yathāsute sutte asammohaṃ. Tadeva yuttiyā, byatirekena ca samatthehi ‘‘na hī’’tiādinā vakkhamānañca suttaṃ nānappakāraṃ duppaṭividdhañca. Evaṃ nānappakāre duppaṭividdhe sutte kathaṃ sammūḷho nānappakārapaṭivedhasamattho bhavissati. Imāya yuttiyā, iminā ca byatirekena therassa tattha asammūḷhabhāvasaṅkhāto dīpetabbo attho viññāyatīti vuttaṃ hoti. Evamīdisesu yathārahaṃ. Bhagavato sammukhā sutākārassa yāthāvato upari therena dassiyamānattā ‘‘suttassa asammosaṃ dīpetī’’ti vuttaṃ. Kālantarenāti sutakālato aparena kālena. Yassa…pe… paṭijānāti, therassa pana suvaṇṇabhājane pakkhittasīhavasā viya anassamānaṃ asammuṭṭhaṃ tiṭṭhati, tasmā so evaṃ paṭijānātīti vuttaṃ hoti. Evaṃ dīpitena pana atthena kiṃ pakāsitanti āha ‘‘iccassā’’tiādi. Tattha iccassāti iti assa, tasmā asammohassa, asammosassa ca dīpitattā assa therassapaññāsiddhītiādinā sambandho. Asammohenāti sammohābhāvena. Paññāvajjitasamādhiādidhammajātena taṃsampayuttāya paññāya siddhi sahajātādisattiyā sijjhanato. Sammohapaṭipakkhena vā paññāsaṅkhātena dhammajātena. Savanakālasambhūtāya hi paññāya taduttarikālapaññāsiddhi upanissayādikoṭiyā sijjhanato. Itaratthāpi yathārahaṃ nayo netabbo.

Evaṃ pakāsitena pana atthena kiṃ vibhāvitanti āha ‘‘tatthā’’tiādi. Tatthāti tesu dubbidhesu dhammesu. Byañjanānaṃ paṭivijjhitabbo ākāro nātigambhīro, yathāsutadhāraṇameva tattha karaṇīyaṃ, tasmā tattha satiyā byāpāro adhiko, paññā pana guṇībhūtāti vuttaṃ ‘‘paññāpubbaṅgamāyā’’tiādi. Paññāya pubbaṅgamā paññāpubbaṅgamāti hi nibbacanaṃ, pubbaṅgamatā cettha padhānabhāvo ‘‘manopubbaṅgamā dhammā’’tiādīsu (dha. pa. 1) viya. Apica yathā cakkhuviññāṇādīsu āvajjanādayo pubbaṅgamā samānāpi tadārammaṇassa avijānanato appadhānabhūtā, evaṃ pubbaṅgamāyapi appadhānatte sati paññāpubbaṅgamā etissāti nibbacanampi yujjati. Pubbaṅgamatā cettha purecāribhāvo. Iti sahajātapubbaṅgamo purejātapubbaṅgamoti duvidhopi pubbaṅgamo idha sambhavati, yathā cettha, evaṃ sati ‘‘pubbaṅgamāyā’’ti etthāpi yathāsambhavamesa nayo veditabbo. Evaṃ vibhāvitena samatthatāvacanena kimanubhāvitanti āha ‘‘tadubhayasamatthatāyogenā’’tiādi. Tattha atthabyañjanasampannassāti atthabyañjanena paripuṇṇassa, saṅkāsanādīhi vā chahi atthapadehi, akkharādīhi ca chahi byañjanapadehi samannāgatassa, atthabyañjanasaṅkhātena vā rasena sādurasassa. Pariyattidhammoyeva navalokuttararatanasannidhānato sattavidhassa, dasavidhassa vā ratanassa sannidhāno koso viyāti dhammakoso, tathā dhammabhaṇḍāgāro, tattha niyuttoti dhammabhaṇḍāgāriko. Atha vā nānārājabhaṇḍarakkhako bhaṇḍāgāriko viyāti bhaṇḍāgāriko, dhammassa anurakkhako bhaṇḍāgārikoti tameva sadisatākāraṇadassanena visesetvā ‘‘dhammabhaṇḍāgāriko’’ti vutto. Yathāha –

‘‘Bahussuto dhammadharo, sabbapāṭhī ca sāsane;

Ānando nāma nāmena, dhammārakkho tavaṃ mune’’ti. (apa. 1.542);

Aññathāpi dīpetabbamatthaṃ dīpeti ‘‘aparo nayo’’tiādinā, evaṃ saddena vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ aviparītasaddhammavisayattā tabbisayehi tehi atthehi yoniso manasikārassa dīpanaṃ yuttanti vuttaṃ ‘‘yoni…pe… dīpetī’’ti. ‘‘Ayoniso’’tiādinā byatirekena ñāpakahetudassanaṃ. Tattha katthaci hi-saddo dissati, so kāraṇe, kasmāti attho, iminā vacaneneva yoniso manasikaroto nānappakārapaṭivedhasambhavato aggi viya dhūmena kāriyena kāraṇabhūto so viññāyatīti tadanvayampi atthāpattiyā dasseti. Esa nayo sabbattha yathārahaṃ. ‘‘Brahmajālaṃ āvuso kattha bhāsita’’ntiādi pucchāvasena adhunā pakaraṇappattassa vakkhamānassa suttassa ‘‘suta’’nti padena vuccamānaṃ bhagavato sammukhā savanaṃ samādhānamantarena na sambhavatīti katvā vuttaṃ ‘‘avikkhepaṃ dīpetī’’ti. ‘‘Vikkhittacittassā’’tiādinā byatirekakāraṇena ñāpakahetuṃ dassetvā tadeva samattheti ‘‘tathā hī’’tiādinā. Sabbasampattiyāti sabbena atthabyañjanadesakapayojanādinā sampattiyā. Kiṃ iminā pakāsitanti āha ‘‘yoniso manasikārena cetthā’’tiādi. Etthāti etasmiṃ dhammadvaye. ‘‘Na hi vikkhittacitto’’tiādinā kāraṇabhūtena avikkhepena, sappurisūpanissayena ca phalabhūtassa saddhammassavanassa siddhiyā eva samatthanaṃ vuttaṃ, avikkhepena pana sappurisūpanissayassa siddhiyā samatthanaṃ na vuttaṃ. Kasmāti ce? Vikkhittacittānaṃ sappurise payirupāsanābhāvassa atthato siddhattā. Atthavaseneva hi so pākaṭoti na vutto.

Etthāha – yathā yoniso manasikārena phalabhūtena attasammāpaṇidhipubbekatapuññatānaṃ kāraṇabhūtānaṃ siddhi vuttā tadavinābhāvato, evaṃ avikkhepena phalabhūtena saddhammassavanasappurisūpanissayānaṃ kāraṇabhūtānaṃ siddhi vattabbā siyā assutavato, sappurisūpanissayavirahitassa ca tadabhāvato. Evaṃ santepi ‘‘na hi vikkhittacitto’’tiādisamatthanavacanena avikkhepena, sappurisūpanissayena ca kāraṇabhūtena saddhammassavanasseva phalabhūtassa siddhi vuttā, kasmā panevaṃ vuttāti? Vuccate – adhippāyantarasambhavato hi tathā siddhi vuttā. Ayaṃ panetthādhippāyo – saddhammassavanasappurisūpanissayā na ekantena avikkhepassa kāraṇaṃ bāhirakāraṇattā, avikkhepo pana sappurisūpanissayo viya saddhammassavanassa ekantakāraṇaṃ ajjhattikakāraṇattā, tasmā ekantakāraṇe honte kimatthiyā anekantakāraṇaṃ pati phalabhāvaparikappanāti tathāyevetassa siddhi vuttāti. Ettha ca paṭhamaṃ phalena kāraṇassa siddhidassanaṃ nadīpūrena viya upari vuṭṭhisabbhāvassa, dutiyaṃ kāraṇena phalassa siddhidassanaṃ ekantavassinā viya meghavuṭṭhānena vuṭṭhipavattiyā.

‘‘Aparo nayo’’tiādinā aññathāpi dīpetabbatthamāha, yasmā na hotīti sambandho. Evanti…pe… nānākāraniddesoti heṭṭhā vuttaṃ, so ca ākāroti sotadvārānusāraviññāṇavīthisaṅkhātassa cittasantānassa nānākārena ārammaṇe pavattiyā nānatthabyañjanaggahaṇasaṅkhāto so bhagavato vacanassa atthabyañjanappabhedaparicchedavasena sakalasāsanasampattiogāhanākāro. Evaṃ bhaddakoti niravasesaparahitapāripūribhāvakāraṇattā evaṃ yathāvuttena nānatthabyañjanaggahaṇena sundaro seṭṭho, samāsapadaṃ vā etaṃ evaṃ īdiso bhaddo yassāti katvā. Na paṇihito appaṇihito, sammā appaṇi hito attā yassāti tathā, tassa. Pacchimacakkadvayasampattinti attasammāpaṇidhipubbekatapuññatāsaṅkhātaguṇadvayasampattiṃ. Guṇasseva hi aparāparavuttiyā pavattanaṭṭhena cakkabhāvo. Caranti vā etena sattā sampattibhavaṃ, sampattibhavesūti vā cakkaṃ. Yaṃ sandhāya vuttaṃ ‘‘cattārimāni bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī’’tiādi (a. ni. 4.31) pacchimabhāvo cettha desanākkamavaseneva. Purimacakkadvayasampattinti patirūpadesavāsasappurisūpanissayasaṅkhātaguṇadvayasampattiṃ. Sesaṃ vuttanayameva. Tasmāti purimakāraṇaṃ purimassevāti idha kāraṇamāha ‘‘na hī’’tiādinā.

Tena kiṃ pakāsitanti āha ‘‘iccassā’’tiādi. Iti imāya catucakkasampattiyā kāraṇabhūtāya. Assa therassa. Pacchimacakkadvayasiddhiyāti pacchimacakkadvayassa atthibhāvena siddhiyā . Āsayasuddhīti vipassanāñāṇasaṅkhātāya anulomikakhantiyā, kammassakatāñāṇa-maggañāṇasaṅkhātassa yathābhūtañāṇassa cāti duvidhassāpi āsayassa asuddhihetubhūtānaṃ kilesānaṃ dūrībhāvena suddhi. Tadeva hi dvayaṃ vivaṭṭanissitānaṃ suddhasattānaṃ āsayo. Sammāpaṇihitatto hi pubbe ca katapuñño suddhāsayo hoti. Tathā hi vuttaṃ ‘‘sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare’’ti, (dha. pa. 43) ‘‘katapuññosi tvaṃ ānanda, padhānamanuyuñja khippaṃ hohisi anāsavo’’ti (dī. ni. 2.207) ca. Keci pana ‘‘kattukamyatāchando āsayo’’ti vadanti, tadayuttameva ‘‘tāya ca āsayasuddhiyā adhigamabyattisiddhī’’ti vacanena virodhato. Evampi maggañāṇasaṅkhātassa āsayassa suddhi na yuttā tāya adhigamabyattisiddhiyā avattabbatoti? No na yutto purimassa maggassa, pacchimānaṃ maggānaṃ, phalānañca kāraṇabhāvato. Payogasuddhīti yonisomanasikārapubbaṅgamassa dhammassavanapayogassa visadabhāvena suddhi, sabbassa vā kāyavacīpayogassa niddosabhāvena suddhi. Patirūpadesavāsī, hi sappurisasevī ca yathāvuttavisuddhapayogo hoti. Tathāvisuddhena yonisomanasikārapubbaṅgamena dhammassavanapayogena, vippaṭisārābhāvāvahena ca kāyavacīpayogena avikkhittacitto pariyattiyaṃ visārado hoti, tathābhūto ca thero, tena viññāyati purimacakkadvayasiddhiyā therassa payogasuddhi siddhāvāti. Tena kiṃ vibhāvitanti āha ‘‘tāya cā’’tiādi. Adhigamabyattisiddhīti paṭivedhasaṅkhāte adhigame chekabhāvasiddhi. Adhigametabbato hi paṭivijjhitabbato paṭivedho ‘‘adhigamo’’ti aṭṭhakathāsu vutto, āgamoti ca pariyatti āgacchanti attatthaparatthādayo etena, ābhuso vā gamitabbo ñātabboti katvā.

Tena kimanubhāvitanti āha ‘‘itī’’tiādi. Itīti evaṃ vuttanayena, tasmā siddhattāti vā kāraṇaniddeso. Vacananti nidānavacanaṃ lokato, dhammato ca siddhāya upamāya tamatthaṃ ñāpetuṃ ‘‘aruṇuggaṃ viyā’’tiādimāha. ‘‘Upamāya midhekacce, atthaṃ jānanti paṇḍitā’’ti (jā. 2.19.24) hi vuttaṃ. Aruṇoti sūriyassa udayato pubbabhāge uṭṭhitaraṃsi, tassa uggaṃ uggamanaṃ udayato udayantassa udayāvāsamuggacchato sūriyassa pubbaṅgamaṃ purecaraṃ bhavituṃ arahati viyāti sambandho. Idaṃ vuttaṃ hoti – āgamādhigamabyattiyā īdisassa therassa vuttanidānavacanaṃ bhagavato vacanassa pubbaṅgamaṃ bhavitumarahati, nidānabhāvaṃ gataṃ hotīti idamatthajātaṃ anubhāvitanti.

Idāni aparampi pubbe vuttassa asammohāsammosasaṅkhātassa dīpetabbassatthassa dīpakehi evaṃ-sadda suta-saddehi pakāsetabbamatthaṃ pakāsento ‘‘aparo nayo’’tiādimāha. Tattha hi ‘‘nānappakārapaṭivedhadīpakena , sotabbappabhedapaṭivedhadīpakenā’’ti ca iminā tehi saddehi pubbe dīpitaṃ asammohāsammosasaṅkhātaṃ dīpetabbatthamāha asammohena nānappakārapaṭivedhassa, asammosena ca sotabbappabhedapaṭivedhassa sijjhanato. ‘‘Attano’’tiādīhi pana pakāsetabbatthaṃ. Tena vuttaṃ ācariyadhammapālattherena ‘‘nānappakārapaṭivedhadīpakenātiādinā evaṃ-sadda suta-saddānaṃ therassa atthabyañjanesu asammohāsammosadīpanato catupaṭisambhidāvasena atthayojanaṃ dassetī’’ti (dī. ni. ṭī. 1.1). Hetugabbhañcetaṃ padadvayaṃ, nānappakārapaṭivedhasaṅkhātassa, sotabbappabheda-paṭivedhasaṅkhātassa ca dīpetabbatthassa dīpakattāti vuttaṃ hoti. Santassa vijjamānassa bhāvo sabbhāvo, atthapaṭibhānapaṭisambhidāhi sampattiyā sabbhāvo tathā. ‘‘Sambhava’’ntipi pāṭho, sambhavanaṃ sambhavo, atthapaṭibhānapaṭisambhidāsampattīnaṃ sambhavo tathā. Evaṃ itaratthāpi. ‘‘Sotabbappabhedapaṭivedhadīpakenā’’ti etena pana ayaṃ suta-saddo evaṃ-saddasannidhānato, vakkhamānāpekkhāya vā sāmaññeneva vuttepi sotabbadhammavisesaṃ āmasatīti dasseti. Ettha ca sotabbadhammasaṅkhātāya pāḷiyā nidassetabbānaṃ bhāsitatthapayojanatthānaṃ, tīsu ca ñāṇesu pavattañāṇassa nānappakārabhāvato tabbhāvapaṭivedhadīpakena evaṃ-saddena atthapaṭibhānapaṭisambhidāsampattisabbhāvadīpanaṃ yuttaṃ, sotabbadhammassa pana atthādhigamahetuto, taṃvasena ca tadavasesahetuppabhedassa gahitattā, niruttibhāvato ca sotabbappabhedadīpakena suta-saddena dhammaniruttipaṭisambhidāsampattisabbhāvadīpanaṃ yuttanti veditabbaṃ. Tadevatthañhi ñāpetuṃ ‘‘asammohadīpakena, asammosadīpakenā’’ti ca avatvā tathā vuttanti.

Evaṃ asammohāsammosasaṅkhātassa dīpetabbassatthassa dīpakehi evaṃ-sadda suta-saddehi pakāsetabbamatthaṃ pakāsetvā idāni yonisomanasikārāvikkhepasaṅkhātassa dīpetabbassatthassa dīpakehipi tehi pakāsetabbamatthaṃ pakāsento ‘‘evanti cā’’tiādimāha. Tattha hi ‘‘evanti…pe… bhāsamāno, sutanti idaṃ…pe… bhāsamāno’’ti ca iminā tehi saddehi pubbe dīpitaṃ yonisomanasikārāvikkhepasaṅkhātaṃ dīpetabbatthamāha, ‘‘ete mayā’’tiādīhi pana pakāsetabbatthaṃ savanayogadīpakanti ca avikkhepavasena savanayogassa sijjhanato tadeva sandhāyāha . Tathā hi ācariyadhammapālattherena vuttaṃ ‘‘savanadhāraṇavacīparicariyā pariyattidhammānaṃ visesena sotāvadhāraṇapaṭibaddhāti te avikkhepadīpakena sutasaddena yojetvā’’ti (dī. ni. ṭī. 1.1). Manodiṭṭhīhi pariyattidhammānaṃ anupekkhanasuppaṭivedhā visesato manasikārapaṭibaddhā, tasmā taddīpakavacaneneva ete mayā dhammā manasānupekkhitā diṭṭhiyā suppaṭividdhāti imamatthaṃ pakāsetīti vuttaṃ ‘‘evanti ca…pe… dīpetī’’ti tattha dhammāti pariyattidhammā. Manasānupekkhitāti ‘‘idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakāva ettha anusandhayo’’tiādibhedena manasā anupekkhitā. Diṭṭhiyā suppaṭividdhāti nijjhānakkhantisaṅkhātāya, ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha vuttarūpārūpadhamme ‘‘iti rūpaṃ, ettakaṃ rūpa’’ntiādinā suṭṭhu vavatthāpetvā paṭividdhā.

Savanadhāraṇavacīparicariyā ca pariyattidhammānaṃ visesena sotāvadhāraṇapaṭibaddhā, tasmā taddīpakavacaneneva bahū mayā dhammā sutā dhātā vacasā paricitāti imamatthaṃ pakāsetīti vuttaṃ ‘‘sutanti idaṃ…pe… dīpetī’’ti. Tattha sutāti sotadvārānusārena viññātā. Dhātāti suvaṇṇabhājane pakkhittasīhavasā viya manasi suppatiṭṭhitabhāvasādhanena upadhāritā. Vacasā paricitāti paguṇatāsampādanena vācāya paricitā sajjhāyitā. Idāni pakāsetabbatthadvayadīpakena yathāvuttasaddadvayena vibhāvetabbamatthaṃ vibhāvento ‘‘tadubhayenapī’’tiādimāha. Tattha tadubhayenāti purimanaye, pacchimanaye ca yathāvuttassa pakāsetabbassatthassa pakāsakena tena dubbidhena saddena. Atthabyañjanapāripūriṃ dīpentoti ādarajananassa kāraṇavacanaṃ. Tadeva kāraṇaṃ byatirekena vivarati, yuttiyā vā daḷhaṃ karoti ‘‘atthabyañjanaparipuṇṇañhī’’tiādinā. Asuṇantoti cettha lakkhaṇe, hetumhi vā anta-saddo. Mahatā hitāti mahantato hitasmā. Paribāhiroti sabbato bhāgena bāhiro.

Etena pana vibhāvetabbatthadīpakena saddadvayena anubhāvetabbatthamanubhāvento ‘‘evaṃ me sutanti iminā’’tiādimāha. Pubbe visuṃ visuṃ atthe yojitāyeva ete saddā idha ekassevānubhāvatthassa anubhāvakabhāvena gahitāti ñāpetuṃ ‘‘sakalenā’’ti vuttaṃ. Kāmañca me-saddo imasmiṃ ṭhāne pubbena yojito, tadapekkhānaṃ pana evaṃ-sadda suta-saddānaṃ sahacaraṇato, avinābhāvato ca tathā vuttanti daṭṭhabbaṃ. Tathāgatappaveditanti tathāgatena pakārato viditaṃ, bhāsitaṃ vā. Attano adahantoti attani ‘‘mameda’’nti aṭṭhapento. Bhummatthe cetaṃ sāmivacanaṃ. Asappurisabhūminti asappurisavisayaṃ, so ca atthato apakataññutāsaṅkhātā ‘‘idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī’’ti (pārā. 195) evaṃ mahācoradīpakena bhagavatā vuttā anariyavohārāvatthā, tathā cāha ‘‘tathāgata…pe… adahanto’’ti. Hutvāti cettha seso. Tathā sāvakattaṃ paṭijānantoti sappurisabhūmiokkamanasarūpakathanaṃ. Nanu ca ānandattherassa ‘‘mametaṃ vacana’’nti adhimānassa, mahākassapattherādīnañca tadāsaṅkāya abhāvato asappurisabhūmisamatikkamādivacanaṃ niratthakaṃ siyāti? Nayidamevaṃ ‘‘evaṃ me suta’’nti vadantena ayampi attho anubhāvitoti atthasseva dassanato. Tena hi anubhāvetabbamatthaṃyeva tathā dasseti, na pana ānandattherassa adhimānassa, mahākassapattherādīnañca tadāsaṅkāya sambhavanti niṭṭhamettha gantabbaṃ. Keci pana ‘‘devatānaṃ parivitakkāpekkhaṃ tathāvacanaṃ, tasmā edisī codanā anavakāsā’’ti vadanti. Tasmiṃ kira samaye ekaccānaṃ devatānaṃ evaṃ cetaso parivitakko udapādi ‘‘bhagavā ca parinibbuto, ayañcāyasmā ānando desanākusalo, idāni dhammaṃ deseti, sakyakulappasuto tathāgatassa bhātā, cūḷapituputto ca, kiṃ nu kho so sayaṃ sacchikataṃ dhammaṃ deseti, udāhu bhagavatoyeva vacanaṃ yathāsuta’’nti, tesameva cetoparivitakkamaññāya tadabhipariharaṇatthaṃ asappurisabhūmisamatikkamanādiattho anubhāvitoti. Sāyeva yathāvuttā anariyavohārāvatthā asaddhammo, tadavatthānokkamanasaṅkhātā ca sāvakattapaṭijānanā saddhammo. Evaṃ sati pariyāyantarena purimatthameva dassetīti gahetabbaṃ. Apica kuhanalapanādivasena pavatto akusalarāsi asaddhammo, tabbirahitabhāvo ca saddhammo.‘‘Kevala’’ntiādināpi vuttassevatthassa pariyāyantarena dassanaṃ, yathāvuttāya anariyavohārāvatthāya parimoceti. Sāvakattaṃ paṭijānanena satthāraṃ apadisatīti attho. Apica satthukappādikiriyato attānaṃ parimoceti takkiriyāsaṅkāya sambhavato. ‘‘Satthu bhagavatoyeva vacanaṃ mayāsuta’’nti satthāraṃ apadisatīti atthantaramanubhāvanaṃ hoti. ‘‘Jinavacana’’ntiādipi pariyāyantaradassanaṃ, atthantaramanubhāvanameva vā. Appetīti nidasseti. Diṭṭhadhammikasamparāyikaparamatthesu yathārahaṃ satte netīti netti, dhammoyeva netti tathā. Vuttanayena cettha ubhayathā adhippāyo veditabbo.

Aparampi anubhāvetabbamatthamanubhāveti ‘‘apicā’’tiādinā. Tattha uppāditabhāvatanti desanāvasena pavattitabhāvaṃ. Purimavacanaṃ vivarantoti bhagavatā desitavasena purimataraṃ saṃvijjamānaṃ bhagavatā vacanameva uttāniṃ karonto, idaṃ vacananti sambandho. Catūhi vesārajjañāṇehi visāradassa, visāradahetubhūtacatuvesārajjañāṇasampannassa vā. Dasañāṇabaladharassa. Sammāsambuddhabhāvasaṅkhāte uttamaṭṭhāne ṭhitassa, usabhassa idanti vā atthena āsabhasaṅkhāte akampanasabhāvabhūte ṭhāne ṭhitassa. ‘‘Evameva kho bhikkhave, yadā tathāgato loke uppajjati…pe… so dhammaṃ desetī’’tiādinā (a. ni. 4.33) sīhopamasuttādīsu āgatena anekanayena sīhanādanadino. Sabbasattesu, sabbasattānaṃ vā uttamassa. Na cettha niddhāraṇalakkhaṇābhāvato niddhāraṇavasena samāso. Sabbattha hi sakkataganthesu, sāsanaganthesu ca evameva vuttaṃ. Dhammena sattānamissarassa. Dhammasseva issarassa taduppādanavasenātipi vadanti. Sesapadadvayaṃ tassevatthassa pariyāyantaradīpanaṃ. Dhammena lokassa padīpamiva bhūtassa, taduppādakabhāvena vā dhammasaṅkhātapadīpasampannassa. ‘‘Dhammakāyoti bhikkhave, tathāgatassetaṃ adhivacana’’nti (dī. ni. 3.118) hi vuttaṃ. Dhammena lokapaṭisaraṇabhūtassa, dhammasaṅkhātena vā paṭisaraṇena sampannassa. ‘‘Yaṃnūnāhaṃ…pe… tameva dhammaṃ sakkatvā garuṃ katvā mānetvā pūjetvā upanissāya vihareyya’’nti (a. ni. 4.21; saṃ. ni. 1.173) hi vuttaṃ. Saddhindriyādisaddhammasaṅkhātassa varacakkassa pavattino, saddhammānametassa vā āṇācakkavarassa pavattino sammāsambuddhassa tassa bhagavato idaṃ vacanaṃ sammukhāva mayā paṭiggahitanti yojetabbaṃ. Byañjaneti padasamudāyabhūte vākye. Kaṅkhā vā vimati vāti ettha daḷhataraṃ niviṭṭhā vicikicchā kaṅkhā. Nātisaṃsappanaṃ matibhedamattaṃ vimati. Sammukhā paṭiggahitamidaṃ mayāti tathā akattabbabhāvakāraṇavacanaṃ. Attanāuppāditabhāvaṃ appaṭijānanto purimavacanaṃ vivarantoti pana assaddhiyavināsanassa, saddhāsampadamuppādanassa ca kāraṇavacanaṃ. ‘‘Teneta’’ntiādinā yathāvuttamevatthaṃ udānavasena dasseti.

‘‘Evaṃ me suta’’nti evaṃ vadanto gotamagottassa sammāsambuddhassa sāvako, gotamagottasambandho vā sāvako āyasmā ānando bhagavatā bhāsitabhāvassa, sammukhā paṭiggahitabhāvassa ca sūcanato, tathāsūcaneneva ca khalitadunniruttādigahaṇadosābhāvassa sijjhanato sāsane assaddhaṃ vināsayati, saddhaṃ vaḍḍhetīti attho. Ettha ca pañcamādayo tisso atthayojanā ākārādiatthesu aggahitavisesameva evaṃ-saddaṃ gahetvā dassitā, tato parā tisso ākāratthameva evaṃ-saddaṃ gahetvā vibhāvitā, pacchimā pana tisso yathākkamaṃ ākāratthaṃ, nidassanatthaṃ, avadhāraṇatthañca evaṃ-saddaṃ gahetvā yojitāti daṭṭhabbaṃ. Honti cettha –

‘‘Dassanaṃ dīpanañcāpi, pakāsanaṃ vibhāvanaṃ;

Anubhāvanamiccattho, kiriyāyogena pañcadhā.

Dassito paramparāya, siddho nekatthavuttiyā;

Evaṃ me sutamiccettha, padattaye nayaññunā’’ti.

Eka-saddo pana aññaseṭṭhāsahāyasaṅkhyādīsu dissati. Tathā hesa ‘‘sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī’’tiādīsu (ma. ni. 3.27) aññatthe dissati, ‘‘cetaso ekodibhāva’’ntiādīsu (dī. ni. 1.228; pārā. 11) seṭṭhe, ‘‘ekovūpakaṭṭho’’tiādīsu (dī. ni. 1.405; dī. ni. 2.215; ma. ni. 1.80; saṃ. ni. 3.63; vibha. 4.445) asahāye, ‘‘ekova kho bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29) saṅkhyāyaṃ, idhāpi saṅkhyāyamevāti dassento āha ‘‘ekanti gaṇanaparicchedaniddeso’’ti (itivu. aṭṭha. 1; dī. ni. ṭī. 1.paribbājakakathāvaṇṇanā) ekoyevesa samayo, na dve vā tayo vāti ūnādhikābhāvena gaṇanassa paricchedaniddeso ekanti ayaṃ saddoti attho, tena kassa paricchindananti anuyoge sati ‘‘samaya’’nti vuttanti dassento āha ‘‘samayanti paricchinnaniddeso’’ti. Evaṃ paricchedaparicchinnavasena vuttepi ‘‘ayaṃ nāma samayo’’ti sarūpato aniyamitattā aniyamitavacanamevāti dasseti ‘‘ekaṃ…pe…. dīpana’’nti iminā.

Idāni samayasaddassa anekatthavuttitaṃ atthuddhāravasena dassetvā idhādhippetamatthaṃ niyamento ‘‘tatthā’’tiādimāha. Tatthāti tasmiṃ ‘‘ekaṃ samaya’’nti padadvaye, samabhiniviṭṭho samaya saddoti sambandho. Na pana dissatīti tesvekasmiṃyeva atthe idha pavattanato. Samavāyeti paccayasāmaggiyaṃ, kāraṇasamavāyeti attho. Khaṇeti okāse. Hetudiṭṭhīsūti hetumhi ceva laddhiyañca. Assāti samayasaddassa. Kālañca samayañca upādāyāti ettha kālo nāma upasaṅkamanassa yuttakālo. Samayo nāma tasseva paccayasāmaggī, atthato pana tadanurūpasarīrabalañceva tappaccayaparissayābhāvo ca. Upādānaṃ nāma ñāṇena tesaṃ gahaṇaṃ, tasmā yathāvuttaṃ kālañca samayañca paññāya gahetvā upadhāretvāti attho. Idaṃ vuttaṃ hoti – sace amhākaṃ sve gamanassa yuttakālo bhavissati, kāye balamattā ca pharissati, gamanapaccayā ca añño aphāsuvihāro na bhavissati, athetaṃ kālañca gamanakāraṇasamavāyasaṅkhātaṃ samayañca upadhāretvā appeva nāma svepi āgaccheyyāmāti. Khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayapaṭilābhahetuttā. Khaṇo eva ca samayo. Yo ‘‘khaṇo’’ti ca ‘‘samayo’’ti ca vuccati, so ekovāti adhippāyo. Diyaḍḍho māso seso gimhānaṃ uṇhasamayo. Vassānassa paṭhamo māso pariḷāhasamayo. Mahāsamayoti mahāsamūho. Samāso vā esa, byāso vā. Pavuṭṭhaṃ vanaṃ pavanaṃ, tasmiṃ, kapilavatthusāmante mahāvanasaṅkhāte vanasaṇḍeti attho. Samayopi khoti ettha samayoti sikkhāpadapūraṇassa hetu. Bhaddālīti tassa bhikkhussa nāmaṃ. Idaṃ vuttaṃ hoti – tayā bhaddāli paṭivijjhitabbayuttakaṃ ekaṃ kāraṇaṃ atthi, tampi te na paṭividdhaṃ na sallakkhitanti. Kiṃ taṃ kāraṇanti āha ‘‘bhagavāpi kho’’tiādi.

‘‘Uggahamāno’’tiādīsu mānoti tassa paribbājakassa pakatināmaṃ, kiñci kiñci pana sippaṃ uggahetuṃ samatthatāya ‘‘uggahamāno’’ti naṃ sañjānanti, tasmā ‘‘uggahamāno’’ti vuccati. Samaṇamuṇḍikassa putto samaṇamuṇḍikāputto. So kira devadattassa upaṭṭhāko. Samayaṃ diṭṭhiṃ pakārena vadanti etthāti samayappavādako, tasmiṃ, diṭṭhippavādaketi attho. Tasmiṃ kira ṭhāne caṅkītārukkhapokkharasātippabhūtayo brāhmaṇā, nigaṇṭhācelakaparibbājakādayo ca pabbajitā sannipatitvā attano attano samayaṃ pakārena vadanti kathenti dīpenti, tasmā so ārāmo ‘‘samayappavādako’’ti vuccati. Sveva tindukācīrasaṅkhātāya timbarūsakarukkhapantiyā parikkhittattā ‘‘tindukācīro’’ti vuccati. Ekā sālā etthāti ekasālako. Yasmā panettha paṭhamaṃ ekā sālā ahosi, pacchā pana mahāpuññaṃ poṭṭhapādaparibbājakaṃ nissāya bahū sālā katā, tasmā tameva paṭhamaṃ kataṃ ekaṃ sālaṃ upādāya laddhapubbanāmavasena ‘‘ekasālako’’ti vuccati. Mallikāya nāma pasenadirañño deviyā uyyānabhūto so pupphaphalasacchanno ārāmo, tena vuttaṃ ‘‘mallikāya ārāme’’ti. Paṭivasatīti tasmiṃ phāsutāya vasati.

Diṭṭhe dhammeti paccakkhe attabhāve. Atthoti vuḍḍhi. Kammakilesavasena samparetabbato sammā pāpuṇitabbato samparāyo, paraloko, tattha niyutto samparāyiko, paralokattho. Atthābhisamayāti yathāvuttaubhayatthasaṅkhātahitapaṭilābhā. Samparāyikopi hi attho kāraṇassa nipphannattā paṭiladdho nāma hotīti taṃ atthadvayamekato katvā ‘‘atthābhisamayā’’ti vuttaṃ. Dhiyā paññāya taṃtadatthe rāti gaṇhāti, dhī vā paññā etassatthīti dhīro. Paṇḍā vuccati paññā. Sā hi sukhumesupi atthesu paḍati gacchati, dukkhādīnaṃ vā pīḷanādiākāraṃ jānātīti paṇḍā. Tāya ito gatoti paṇḍito. Atha vā itā sañjātā paṇḍā etassa, paḍati vā ñāṇagatiyā gacchatīti paṇḍito. Sammā mānābhisamayāti mānassa sammā pahānena. Sammāti cettha aggamaggañāṇena samucchedappahānaṃ vuttaṃ. Antanti avasānaṃ. Pīḷanaṃ taṃsamaṅgino hiṃsanaṃ avipphāritākaraṇaṃ. Tadeva attho tathā ttha-kārassa ṭṭha-kāraṃ katvā. Samecca paccayehi katabhāvo saṅkhataṭṭho. Dukkhadukkhatādivasena santāpanaṃ paridahanaṃ santāpaṭṭho. Jarāya, maraṇena cāti dvidhā vipariṇāmetabbo vipariṇāmaṭṭho. Abhisametabbo paṭivijjhitabbo abhisamayaṭṭho, pīḷanādīniyeva. Tāni hi abhisametabbabhāvena ekībhāvamupanetvā ‘‘abhisamayaṭṭho’’ti vuttāni. Abhisamayassa vā paṭivedhassa attho gocaro abhisamayaṭṭhoti tāniyeva tabbisaya-bhāvūpagamana-sāmaññato ekattena vuttāni. Ettha ca upasaggānaṃ jotakamattattā tassa tassa atthassa vācako samayasaddo evāti samayasaddassa atthuddhārepi saupasaggo abhisamayo vutto.

Tesu pana atthesu ayaṃ vacanattho – sahakārīkāraṇavasena sannijjhaṃ sameti samavetīti samayo, samavāyo. Sameti samāgacchati maggabrahmacariyamettha tadādhārapuggalavasenāti samayo, khaṇo. Samenti ettha, etena vā saṃgacchanti dhammā, sattā vā sahajātādīhi, uppādādīhi cāti samayo, kālo. Dhammappavattimattatāya hi atthato abhūtopi kālo dhammappavattiyā adhikaraṇaṃ, karaṇaṃ viya ca parikappanāmattasiddhena rūpena voharīyati. Samaṃ, sammā vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho yathā ‘‘samudāyo’’ti. Avayavānaṃ sahāvaṭṭhānameva hi samūho, na pana avayavavinimutto samūho nāma koci paramatthato atthi. Paccayantarasamāgame eti phalaṃ uppajjati, pavattati vā etasmāti samayo, hetu yathā ‘‘samudayo’’ti. So hi paccayantarasamāgamaneneva attano phalaṃ uppādaṭṭhitisamaṅgībhāvaṃ karoti. Sameti saṃyojanabhāvato sambandho hutvā eti attano visaye pavattati, daḷhaggaṇabhāvato vā taṃsaññuttā sattā ayanti etena yathābhinivesaṃ pavattantīti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhanti. Samiti saṅgati samodhānaṃ samayo, paṭilābho. Samassa nirodhassa yānaṃ pāpuṇanaṃ, sammā vā yānaṃ apagamo appavatti samayo, pahānaṃ. Abhimukhaṃ ñāṇena sammā etabbo abhigantabboti abhisamayo, dhammānaṃ aviparīto sabhāvo. Abhimukhabhāvena taṃ taṃ sabhāvaṃ sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ yathābhūtasabhāvāvabodho.

Nanu ca atthamattaṃ yathādhippetaṃ pati saddā abhinivisantīti na ekena saddena aneke atthā abhidhīyanti, atha kasmā idha samayasaddassa anekadhā attho vuttoti? Saccametaṃ saddavisese apekkhite saddavisese hi apekkhite na ekena saddena anekatthābhidhānaṃ sambhavati. Na hi yo kālādiattho samaya-saddo, soyeva samūhādiatthaṃ vadati. Ettha pana tesaṃ tesamatthānaṃ samayasaddavacanīyatāsāmaññamupādāya anekatthatā samaya-saddassa vuttāti. Evaṃ sabbattha atthuddhāre. Hoti cettha –

‘‘Sāmaññavacanīyataṃ, upādāya anekadhā;

Atthaṃ vade na hi saddo, eko nekatthako siyā’’ti.

Samavāyādiatthānaṃ idha asambhavato, kālasseva ca apadisitabbattā ‘‘idha panassa kālo attho’’ti vuttaṃ. Desadesakādīnaṃ viya hi kālassa nidānabhāvena adhippetattā sopi idha apadisīyati. ‘Iminā kīdisaṃ kālaṃ dīpetīti āha ‘‘tenā’’tiādi. Tenāti kālatthena samaya-saddena. Aḍḍhamāso pakkhavasena vutto, pubbaṇhādiko divasabhāgavasena, paṭhamayāmādiko pahāravasena. Ādi-saddena khaṇalayādayo saṅgahitā, aniyamitavasena ekaṃ kālaṃ dīpetīti attho.

Kasmā panettha aniyamitavasena kālo niddiṭṭho, na utusaṃvaccharādinā niyamitavasenāti āha ‘‘tattha kiñcāpī’’tiādi. Kiñcāpi paññāya viditaṃ suvavatthāpitaṃ, tathāpīti sambandho. Vacasā dhāretuṃ vā sayaṃ uddisituṃ vā parena uddisāpetuṃ vā na sakkā nānappakārabhāvato bahu ca vattabbaṃ hoti yāva kālappabhedo, tāva vattabbattā. ‘‘Ekaṃ samaya’’nti vutte pana na so kālappabhedo atthi, yo etthānantogadho siyāti dasseti ‘‘ekeneva padena tamatthaṃ samodhānetvā’’ti iminā. Evaṃ lokiyasammatakālavasena samayatthaṃ dassetvā idāni sāsane pākaṭakālavasena samayatthaṃ dassetuṃ ‘‘ye vā ime’’tiādi vuttaṃ. Apica utusaṃvaccharādivasena niyamaṃ akatvā samayasaddassa vacane ayampi guṇo laddhoyevāti dassento ‘‘ye vā ime’’tiādimāha. Sāmaññajotanā hi visese avatiṭṭhati tassā visesaparihāravisayattā. Tattha ye ime samayāti sambandho. Bhagavato mātukucchiokkamanakālo cettha gabbhokkantisamayo. Cattāri nimittāni passitvā saṃvejanakālo saṃvegasamayo. Chabbassāni sambodhisamadhigamāya cariyakālo dukkarakārikasamayo. Devasikaṃ jhānaphalasamāpattīhi vītināmanakālo diṭṭhadhammasukhavihārasamayo, visesato pana sattasattāhāni jhānasamāpattivaḷañjanakālo. Pañcacattālīsavassāni taṃtaṃdhammadesanākālo desanāsamayo. Ādi-saddena yamakapāṭihāriyasamayādayo saṅgaṇhāti. Pakāsāti dasasahassilokadhātupakampanaobhāsapātubhāvādīhi pākaṭā. ‘‘Ekaṃ samaya’’nti vutte tadaññepi samayā santīti atthāpattito tesu samayesu idha desanāsamayasaṅkhāto samayaviseso ‘‘ekaṃ samaya’’nti vuttoti dīpetīti adhippāyo.

Yathāvuttappabhedesuyeva samayesu ekadesaṃ pakārantarehi saṅgahetvā dassetuṃ ‘‘yo cāya’’ntiādi vuttaṃ. Tattha hi ñāṇakiccasamayo, attahitapaṭipattisamayo ca abhisambodhisamayoyeva. Ariyatuṇhībhāvasamayo diṭṭhadhammasukhavihārasamayo. Karuṇākiccaparahitapaṭipattidhammikathāsamayo desanāsamayo, tasmā tesu vuttappabhedesu samayesu ekadesova pakārantarena dassitoti daṭṭhabbaṃ. ‘‘Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī kathā vā ariyo vā tuṇhībhāvo’’ti (udā. 12) vuttasamaye sandhāya ‘‘sannipatitānaṃ karaṇīyadvayasamayesū’’ti vuttaṃ. Tesupi samayesūti karuṇākiccaparahitapaṭipattidhammikathādesanāsamayesupi. Aññataraṃ samayaṃ sandhāya ‘‘ekaṃ samaya’’nti vuttaṃ atthato abhedattā.

Aññattha viya bhummavacanena ca karaṇavacanena ca niddesamakatvā idha upayogavacanena niddesapayojanaṃ niddhāretukāmo parammukhena codanaṃ samuṭṭhapeti ‘‘kasmā panetthā’’tiādinā. Etthāti ‘‘ekaṃ samaya’’nti imasmiṃ pade, karaṇavacanena niddeso kato yathāti sambandho. Bhavanti etthāti bhummaṃ, okāso, tattha pavattaṃ vacanaṃ vibhatti bhummavacanaṃ. Karoti kiriyamabhinipphādebhi etenāti karaṇaṃ, kiriyānipphattikāraṇaṃ. Upayujjitabbo kiriyāyāti upayogo, kammaṃ, tattha vacanaṃ tathā. ‘‘Tatthā’’tiādinā yathāvuttacodanaṃ pariharati. Tatthāti tesu abhidhammatadaññasuttapadavinayesu. Tathāti bhummavacanakaraṇavacanehi atthasambhavato cāti yojetabbaṃ, adhikaraṇabhāvenabhāvalakkhaṇatthānaṃ, hetukaraṇatthānañca sambhavatoti attho. Idhāti idhasmiṃ suttapade. Aññathāti upayogavacanena. Atthasambhavatoti accantasaṃyogatthassa sambhavato.

‘‘Tattha hī’’tiādi tabbivaraṇaṃ. Itoti ‘‘ekaṃ samaya’’nti suttapadato. Adhikaraṇatthoti ādhārattho. Bhavanaṃ bhāvo, kiriyā, kiriyāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ, tadevattho tathā. Kena samayatthena idaṃ atthadvayaṃ sambhavatīti anuyoge sati tadatthadvayasambhavānurūpena samayatthena, taṃ daḷhaṃ karonto ‘‘adhikaraṇañhī’’tiādimāha. Padatthatoyeva hi yathāvuttamatthadvayaṃ siddhaṃ, vibhatti pana jotakamattā. Tattha kālasaṅkhāto, kālasaddassa vā attho yassāti kālattho. Samūhasaṅkhāto, ‘samūhasaddassa vā attho yassāti samūhattho, ko so? Samayo. Idaṃ vuttaṃ hoti – kālattho, samūhattho ca samayo tattha abhidhamme vuttānaṃ phassādidhammānaṃ adhikaraṇaṃ ādhāroti, yasmiṃ kāle, dhammapuñje vā kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva kāle, dhammapuñje vā phassādayopi hontīti ayañhi tattha attho. Nanu cāyaṃ upādāpaññattimatto kālo, vohāramatto ca samūho, so kathaṃ adhikaraṇaṃ siyā tattha vuttadhammānanti? Nāyaṃ doso. Yathā hi kālo sayaṃ paramatthato avijjamānopi sabhāvadhammaparicchinnattā ādhārabhāvena paññāto, sabhāvadhammaparicchinno ca taṅkhaṇappavattānaṃ tato pubbe, parato ca abhāvato ‘‘pubbaṇhejāto, sāyanhe āgacchatī’’tiādīsu, samūho ca avayavavinimutto visuṃ avijjamānopi kappanāmattasiddhattā avayavānaṃ ādhārabhāvena paññāpīyati ‘‘rukkhe sākhā, yavarāsiyaṃ pattasambhūto’’tiādīsu, evamidhāpi sabhāvadhammaparicchinnattā, kappanāmattasiddhattā ca tadubhayaṃ tattha vuttadhammānaṃ adhikaraṇabhāvena paññāpīyatīti.

‘‘Khaṇasamavāyahetusaṅkhātassā’’tiādi bhāvenabhāvalakkhaṇatthasambhavadassanaṃ. Tattha khaṇo nāma aṭṭhakkhaṇavinimutto navamo buddhuppādakkhaṇo, yāni vā panetāni ‘‘cattārimāni bhikkhave, cakkāni, yehi samannāgatānaṃ devamussānaṃ catucakkaṃ pavattatī’’ti (a. ni. 4.31) ettha patirūpadesavāso sappurisūpanissayo attasammāpaṇīdhi pubbekatapuññatāti cattāri cakkāni vuttāni, tāni ekajjhaṃ katvā okāsaṭṭhena ‘‘khaṇo’’ti veditabbāni. Tāni hi kusaluppattiyā okāsabhūtāni. Samavāyo nāma ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’ntiādinā (ma. ni. 1.204; 3.421, 425, 426; saṃ. ni. 2.43, 44; saṃ. ni. 3.60; kathā. 465, 467) niddiṭṭhā cakkhuviññāṇādisādhāraṇaphalanipphādakattena saṇṭhitā cakkhurūpādipaccayasāmaggī. Cakkhurūpādīnañhi cakkhuviññāṇādi sādhāraṇaphalaṃ. Hetu nāma yonisomanasikārādijanakahetu. Yathāvuttassa khaṇasaṅkhātassa, samavāyasaṅkhātassa, hetusaṅkhātassa ca samayassa sattāsaṅkhātena bhāvena tesaṃ phassādīnaṃ dhammānaṃ sattāsaṅkhāto bhāvo lakkhīyati viññāyatīti attho. Idaṃ vuttaṃ hoti – yathā ‘‘gāvīsu duyhamānāsu gato, duddhāsu āgato’’ti ettha dohanakiriyāya gamanakiriyā lakkhīyati, evamidhāpi yathāvuttassa samayassa sattākiriyāya cittassa uppādakiriyā, phassādīnaṃ bhavanakiriyā ca lakkhīyatīti. Nanu cettha sattākiriyā avijjamānāva, kathaṃ tāya lakkhīyatīti? Saccaṃ, tathāpi ‘‘yasmiṃ samaye’’ti ca vutte satīti ayamattho viññāyamāno evahoti aññakiriyāsambandhābhāve padatthassa sattāvirahābhāvato, tasmā atthato gamyamānāya tāya sattākiriyāya lakkhīyatīti. Ayañhi tattha attho – yasmiṃ yathāvutte khaṇe, paccayasamavāye, hetumhi vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva khaṇe, paccayasamavāye, hetumhi vā sati phassādayopi hontīti. Ayaṃ pana attho abhidhammeyeva (aṭṭhasā. kāmāvacarakusalapadabhājanīye) nidassanavasena vutto, yathārahamesa nayo aññesupi suttapadesūti. Tasmāti adhikaraṇatthassa, bhāvenabhāvalakkhaṇatthassa ca sambhavato. Tadatthajotanatthanti tadubhayatthassa samayasaddatthabhāvena vijjamānasseva bhummavacanavasena dīpanatthaṃ. Vibhattiyo hi padīpo viya vatthuno vijjamānasseva atthassa jotakāti, ayamattho saddasatthesu pākaṭoyeva.

Hetuattho, karaṇattho ca sambhavatīti ‘‘annena vasati, vijjāya vasatī’’tiādīsu viya hetuattho, ‘‘pharasunā chindati, kudālena khaṇatī’’tiādīsu viya karaṇattho ca sambhavati. Kathaṃ pana sambhavatīti āha ‘‘yo hi so’’tiādi. Vinaye (pārā. 20) āgatasikkhāpadapaññattiyācanavatthuvasena theraṃ mariyādaṃ katvā ‘‘sāriputtādīhipi duviññeyyo’’ti vuttaṃ. Tena samayena hetubhūtena karaṇabhūtenāti ettha pana taṃtaṃvatthuvītikkamova sikkhāpadapaññattiyā hetu ceva karaṇañca. Tathā hi yadā bhagavā sikkhāpadapaññattiyā paṭhamameva tesaṃ tesaṃ tattha tattha sikkhāpadapaññattihetubhūtaṃ taṃ taṃ vītikkamaṃ apekkhamāno viharati , tadā taṃ taṃ vītikkamaṃ apekkhitvā tadatthaṃ vasatīti siddho vatthuvītikkamassa sikkhāpadapaññattihetubhāvo ‘‘annenavasatī’’tiādīsu annamapekkhitvā tadatthaṃ vasatītiādinā kāraṇena annādīnaṃ hetubhāvo viya. Sikkhāpadapaññattikāle pana teneva pubbasiddhena vītikkamena sikkhāpadaṃ paññapeti, tasmā sikkhāpadapaññattiyā sādhakatamattā karaṇabhāvopi vītikkamasseva siddho ‘‘asinā chindatī’’tiādīsu asinā chindanakiriyaṃ sādhetītiādinā kāraṇena asiādīnaṃ karaṇabhāvo viya. Evaṃ santepi vītikkamaṃ apekkhamāno teneva saddhiṃ tannissitampi kālaṃ apekkhitvā viharatīti kālassāpi idha hetubhāvo vutto, sikkhāpadaṃ paññapento ca taṃ taṃ vītikkamakālaṃ anatikkamitvā teneva kālena sikkhāpadaṃ paññapetīti vītikkamanissayassa kālassāpi karaṇabhāvo vutto, tasmā iminā pariyāyena kālassāpi hetubhāvo, karaṇabhāvo ca labbhatīti vuttaṃ ‘‘tena samayena hetubhūtena karaṇabhūtenā’’ti, nippariyāyena pana vītikkamoyeva hetubhūto, karaṇabhūto ca. So hi vītikkamakkhaṇe hetu hutvā pacchā sikkhāpadapaññāpanakkhaṇe karaṇampi hotīti. Sikkhāpadāni paññāpayantoti vītikkamaṃ pucchitvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthuṃ taṃ puggalaṃ paṭipucchitvā, vigarahitvā ca taṃ taṃ vatthuotiṇṇakālaṃ anatikkamitvā teneva kālena karaṇabhūtena sikkhāpadāni paññapento. Sikkhāpadapaññattihetuñca apekkhamānoti tatiyapārājikādīsu (pārā. 162) viya sikkhāpadapaññattiyā hetubhūtaṃ taṃ taṃ vatthuvītikkamasamayaṃ apekkhamāno tena samayena hetubhūtena bhagavā tattha tattha vihāsīti attho.

‘‘Sikkhāpadāni paññāpayanto, sikkhāpadapaññattihetuñca apekkhamāno’’ti idaṃ yathākkamaṃ karaṇabhāvassa, hetubhāvassa ca samatthanavacanaṃ, tasmā tadanurūpaṃ ‘‘tenasamayena karaṇabhūtena hetubhūtenā’’ti evaṃ vattabbepi paṭhamaṃ ‘‘hetubhūtenā’’ti uppaṭipāṭivacanaṃ tattha hetubhāvassa sātisayamadhippetattā vuttanti veditabbaṃ. ‘‘Bhagavā hi verañjāyaṃ viharanto dhammasenāpatittherassa sikkhāpadapaññattiyācanahetubhūtaṃ parivitakkasamayaṃ apekkhamāno tena samayena hetubhūtena vihāsī’’ti tīsupi kira gaṇṭhipadesu vuttaṃ. ‘‘Kiṃ panettha yutticintāya, ācariyassa idha kamavacanicchā natthīti evametaṃ gahetabbaṃ – aññāsupi hi aṭṭhakathāsu ayameva anukkamo vutto, na ca tāsu ‘tena samayena verañjāyaṃ viharatī’ti vinayapāḷipade hetuatthasseva sātisayaṃ adhippetabhāvadīpanatthaṃ vutto avisayattā, sikkhāpadāni paññāpayanto hetubhūtena, karaṇabhūtena ca samayena vihāsi, sikkhāpadapaññattihetuñca apekkhamāno hetubhūtena samayena vihāsīti evamettha yathālābhaṃ sambandhabhāvato evaṃ vutto’’tipi vadanti. Tasmāti yathāvuttassa duvidhassāpi atthassa sambhavato. Tadatthajotanatthanti vuttanayena karaṇavacanena tadubhayatthassa jotanatthaṃ. Tatthāti tasmiṃ vinaye. Ettha ca sikkhāpadapaññattiyā eva vītikkamasamayassa sādhakatamattā tassa karaṇabhāve ‘‘sikkhāpadāni paññāpayanto’’ti ajjhāharitapadena sambandho, hetubhāve pana tadapekkhanamattattā ‘‘viharatī’’ti padenevāti daṭṭhabbaṃ. Tathāyeva hi vuttaṃ ‘‘tena samayena hetubhūtena, karaṇabhūtena ca sikkhāpadāni paññāpayanto, sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsī’’ti. Karaṇañhi kiriyatthaṃ, na hetu viya kiriyākāraṇaṃ. Hetu pana kiriyākāraṇaṃ, na karaṇaṃ viya kiriyatthoti.

‘‘Idha panā’’tiādinā upayogavacanassa accantasaṃyogatthasambhavadassanaṃ, accantameva dabbaguṇakiriyāhi saṃyogo accantasaṃyogo, nirantarameva tehi saṃyuttabhāvoti vuttaṃ hoti. Soyevattho tathā. Evaṃjātiketi evaṃsabhāve. Kathaṃ sambhavatīti āha ‘‘yañhī’’tiādi. Accantamevāti ārabbhato paṭṭhāya yāva desanāniṭṭhānaṃ, tāva ekaṃsameva, nirantaramevāti attho. Karuṇāvihārenāti parahitapaṭipattisaṅkhātena karuṇāvihārena. Tathā hi karuṇānidānattā desanāya idha parahitapaṭipatti ‘‘karuṇāvihāro’’ti vuttā, na pana karuṇāsamāpattivihāro. Na hi desanākāle desetabbadhammavisayassa desanāñāṇassa sattavisayāya mahākaruṇāya sahuppatti sambhavati bhinnavisayattā, tasmā karuṇāya pavatto vihāroti katvā parahitapaṭipattivihāro idha ‘‘karuṇāvihāro’’ti veditabbo. Tasmāti accantasaṃyogatthasambhavato. Tadatthajotanatthanti vuttanayena upayogavibhattiyā tadatthassa jotanatthaṃ upayoganiddeso kato yathā ‘‘māsaṃ sajjhāyati, divasaṃ bhuñjatī’’ti. Tenāti yena kāraṇena abhidhamme, ito aññesu ca suttapadesu bhummavacanassa adhikaraṇattho, bhāvenabhāvalakkhaṇattho ca, vinaye karaṇavacanassa hetuattho, karaṇattho ca idha upayogavacanassa accantasaṃyogattho sambhavati, tenāti attho. Etanti yathā vuttassatthassa saṅgahagāthāpadaṃ aññatrāti abhidhamme ito aññesu suttapadesu, vinaye ca. Samayoti samayasaddo. Saddeyeva hi vibhattiparā bhavatiatthe asambhavato. Soti sveva samayasaddo.

Evaṃ attano matiṃ dassetvā idāni porāṇācariyamatiṃ dassetuṃ ‘‘porāṇā panā’’tiādi vuttaṃ. Porāṇāti ca purimā aṭṭhakathācariyā. ‘‘Tasmiṃ samaye’’ti vā…pe… ‘‘ekaṃ samaya’’nti vā esa bhedoti sambandho. Abhilāpamattabhedoti vacanamattena bhedo viseso, na pana atthena, tenāha ‘‘sabbattha bhummamevattho’’ti, sabbesupi atthato ādhāro eva atthoti vuttaṃ hoti . Iminā ca vacanena suttavinayesu vibhattivipariṇāmo kato, bhummatthe vā upayogakaraṇavibhattiyo siddhāti dasseti. ‘‘Tasmā’’tiādinā tesaṃ matidassane guṇamāha.

Bhāriyaṭṭhena garu. Tadevatthaṃ saṅketato samattheti ‘‘garuṃ hī’’tiādinā saṅketavisayo hi saddo taṃvavatthitoyeva cesa atthabodhakoti. Garunti garukātabbaṃ janaṃ. ‘‘Loke’’ti iminā na kevalaṃ sāsaneyeva, lokepi garukātabbaṭṭhena bhagavāti saṅketasiddhīti dasseti. Yadi garukātabbaṭṭhena bhagavā, atha ayameva sātisayaṃ bhagavā nāmāti dassento ‘‘ayañcā’’tiādimāha. Tathā hi lokanātho aparimitanirupamappabhāvasīlādiguṇavisesasamaṅgitāya, sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya ca aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamaṃ gāravaṭṭhānanti. Na kevalaṃ lokeyeva, atha kho sāsanepīti dasseti ‘‘porāṇehī’’tiādinā, porāṇehīti ca aṭṭhakathācariyehīti attho. Seṭṭhavācakavacanampi seṭṭhaguṇasahacaraṇato seṭṭhamevāti vuttaṃ ‘‘bhagavāti vacanaṃ seṭṭha’’nti. Vuccati attho, etenāti hi vacanaṃ, saddo. Atha vā vuccatīti vacanaṃ, attho, tasmā yo ‘‘bhagavā’’ti vacanena vacanīyo attho, so seṭṭhoti attho. Bhagavāti vacanamuttamanti etthāpi eseva nayo. Gāravayuttoti garubhāvayutto garuguṇayogattā, sātisayaṃ vā garukaraṇārahatāya gāravayutto, gāravārahoti attho. Yena kāraṇattayena so tathāgato garu bhāriyaṭṭhena, tena ‘‘bhagavā’’ti vuccatīti sambandho. Garutākāraṇadassanañhetaṃ padattayaṃ. ‘‘Sippādisikkhāpakāpi garūyeva nāma honti, na ca gāravayuttā, ayaṃ pana tādiso na hoti, tasmā garūti katvā ‘gāravayutto’ti vutta’’nti keci. Evaṃ sati tadetaṃ visesanapadamattaṃ, purimapadadvayameva kāraṇadassanaṃ siyā.

Apicāti atthantaravikappatthe nipāto, aparo nayoti attho. Tattha –

‘‘Vaṇṇagamo vaṇṇavipariyāyo,

Dve cāpare vaṇṇavikāranāsā;

Dhātūnamatthātisayena yogo,

Taduccate pañcavidhā niruttī’’ti. –

Vuttaṃ niruttilakkhaṇaṃ gahetvā, ‘‘pisodarādīni yathopadiṭṭha’’nti vuttasaddanayena vā pisodarādiākatigaṇapakkhepalakkhaṇaṃ gahetvā lokiya lokuttarasukhābhinibbattakaṃ sīlādipārappattaṃ bhāgyamassa atthīti ‘‘bhāgyavā’’ti vattabbe ‘‘bhagavā’’ti vuttanti āha ‘‘bhāgyavā’’ti. Tathā anekabhedabhinnakilesasatasahassāni, saṅkhepato vā pañcamāre abhañjīti ‘‘bhaggavā’’ti vattabbe ‘‘bhagavā’’ti vuttanti dasseti ‘‘bhaggavā’’ti iminā. Loke ca bhaga-saddo issariyadhammayasasirīkāmapayattesu chasu dhammesu pavattati, te ca bhagasaṅkhātā dhammā assa santīti bhagavāti atthaṃ dassetuṃ ‘‘yutto bhagehi cā’’ti vuttaṃ. Kusalādīhi anekabhedehi sabbadhamme vibhaji vibhajitvā vivaritvā desesīti ‘‘vibhattavā’’ti vattabbe ‘‘bhagavā’’ti vuttanti āha ‘‘vibhattavā’’ti. Dibbabrahmaariyavihāre, kāyacittaupadhiviveke, suññatānimittāppaṇihitavimokkhe, aññe ca lokiyalokuttare uttarimanussadhamme bhaji sevi bahulamakāsīti ‘‘bhattavā’’ti vattabbe ‘‘bhagavā’’ti vuttanti dasseti ‘‘bhattavā’’ti iminā. Tīsu bhavesu taṇhāsaṅkhātaṃ gamanamanena vantaṃ vamitanti ‘‘bhavesu vantagamano’’ti vattabbe bhavasaddato bha-kāraṃ gamanasaddato ga-kāraṃ vantasaddato va-kāraṃ ādāya, tassa ca dīghaṃ katvā vaṇṇavipariyāyena ‘‘bhagavā’’ti vuttanti dassetuṃ ‘‘vantagamano bhavesū’’ti vuttaṃ. ‘‘Yato bhāgyavā, tato bhagavā’’tiādinā paccekaṃ yojetabbaṃ. Assa padassāti ‘‘bhagavā’’ti padassa. Vitthāratthoti vitthārabhūto attho. ‘‘So cā’’tiādinā ganthamahattaṃ pariharati. Vuttoyeva, na pana idha pana vattabbo visuddhimaggassa imissā aṭṭhakathāya ekadesabhāvatoti adhippāyo.

Apica bhage vani, vamīti vā bhagavā. So hi bhage sīlādiguṇe vani bhaji sevi, te vā bhagasaṅkhāte sīlādiguṇe vineyyasantānesu ‘‘kathaṃ nu kho uppajjeyyu’’nti vani yāci patthayi, evaṃ bhage vanīti bhagavā, bhage vā siriṃ, issariyaṃ, yasañca vami kheḷapiṇḍaṃ viya chaḍḍayi. Tathā hi bhagavā hatthagataṃ cakkavattisiriṃ, catudīpissariyaṃ, cakkavattisampattisannissayañca sattaratanasamujjalaṃ yasaṃ anapekkho chaḍḍayi. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā ākārassa rassaṃ katvā, sineruyugandharādigatā bhājanalokasobhā. Tā bhagā vami tappaṭibaddhachandarāgappahānena pajahi, evaṃ bhage vamīti bhagavāti evamādīhi tattha tatthāgatanayehi cassa attho vattabbo, amhehi pana so ganthabhīrujanānuggahaṇatthaṃ, ganthagarutāpariharaṇatthañca ajjhupekkhitoti.

Evametesaṃ avayavatthaṃ dassetvā idāni samudāyatthaṃ dassento purimapadattayassa samudāyatthena vuttāvasesena tesamatthānaṃ paṭiyogitāya tenāpi saha dassetuṃ ‘‘ettāvatā’’tiādimāha. Ettāvatāti etassa ‘‘evaṃ me suta’’nti vacanena ‘‘ekaṃ samayaṃ bhagavā’’ tivacanenāti imehi sambandho. Etthāti etasmiṃ nidānavacane. Yathāsutaṃ dhammaṃ desentoti ettha anta-saddo hetuattho. Tathādesitattā hi paccakkhaṃ karoti nāma. Esa nayo aparatthāpi. ‘‘Yo kho ānanda, mayā dhammo ca…pe… satthā’’ti vacanato dhammassa satthubhāvapariyāyo vijjatevāti katvā ‘‘dhammasarīraṃ paccakkhaṃ karotī’’ti vuttaṃ. Dhammakāyanti hi bhagavato sambandhībhūtaṃ dhammasaṅkhātaṃ kāyanti attho. Tathā ca vuttaṃ ‘‘dhammakāyoti bhikkhave, tathāgatassetaṃ adhivacana’’nti. Taṃ pana kimatthiyanti āha ‘‘tenā’’tiādi. Tenāti ca tādisena paccakkhakaraṇenāti attho. Idaṃ adhunā vakkhamānasuttaṃ pāvacanaṃ pakaṭṭhaṃ uttamaṃ buddhassa bhagavato vacanaṃ nāma. Tasmā tumhākaṃ atikkantasatthukaṃ atītasatthukabhāvo na hotīti attho. Bhāvappadhāno hi ayaṃ niddeso, bhāvalopo vā, itarathā pāvacanameva anatikkantasatthukaṃ, satthuadassanena pana ukkaṇṭhitassa janassa atikkantasatthukabhāvoti attho āpajjeyya, evañca sati ‘‘ayaṃ vo satthāti satthuadassanena ukkaṇṭhitaṃ janaṃ samassāsetī’’ tivacanena saha virodho bhaveyyāti vadanti. Idaṃ pāvacanaṃ satthukiccanipphādanena na atītasatthukanti pana attho. Satthūti kammatthe chaṭṭhī, samāsapadaṃ vā etaṃ satthuadassanenāti. Ukkaṇṭhanaṃ ukkaṇṭho, kicchajīvitā. ‘‘Kaṭha kicchajīvane’’ti hi vadanti. Tamito pattoti ukkaṇṭhito, anabhiratiyā vā pīḷito vikkhittacitto hutvā sīsaṃ ukkhipitvā uddhaṃ kaṇṭhaṃ katvā ito cito ca olokento āhiṇḍati, viharati cāti ukkaṇṭhito niruttinayena, taṃ ukkaṇṭhitaṃ. Saddasāmatthiyādhigatamatto cesa, vohārato pana anabhiratiyā pīḷitanti attho. Esa nayo sabbattha. Samassāsetīti assāsaṃ janeti.

Tasmiṃ samayeti imassa suttassa saṅgītisamaye. Kāmaṃ vijjamānepi bhagavati evaṃ vattumarahati, idha pana avijjamāneyeva tasmiṃ evaṃ vadati, tasmā sandhāyabhāsitavasena tadatthaṃ dassetīti āha ‘‘avijjamānabhāvaṃ dassento’’ti. Parinibbānanti anupādisesanibbānadhātuvasena khandhaparinibbānaṃ. Tenāti tathāsādhanena. Evaṃvidhassāti evaṃpakārassa, evaṃsabhāvassātipi attho. Nāma-saddo garahāyaṃ nipāto ‘‘atthi nāma ānanda theraṃ bhikkhuṃ vihesiyamānaṃ ajjhupekkhissathā’’tiādīsu (a. ni. 5.166) viya, tena ediso api bhagavā parinibbuto, kā nāma kathā aññesanti garahatthaṃ joteti. Ariyadhammassāti ariyānaṃ dhammassa, ariyabhūtassa vā dhammassa. Dasavidhassa kāyabalassa, ñāṇabalassa ca vasena dasabaladharo. Vajirassa nāma maṇivisesassa saṅghāto samūho ekagghano, tena samāno kāyo yassāti tathā. Idaṃ vuttaṃ hoti – yathā vajirasaṅghāto nāma na aññena maṇinā vā pāsāṇena vā bhejjo, api tu soyeva aññaṃ maṇiṃ vā pāsāṇaṃ vā bhindati. Teneva vuttaṃ ‘‘vajirassa natthi koci abhejjo maṇi vā pāsāṇo vā’’ti, evaṃ bhagavāpi kenaci abhejjasarīro. Na hi bhagavato rūpakāye kenaci antarāyo kātuṃ sakkāti. Nāmasaddassa garahājotakattā pi-saddo sampiṇḍanajotako ‘‘na kevalaṃ bhagavāyeva, atha kho aññepī’’ti. Ettha ca evaṃguṇasamannāgatattā aparinibbutasabhāvena bhavituṃ yuttopi esa parinibbuto evāti pakaraṇānurūpamatthaṃ dassetuṃ ‘‘eva’’ntiādi vuttanti daṭṭhabbaṃ. Āsā patthanā kena janetabbā, na janetabbā evāti attho. ‘‘Ahaṃ ciraṃ jīviṃ, ciraṃ jīvāmi, ciraṃ jīvissāmi, sukhaṃ jīviṃ, sukhaṃ jīvāmi, sukhaṃ jīvissāmī’’ti majjanavasena uppanno māno jīvitamado nāma, tena matto pamatto tathā. Saṃvejetīti saṃvegaṃ janeti, tatoyeva assa janassa saddhamme ussāhaṃ janeti. Saṃvejanañhi ussāhahetu ‘‘saṃviggo yoniso padahatī’’ti vacanato.

Desanāsampattiṃ niddisati vakkhamānassa sakalasuttassa ‘‘eva’’nti nidassanato. Sāvakasampattinti suṇantapuggalasampattiṃ niddisati paṭisambhidāppattena pañcasu ṭhānesu bhagavatā etadagge ṭhapitena, pañcasu ca kosallesu āyasmatā dhammasenāpatinā pasaṃsitena mayā mahāsāvakena sutaṃ, tañca kho sayameva sutaṃ na anussutaṃ, na ca paramparābhatanti atthassa dīpanato. Kālasampattiṃ niddisati bhagavātisadasannidhāne payuttassa samayasaddassa buddhuppāda-paṭimaṇḍita-samaya-bhāva-dīpanato. Buddhuppādaparamā hi kālasampadā. Tenetaṃ vuccati –

‘‘Kappakasāyakaliyuge , buddhuppādo aho mahacchariyaṃ;

Hutavahamajjhe jātaṃ, samuditamakarandamaravinda’’nti. (dī. ni. ṭī. 1.1; saṃ. ni. ṭī. 1.1);

Tassāyamattho – kappasaṅkhātakālasañcayassa lekhanavasena pavatte kaliyugasaṅkhāte sakarājasammate vassādisamūhe jāto buddhuppādakhaṇasaṅkhāto dinasamūho andhassa pabbatārohanamiva kadāci pavattanaṭṭhena, accharaṃ paharituṃ yuttaṭṭhena ca mahacchariyaṃ hoti. Kimiva jātanti ce? Hutavahasaṅkhātassa pāvakassa majjhe sammā uditamadhumantaṃ aravindasaṅkhātaṃ vārijamiva jātanti. Desakasampattiṃ niddisati guṇavisiṭṭhasattuttamagāravādhivacanato.

Evaṃ padachakkassa padānukkamena nānappakārato atthavaṇṇanaṃ katvā idāni ‘‘antarā ca rājagaha’’ntiādīnaṃ padānamatthavaṇṇanaṃ karonto ‘‘antarā cā’’tiādimāha. Antarā ca rājagahaṃ antarā ca nāḷandanti ettha samabhiniviṭṭho antarā-saddo dissati sāmaññavacanīyatthamapekkhitvā pakaraṇādisāmatthiyādigatatthamantarenāti attho. Evaṃ panassa nānatthabhāvo payogato avagamīyatīti dasseti ‘‘tadantara’’ntiādinā. Tattha tadantaranti taṃ kāraṇaṃ. Mañca tañca mantenti, kimantaraṃ kiṃ kāraṇanti attho. Vijjantarikāyāti vijjuniccharaṇakkhaṇe. Dhovantī itthī addasāti sambandho. Antaratoti hadaye. Kopāti cittakālussiyakaraṇato cittapakopā rāgādayo. Antarā vosānanti ārambhanipphattīnaṃ vemajjhe pariyosānaṃ āpādi. Apicāti tathāpi, evaṃ pabhavasampannepīti attho. Dvinnaṃ mahānirayānanti lohakumbhīniraye sandhāyāha. Antarikāyāti antarena. Rājagahanagaraṃ kira āvijjhitvā mahāpetaloko. Tattha dvinnaṃ mahālohakumbhīnirayānaṃ antarena ayaṃ tapodā nadī āgacchati, tasmā sā kuthitā sandatīti. Svāyamidha vivare pavattati tadaññesamasambhavato. Ettha ca ‘‘tadantaraṃ ko jāneyya, (a. ni. 6.44; 10.75) etesaṃ antarā kappā, gaṇanāto asaṅkhiyā, (bu. vaṃ. 28.9) antarantarā kathaṃ opātetī’’tiādīsu (ma. ni. 2.426; pahā. va. 66; cūḷava. 376) viya kāraṇavemajjhesu vattamānā antarāsaddāyeva udāharitabbā siyuṃ, na pana cittakhaṇavivaresu vattamānā antarikaantarasaddā . Antarāsaddassa hi ayamatthuddhāroti. Ayaṃ panetthādhippāyo siyā – yesu atthesu antarikasaddo, antarasaddo ca pavattati, tesu antarāsaddopīti samānatthattā antarāsaddatthe vattamāno antarikasaddo, antarasaddo, ca udāhaṭoti. Atha vā antarāsaddoyeva ‘‘yassantarato’’ti (udā. 20) ettha gāthābandhasukhatthaṃ rassaṃ katvā vutto –

‘‘Yassantarato na santi kopā,

Itibhavābhavatañca vītivatto;

Taṃ vigatabhayaṃ sukhiṃ asokaṃ,

Devā nānubhavanti dassanāyā’’ti. (udā. 20); –

Hi ayaṃ udāne bhaddiyasutte gāthā. Soyeva ika-saddena sakatthapavattena padaṃ vaḍḍhetvā ‘‘antarikāyā’’ti ca vutto, tasmā udāharaṇodāharitabbānamettha virodhābhāvo veditabboti. Kimatthaṃ atthavisesaniyamo katoti āha ‘‘tasmā’’tiādi. Nanu cettha upayogavacanameva, atha kasmā sambandhīyattho vutto, sambandhīyatthe vā kasmā upayogavacanaṃ katanti anuyogasambhavato taṃ pariharituṃ ‘‘antarāsaddena panā’’tiādi vuttaṃ, tena sambandhīyatthe sāmivacanappasaṅge saddantarayogena laddhamidaṃ upayogavacananti dasseti, na kevalaṃ sāsaneva, lokepi evamevidaṃ laddhanti dassento ‘‘īdisesu cā’’tiādimāha. Visesayogatādassanamukhena hi ayamatthopi dassito. Ekenapi antarā-saddena yuttattā dve upayogavacanāni kātabbāni. Dvīhi pana yoge kā kathāti atthassa sijjhanato. Akkharaṃ cintenti liṅgavibhattiyādīhīti akkharacintakā, saddavidū. Akkhara-saddena cettha tammūlakāni padādīnipi gahetabbāni. Yadipi saddato ekameva yujjanti, atthato pana so dvikkhattuṃ yojetabbo ekassāpi padassa āvuttiyādinayena anekadhā sampajjanatoti dasseti ‘‘dutiyapadenapī’’tiādinā. Ko pana doso ayojiteti āha ‘‘ayojiyamāne upayogavacanaṃ na pāpuṇātī’’ti. Dutiyapadaṃ na pāpuṇātīti attho saddantarayogavasā saddeyeva sāmivacanappasaṅge upayogavibhattiyā icchitattā. Saddādhikāro hi vibhattipayogo.

Addhāna-saddo dīghapariyāyoti āha ‘‘dīghamagga’’nti. Kittāvatā pana so dīgho nāma tadatthabhūtoti codanamapaneti ‘‘addhānagamanasamayassa hī’’tiādinā. Addhānagamanasamayassa vibhaṅgeti gaṇabhojanasikkhāpadādīsu addhānagamanasamayasaddassa padabhājanīyabhūte vibhaṅge (pāci. 217). Aḍḍhayojanampi addhānamaggo, pageva taduttari. Aḍḍhameva yojanassa aḍḍhayojanaṃ, dvigāvutamattaṃ. Idha pana catugāvutappamāṇaṃ yojanameva, tasmā ‘‘addhānamaggapaṭipanno’’ti vadatīti adhippāyo.

Mahantasaddo uttamattho, bahvattho ca idhādhippetoti āha ‘‘mahatā’’tiādi. Guṇamahattenāti appicchatādiguṇamahantabhāvena. Saṅkhyāmahattenāti gaṇanamahantabhāvena. Tadevatthaṃ samattheti ‘‘so hī’’tiādinā. So bhikkhusaṅghoti idha āgato tadā parivārabhūto bhikkhusaṅgho. Mahāti uttamo. Vākyepi hi tamicchanti payogavasā. Appicchatāti nillobhatā saddo cettha sāvaseso, attho pana niravaseso. Na hi ‘‘appalobhatāti abhitthavitumarahatī’’ti aṭṭhakathāsu vuttaṃ. Majjhimāgamaṭīkākāro pana ācariyadhammapālatthero evamāha ‘‘appasaddassa parittapariyāyaṃ manasi katvā ‘byañjanaṃ sāvasesaṃ viyā’ti (mahāni. aṭṭha. 85) aṭṭhakathāyaṃ vuttaṃ. Appasaddo panettha ‘abhāvattho’ tipi sakkā viññātuṃ ‘appābādhatañcasañjānāmī’tiādīsu (ma. ni. 1.225) viyā’’ti. Saṅkhyāyapi mahāti gaṇanāyapi bahu ahosi, ‘‘bhikkhusaṅgho’’ti padāvatthikantavacanavasena saṃvaṇṇetabbapadassa chedanamiva hotīti tadaparāmasitvā ‘‘tena bhikkhusaṅghenā’’ti puna vākyāvatthikantavacanavasena saṃvaṇṇetabbapadena sadisīkaraṇaṃ. Esā hi saṃvaṇṇanakānaṃ pakati, yadidaṃ vibhattiyānapekkhāvasena yathārahaṃ saṃvaṇṇetabbapadatthaṃ saṃvaṇṇetvā puna tattha vijjamānavibhattivasena parivattetvā nikkhipananti. Diṭṭhisīlasāmaññena saṃhatattā saṅghoti imamatthaṃ vibhāvento āha ‘‘diṭṭhisīlasāmaññasaṅghātena samaṇagaṇenā’’ti. Ettha pana ‘‘yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54; pari. 274) evaṃ vuttāya diṭṭhiyā. ‘‘Yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharatī’’ti (dī. ni. 3.323; ma. ni. 1.492; 3.54; a. ni. 6.11; pari. 274) evaṃ vuttānañca sīlānaṃ sāmaññena saṅghāto saṅghaṭito sametoti diṭṭhisīlasāmaññasaṅghāto, samaṇagaṇo, diṭṭhisīlasāmaññena saṃhatoti vuttaṃ hoti. ‘‘Diṭṭhisīlasāmaññasaṅghāṭasaṅkhātenā’’ tipi pāṭho. Tathā saṅkhātena katitenāti attho. Tathā hi diṭṭhisīlādīnaṃ niyatasabhāvattā sotāpannāpi aññamaññaṃ diṭṭhisīlasāmaññena saṃhatā, pageva sakadāgāmiādayo, tathā ca vuttaṃ ‘‘niyato sambodhiparāyaṇo’’ti, (saṃ. ni. 2.41; 5.198, 1004) ‘‘aṭṭhānametaṃ bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo sañciccapāṇaṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī’’ti ca ādi. Ariyapuggalassa hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatatāyeva, ‘‘tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati, (ma. ni. 1.492) tathārūpesu sīlesu sīlasāmaññagato viharatī’’ti (ma. ni. 1.492) vacanato pana puthujjanānampi diṭṭhisīlasāmaññena saṃhatabhāvo labbhatiyeva. Saddhiṃ-saddo ekatoti atthe nipāto. Pañca…pe… mattānīti pañca-saddena mattasaddaṃ saṅkhipitvā bāhiratthasamāso vutto. Etesanti bhikkhusatānaṃ. Puna pañca mattā pamāṇāti byāso, nikāralopo cettha napuṃsakaliṅgattā.

Suppiyoti tassa nāmameva, na guṇādi. Na kevalaṃ bhikkhusaṅghena saddhiṃ bhagavāyeva, atha kho suppiyopi paribbājako brahmadattena māṇavena saddhinti puggalaṃ sampiṇḍeti, tañca kho maggapaṭipannasabhāgatāya eva, na sīlācārādisabhāgatāyāti vuttaṃ ‘‘pi-kāro’’tiādi. Sukhuccāraṇavasena pubbāparapadānaṃ sambandhamattakarabhāvaṃ sandhāya ‘‘padasandhikaro’’ti vuttaṃ, na pana sarabyañjanādisandhibhāvaṃ, tenāha ‘‘byañjanasiliṭṭhatāvasena vutto’’ti, etena padapūraṇamattanti dasseti. Apica avadhāraṇatthopi kho-saddo yutto ‘‘assosi kho verañjo brāhmaṇo’’tiādīsu (pārā. 1) viya, tena addhānamaggapaṭipanno ahosiyeva, nāssa maggapaṭipattiyā koci antarāyo ahosīti ayamattho dīpito hoti. Sañjayassāti rājagahavāsino sañjayanāmassa paribbājakassa, yassa santike paṭhamaṃ upatissakolitāpi pabbajiṃsu channaparibbājakova , na acelakaparibbājako. ‘‘Yadā, tadā’’ti ca etena samakālameva addhānamaggapaṭipannataṃ dasseti. Atītakālattho pāḷiyaṃ hotisaddo yogavibhāgena, taṃkālāpekkhāya vā evaṃ vuttaṃ, tadā hotīti attho.

Anteti samīpe. Vasatīti vattapaṭivattādikaraṇavasena sabbiriyāpathasādhāraṇavacanaṃ, avacaratīti vuttaṃ hoti, tenevāha ‘‘samīpacāro santikāvacaro sisso’’ti. Coditā devadūtehīti daharakumāro jarājiṇṇasatto gilāno kammakāraṇā, kammakāraṇikā vā matasattoti imehi pañcahi devadūtehi coditā ovaditā saṃvegaṃ uppāditā samānāpi. Te hi devā viya dūtā, visuddhidevānaṃ vā dūtāti devadūtā. Hīnakāyūpagāti apāyakāyamupagatā. Narasaṅkhātā te māṇavāti sambandho. Sāmaññavasena cettha satto ‘‘māṇavo’’ti vutto, itare pana visesavasena. Pakaraṇādhigato hesa atthuddhāroti. Katakammehīti katacorakammehi. Taruṇoti soḷasavassato paṭṭhāya pattavīsativasso, udānaṭṭhakathāyañhi ‘‘sattā jātadivasato paṭṭhāya yāva pañcadasavassakā, tāva ‘kumārakā, bālā’ti ca vuccanti. Tato paraṃ vīsativassāni ‘yuvāno’’’ti (udā. aṭṭha. 44) vuttaṃ. Taruṇo, māṇavo, yuvāti ca atthato ekaṃ, lokiyā pana ‘‘dvādasavassato paṭṭhāya yāva jaramappatto, tāva taruṇo’’tipi vadanti.

Tesu vā dvīsu janesūti niddhāraṇe bhummaṃ. Yo vā ‘‘ekaṃ samaya’’nti pubbe adhigato kālo, tassa paṭiniddeso tatrāti yañhi samayaṃ bhagavā antarā rājagahañca nāḷandañca addhānamaggapaṭipanno, tasmiṃyeva samaye suppiyopi taṃ addhānamaggaṃ paṭipanno avaṇṇaṃ bhāsati, brahmadatto ca vaṇṇaṃ bhāsatīti. Nipātamattanti ettha mattasaddena visesatthābhāvato padapūraṇattaṃ dasseti. Madhupiṇḍikapariyāyoti madhupiṇḍikadesanā nāma iti naṃ suttantaṃ dhārehi, rājaññāti pāyāsirājaññanāmakaṃ rājānamālapati. Pariyāyati parivattatīti pariyāyo, vāro. Pariyāyeti desetabbamatthaṃ paṭipādetīti pariyāyo, desanā. Pariyāyati attano phalaṃ paṭiggahetvā pavattatīti pariyāyo, kāraṇaṃ. Anekasaddeneva anekavidhenāti attho viññāyati adhippāyamattenāti āha ‘‘anekavidhenā’’ti. Kāraṇañcettha kāraṇapatirūpakameva, na ekaṃsakāraṇaṃ avaṇṇakāraṇassa abhūtattā, tasmā kāraṇenāti kāraṇapatirūpakenāti attho. Tathā hi vakkhati ‘‘akāraṇameva ‘kāraṇa’nti vatvā’’ti (dī. ni. aṭṭha. 1.1). Jātivasenidaṃ bahvatthe ekavacananti dasseti ‘‘bahūhī’’tiādinā.

‘‘Avaṇṇavirahitassaasamānavaṇṇasamannāgatassapī’’ti vakkhamānakāraṇassa akāraṇabhāvahetudassanatthaṃ vuttaṃ, dosavirahitassapi asadisaguṇasamannāgatassāpīti attho. Buddhassa bhagavato avaṇṇaṃ dosaṃ nindanti sambandho. ‘‘Yaṃ loke’’tiādinā arasarūpanibbhogaakiriyavādaucchedavādajegucchīvenayikatapassīapagabbhabhāvānaṃ kāraṇapatirūpakaṃ dasseti. Tasmāti hi etaṃ ‘‘arasarūpo…pe… apagabbho’’ti imehi padehi sambandhitabbaṃ. Idaṃ vuttaṃ hoti – lokasammato abhivādanapaccuṭṭhānaañjalīkammasāmīcikammaāsanābhinimantanasaṅkhāto sāmaggīraso samaṇassa gotamassa natthi, tasmā so sāmaggīrasasaṅkhātena rasena asampannasabhāvo, tena sāmaggīrasasaṅkhātena paribhogena asamannāgato. Tassa akattabbatāvādo, ucchijjitabbatāvādo ca, taṃ sabbaṃ gūthaṃ viya maṇḍanajātiyo puriso jegucchī. Tassa vināsako sova tadakaraṇato vinetabbo. Tadakaraṇena vayovuḍḍhe tāpeti tadācāravirahitatāya vā kapaṇapuriso. Tadakaraṇena devalokagabbhato apagato, tadakaraṇato vā so hīnagabbho cāti evaṃ tadeva abhivādanādiakaraṇaṃ arasarūpatādīnaṃ kāraṇapatirūpakaṃ daṭṭhabbaṃ. ‘‘Natthi…pe… viseso’’ti etassa pana ‘‘sundarikāya nāma paribbājikāya maraṇānavabodho, saṃsārassa ādikoṭiyā apaññāyanapaṭiññā, ṭhapanīyapucchāya abyākatavatthubyākaraṇa’’nti evamādīni kāraṇapatirūpakāni niddhāritabbāni, tathā ‘‘takkapariyāhataṃ samaṇo…pe… sayampaṭibhāna’’nti etassa ‘‘anācariyakena sāmaṃ paṭivedhena tattha tattha tathā tathā dhammadesanā, katthaci paresaṃ paṭipucchākathanaṃ, mahāmoggallānādīhi ārocitanayeneva byākaraṇa’’nti evamādīni, ‘‘samaṇo…pe… na aggapuggalo’’ti etesaṃ pana ‘‘sabbadhammānaṃ kameneva anavabodho, lokantassa ajānanaṃ, attanā icchitatapacārābhāvo’’ti evamādīni. Jhānavimokkhādi heṭṭhā vuttanayena uttarimanussadhammo. Ariyaṃ visuddhaṃ, uttamaṃ vā ñāṇasaṅkhātaṃ dassanaṃ, alaṃ kilesaviddhaṃsanasamatthaṃ ariyañāṇadassanaṃ ettha, etassāti vā alamariyañāṇadassano. Sveva viseso tathā. Ariyañāṇadassanameva vā visesaṃ vuttanayena alaṃ pariyattaṃ yassa, yasminti vā alamariyañāṇadassanaviseso, uttarimanussadhammova. Takkapariyāhatanti kappanāmattena samantato āharitaṃ, vitakkena vā parighaṭitaṃ. Vīmaṃsānucaritanti vīmaṃsanāya punappunaṃ parimajjitaṃ. Sayampaṭibhānanti sayameva attano vibhūtaṃ, tādisaṃ dhammanti sambandho. Akāraṇanti ayuttaṃ anupapattiṃ. Kāraṇapade cetaṃ visesanaṃ. Na hi arasarūpatādayo dosā bhagavati saṃvijjanti, dhammasaṅghesu ca durakkhātaduppaṭipannādayo akāraṇanti vā yuttikāraṇarahitaṃ attanā paṭiññāmattaṃ. Pakatikammapadañcetaṃ. Imasmiñca atthe kāraṇaṃ vatvāti ettha kāraṇaṃ ivāti iva-saddattho rūpakanayena yojetabbo patirūpakakāraṇassa adhippetattā. Tathā tathāti jātivuḍḍhānamanabhivādanādinā tena tena ākārena. Vaṇṇasaddassa guṇapasaṃsāsu pavattanato yathākkamaṃ ‘‘avaṇṇaṃ dosaṃ ninda’’nti vuttaṃ.

Durakkhātoti duṭṭhumākkhāto, tathā duppaṭivedito. Vaṭṭato niyyātīti niyyānaṃ, tadeva niyyāniko, tato vā niyyānaṃ nissaraṇaṃ, tattha niyuttoti niyyāniko. Vaṭṭato vā niyyātīti niyyāniko ya-kārassa ka-kāraṃ, ī-kārassa ca rassaṃ katvā. ‘‘Anīya-saddo hi bahulā kattuabhidhāyako’’ti saddavidū vadanti, na niyyāniko tathā. Saṃsāradukkhassa anupasamasaṃvattaniko vuttanayena. Paccanīkapaṭipadanti sammāpaṭipattiyā viruddhapaṭipadaṃ. Ananulomapaṭipadanti sappurisānaṃ ananulomapaṭipadaṃ. Adhammānulomapaṭipadanti lokuttaradhammassa ananulomapaṭipadaṃ. Kasmā panettha ‘‘avaṇṇaṃ bhāsati, vaṇṇaṃ bhāsatī’’ti ca vattamānakālaniddeso kato, nanu saṅgītikālato so avaṇṇavaṇṇānaṃ bhāsanakālo atītoti? Saccametaṃ, ‘‘addhānamaggapaṭipanno hotī’’ti ettha hoti-saddo viya atītakālatthattā pana bhāsati-saddassa evaṃ vuttanti daṭṭhabbaṃ. Atha vā yasmiṃ kāle tehi avaṇṇo vaṇṇo ca bhāsīyati, tamapekkhitvā evaṃ vuttaṃ, evañca katvā ‘‘tatrā’’ti padassa kālapaṭiniddesavikappanaṃ aṭṭhakathāyaṃ avuttampi supapannaṃ hoti.

‘‘Suppiyassa pana…pe… bhāsatī’’ti pāḷiyā sambandhadassanaṃ ‘‘antevāsī panassā’’tiādivacanaṃ. Aparāmasitabbaṃ ariyūpavādakammaṃ, tathā anakkamitabbaṃ.Svāyanti so ācariyo. Asidhāranti asinā tikhiṇabhāgaṃ. Kakacadanta pantiyanti khandhakakacassa dantasaṅkhātāya visamapantiyā. Hatthena vā pādena vā yena kenaci vā aṅgapaccaṅgena paharitvā kīḷamāno viya. Akkhikaṇṇakosasaṅkhātaṭṭhānavasena tīhi pakārehi bhinno mado yassāti pabhinnamado, taṃ. Avaṇṇaṃ bhāsamānoti avaṇṇaṃ bhāsanahetu. Hetuattho hi ayaṃ māna-saddo. Na ayo vuḍḍhi anayo. Soyeva byasanaṃ, atirekabyasananti attho, taṃ pāpuṇissati ekantamahāsāvajjattā ratanattayopavādassa. Tenevāha –

‘‘Yo nindiyaṃ pasaṃsati,

Taṃ vā nindati yo pasaṃsiyo;

Vicināti mukhena so kaliṃ,

Kalinā tena sukhaṃ na vindatī’’ti. (su. ni. 663; saṃ ni. 1.180-181; netti. 92);

‘‘Amhākaṃācariyo’’tiādinā brahmadattassa saṃveguppattiṃ, attano ācariye ca kāruññappavattiṃ dassetvā kiñcāpi antevāsinā ācariyassa anukūlena bhavitabbaṃ, ayaṃ pana paṇḍitajātikattā na īdisesu ṭhānesu tamanuvattatīti idānissa kammassakatāñāṇappavattiṃ dassento ‘‘ācariye kho panā’’tiādimāha. Halāhalanti taṅkhaṇaññeva māraṇakaṃ visaṃ. Hanatīti hi halo na-kārassa la-kāraṃ katvā, halānampi viseso halo halāhalo majjhedīghavasena, etena ca aññe aṭṭhavidhe vise nivatteti. Vuttañca –

‘‘Pume paṇḍe ca kākola, kāḷakūṭahalāhalā;

Sarotthikosuṅkike yo, brahmaputto padīpano;

Dārado vacchanābho ca, visabhedā ime navā’’ti.

Kharodakanti caṇḍasotodakaṃ. ‘‘Khārodaka’’ntipi pāṭho, atiloṇatāya tittodakanti attho. Narakapapātanti corapapātaṃ. Māṇavakāti attānameva ovadituṃ ālapati ‘‘samayopi kho te bhaddāli appaṭividdhoahosī’’tiādīsu (ma. ni. 2.135) viya. ‘‘Kammassakā’’ti kammameva attasantakabhāvaṃ vatvā tadeva vivarati ‘‘attano kammānurūpameva gatiṃ gacchantī’’tiādinā. Yonisoti upāyena ñāyena. Ummujjitvāti ācariyo viya ayoniso ariyūpavāde animmujjanto yoniso ariyūpavādato ummujjitvā, uddhaṃ hutvāti attho. Maddamānoti maddanto bhindanto. Ekaṃsakāraṇameva idha kāraṇanti dassetukāmena ‘‘sammā’’ti vuttaṃ. ‘‘Yathā ta’’ntiādinā tassa samāraddhabhāvaṃ dasseti, nti ca nipātamattaṃ. Idaṃ vuttaṃ hoti – yathā añño paṇḍitasabhāvo jāti ācāravasena kulaputto anekapariyāyena tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhāsitumārabhati, tathā ayampi āraddho, tañca kho api nāmāyamācariyo ettakenāpi ratanattayāvaṇṇabhāsato orameyyāti.

Sapparājavaṇṇanti ahirājavaṇṇaṃ. Vaṇṇapokkharatāyāti vaṇṇasundaratāya, vaṇṇasarīrena vā. Vārijaṃ kamalaṃ na paharāmi na bhañjāmi, ārā dūratova upasiṅghāmīti attho. Athāti evaṃ santepi. Gandhatthenoti gandhacoro. Saññūḷhāti ganthitā bandhitā. Gahapatīti upāligahapatiṃ nāṭaputtassa ālapanaṃ. Ettha ca vaṇṇitabbo ‘‘ayamīdiso’’ti pakāsetabboti vaṇṇo, saṇṭhānaṃ. Vaṇṇīyati asaṅkarato vavatthāpīyatīti vaṇṇo, jāti. Vaṇṇeti vikāramāpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti vaṇṇo, rūpāyatanaṃ. Vaṇṇīyati phalametena yathāsabhāvato vibhāvīyatīti vaṇṇo, kāraṇaṃ. Vaṇṇīyati appamahantādivasena pamīyatīti vaṇṇo, pamāṇaṃ. Vaṇṇīyati pasaṃsīyatīti vaṇṇo, guṇo. Vaṇṇanaṃ guṇasaṃkittanaṃ vaṇṇo, pasaṃsā. Evaṃ tattha tattha vaṇṇasaddassuppatti veditabbā. Ādisaddena jātarūpapuḷinakkharādayo saṅgaṇhāti. ‘‘Idha guṇopi pasaṃsāpī’’ti vuttameva samattheti ‘‘ayaṃ kirā’’tiādinā. Kirāti cettha anussavanatthe, padapūraṇamatte vā. Guṇūpasañhitanti guṇopasaññutaṃ. ‘‘Guṇūpasañhitaṃ pasaṃsa’’nti pana vadanto pasaṃsāya eva guṇabhāsanaṃ siddhaṃ tassā tadavinābhāvato, tasmā idamatthadvayaṃ yujjatīti dasseti.

Kathaṃ bhāsatīti āha ‘‘tatthā’’tiādi. Eko ca so puggalo cāti ekapuggalo. Kenaṭṭhena ekapuggalo? Asadisaṭṭhena, guṇavisiṭṭhaṭṭhena, asamasamaṭṭhena ca. So hi paṭhamābhinīhārakāle dasannaṃ pāramīnaṃ paṭipāṭiyā āvajjanaṃ ādiṃ katvā bodhisambhārasambharaṇaguṇehi ceva buddhaguṇehi ca sesamahājanena asadiso. Ye cassa guṇā, tepi aññasattānaṃ guṇehi visiṭṭhā, purimakā ca sammāsambuddhā sabbasattehi asamā, tehi pana ayameveko rūpakāyanāmakāyehi samo.Loketi sattaloke. ‘‘Uppajjamāno uppajjatī’’ti pana idaṃ ubhayampi vippakatavacanameva uppādakiriyāya vattamānakālikattā. Uppajjamāno bahujanahitāya uppajjati, na aññena kāraṇenāti evaṃ panettha attho veditabbo. Lakkhaṇe hesa māna-saddo, evarūpañcettha lakkhaṇaṃ na sakkā aññena saddalakkhaṇena paṭibāhituṃ. Apica uppajjamāno nāma, uppajjati nāma, uppanno nāmāti ayamettha bhedo veditabbo. Esa hi dīpaṅkarapādamūlato paṭṭhāya yāva anāgāmiphalaṃ, tāva uppajjamāno nāma, arahattamaggakkhaṇe uppajjati nāma, arahattaphalakkhaṇe uppanno nāma. Buddhānañhi sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīni uppajjanti, saheva pana arahattamaggena sakalopi sabbaññuguṇarāsi āgatova nāma hoti, tasmā nibbattasabbakiccattā arahattaphalakkhaṇe uppanno nāma, tadanibbattattā tadaññakkhaṇe yathārahaṃ ‘‘uppajjamāno uppajjati’’ cceva vuccati. Imasmimpi sutte arahattaphalakkhaṇaṃyeva sandhāya ‘‘uppajjatī’’ti vuttaṃ. Atītakālikassāpi vattamānapayogassa katthaci diṭṭhattā uppanno hotīti ayañhettha attho. Evaṃ sati ‘‘uppajjamāno’’ti cettha māna-saddo sāmatthiyattho. Yāvatā sāmatthiyena mahābodhisattānaṃ carimabhave uppatti icchitabbā, tāvatā sāmatthiyena bodhisambhārabhūtena paripuṇṇena samannāgato hutvāti attho. Tathāsāmatthiyayogena hi uppajjamāno nāmāti. Sabbasattehi asamo, asamehi purimabuddheheva samo majjhe bhinnasuvaṇṇa nikkhaṃ viya nibbisiṭṭho, ‘‘ekapuggalo’’ti cetassa visesanaṃ. Ālayasaṅkhātaṃ taṇhaṃ samugghāteti samucchindatīti ālayasamugghāto. Vaṭṭaṃ upacchindatīti vaṭṭupacchedo.

Pahontenāti sakkontena. ‘‘Pañcanikāye’’ti vatvāpi anekāvayavattā tesaṃ na ettakena sabbathā pariyādānanti ‘‘navaṅgaṃ satthusāsanaṃcaturāsītidhammakkhandhasahassānī’’ti vuttaṃ. Atitthenāti anotaraṇaṭṭhānena. Na vattabbo aparimāṇavaṇṇattā buddhādīnaṃ, niravasesānañca tesaṃ idha pakāsanena pāḷisaṃvaṇṇanāya eva sampajjanato, cittasampahaṃsanakammaṭṭhānasampajjanavasena ca saphalattā. Thāmo veditabbo sabbathāmena pakāsitattā. Kiṃ pana so tathā ogāhetvā bhāsatīti āha. ‘‘Brahmadatto panā’’tiādi. Anukkamena punappunaṃ vā savanaṃ anussavo, paramparasavanaṃ. Ādi-saddena ākāraparivitakkadiṭṭhinijjhānakkhantiyo saṅgaṇhāti. Tattha ‘‘sundaramidaṃ kāraṇa’’nti evaṃ sayameva kāraṇaparivitakkanaṃ ākāraparivitakko. Attano diṭṭhiyā nijjhāyitvā khamanaṃ ruccanaṃ diṭṭhinijjhānakkhantīti aṭṭhakathāsu vuttaṃ, tehiyeva sambandhitenāti attho. Matta-saddo hettha visesanivattiattho, tena yathāvuttaṃ kāraṇaṃ nivatteti. Attano thāmenāti attano ñāṇabaleneva, na pana buddhādīnaṃ guṇānurūpanti adhippāyo. Asaṅkhyeyyāparimeyyappabhedā hi buddhādīnaṃ guṇā. Vuttañhetaṃ –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; bu. vaṃ. aṭṭha. 4.1; apa. aṭṭha. 2.91; cariyā. aṭṭha. 9, 329);

Idhāpi vakkhati ‘‘appamattakaṃ kho paneta’’ntiādi.

Iti-saddo nidassanattho vuttappakāraṃ nidasseti. Ha-kāro nipātamattanti āha ‘‘evaṃ te’’ti. Aññamaññassā’’ti idaṃ ruḷhipadaṃ ‘‘eko ekāyā’’ti (pārā. 444, 452) padaṃ viyāti dassento ‘‘aññoaññassā’’ti ruḷhipadeneva vivarati. ‘‘Ujumevā’’ti sāvadhāraṇasamāsataṃ vatvā tena nivattetabbatthaṃ āha ‘‘īsakampi apariharitvā’’ti, thokatarampi avirajjhitvāti attho. Kathanti āha ‘‘ācariyena hī’’tiādi. Pubbe ekavāramiva avaṇṇavaṇṇabhāsane niddiṭṭhepi ‘‘ujuvipaccanīkavādā’’ti (dī. ni. 1.1) vuttattā anekavārameva te evaṃ bhāsantīti veditabbanti dassetuṃ ‘‘puna itaro avaṇṇaṃ itaro vaṇṇa’’nti vuttaṃ. Tena hi visaddassa vividhatthataṃ samattheti. Sāraphalaketi sāradāruphalake , uttamaphalake vā. Visarukkhaāṇinti visadārumayapaṭāṇiṃ. Iriyāpathānubandhanena anubandhā honti, na sammāpaṭipattianubandhanena.

Sīsānulokinoti sīsena anulokino, sīsaṃ ukkhipitvā maggānukkamena olokayamānāti attho. Tasmiṃ kāleti yamhi saṃvacchare, utumhi, māse, pakkhe vā bhagavā taṃ addhānamaggaṃ paṭipanno, tasmiṃ kāle. Tena hi aniyamato saṃvaccharautumāsaḍḍhamāsāva niddisitā ‘‘taṃ divasa’’nti divasassa visuṃ niddiṭṭhattā, muhuttādīnañca divasapariyāpannato. ‘‘Taṃ addhānaṃ paṭipanno’’ti cettha ādhāravacanametaṃ. Teneva hi kiriyāvicchedadassanavasena ‘‘rājagahe piṇḍāya caratī’’ti saha pubbakālakiriyāhi vattamānaniddeso kato, itarathā tasmiṃ kāle rājagahe piṇḍāya carati, taṃ addhānamaggañca paṭipannoti anadhippetattho āpajjeyya. Na hi asamānavisayā kiriyā ekādhārā sambhavanti, yā cettha adhippetā addhānapaṭipajjanakiriyā, sā ca aniyamitā na yuttāti. Rājagahaparivattakesūti rājagahaṃ parivattetvā ṭhitesu. ‘‘Aññatarasmi’’nti iminā tesu bhagavato anibaddhavāsaṃ dasseti. Soti evaṃ rājagahe vasamāno so bhagavā. Piṇḍāya caraṇenapi hi tattha paṭibaddhabhāvavacanato sannivāsattameva dasseti. Yadi pana ‘‘piṇḍāya caramāno so bhagavā’’ti paccāmaseyya, yathāvuttova anadhippetattho āpajjeyyāti. Taṃ divasanti yaṃ divasaṃ addhānamaggaṃ paṭipanno, taṃ divasa. Taṃ addhānaṃ paṭipannoti ettha accantasaṃyogavacanametaṃ. Bhattabhuñjanato pacchā pacchābhattaṃ, tasmiṃ pacchābhattasamaye. Piṇḍapātapaṭikkantoti yattha piṇḍapātatthāya caritvā bhuñjanti, tato apakkanto. Taṃ addhānaṃ paṭipannoti ‘‘nāḷandāyaṃ veneyyānaṃ vividhahitasukhanipphattiṃ ākaṅkhamāno imissā aṭṭhuppattiyā tividhasīlālaṅkataṃ nānāvidhakuhanalapanādimicchājīvaviddhaṃsanaṃ dvāsaṭṭhidiṭṭhijālaviniveṭhanaṃ dasasahassilokadhātupakampanaṃ brahmajālasuttaṃ desessāmī’’ti taṃ yathāvuttaṃ dīghamaggaṃ paṭipanno, idaṃ pana kāraṇaṃ pakaraṇatova pākaṭanti na vuttaṃ. Ettāvatā ‘‘kasmā pana bhagavā taṃ addhānaṃ paṭipanno’’ti codanā visodhitā hoti.

Idāni itarampi codanaṃ visodhituṃ ‘‘suppiyopī’’ti vuttaṃ. Tasmiṃ kāle, taṃ divasaṃ anubandhoti ca vuttanayena sambandho. Pāto asitabboti pātarāso, so bhutto yenāti bhuttapātarāso. Iccevāti evameva manasi sannidhāya, na pana ‘‘bhagavantaṃ, bhikkhusaṅghañca piṭṭhito piṭṭhito anubandhissāmī’’ti. Tena vuttaṃ ‘‘bhagavato taṃ maggaṃ paṭipannabhāvaṃ ajānantovā’’ti, tathā ajānanto eva hutvā anubandhoti attho. Na hi so bhagavantaṃ daṭṭhumeva icchati, tenāha ‘‘sace pana jāneyya, nānubandheyyā’’ti. Ettāvatā ‘‘kasmā ca suppiyo anubandho’’ti codanā visodhitā hoti. ‘‘So’’tiādinā aparampi codanaṃ visodheti. Kadāci pana bhagavā aññataraveseneva gacchati aṅgulimāladamanapakkusātiabhiggamanādīsu, kadāci buddhasiriyā, idhāpi īdisāya buddhasiriyāti dassetuṃ ‘‘buddhasiriyā sobhamāna’’ntiādi vuttaṃ. Sirīti cettha sarīrasobhaggādisampatti, tadeva upamāvasena dasseti ‘‘rattakambalaparikkhittamivā’’tiādinā. Gacchatīti jaṅgamo yathā ‘‘caṅkamo’’ti. Cañcalamāno gacchanto giri, tādisassa kanakagirino sikharamivāti attho.

‘‘Tasmiṃ kirā’’tiādi tabbivaraṇaṃ, pāḷiyaṃ adassitattā, porāṇaṭṭhakathāyañca anāgatattā anussavasiddhā ayaṃ kathāti dassetuṃ ‘‘kirā’’ti vuttanti vadanti, tathā vā hotu aññathā vā, attanā adiṭṭhaṃ, asutaṃ, amutañca anussavamevāti daṭṭhabbaṃ. Nīlapītalohitodātamañjiṭṭhapabhassaravasena chabbaṇṇā. Samantāti samantato dasahi disāhi. Asītihatthappamāṇeti tesaṃ rasmīnaṃ pakatiyā pavattiṭṭhānavasena vuttaṃ, tasmā samantato, upari ca paccekaṃ asītihatthamatte padese pakatiyāva ghanībhūtā rasmiyo tiṭṭhantīti daṭṭhabbaṃ, vinayaṭīkāyaṃ pana ‘‘tāyeva byāmappabhā nāma. Yato chabbaṇṇā rasmiyo taḷākato mātikā viya dasasu disāsu dhāvanti, sā yasmā byāmamattā viya khāyati, tasmā byāmappabhāti vuccatī’’ti vuttaṃ, (vi. vi. ṭī. 1.16) saṅgītisuttavaṇṇanāyaṃ pana vakkhati ‘‘puratthimakāyato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṃ ṭhānaṃ gaṇhāti. Pacchimakāyato. Dakkhiṇahatthato. Vāmahatthato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṃ ṭhānaṃ gaṇhāti. Upari kesantato paṭṭhāya sabbakesāvaṭṭehi moragīvavaṇṇā rasmi uṭṭhahitvā gaganatale asītihatthaṃ ṭhānaṃ gaṇhāti. Heṭṭhā pādatalehi pavāḷavaṇṇā rasmi uṭṭhahitvā ghanapathaviyaṃ asītihatthaṃ ṭhānaṃ gaṇhāti. Evaṃ samantā asītihatthamattaṃ ṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā vidhāvantī’’ti (dī. ni. aṭṭha. 3.299) keci pana aññathāpi parikappanāmattena vadanti, taṃ na gahetabbaṃ tathā aññattha anāgatattā, ayuttattā ca. Tāsaṃ pana buddharasmīnaṃ tadā aniggūhitabhāvadassanatthaṃ ‘‘tasmiṃ kira samaye’’ti vuttaṃ. Pakkusātiabhiggamanādīsu viya hi tadā tāsaṃ niggūhane kiñci kāraṇaṃ natthi. Ādhāvantīti abhimukhaṃ disaṃ dhāvanti. Vidhāvantīti vividhā hutvā vidisaṃ dhāvanti.

Tasmiṃ vanantare dissamānākārena tāsaṃ rasmīnaṃ sobhā viññāyatīti āha ‘‘ratanāveḷā’’tiādi. Ratanāveḷā nāma ratanamayavaṭaṃsakaṃ muddhaṃ avati rakkhatīti hi aveḷā,āveḷā vā, muddhamālā. Ukkā nāma yā sajotibhūtā, tāsaṃ sataṃ, nipatanaṃ nipāto, tassa nipāto, tena samākulaṃ tathā. Pisitabbattā piṭṭhaṃ, cīnadese jātaṃ piṭṭhaṃ cīnapiṭṭhaṃ, rattacuṇṇaṃ, yaṃ ‘‘sindūro’’tipi vuccati, cīnapiṭṭhameva cuṇṇaṃ. Vāyuno vegena ito cito ca khittaṃ tanti tathā. Indassa dhanu lokasaṅketavasenāti indadhanu, sūriyarasmivasena gagane paññāyamānākāraviseso. Kuṭilaṃ aciraṭṭhāyittā virūpaṃ hutvā javati dhāvatīti vijju, sāyeva latā taṃsadisabhāvenāti tathā, vāyuvegato valāhakaghaṭṭaneneva jātarasmi. Tāyati avijahanavasena ākāsaṃ pāletīti tārā, gaṇasaddo paccekaṃ yojetabbo. Tassa pabhā tathā. Vipphuritaviccharitamivāti ābhāya vividhaṃ pharamānaṃ, vijjotayamānaṃ viya ca. Vanassa antaraṃ vivaraṃ vanantaraṃ, bhagavatā pattapattavanappadesanti vuttaṃ hoti.

Asītiyā anubyañjanehi tambanakhatādīhi anurañjitaṃ tathā. Kamalaṃ padumapuṇḍarīkāni, avasesaṃ nīlarattasetabhedaṃ saroruhaṃ uppalaṃ, iti pañcavidhā paṅkajajāti pariggahitā hoti. Vikasitaṃ phullitaṃ tadubhayaṃ yassa sarassa tathā. Sabbena pakārena parito samantato phullati vikasatīti sabbapāliphullaṃ a-kārassa ā-kāraṃ, ra-kārassa ca la-kāraṃ katvā yathā ‘‘pālibhaddo’’ti, tārānaṃ marīci pabhā, tāya vikasitaṃ vijjotitaṃ tathā. Byāmappabhāya parikkhepo parimaṇḍalo, tena vilāsinī sobhinī tathā. Mahāpurisalakkhaṇāni aññamaññapaṭibaddhattā mālākāreneva ṭhitānīti vuttaṃ ‘‘dvattiṃsavaralakkhaṇamālā’’ti. Dvattiṃsacandādīnaṃ mālā kenaci ganthetvā paṭipāṭiyā ca ṭhapitāti na vattabbā ‘‘yadi siyā’’ti parikappanāmattena hi ‘‘ganthetvā ṭhapitadvattiṃsacandamālāyā’’tiādi vuttaṃ. Parikappopamā hesā, lokepi ca dissati.

‘‘Mayeva mukhasobhāsse, tyalaminduvikatthanā;

Yatombujepi sātthīti, parikappopamā aya’’nti.

Dvattiṃsacandamālāya siriṃ attano siriyā abhibhavantī ivāti sambandho. Esa nayo sesesupi.

Evaṃ bhagavato tadā sobhaṃ dassetvā idāni bhikkhusaṅghassāpi sobhaṃ dassento ‘‘tañca panā’’tiādimāha . Catubbidhāya appicchatāya appicchā. Dvādasahi santosehi santuṭṭhā. Tividhena vivekena pavivittā. Rājarājamahāmattādīhi asaṃsaṭṭhā. Duppaṭipattikānaṃ codakā. Pāpe akusale garahino paresaṃ hitapaṭipattiyā vattāro. Paresañca vacanakkhamā. Vimuttiñāṇadassanaṃ nāma paccavekkhaṇañāṇaṃ. ‘‘Tesa’’ntiādinā tadabhisambandhena bhagavato sobhaṃ dasseti. Rattapadumānaṃ saṇḍo samūho vanaṃ, tassa majjhe gatā tathā. ‘‘Rattaṃ padumaṃ, setaṃ puṇḍarīka’’nti pattaniyamamantarena tathā vuttaṃ, pattaniyamena pana satapattaṃ padumaṃ, ūnakasatapattaṃ puṇḍarīkaṃ. Pavāḷaṃ viddumo, tena katāya vedikāya parikkhitto viya. Migapakkhīnampīti pi-saddo, api-saddo vā sambhāvanāyaṃ, tenāha ‘‘pageva devamanussāna’’nti. Mahātherāti mahāsāvake sandhāyāha. Surañjitabhāvena īsakaṃ kaṇhavaṇṇatāya meghavaṇṇaṃ. Ekaṃsaṃ karitvāti ekaṃsapārupanavasena vāmaṃse karitvā. Kattarassa jiṇṇassa ālambano daṇḍo kattaradaṇḍo, bāhullavasenāyaṃ samaññā. Suvammaṃ nāma sobhaṇuracchado, tena vammitā sannaddhāti suvammavammitā, idaṃ tesaṃ paṃsukūladhāraṇanidassanaṃ. Yesaṃ kucchigataṃ sabbampi tiṇapalāsādi gandhajātameva hoti, te gandhahatthino nāma, ye ‘‘hemavatā’’tipi vuccanti, tesampi therānaṃ sīlādiguṇagandhatāya taṃsadisatā. Antojaṭābahijaṭāsaṅkhātāya taṇhājaṭāya vijaṭitabhāvato vijaṭitajaṭā. Taṇhābandhanāya chinnattā chinnabandhanā. ‘‘So’’tiādi yathāvuttavacanassa guṇadassanaṃ. Anubuddhehīti buddhānamanubuddhehi. Tepi hi ekadesena bhagavatā paṭividdhapaṭibhāgeneva cattāri saccāni bujjhanti. Pattaparivāritanti pupphadalena parivāritaṃ. Kaṃ vuccati kamalādi, tasmiṃ sarati virājatīti kesaraṃ, kiñjakkho. Kaṇṇe karīyatīti kaṇṇikā. Kaṇṇālaṅkāro, taṃsadisaṇṭhānatāya kaṇṇikā, bījakoso. Channaṃ haṃsakulānaṃ seṭṭho dhataraṭṭho haṃsarājā viya, hārito nāma mahābrahmā viya.

Evaṃ gacchantaṃ bhagavantaṃ, bhikkhū ca disvā attano parisaṃ olokesīti sambandho. Kājadaṇḍaketi kājasaṅkhāte bhārāvahadaṇḍake, kājasmiṃ vā bhāralaggitadaṇḍake. Khuddakaṃ pīṭhaṃ pīṭhakaṃ. Mūle, agge ca tidhā kato daṇḍo tidaṇḍo. Morahatthako morapiñchaṃ. Khuddakaṃ pasibbaṃ pasibbakaṃ. Kuṇḍikā kamaṇḍalu. Sā hi kaṃ udakaṃ udeti pasaveti, rakkhatīti vā kuṇḍikā niruttinayena. Gahitaṃ omakato lujjitaṃ, vividhaṃ lujjitañca pīṭhaka…pe… kuṇḍikādianekaparikkhārasaṅkhātaṃ bhāraṃ bharati vahatīti gahita…pe… bhārabharitā. Itīti nidassanattho. Evanti idamattho. Evaṃ idaṃ vacanamādi yassa vacanassa tathā, tadeva niratthakaṃ vacanaṃ yassāti evamādiniratthakavacanā. Mukhaṃ etassa atthīti mukharā, sabbepi mukhavantā eva, ayaṃ pana pharusābhilāpamukhavatī, tasmā evaṃ vuttaṃ. Nindāyañhi ayaṃ rapaccayo. Mukhena vā amanāpaṃ kammaṃ rāti gaṇhātīti mukharā. Vividhā kiṇṇā vācā yassāti vikiṇṇavācā. Tassāti suppiyassa paribbājakassa. Nti yathāvuttappakāraṃ parisaṃ.

Idānīti tassa tathārūpāya parisāya dassanakkhaṇe. Panāti arucisaṃsūcanattho, tathāpīti attho. Lābha…pe… hāniyā ceva hetubhūtāya. Kathaṃ hānīti āha ‘‘aññatitthiyānañhī’’tiādi. Nissirīkatanti nisobhataṃ, ayamattho morajātakādīhipi dīpetabbo. ‘‘Upatissakolitānañcā’’tiādinā pakkhahānitāya vitthāro. Āyasmato sāriputtassa, mahāmoggallānassa ca bhagavato santike pabbajjaṃ sandhāya ‘‘tesu pana pakkantesū’’ti vuttaṃ. Tesaṃ pabbajitakāleyeva aḍḍhateyyasataṃ paribbājakaparisā pabbaji, tato parampi tadanupabbajitā paribbājakaparisā aparimāṇāti dasseti ‘‘sāpi tesaṃ parisā bhinnā’’ti iminā. Yāya kāyaci hi paribbājakaparisāya pabbajitāya tassa parisā bhinnāyeva nāma samānagaṇattāti tathā vuttaṃ. ‘‘Imehī’’tiādinā lābhapakkhahāniṃ nigamanavasena dasseti. Usūyasaṅkhātassa visassa uggāro uggilanaṃ usūyavisuggāro, taṃ. Ettha ca ‘‘yasmā panesā’’tiādināva ‘‘kasmā ca so ratanattayassa avaṇṇaṃ bhāsatī’’ti codanaṃ visodheti, ‘‘sace’’tiādikaṃ pana sabbampi tapparivāravacanamevāti tehipi sā visodhitāyeva nāma. Bhagavato virodhānunayābhāvavīmaṃsanatthaṃ ete avaṇṇaṃ vaṇṇaṃ bhāsanti. ‘‘Mārena anvāviṭṭhā evaṃ bhāsantī’’ti ca keci vadanti, tadayuttameva aṭṭhakathāya ujuvipaccanīkattā. Pākaṭoyevāyamatthoti.

2. Yasmā atthaṅgato sūriyo, tasmā akālo dāni gantunti sambandho.

Ambalaṭṭhikāti sāmīpikavohāro yathā ‘‘varuṇanagaraṃ, godāgāmo’’ti āha ‘‘tassa kirā’’tiādi. Taruṇapariyāyo laṭṭhikā-saddo rukkhavisaye yathā ‘‘mahāvanaṃ ajjhogāhetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdī’’tiādīsūti dasseti’’ ‘‘taruṇambarukkho’’ti iminā. Keci pana ‘‘ambalaṭṭhikā nāma vuttanayena eko gāmo’’ti vadanti, tesaṃ mate ambalaṭṭhikāyanti samīpatthe bhummavacanaṃ. Chāyūdakasampannanti chāyāya ceva udakena ca sampannaṃ. Mañjusāti peḷā. Paṭibhānacittavicittanti itthipurisasaññogādinā paṭibhānacittena vicittaṃ, etena rañño agāraṃ, tadeva rājāgārakanti dasseti. Rājāgārakaṃ nāma vessavaṇamahārājassa devāyatananti eke.

Bahuparissayoti bahupaddavo. Kehīti vuttaṃ ‘‘core’hipī’’tiādi. Handāti vacanavossaggatthe nipāto, tadānubhāvato nipparissayatthāya idāni upagantvā sve gamissāmīti adhippāyo. ‘‘Saddhiṃ antevāsinā brahmadattena māṇavenā’’ ticceva sīhaḷaṭṭhakathāyaṃ vuttaṃ, tañca kho pāḷiāruḷhavaseneva, na pana tadā suppiyassa parisāya abhāvatoti imamatthaṃ dassetuṃ ‘‘saddhiṃ attano parisāyā’’ti idha vuttaṃ. Kasmā panettha brahmadattoyeva pāḷiyamāruḷho, na pana tadavasesā suppiyassa parisāti ? Desanānadhīnabhāvena payojanābhāvato. Yathā cetaṃ, evaṃ aññampi edisaṃ payojanābhāvato saṅgītikārakehi na saṅgītanti daṭṭhabbaṃ. Keci pana ‘‘pāḷiyaṃ vutta’’nti ādhāraṃ vatvā ‘tadetaṃ na sīhaḷaṭṭhakathānayadassanaṃ, pāḷiyaṃ vuttabhāvadassanamevā’ti’’ vadanti, taṃ na yujjati. Pāḷiāruḷhavaseneva pāḷiyaṃ vuttanti adhippetatthassa āpajjanato. Tasmā yathāvuttanayeneva attho gahetabboti. ‘‘Vuttanti vā amhehipi idha vattabbanti attho. Evañhi tadā aññāyapi parisāya vijjamānabhāvadassanatthaṃ evaṃ vuttaṃ, pāḷiyamāruḷhavasena pana aññathāpi idha vattabbanti adhippāyo yutto’’ti vadanti.

Idāni ‘‘tatrāpi suda’’ntiādipāḷiyā sambandhaṃ dassetuṃ ‘‘evaṃ vāsaṃ upagato panā’’tiādi vuttaṃ. Parivāretvā nisinno hotīti sambandho. Kucchitaṃ kattabbanti kukataṃ, tassa bhāvo kukkuccaṃ, kucchitakiriyā, ito cito ca cañcalananti attho, hatthassa kukkuccaṃ tathā. ‘‘Sā hī’’tiādinā tathābhūtatāya kāraṇaṃ dasseti. Nivāteti vātavirahitaṭṭhāne. Yathāvuttadosābhāvena niccalā. Taṃ vibhūtinti tādisaṃ sobhaṃ. Vippalapantīti sativossaggavasena vividhā lapanti. Nillālitajivhāti ito cito ca nikkhantajivhā. Kākacchamānāti kākānaṃ saddasadisaṃ saddaṃ kurumānā. Gharugharupassāsinoti gharugharuiti saddaṃ janetvā passasantā. Issāvasenāti yathāvuttehi dvīhi kāraṇehi usūyanavasena. ‘‘Sabbaṃ vattabba’’nti iminā ‘‘ādipeyyālanayoya’’nti dasseti.

3. Sammā pahonti taṃ taṃ kammanti sampahulā, bahavo, tenāha ‘‘bahukāna’’nti. Sabbantimena paricchedena catuvaggasaṅgheneva vinayakammassa kattabbattā ‘‘vinayapariyāyenā’’tiādi vuttaṃ. Tayo janāti cesa upalakkhaṇaniddeso dvinnampi sampahulattā. Tattha tattha tathāyevāgatattā ‘‘suttantapariyāyenā’’tiādimāha. Taṃ taṃ pāḷiyā āgatavohāravasena hi ayaṃ bhedo. Tayo janā tayo eva nāma, tato paṭṭhāya uttari catupañcajanādikā sampahulāti attho. Tatoti cāyaṃ mariyādāvadhi. Maṇḍalamāḷoti anekatthapavattā samaññā, idha pana īdisāya evāti niyamento āha ‘‘katthacī’’tiādi. Kaṇṇikā vuccati kūṭaṃ. Haṃsavaṭṭakacchannenāti haṃsamaṇḍalākārachannena. Tadeva channaṃ aññattha ‘‘supaṇṇavaṅkacchadana’’nti vuttaṃ. Kūṭena yutto agāro, soyeva sālāti kūṭāgārasālā. Thambhapantiṃ parikkhipitvāti thambhamālaṃ parivāretvā, parimaṇḍalākārena thambhapantiṃ katvāti vuttaṃ hoti. Upaṭṭhānasālā nāma payirupāsanasālā. Yattha upaṭṭhānamattaṃ karonti, na ekarattadirattādivasena nisīdanaṃ, idha pana tathā katā nisīdanasālāyevāti dasseti ‘‘idha panā’’tiādinā. Teneva pāḷiyaṃ ‘‘sannipatitāna’’ ntveva avatvā ‘‘sannisinnāna’’ntipi vuttaṃ. Mānitabboti māḷo, mīyati pamīyatīti vā māḷo. Maṇḍalākārena paṭicchanno māḷoti maṇḍalamāḷo, anekakoṇavanto paṭissayaviseso. ‘‘Sannisinnāna’’nti nisajjanavasena vuttaṃ, nisajjanavasena‘‘sannisinnāna’’nti saṃvaṇṇetabbapadamajjhāharitvā sambandho. Iminā nisīdanairiyāpathaṃ, kāyasāmaggīvasena ca samodhānaṃ sandhāya padadvayametaṃ vuttanti dasseti. Saṅkhiyā vuccati kathā sammā khiyanato kathanato. Kathādhammoti kathāsabhāvo, upaparikkhā vidhīti keci.

‘‘Acchariya’’ntiādi tassa rūpadassananti āha ‘‘katamo pana so’’tiādi. Soti kathādhammo. ‘‘Nīyatīti nayo, attho, saddasatthaṃ anugato nayo saddanayo’’ti (dī. ni. ṭī. 1.3) ācariyadhammapālattherena vuttaṃ. Nīyati attho etenāti vā nayo, upāyo, saddasatthe āgato nayo atthagahaṇūpāyo saddanayo. Tattha hi anabhiṇhavuttike acchariya-saddo icchito ruḷhivasena. Tenevāha ‘‘andhassa pabbatārohaṇaṃ viyā’’tiādi. Tassa hi tadārohaṇaṃ na niccaṃ, kadāciyeva siyā, evamidampi. Accharāyoggaṃ acchariyaṃ niruttinayena yoggasaddassa lopato, taddhitavasena vā ṇiyapaccayassa vicitravuttito, so pana porāṇaṭṭhakathāyameva āgatattā ‘‘aṭṭhakathānayo’’ti vutto. Pubbe abhūtanti abhūtapubbaṃ, etena na bhūtaṃ abhūtanti nibbacanaṃ, bhūta-saddassa ca atītatthaṃ dasseti. Yāvañcidanti sandhivasena niggahitāgamoti āha ‘‘yāva ca ida’’nti, etassa ca ‘‘suppaṭividitā’’ti etena sambandho. Yāva cayattakaṃ idaṃ ayaṃ nānādhimuttikatā suppaṭividitā, taṃ ‘‘ettakamevā’’ti na sakkā amhehi paṭivijjhituṃ, akkhātuñcāti sapāṭhasesattho. Tenevāha ‘‘tena suppaṭividitatāya appameyyataṃ dassetī’’ti.

‘‘Bhagavatā’’tiādīhi padehi samānādhikaraṇabhāvena vuttattā tenāti ettha ta-saddo sakatthapaṭiniddeso, tasmā yena abhisambuddhabhāvena bhagavā pakato samāno supākaṭo nāma hoti, tadabhisambuddhabhāvaṃ saddhiṃ āgamanapaṭipadāya tassa atthabhāvena dassento ‘‘yo so’’tiādimāha . Na hettha so pubbe vutto atthi, yo attho tehi therehi ta-saddena parāmasitabbo bhaveyya. Tasmā yathāvuttaguṇasaṅkhātaṃ sakatthaṃyevesa padhānabhāvena parāmasatīti daṭṭhabbaṃ. Anuttaraṃ sammāsambodhinti aggamaggañāṇapadaṭṭhānaṃ anāvaraṇañāṇaṃ, anāvaraṇañāṇapadaṭṭhānañca aggamaggañāṇaṃ. Tadubhayañhi sammā aviparītaṃ sayameva bujjhati, sammā vā pasaṭṭhā sundaraṃ bujjhatīti sammāsambodhi. Sā pana buddhānaṃ sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ, tasmā ‘‘anuttarā sammāsambodhī’’ti vuccati. Abhisambuddhoti abbhaññāsi paṭivijjhi, tena tādisena bhagavatāti attho. Satipi ñāṇadassanānaṃ idha paññāvevacanabhāve tena tena visesena nesaṃ visayavisesappavattiṃ dassento ‘‘tesaṃ tesaṃ sattāna’’ntiādimāha. Ettha hi paṭhamamatthaṃ asādhāraṇañāṇavasena dasseti. Āsayānusayañāṇena jānatā sabbaññutānāvaraṇañāṇehi passatāti attho.

Dutiyaṃ vijjattayavasena. Pubbenivāsādīhīti pubbenivāsāsavakkhayañāṇehi. Tatiyaṃ abhiññānāvaraṇañāṇavasena. Abhiññāpariyāpannepi ‘‘tīhi vijjāhī’’ti tāsaṃ rāsibhedadassanatthaṃ vuttaṃ. Anāvaraṇañāṇasaṅkhātena samantacakkhunā passatāti attho. Catutthaṃ sabbaññutaññāṇamaṃsacakkhuvasena. Paññāyāti sabbaññutaññāṇena. Kuṭṭassa bhittiyā tiro paraṃ, anto vā, tadādīsu gatāni. Ativisuddhenāti ativiya visuddhena pañcavaṇṇasamannāgatena sunīlapāsādikaakkhilomasamalaṅkatena rattiñceva divā ca samantā yojanaṃ passantena maṃsacakkhunā. Pañcamaṃ paṭivedhadesanāñāṇavasena. ‘‘Attahitasādhikāyā’’ti ekaṃsato vuttaṃ, pariyāyato panesā parahitasādhikāpi hoti. Tāya hi dhammasabhāvapaṭicchādakakilesasamugghātāya desanāñāṇādi sambhavati. Paṭivedhapaññāyāti ariyamaggapaññāya. Vipassanāsahagato samādhi padaṭṭhānaṃ āsannakāraṇametissāti samādhipadaṭṭhānā, tāya. Desanāpaññāyāti desanākiccanipphādakena sabbaññutaññāṇena. Arīnanti kilesārīnaṃ, pañcamārānaṃ vā, sāsanapaccatthikānaṃ vā aññatitthiyānaṃ. Tesaṃ hananaṃ pāṭihāriyehi abhibhavanaṃ appaṭibhānatākaraṇaṃ, ajjhupekkhanañca majjhimapaṇṇāsake pañcamavagge saṅgītaṃ caṅkīsuttañcettha (ma. ni. 2.422) nidassanaṃ, etena arayo hatā anenāti niruttinayena padasiddhimāha. Ato nāvacanassa tābyappadeso mahāvisayenāti daṭṭhabbaṃ. Apica arayo hanatīti antasaddena padasiddhi, ikārassa ca akāro. Paccayādīnaṃ sampadānabhūtānaṃ, tesaṃ vā paṭiggahaṇaṃ, paṭiggahituṃ vā arahatīti arahanti dasseti ‘‘paccayādīnañca arahattā’’ti iminā. Sammāti aviparītaṃ. Sāmañcāti sayameva, aparaneyyo hutvāti vuttaṃ hoti. Kathaṃ panettha ‘‘sabbadhammāna’’nti ayaṃ viseso labbhatīti? Sāmaññajotanāya visese avaṭṭhānato, visesatthinā ca visesassa anupayojetabbato yajjevaṃ ‘‘dhammāna’’nti visesovānupayojito siyā, kasmā sabbadhammānanti ayamattho anupayojīyatīti? Ekadesassa aggahaṇato. Padesaggahaṇe hi asati gahetabbassa nippadesatā viññāyati yathā ‘‘dikkhito na dadātī’’ti, esa nayo īdisesu.

Idāni ca catūhi padehi catuvesārajjavasena attanā adhippetataraṃ chaṭṭhamatthaṃ dassetuṃ ‘‘antarāyikadhamme vā’’tiādi vuttaṃ. Tathā hi tadeva nigamanaṃ karoti ‘‘eva’’ntiādinā. Tattha antarāyakaradhammañāṇena jānatā, niyyānikadhammañāṇena passatā, āsavakkhayañāṇena arahatā, sabbaññutaññāṇena sammāsambuddhenaāti yathākkamaṃ yojetabbaṃ. Anatthacaraṇena kilesā eva arayoti kilesārayo, tesaṃ kilesārīnaṃ. Etthāha – yassa ñāṇassa vasena sammā sāmañca sabbadhammānaṃ buddhattā bhagavā sammāsambuddho nāma jāto, kiṃ panidaṃ ñāṇaṃ sabbadhammānaṃ bujjhanavasena pavattamānaṃ sakiṃyeva sabbasmiṃ visaye pavattati, udāhu kamenāti. Kiñcettha – yadi tāva sakiṃyeva sabbasmiṃ visaye pavattati, evaṃ sati atītānāgatapaccuppannaajjhattabahiddhādibhedabhinnānaṃ saṅkhatadhammānaṃ, asaṅkhatasammutidhammānañca ekajjhaṃ upaṭṭhāne dūrato cittapaṭaṃ pekkhantassa viya paṭibhāgenāvabodho na siyā, tathā ca sati ‘‘sabbe dhammā anattā’’ti (a. ni. 3.137; dha. pa. 279; mahāni. 27; cūḷani. 8, 10; netti. 5) vipassantānaṃ anattākārena viya sabbe dhammā anirūpitarūpena bhagavato ñāṇavisayā hontīti āpajjati. Yepi ‘‘sabbañeyyadhammānaṃ ṭhitilakkhaṇavisayaṃ vikapparahitaṃ sabbakālaṃ buddhānaṃ ñāṇaṃ pavattati, tena te ‘sabbavidū’ti vuccanti. Evañca katvā –

‘Gacchaṃ samāhito nāgo, ṭhito nāgo samāhito;

Seyyaṃ samāhito nāgo, nisinnopi samāhito’ti. (a. ni. 6.43); –

Idampi sabbadā ñāṇappavattidīpakaṃ aṅguttarāgame nāgopamasuttavacanaṃ suvuttaṃ nāma hotī’’ti vadanti, tesampi vāde vuttadosā nātivatti. Ṭhitilakkhaṇārammaṇatāya ca atītānāgatadhammānaṃ tadabhāvato ekadesavisayameva bhagavato ñāṇaṃ siyā, tasmā sakiññeva sabbasmiṃ visaye ñāṇaṃ pavattatīti na yujjati. Atha kamena sabbasmimpi visaye ñāṇaṃ pavattati, evampi na yujjati. Na hi jātibhūmisabhāvādivasena, disādesakālādivasena ca anekabhedabhinne ñeyye kamena gayhamāne tassa anavasesapaṭivedho sambhavati apariyantabhāvato ñeyyassa. Ye pana ‘‘atthassa avisaṃvādanato ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanena sabbaññū nāma bhagavā jāto, tañca ñāṇaṃ na anumānikaṃ nāma saṃsayābhāvato. Saṃsayānubaddhañhi ñāṇaṃ loke anumānika’’nti vadanti, tesampi taṃ na yuttameva. Sabbassa hi appaccakkhabhāve atthāvisaṃvādanena ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanasseva asambhavato tathā asakkuṇeyyattā ca. Yañhi sesaṃ, tadapaccakkhameva, atha tampi paccakkhaṃ, tassa sesabhāvo eva na siyā, apariyantabhāvato ñeyyassa tathāvavatthitumeva na sakkāti? Sabbametaṃ akāraṇaṃ. Kasmā? Avisayavicāraṇabhāvato. Vuttañhetaṃ bhagavatā ‘‘buddhānaṃ bhikkhave, buddhavisayo acinteyyo na cintetabbo, yaṃ cintento ummādassa vighātassa bhāgī assā’’ti (a. ni. 4.77) idaṃ panettha sanniṭṭhānaṃ – yaṃ kiñci bhagavatā ñātuṃ icchitaṃ, sakalamekadeso vā, tattha tattha appaṭihatavuttitāya paccakkhato ñāṇaṃ pavattati niccasamādhānañca vikkhepābhāvato, ñātuṃ icchitassa ca sakalassa avisayabhāve tassa ākaṅkhāpaṭibaddhavuttitā na siyā, ekanteneva sā icchitabbā, sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhāpaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhāti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5) vacanato. Atītānāgatavisayampi bhagavato ñāṇaṃ anumānāgamatakkagahaṇavirahitattā paccakkhameva.

Nanu ca etasmimpi pakkhe yadā sakalaṃ ñātuṃ icchitaṃ, tadā sakiṃyeva sakalavisayatāya anirūpitarūpena bhagavato ñāṇaṃ pavatteyyāti vuttadosā nātivattiyevāti? Na, tassa visodhitattā. Visodhito hi so buddhavisayo acinteyyoti. Aññathā pacurajanañāṇasamānavuttitāya buddhānaṃ bhagavantānaṃ ñāṇassa acinteyyatā na siyā, tasmā sakaladhammārammaṇampi taṃ ekadhammārammaṇaṃ viya suvavatthāpiteyeva te dhamme katvā pavattatīti idamettha acinteyyaṃ, ‘‘yāvatakaṃ neyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ neyyaṃ. Neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ. Neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā, yathā dvinnaṃ samuggapaṭalānaṃ sammā phusitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati. Aññamaññapariyantaṭṭhāyino, evameva buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino…pe… te dhammā’’ti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5) evamekajjhaṃ, visuṃ, sakiṃ, kamena vā icchānurūpaṃ pavattassa tassa ñāṇassa vasena sammā sāmañca sabbadhammānaṃ buddhattā bhagavā sammāsambuddho nāma jātoti.

Ayaṃ panettha aṭṭhakathāmuttako nayo – ṭhānāṭhānādīni chabbisayāni chahi ñāṇehi jānatā, yathākammūpage satte cutūpapātadibbacakkhuñāṇehi passatā, savāsanānamāsavānaṃ āsavakkhayañāṇena khīṇattā arahatā, jhānādidhamme saṃkilesavodānavasena sāmaṃyeva aviparītāvabodhato sammāsambuddhena, evaṃ dasabalañāṇavasena catūhākārehi thomitena. Apica tīsu kālesu appaṭihatañāṇatāya jānatā, tiṇṇampi kammānaṃ ñāṇānuparivattito nisammakāritāya passatā, davādīnaṃ channamabhāvasādhikāya pahānasampadāya arahatā, chandādīnaṃ channamahānihetubhūtāya aparikkhayapaṭibhānasādhikāya sabbaññutāya sammāsambuddhena, evaṃ aṭṭhārasāveṇikabuddhadhammavasena (dī. ni. aṭṭha. 3.305) catūhākārehi thomitenāti evamādinā tesaṃ tesaṃ ñāṇadassanapahānabodhanatthehi saṅgahitānaṃ buddhaguṇānaṃ vasena yojanā kātabbāti.

Catuvesārajjaṃ sandhāya ‘‘catūhākārehī’’ti vuttaṃ. ‘‘Thomitenā’’ti etena imesaṃ ‘‘bhagavatā’’ti padassa visesanataṃ dasseti. Yadipi hīnapaṇītabhedena duvidhāva adhimutti pāḷiyaṃ vuttā, pavattiākāravasena pana anekabhedabhinnāvāti āha ‘‘nānādhimuttikatā’’ti. Sā pana adhimutti ajjhāsayadhātuyeva, tadapi tathā tathā dassanaṃ, khamanaṃ, rocanañcāti atthaṃ viññāpeti ‘‘nānajjhāsayatā’’ti iminā. Tathā hi vakkhati ‘‘nānādhimuttikatā nānajjhāsayatā nānādiṭṭhikatā nānakkhantitā nānārucitā’’ti. ‘‘Yāvañcida’’nti etassa ‘‘suppaṭividitā’’ti iminā sambandho. Tattha ca idanti padapūraṇamattaṃ, ‘‘nānādhimuttikatā’’ti etena vā padena samānādhikaraṇaṃ, tassattho pana pākaṭoyevāti āha ‘‘yāva ca suṭṭhu paṭividitā’’ti.

‘‘Yā ca aya’’ntiādinā dhātusaṃyuttapāḷiṃ dassento tadeva saṃyuttaṃ manasi karitvā tesaṃ avaṇṇavaṇṇabhāsanena saddhiṃ ghaṭetvā therānamayaṃ saṅkhiyadhammo udapādīti dasseti. Ato assa bhagavato dhātusaṃyuttadesanānayena tāsaṃ suppaṭividitabhāvaṃ samatthanavasena dassetuṃ ‘‘ayaṃ hī’’tiādimāhāti attho daṭṭhabbo. Suppaṭividitabhāvasamatthanañhi ‘‘ayaṃ hī’’tiādivacanaṃ. Tattha yā ayaṃ nānādhimuttikatā…pe… rucitāti sambandho. Dhātusoti ajjhāsayadhātuyā. Saṃsandantīti sambandhenti vissāsenti. Samentīti sammā, saha vā bhavanti. ‘‘Hīnādhimuttikā’’tiādi tathābhāvavibhāvanaṃ. Atītampi addhānanti atītasmiṃ kāle, accantasaṃyoge vā etaṃ upayogavacanaṃ. Nānādhimuttikatā-padassa nānajjhāsayatāti atthavacanaṃ. Nānādiṭṭhi…pe… rucitāti tassa sarūpadassanaṃ. Sassatādiladdhivasena nānādiṭṭhikatā. Pāpācārakalyāṇācārādipakativasena nānakkhantitā. Pāpicchāappicchādivasena nānārucitā. Nāḷiyāti tumbena, āḷhakena vā. Tulāyāti mānena. Nānādhimuttikatāñāṇanti cettha sabbaññutaññāṇameva adhippetaṃ, na dasabalañāṇanti āha ‘‘sabbaññutaññāṇenā’’ti. Evaṃ ācariyadhammapālattherena (dī. ni. ṭī. 1.3) vuttaṃ, abhidhammaṭṭhakathāyaṃ, dasabalasuttaṭṭhakathāsu (ma. ni. aṭṭha. 1.149; a. ni. aṭṭha. 3.10.21; vibha. aṭṭha. 831) ca evamāgataṃ.

Paravādī panāha ‘‘dasabalañāṇaṃ nāma pāṭiyekkaṃ natthi, sabbaññutaññāṇassevāyaṃ pabhedo’’ti, taṃ tathā na daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇañhi sakakiccameva jānāti, sabbaññutaññāṇaṃ pana tampi tato avasesampi jānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti, dutiyaṃ kammantaravipākantarameva, tatiyaṃ kammaparicchedameva, catutthaṃ dhātunānattakāraṇameva, pañcamaṃ sattānamajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, aṭṭhamaṃ pubbenivutthakkhandhasantatimeva, navamaṃ sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva, sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca jānāti, etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti. Apica paravādī evaṃ pucchitabbo ‘‘dasabalañāṇaṃ nāma etaṃ savitakkasavicāraṃ avitakkavicāramattaṃ avitakkaavicāraṃ, kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ, lokiyaṃ lokuttara’’nti. Jānanto paṭipāṭiyā satta ñāṇāni ‘‘savitakkasavicārānī’’ti vakkhati, tato parāni dve ‘‘avitakkaavicārānī’’ti vakkhati, āsavakkhayañāṇaṃ ‘‘siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāra’’nti vakkhati, tathā paṭipāṭiyā satta kāmāvacarāni, tato paraṃ dve rūpāvacarāni, avasāne ekaṃ ‘‘lokuttara’nti vakkhati, sabbaññutaññāṇaṃ pana savitakkasavicārameva, kāmāvacarameva, lokiyamevāti. Iti aññadeva dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇanti, tasmā pañcamabalañāṇasaṅkhātena nānādhimuttikatāñāṇena ca sabbaññutaññāṇena ca viditāti attho veditabbo. Ca-kāropi hi potthakesu dissati. ti yathāvuttā nānādhimuttikatā. ‘‘Dvepi nāmā’’tiādinā yathāvuttasuttassatthaṃ saṅkhepena dassetvā ‘‘imesu cāpī’’tiādinā tassa saṅkhiyadhammassa tadabhisambandhataṃ āvi karoti. Iti ha meti ettha evaṃsaddatthe iti-saddo, ha-kāro nipātamattaṃ, āgamo vā. Sandhivasena ikāralopo, akārādeso vāti dasseti ‘‘evaṃ ime’’ti iminā.

4. ‘‘Viditvā’’ti ettha pakatiyatthabhūtā vijānanakiriyā sāmaññena abhedavatīpi samānā taṃtaṃkaraṇayogyatāya anekappabhedāti dassetuṃ ‘‘bhagavā hī’’tiādi vuttaṃ. Vatthūnīti gharavatthūni. ‘‘Sabbaññutaññāṇena disvā aññāsī’’ti ca vohāravacanamattametaṃ. Na hi tena dassanato aññaṃ jānanaṃ nāma natthi. Tadidaṃ ñāṇaṃ āvajjanapaṭibaddhaṃ ākaṅkhāpaṭibaddhaṃ manasikārapaṭibaddhaṃ cittuppādapaṭibaddhaṃ hutvā pavattati. Kiṃ nāma karonto bhagavā tena ñāṇena āvajjanādipaṭibaddhena aññāsīti sotūnamatthassa suviññāpanatthaṃ parammukhā viya codanaṃ samuṭṭhāpeti ‘‘kiṃ karonto aññāsī’’ti iminā, pacchimayāmakiccaṃ karonto taṃ ñāṇaṃ āvajjanādipaṭibaddhaṃ hutvā tena tathā aññāsīti vuttaṃ hoti. Sāmaññasmiṃ sati visesavacanaṃ sātthakaṃ siyāti anuyogenāha ‘‘kiccañcanāmeta’’ntiādi. Arahattamaggena samugghātaṃ kataṃ tassa samuṭṭhāpakakilesasamugghāṭanena, yato ‘‘natthi abyāvaṭamano’’ti aṭṭhārasasu buddhadhammesu vuccati. Niratthako cittasamudācāro natthīti hettha attho. Evampi vuttānuyogo tadavatthoyevāti codanamapaneti ‘‘taṃ pañcavidha’’ntiādinā. Tattha purimakiccadvayaṃ divasabhāgavasena, itarattayaṃ rattibhāgavasena gahetabbaṃ tathāyeva vakkhamānattā.

‘‘Upaṭṭhākānuggahaṇatthaṃ, sarīraphāsukatthañcā’’ti etena anekakappasamupacitapuññasambhārajanitaṃ bhagavato mukhavaraṃ duggandhādidosaṃ nāma natthi, tadubhayatthameva pana mukhadhovanādīni karotīti dasseti. Sabbopi hi buddhānaṃ kāyo bāhirabbhantarehi malehi anupakkiliṭṭho sudhotamaṇi viya hoti. Vivittāsaneti phalasamāpattīnamanurūpe vivekānubrūhanāsane. Vītināmetvāti phalasamāpattīhi vītināmanaṃ vuttaṃ, tampi na vivekaninnatāya, paresañca diṭṭhānugati āpajjanatthaṃ. Surattadupaṭṭaṃ antaravāsakaṃ vihāranivāsanaparivattanavasena nivāsetvā vijjulatāsadisaṃ kāyabandhanaṃ bandhitvā meghavaṇṇaṃ sugatacīvaraṃ pārupitvā selamayapattaṃ ādāyāti adhippāyo. Tathāyeva hi tattha tattha vutto. ‘‘Kadāci ekako’’tiādi tesaṃ tesaṃ vineyyānaṃ vinayanānukūlaṃ bhagavato upasaṅkamanadassanaṃ. Gāmaṃ vā nigamaṃ vāti ettha -saddo vikappanattho, tena nagarampi vikappeti. Yathāruci vattamānehi anekehi pāṭihāriyehi pavisatīti sambandho.

‘‘Seyyathida’’ntiādinā pacchimapakkhaṃ vitthāreti. Seyyathidanti ca taṃ katamanti atthe nipāto, idaṃ vā sappāṭihīrapavisanaṃ katamantipi vaṭṭati. Mudugatavātāti mudubhūtā, mudubhāvena vā gatā vātā. Udakaphusitānīti udakabindūni. Muñcantāti osiñcantā. Reṇuṃ vūpasametvāti rajaṃ sannisīdāpetvā upari vitānaṃ hutvā tiṭṭhanti caṇḍa-vātātapa-himapātādi-haraṇena vitānakiccanipphādakattā, tato tato himavantādīsu pupphūpagarukkhato upasaṃharitvāti atthassa viññāyamānattā tathā na vuttaṃ. Samabhāgakaraṇamattena onamanti, unnamanti ca, tatoyeva pādanikkhepasamaye samāva bhūmi hoti. Nidassanamattañcetaṃ sakkharakathalakaṇṭakasaṅkukalalādiapagamanassāpi sambhavato, tañca suppatiṭṭhitapādatālakkhaṇassa nissandaphalaṃ, na iddhinimmānaṃ. Padumapupphāni vāti ettha -saddo vikappanattho, tena ‘‘yadi yathāvuttanayena samā bhūmi hoti, evaṃ sati tāni na paṭiggaṇhanti, tathā pana asatiyeva paṭiggaṇhantī’’ti bhagavato yathāruci pavattanaṃ dasseti. Sabbadāva bhagavato gamanaṃ paṭhamaṃ dakkhiṇapāduddharaṇasaṅkhātānubyañjanapaṭimaṇḍitanti āha ‘‘ṭhapitamatte dakkhiṇapāde’’ti. Buddhānaṃ sabbadakkhiṇatāya tathā vuttanti ācariyadhammapālatthero,(dī. ni. ṭī. 1.4) ācariyasāriputtatthero (a. ni. aṭṭha. 1.53) ca vadati, sabbesaṃ uttamatāya evaṃ vuttanti attho. Evaṃ sati uttamapurisānaṃ tathāpakatitāyāti āpajjati. Ṭhapitamatte nikkhamitvā dhāvantīti sambandho. Idañca yāvadeva vineyyajanavinayanatthaṃ satthu pāṭihāriyanti tesaṃ dassanaṭṭhānaṃ sandhāya vuttaṃ. ‘‘Chabbaṇṇarasmiyo’’ti vatvāpi ‘‘suvaṇṇarasapiñjarāni viyā’’ti vacanaṃ bhagavato sarīre pītābhāya yebhuyyatāyāti daṭṭhabbaṃ. ‘‘Rasa-saddo cettha udakapariyāyo, piñjara-saddo hemavaṇṇapariyāyo, suvaṇṇajaladhārā viya suvaṇṇavaṇṇānīti attho’’ti (sārattha. ṭī. 1.buddhāciṇṇakathā.22) sāratthadīpaniyaṃ vuttaṃ. Pāsādakūṭāgārādīni tesu tesu gāmanigamādīsu saṃvijjamānāni alaṅkarontiyo hutvā.

‘‘Tathā’’tiādinā sayameva dhammatāvasena tesaṃ saddakaraṇaṃ dasseti. Tadā kāyaṃ upagacchantīti kāyūpagāni, na yattha katthaci ṭhitāni. ‘‘Antaravīthi’’nti iminā bhagavato piṇḍāya gamanānurūpavīthiṃ dasseti. Na hi bhagavā loluppacārapiṇḍacāriko viya yattha katthaci gacchati. Ye paṭhamaṃ gatā, ye vā tadanucchavikaṃ piṇḍapātaṃ dātuṃ samatthā, te bhagavatopi pattaṃ gaṇhantīti veditabbaṃ. Paṭimānentīti patissamānasā pūjenti, bhagavantaṃ vā paṭimānāpenti paṭimānantaṃ karonti. Vohāramattañcetaṃ, bhagavato pana apaṭimānanā nāma natthi. Cittasantānānīti atīte, etarahi ca pavattacittasantānāni. Yathā keci arahatte patiṭṭhahanti, tathā dhammaṃ desetīti sambandho. Keci pabbajitvāti ca arahattasamāpannānaṃ pabbajjāsaṅkhepagatadassanatthaṃ , na pana gihīnaṃ arahattasamāpannatāpaṭikkhepanatthaṃ. Ayañhi arahattappattānaṃ gihīnaṃ sabhāvo, yā tadaheva pabbajjā vā, kālaṃ kiriyāvāti. Tathā hi vuttaṃ āyasmatā nāgasenattherena ‘‘visamaṃ mahārāja, gihiliṅgaṃ, visame liṅge liṅgadubbalatāya arahattaṃ patto gihī tasmiṃyeva divase pabbajati vā parinibbāyati vā neso mahārāja, doso arahattassa, gihiliṅgasseveso doso yadidaṃ liṅgadubbalatā’’ti (mi. pa. 5.2.2) sabbaṃ vattabbaṃ. Ettha ca sappāṭihīrappavesanasambandheneva mahājanānuggahaṇaṃ dassitaṃ, appāṭihīrappavesanena ca pana ‘‘te sunivatthā supārutā’’tiādivacanaṃ yathārahaṃ sambandhitvā mahājanānuggahaṇaṃ atthato vibhāvetabbaṃ hoti. Tampi hi purebhattakiccamevāti. Upaṭṭhānasālā cettha maṇḍalamāḷo. Tattha gantvā maṇḍalamāḷeti idha pāṭho likhito. ‘‘Gandhamaṇḍalamāḷe’’tipi (a. ni. aṭṭha. 1.53) manorathapūraṇiyā dissati, taṭṭīkāyañca ‘‘catujjātiyagandhena paribhaṇḍe maṇḍalamāḷe’’ti vuttaṃ. Gandhakuṭiṃ pavisatīti ca pavisanakiriyāsambandhatāya, tassamīpatāya ca vuttaṃ, tasmā pavisituṃ gacchatīti attho daṭṭhabbo, na pana anto tiṭṭhatīti. Evañhi ‘‘atha kho bhagavā’’tiādivacanaṃ (dī. ni. 1.4) sūpapannaṃ hoti.

Atha khoti evaṃ gandhakuṭiṃ pavisituṃ gamanakāle. Upaṭṭhāneti samīpapadese. ‘‘Pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṅghaṃ ovadatī’’ti ettha pāde pakkhālentova pādapīṭhe tiṭṭhanto ovadatīti veditabbaṃ. Etadatthaṃyeva hi bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno nisīdi. Dullabhā sampattīti satipi manussattapaṭilābhe patirūpadesavāsaindriyāvekallasaddhāpaṭilābhādayo sampattisaṅkhātā guṇā dullabhāti attho. Potthakesu pana ‘‘dullabhā saddhāsampattī’’ti pāṭho dissati, so ayuttova. Tatthāti tasmiṃ pādapīṭhe ṭhatvā ovadanakāle, tesu vā bhikkhūsu, rattiyā vasanaṃ ṭhānaṃ rattiṭṭhānaṃ, tathā divāṭhānaṃ. ‘‘Kecī’’tiādi tabbivaraṇaṃ. Cātumahārājikabhavananti cātumahārājikadevaloke suññavimānāni sandhāya vuttaṃ. Esa nayo tāvatiṃsabhavanādīsupi. Tato bhagavā gandhakuṭiṃ pavisitvā pacchābhattaṃ tayo bhāge katvā paṭhamabhāge sace ākaṅkhati, dakkhiṇena passena sīhaseyyaṃ kappeti, sace nākaṅkhati, buddhāciṇṇaṃ phalasamāpattiṃ samāpajjati, atha yathākālaparicchedaṃ tato vuṭṭhahitvā dutiyabhāge pacchimayāmassa tatiyakoṭṭhāse viya lokaṃ voloketi veneyyānaṃ ñāṇaparipākaṃ passituṃ, tenāha ‘‘sace ākaṅkhatī’’tiādi. Sīhaseyyantiādīnamattho heṭṭhā vuttova. Yañhi apubbaṃ padaṃ anuttānaṃ, tadeva vaṇṇayissāma. Sammā assāsitabboti gāhāpanavasena upatthambhitabboti samassāsito. Tādiso kāyo yassāti tathā. Dhammassavanatthaṃ sannipatati. Tassā parisāya cittācāraṃ ñatvā katabhāvaṃ sandhāyāha ‘‘sampattaparisāyaanurūpena pāṭihāriyenā’’ti. Yattha dhammaṃ saha bhāsanti, sā dhammasabhā nāma. Kālayuttanti ‘‘imissā velāya imassa evaṃ vattabba’’nti taṃtaṃkālānurūpaṃ. Samayayuttanti tasseva vevacanaṃ, aṭṭhuppattianurūpaṃ vā samayayuttaṃ. Atha vā samayayuttanti hetudāharaṇehi yuttaṃ. Kālena sāpadesañhi bhagavā dhammaṃ deseti. Kālaṃ viditvā parisaṃ uyyojeti, na yāva samandhakārā dhammaṃ desetīti adhippāyo. ‘‘Samayaṃ viditvā parisaṃ uyyojesī’’tipi katthaci pariyāyavacanapāṭho dissati, so pacchā pamādalikhito.

Gattānīti kāyoyeva anekāvayavattā vutto. ‘‘Utuṃ gaṇhāpetī’’ti iminā utugaṇhāpanatthameva osiñcanaṃ, na pana malavikkhālanatthanti dasseti. Na hi bhagavato kāye rajojallaṃ upalimpatīti. Catujjātikena gandhena paribhāvitā kuṭī gandhakuṭī. Tassā pariveṇaṃ tathā. Phalasamāpattīhi muhuttaṃ paṭisallīno. Tato tatoti attano attano rattiṭṭhānadivāṭhānato, upagantvā, samīpe vā ṭhānaṃ upaṭṭhānaṃ, bhajanaṃ sevananti attho. Tatthāti tasmiṃ nisīdanaṭṭhāne, purimayāme vā, tesu vā bhikkhūsu.

Pañhākathanādivasena adhippāyaṃ sampādento ‘‘dasasahassilokadhātū’’ti evaṃ avatvā tassā anekāvayavasaṅgahaṇatthaṃ ‘‘sakaladasasahassilokadhātū’’ti vuttaṃ. Purebhattapacchābhattapurimayāmesu manussaparisābāhullato okāsaṃ alabhitvā idāni majjhimayāmeyeva okāsaṃ labhamānā, bhagavatā vā katokāsatāya okāsaṃ labhamānāti adhippāyo. Kīdisaṃ pana pucchantīti āha ‘‘yathābhisaṅkhataṃ antamaso caturakkharampī’’ti. Yathābhisaṅkhatanti abhisaṅkhatānurūpaṃ, tadanatikkamma vā, etena yathā tathā attano paṭibhānānurūpaṃ pucchantīti dasseti.

Pacchābhattakālassa tīsu bhāgesu paṭhamabhāge sīhaseyyākappanaṃ ekantaṃ na hotīti āha ‘‘purebhattato paṭṭhāya nisajjāya pīḷitassa sarīrassā’’ti. Teneva hi pubbe ‘‘sace ākaṅkhatī’’ti tadā sīhaseyyākappanassa anibaddhatā vibhāvitā. Kilāsubhāvo kilamatho. Sarīrassa kilāsubhāvamocanatthaṃ caṅkamena vītināmeti sīhaseyyaṃ kappetīti sambandho. Buddhacakkhunāti āsayānusayaindriyaparopariyattañāṇasaṅkhātena pañcamachaṭṭhabalabhūtena buddhacakkhunā. Tena hi lokavolokanabāhullatāya taṃ ‘‘buddhacakkhū’’ti vuccati, idañca pacchimayāme bhagavato bahulaṃ āciṇṇavasena vuttaṃ. Appekadā avasiṭṭhabalañāṇehi, sabbaññutaññāṇeneva ca bhagavā tamatthaṃ sādheti.

‘‘Pacchimayāmakiccaṃ karonto aññāsī’’ti pubbe vuttamatthaṃ samatthento ‘‘tasmiṃ pana divase’’tiādimāha. Buddhānaṃ bhagavantānaṃ yattha katthaci vasantānaṃ idaṃ pañcavidhaṃ kiccaṃ avijahitameva hoti sabbakālaṃ suppatiṭṭhitasatisampajaññattā, tasmā tadahepi tadavijahanabhāvadassanatthaṃ idha pañcavidhakiccapayojananti daṭṭhabbaṃ. Caṅkamanti tattha caṅkamanānurūpaṭṭhānaṃ. Caṅkamamāno aññāsīti yojetabbaṃ. Pubbe vutte atthadvaye pacchimatthaññeva gahetvā ‘‘sabbaññutaññāṇaṃ ārabbhā’’ti vuttaṃ. Purimattho hi pakaraṇādhigatattā suviññeyyoti.

‘‘Atha kho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyadhammaṃ viditvā yena maṇḍalamāḷo, tenupasaṅkamī’’ti ayaṃ sāvasesapāṭho, tasmā etaṃ viditvā, evaṃ cintetvā ca upasaṅkamīti attho veditabboti dassetuṃ ‘‘ñatvā ca panassā’’tiādi vuttaṃ. Tattha assa etadahosīti assa bhagavato etaṃ parivitakkanaṃ, eso vā cetaso parivitakko ahosi, liṅgavipallāsoyaṃ ‘‘etadagga’’ntiādīsu (a. ni. 1.188 ādayo) viya. Sabbaññutaññāṇakiccaṃ na sabbathā pākaṭaṃ. Nirantaranti anupubbārocanavasena nibbivaraṃ, yathābhāsitassa vā ārocanavasena nibbisesaṃ. Bhāvanapuṃsakañcetaṃ. Taṃ aṭṭhuppattiṃ katvāti taṃ yathārocitaṃ vacanaṃ imassa suttassa uppattikāraṇaṃ katvā, imassa vā suttassa desanāya uppannaṃ kāraṇaṃ katvātipi attho. Attha-saddo cettha kāraṇe, tena imassa suttassa aṭṭhuppattikaṃ nikkhepaṃ dasseti. Dvāsaṭṭhiyā ṭhānesūti dvāsaṭṭhidiṭṭhigataṭṭhānesu. Appaṭivattiyanti samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ anivattiyaṃ. Sīhanādaṃ nadantoti seṭṭhanādasaṅkhātaṃ abhītanādaṃ nadanto. Yaṃ pana lokiyā vadanti –

‘‘Uttarasmiṃ pade byagghapuṅgavosabhakuñjarā;

Sīhasaddūlanāgādyā, pume seṭṭhatthagocarā’’ti.

Taṃ yebhuyyavasenāti daṭṭhabbaṃ. Sīhanādasadisaṃ vā nādaṃ nadanto. Ayamattho sīhanādasuttena (a. ni. 6.64; 10.21) dīpetabbo. Yathā vā kesaro migarājā sahanato, hananato, ca ‘‘sīho’’ti vuccati, evaṃ tathāgatopi lokadhammānaṃ sahanato, parappavādānaṃ hananato ca ‘‘sīho’’ti vuccati. Tasmā sīhassa tathāgatassa nādaṃ nadantotipi attho daṭṭhabbo. Yathā hi sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso ‘‘ime diṭṭhiṭṭhānā’’tiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati . Yaṃ sandhāya vuttaṃ ‘‘sīhoti kho bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Yaṃ kho bhikkhave, tathāgato parisāya dhammaṃ deseti, idamassa hoti sīhanādasmi’’nti (a. ni. 10.21). ‘‘Ime diṭṭhiṭṭhānā’’tiādikā hi idha vakkhamānadesanāyeva sīhanādo. Tesaṃ ‘‘vedanāpaccayā taṇhā’’tiādinā vakkhamānanayena paccayākārassa samodhānampi veditabbaṃ. Sineruṃ…pe… viya cāti upamādvayena brahmajāladesanāya anaññasādhāraṇattā sudukkarataṃ dasseti. Suvaṇṇakūṭenāti suvaṇṇamayapaharaṇopakaraṇavisesena. Ratananikūṭena viya agāraṃ arahattanikūṭena brahmajālasuttantaṃ niṭṭhapento, nikūṭenāti ca niṭṭhānagatena accuggatakūṭenāti attho. Idañca arahattaphalapariyosānattā sabbaguṇānaṃ tadeva sabbesaṃ uttaritaranti vuttaṃ. Purimo pana me-saddo desanāpekkhoti parinibbutassāpi me sā desanā aparabhāge pañcavassasahassānīti attho yutto. Savanauggahaṇadhāraṇavācanādivasena paricayaṃ karonte, tathā ca paṭipanne nibbānaṃ sampāpikā bhavissatīti adhippāyo.

Yadaggena yenāti karaṇaniddeso, tadaggena tenā tipi daṭṭhabbaṃ. Etanti ‘‘yena tenā’’ti etaṃ padadvayaṃ. Tatthāti hi tasmiṃ maṇḍalamāḷeti attho. Yenāti vā bhummatthe karaṇavacanaṃ. Tenāti pana upayogatthe. Tasmā tatthāti taṃ maṇḍalamāḷantipi vadanti. Upasaṅkamīti ca upasaṅkamantoti attho paccuppannakālassa adhippetattā, tadupasaṅkamanassa pana atītabhāvassa sūcanato ‘‘upasaṅkamī’’ti takkālāpekkhanavasena atītapayogo vutto. Evañhi ‘‘upasaṅkamitvā’’ti vacanaṃ sūpapannaṃ hoti. Itarathā dvinnampi vacanānaṃ atītakālikattā tathāvattabbameva na siyā. Upasaṅkamanassa ca gamanaṃ, upagamanañcāti dvidhā attho, idha pana gamanameva. Sampattukāmatāya hi yaṃ kiñci ṭhānaṃ gacchanto taṃ taṃ padesātikkamanavasena ‘‘taṃ ṭhānaṃ upasaṅkami upasaṅkamanto’’ti vattabbataṃ labhati, tenāha ‘‘tattha gato’’ti, tena upagamanatthaṃ nivatteti. Yañhi ṭhānaṃ pattumicchanto gacchati, taṃ pattatāyeva ‘‘upagamana’’nti vuccati. Yamettha na saṃvaṇṇitaṃ ‘‘upasaṅkamitvā’’ti padaṃ, taṃ upasaṅkamanapariyosānadīpanaṃ. Atha vā gatoti upagato. Anupasaggopi hi saddo saupasaggo viya atthantaraṃ vadati saupasaggopi anupasaggo viyāti. Ato ‘‘upasaṅkamitvā’’ti padassa evaṃ upagato tato āsannataraṃ bhikkhūnaṃ samīpasaṅkhātaṃ pañhaṃ vā kathetuṃ, dhammaṃ vā desetuṃ sakkuṇeyyaṭṭhānaṃ upagantvāti attho veditabbo. Apica yenāti hetumhi karaṇavacanaṃ. Yena kāraṇena bhagavatā so maṇḍalamāḷo upasaṅkamitabbo, tena kāraṇena upasaṅkamīti attho. Kāraṇaṃ pana ‘‘ime bhikkhū’’tiādinā aṭṭhakathāyaṃ vuttameva.

Paññatteāsane nisīdīti ettha kenidaṃ paññattanti anuyoge sati bhikkhūhīti dassetuṃ ‘‘buddhakāle kirā’’tiādimāha. Tattha buddhakāleti dharamānassa bhagavato kāle. Visesanti yathāladdhato uttari jhānamaggaphalaṃ. Athāti saṃsayatthe nipāto, yadi passatīti attho. Vitakkayamānaṃ naṃ bhikkhunti sambandho, tathā tato passanahetu dassetvā, ovaditvāti ca. Anamataggeti anādimati. Ākāsaṃ uppatitvāti ākāse uggantvā. Īdisesu hi bhummattho eva yujjatīti udānaṭṭhakathāyaṃ vuttaṃ. Bhāroti taṅkhaṇeyeva bhagavato anucchavikāsanassa dullabhattā garukammaṃ. Phalakanti nisīdanatthāya kataṃ phalaṃ. Kaṭṭhakanti nisīdanayogyaṃ phalakato aññaṃ dārukkhandhaṃ. Saṅkaḍḍhitvāti saṃharitvā. Tatthāti purāṇapaṇṇesu, kevalaṃ tesu eva nisīditumananucchavikattā tathā vuttaṃ, tatthāti vā tesu pīṭhādīsu. Evaṃ sati saṅkaḍḍhitvā paññapentīti atthavasā vibhattiṃ vipariṇāmetvā sambandho. Papphoṭetvāti yathāṭhitaṃ rajojallādi-saṃkiṇṇamananurūpanti tabbisodhanatthaṃ sañcāletvā. ‘‘Amhākaṃ īdisā kathā aññatarissā desanāya kāraṇaṃ bhavituṃ yuttā, avassaṃ bhagavā āgamissatī’’ti ñatvā yathānisīdanaṃ sandhāya evaṃ vuttaṃ. Ettha ca ‘‘idhāgato samaṇo vā brāhmaṇo vā tāvakālikaṃ gaṇhitvā paribhuñjatū’’ti raññā ṭhapitaṃ, tena ca āgatakāle paribhuttaṃ āsanaṃ rañño nisīdanāsananti veditabbaṃ. Na hi tathā aṭṭhapitaṃ bhikkhūhi paribhuñjituṃ, bhagavato ca paññapetuṃ vaṭṭati. Tasmā tādisaṃ rañño nisīdanāsanaṃ pāḷiyaṃ kathitanti dassetuṃ ‘‘taṃ sandhāyā’’tiādi vuttaṃ. Adhimuttiñāṇanti ca sattānaṃ nānādhimuttikatārammaṇaṃ sabbaññutaññāṇaṃ, balañāṇañca, vuttovāyamattho.

‘‘Nisajjā’’ti idaṃ nisīdanapariyosānadīpananti dasseti ‘‘eva’’ntiādinā. ‘‘Tesaṃ bhikkhūnaṃ ime saṅkhiyadhammaṃ viditvā’’ti vuttattā jānantoyeva pucchīti ayamattho siddhoti āha ‘‘jānantoyevā’’ti. Asati kathāvatthumhi tadanurūpā uparūpari vattabbā visesakathā na samūpabrūhatīti kathāsamuṭṭhāpanatthaṃ pucchanaṃ veditabbaṃ. Nu-iti pucchanatthe. Asa-saddo pavattanattheti vuttaṃ ‘‘katamāya nu…pe… bhavathā’’ti. Etthāti etasmiṃ ṭhāne sandhivasena ukārassa okārādesova, na paṭhamāya pāḷiyā atthato visesoti dasseti ‘‘tassāpi purimoyeva attho’’ti iminā. Purimoyevatthoti ca ‘‘katamāya nu bhavathā’’ti evaṃ vutto attho.

‘‘Kā ca panā’’ti ettha ca-saddo byatireke ‘‘yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato’’tiādīsu viya. Byatireko ca nāma pubbe vuttatthāpekkhako visesātirekattho, so ca taṃ pubbe yathāpucchitāya kathāya vakkhamānaṃ vippakatabhāvasaṅkhātaṃ byatirekatthaṃ joteti. Pana-saddo vacanālaṅkāro . Tādiso pana attho saddasatthatova suviññeyyoti katvā tadaññesameva atthaṃ dassetuṃ ‘‘antarākathāti kammaṭṭhāna…pe… kathā’’tiādimāha. Kammaṭṭhānamanasikārauddesaparipucchādayo samaṇakaraṇīyabhūtāti antarāsaddena apekkhite karaṇīyavisese sambandhāpādānabhāvena vattabbe tesameva vattabbarūpattā ‘‘kammaṭṭhānamanasikārauddesaparipucchādīna’’nti vuttaṃ. Yāya hi kathāya te bhikkhū sannisinnā, sā eva antarākathā vippakatā visesena puna pucchīyati, na tadaññe kammaṭṭhānamanasikārauddesaparipucchādayoti. Antarāsaddassa aññatthamāha ‘‘aññā, ekā’’ti ca. Pariyāyavacanañhetaṃ padadvayaṃ. Yasmā aññatthe ayaṃ antarāsaddo ‘‘bhūmantaraṃ, samayantara’’ntiādīsu viya. Tasmā ‘‘kammaṭṭhānamanasikārauddesaparipucchādīna’’nti nissakkatthe sāmivacanaṃ daṭṭhabbaṃ. Vemajjhe vā antarāsaddo, sā pana tesaṃ vemajjhabhūtattā aññāyeva, tehi ca asammissattā visuṃ ekāyevāti adhippāyaṃ dassetuṃ ‘‘aññā, ekā’’ti ca vuttaṃ. Pakārena karaṇaṃ pakato, tato vigatā, vigataṃ vā pakataṃ yassāti vippakatā, apariniṭṭhitā. Sikhanti pariyosānaṃ. Ayaṃ pana tadabhisambandhavasena uttari kathetukamyatāpucchā, taṃ sandhāyāha ‘‘nāha’’ntiādi. Kathābhaṅgatthanti kathāya bhañjanatthaṃ. Atthato āpannattā sabbaññupavāraṇaṃ pavāreti. Aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā kathā tiracchānakathā. Tiracchānabhūtāti ca tirokaraṇabhūtā, vibandhanabhūtāti attho. Ādi-saddena cettha coramahāmattasenābhayakathādikaṃ anekavihitaṃ niratthakakathaṃ saṅgaṇhāti. Ayaṃ kathā evāti antogadhāvadhāraṇataṃ , aññatthāpohanaṃ vā sandhāya cetaṃ vuttaṃ. Athāti tassā avippakatakāleyeva. ‘‘Taṃ no’’tiādinā atthato āpannamāha. Esa nayo īdisesu. Nanu ca tehi bhikkhūhi sā kathā ‘‘iti ha me’’tiādinā yathādhippāyaṃ niṭṭhāpitāyevāti? Na niṭṭhāpitā bhagavato upasaṅkamanena upacchinnattā. Yadi hi bhagavā tasmiṃ khaṇe na upasaṅkameyya, bhiyyopi tappaṭibaddhāyeva tathā pavatteyyuṃ, bhagavato upasaṅkamanena pana na pavattesuṃ, tenevāha ‘‘ayaṃ no…pe… anuppatto’’ti.

Idāni nidānassa, nidānavaṇṇanāya vā pariniṭṭhitabhāvaṃ dassento tassa bhagavato vacanassānukūlabhāvampi samatthetuṃ ‘‘ettāvatā’’tiādimāha. Ettāvatāti hi ettakena ‘‘evaṃ me suta’’ntiādivacanakkamena yaṃ nidānaṃ bhāsitanti vā ettakena ‘‘tattha evanti nipātapada’’ntiādivacanakkamena atthavaṇṇanā samattāti vā dvidhā attho daṭṭhabbo. ‘‘Kamala…pe… salilāyā’’tiādinā pana tassa nidānassa bhagavato vacanassānukūlabhāvaṃ dīpeti. Tattha kamalakuvalayujjalavimalasādhurasasalilāyāti kamalasaṅkhātehi padumapuṇḍarīkasetuppalarattuppalehi ceva kuvalayasaṅkhātena nīluppalena ca ujjalavimalasādhurasasalilavatiyā. Nimmalasilātalaracanavilāsasobhitaratanasopānanti nimmalena silātalena racanāya vilāsena līlāya sobhitaratanasopānavantaṃ, nimmalasilātalena vā racanavilāsena, susaṅkhatakiriyāsobhena ca sobhitaratanasopānaṃ, vilāsasobhitasaddehi vā ativiya sobhitabhāvo vutto. Vippakiṇṇamuttātalasadisavālukācuṇṇapaṇḍarabhūmibhāganti vividhena pakiṇṇāya muttāya talasadisānaṃ vālukānaṃ cuṇṇehi paṇḍaravaṇṇabhūmibhāgavantaṃ. Suvibhattabhittivicitravedikāparikkhittassāti suṭṭhu vibhattāhi bhittīhi vicitrassa, vedikāhi parikkhittassa ca. Uccatarena nakkhattapathaṃ ākāsaṃ phusitukāmatāya viya, vijambhitasaddena cetassa sambandho. Vijambhitasamussayassāti vikkīḷanasamūhavantassa. Dantamayasaṇhamuduphalakakañcanalatāvinaddhamaṇigaṇappabhāsamudayujjalasobhanti dantamaye ativiya siniddhaphalake kañcanamayāhi latāhi vinaddhānaṃ maṇīnaṃ gaṇappabhāsamudāyena samujjalasobhāsampannaṃ. Suvaṇṇavalayanupurādisaṅghaṭṭanasaddasammissitakathitahasita- madhurassaragehajanavicaritassāti suvaṇṇamayaniyurapādakaṭakādīnaṃ aññamaññaṃ saṅghaṭṭanena janitasaddehi sammissitakathitasarahasitasarasaṅkhātena madhurassarena sampannānaṃ gehanivāsīnaṃ naranārīnaṃ vicaritaṭṭhānabhūtassa. Uḷārissariyavibhavasobhitassāti uḷāratāsampannajanaissariyasampannajanavibhavasampannajanehi, tannivāsīnaṃ vā naranārīnaṃ uttamādhipaccabhogehi sobhitassa. Suvaṇṇarajatamaṇimuttāpavāḷādijutivissaravijjotitasuppatiṭṭhitavisāla dvārabāhanti suvaṇṇarajatanānāmaṇimuttāpavāḷādīnaṃ jutīhi pabhassaravijjotitasuppatiṭṭhitavitthatadvārabāhaṃ.

Tividhasīlādidassanavasena buddhassa guṇānubhāvaṃ sammā sūcetīti buddhaguṇānubhāvasaṃsūcakaṃ, tassa. Kālo ca deso ca desako ca vatthu ca parisā ca, tāsaṃ apadesena nidassanena paṭimaṇḍitaṃ tathā.

Kimatthaṃ panettha dhammavinayasaṅgahe kariyamāne nidānavacanaṃ vuttaṃ, nanu bhagavatā bhāsitavacanasseva saṅgaho kātabboti? Vuccate – desanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakavatthuparisāpadesehi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti, asammosadhammā, saddheyyā ca desakālavatthuhetunimittehi upanibandho viya vohāravinicchayo, teneva cāyasmatā mahākassapena ‘‘brahmajālaṃ āvuso ānanda kattha bhāsita’’ntiādinā (cūḷava. 439) desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena āyasmatā ānandattherena nidānaṃ bhāsitanti tadevidhāpi vuttaṃ ‘‘kāladesadesakavatthuparisāpadesapaṭimaṇḍitaṃ nidāna’’nti.

Apica satthusampattipakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubba-racanā-numānāgama-takkābhāvato sammāsambuddhattasiddhi. Sammāsambuddhabhāvena hissa puretaraṃ racanāya, ‘‘evampi nāma bhaveyyā’’ti anumānassa, āgamantaraṃ nissāya parivitakkassa ca abhāvo sabbattha appaṭihatañāṇacāratāya ekappamāṇattā ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasāsanasāvakānurodhabhāvato khīṇāsavattasiddhi. Khīṇāsavatāya hi ācariyamuṭṭhiādīnamabhāvo, visuddhā ca parānuggahappavatti. Iti desakasaṃkilesabhūtānaṃ diṭṭhisīlasampattidūsakānaṃ avijjātaṇhānaṃ abhāvasaṃsūcakehi , ñāṇappahānasampadābhibyañjanakehi ca sambuddhavisuddhabhāvehi purimavesārajjadvayasiddhi. Tatoyeva ca antarāyikaniyyānikesu sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo, attahitaparahitapaṭipatti ca nidānavacanena pakāsitā hoti sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikapaṭibhānena dhammadesanādīpanato, ‘‘jānatā passatā’’tiādivacanato ca, tena vuttaṃ ‘‘satthusampattipakāsanatthaṃ nidānavacana’’nti.

Apica sāsanasampattipakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthikā pavatti, attahitatthā vā, tasmā paresaṃyeva hitāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanaṭṭhena sāsanaṃ, na kabbaracanā. Tayidaṃ satthu caritaṃ kāladesadesakavatthuparisāpadesehi saddhiṃ tattha tattha nidānavacanehi yathāsambhavaṃ pakāsīyati. Atha vā satthuno pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvappakāsanatthaṃ nidānavacanaṃ, tañcassa pamāṇabhāvadassanaṃ ‘‘bhagavā’’ti iminā tathāgatassa guṇavisiṭṭhasabbasattuttamabhāvadīpanena ceva ‘‘jānatā passatā’’tiādinā āsayānusayañāṇādipayogadīpanena ca vibhāvitaṃ hoti, idamettha nidānavacanapayojanassa mukhamattanidassanaṃ. Ko hi samattho buddhānubuddhena dhammabhaṇḍāgārikena bhāsitassa nidānassa payojanāni niravasesato vibhāvitunti. Honti cettha –

‘‘Desanāciraṭṭhitatthaṃ, asammosāya bhāsitaṃ;

Saddhāya cāpi nidānaṃ, vedehena yasassinā.

Satthusampattiyā ceva, sāsanasampadāya ca;

Tassa pamāṇabhāvassa, dassanatthampi bhāsita’’nti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaṅginā sāṭṭhakathe piṭakattaye asaṅgāsaṃhīravisāradañāṇacārinā anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgaṇinā mahāveyyākaraṇena ñāṇābhivaṃsadhammasenāpatināmatherena mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma līnatthapakāsaniyā abbhantaranidānavaṇṇanāya līnatthapakāsanā.

Nidānavaṇṇanā niṭṭhitā.

5. Evaṃ abbhantaranidānasaṃvaṇṇanaṃ katvā idāni yathānikkhittassa suttassa saṃvaṇṇanaṃ karonto anupubbāvirodhinī saṃvaṇṇanā kamānatikkamanena byākuladosappahāyinī, viññūnañca cittārādhinī, āgatabhāro ca avassaṃ āvahitabboti saṃvaṇṇakassa sampattabhārāvahanena paṇḍitācārasamatikkamābhāvavibhāvinī, tasmā tadāvikaraṇasādhakaṃ saṃvaṇṇanokāsavicāraṇaṃ kātumāha ‘‘idānī’’tiādi. Nikkhittassāti desitassa, ‘‘desanā nikkhepo’’ti hi etaṃ atthato bhinnampi sarūpato ekameva, desanāpi hi desetabbassa sīlādiatthassa veneyyasantānesu nikkhipanato ‘‘nikkhepo’’ti vuccati. Nanu suttameva saṃvaṇṇīyatīti āha ‘‘sā panesā’’tiādi. Idaṃ vuttaṃ hoti – suttanikkhepaṃ vicāretvā vuccamānā saṃvaṇṇanā ‘‘ayaṃ desanā evaṃsamuṭṭhānā’’ti suttassa sammadeva nidānaparijjhānena tabbaṇṇanāya suviññeyyattā pākaṭā hoti, tasmā tadeva sādhāraṇato paṭhamaṃ vicārayissāmāti. Yā hi sā kathā suttatthasaṃvaṇṇanāpākaṭakārinī, sā sabbāpi saṃvaṇṇakena vattabbā. Tadatthavijānanupāyattā ca sā pariyāyena saṃvaṇṇanāyevāti. Idha pana tasmiṃ vicārite yassā aṭṭhuppattiyā idaṃ suttaṃ nikkhittaṃ, tassā vibhāgavasena ‘‘mamaṃ vā bhikkhave’’tiādinā (dī. ni. 1.5), ‘‘appamattakaṃ kho paneta’’ntiādinā (dī. ni. 1.7), ‘‘atthi bhikkhave’’tiādinā (dī. ni. 1.28) ca vuttānaṃ suttapadesānaṃ saṃvaṇṇanā vuccamānā taṃtaṃanusandhidassanasukhatāya suviññeyyāti daṭṭhabbaṃ. Tattha yathā anekasataanekasahassabhedānipi suttantāni saṃkilesabhāgiyādisāsanapaṭṭhānanayena soḷasavidhabhāvaṃ nātivattanti, evaṃ attajjhāsayādi-sutta-nikkhepavasena catubbidhabhāvanti āha ‘‘cattāro suttanikkhepā’’ti. Nanu saṃsaggabhedopi sambhavati, atha kasmā ‘‘cattāro suttanikkhepā’’ti vuttanti? Saṃsaggabhedassa sabbattha alabbhamānattā. Attajjhāsayassa, hi aṭṭhuppattiyā ca parajjhāsayapucchāvasikehi saddhiṃ saṃsaggabhedo sambhavati. ‘‘Attajjhāsayo ca parajjhāsayo ca, attajjhāsayo ca pucchāvasiko ca, attajjhāsayo ca parajjhāsayo ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca aṭṭhuppattiko ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca pucchāvasiko cā’’ti ajjhāsayapucchānusandhisabbhāvato. Attajjhāsayaṭṭhuppattīnaṃ pana aññamaññaṃ saṃsaggo natthi, tasmā niravasesaṃ patthāranayena saṃsaggabhedassa alabbhanato evaṃ vuttanti daṭṭhabbaṃ.

Atha vā aṭṭhuppattiyā attajjhāsayenapi siyā saṃsaggabhedo, tadantogadhattā pana saṃsaggavasena vuttānaṃ sesanikkhepānaṃ mūlanikkhepeyeva sandhāya ‘‘cattāro suttanikkhepā’’ti vuttaṃ. Imasmiṃ pana atthavikappe yathārahaṃ ekakadukatikacatukavasena sāsanapaṭṭhānanayena suttanikkhepā vattabbāti nayamattaṃ dassetīti veditabbaṃ. Tatrāyaṃ vacanattho – nikkhipanaṃ kathanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo, suttadesanāti attho. Nikkhipīyatīti vā nikkhepo, suttameva nikkhepo suttanikkhepo. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇavasenāti attajjhāsayo, attano ajjhāsayo vā etassa yathāvuttanayenāti attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vaso pucchāvaso, so etassa atthi yathāvuttanayenāti pucchāvasiko. Araṇīyato avagantabbato attho vuccati suttadesanāya vatthu, tassa uppatti atthuppatti, sā eva aṭṭhuppatti ttha-kārassa ṭṭha-kāraṃ katvā, sā etassa atthi vuttanayenāti aṭṭhuppattiko. Apica nikkhipīyati suttametenāti nikkhepo, attajjhāsayādisuttadesanākāraṇameva. Etasmiṃ pana atthavikappe attano ajjhāsayo attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitabbo attho. Tassā pucchāya vasena pavattaṃ dhammapaṭiggāhakānaṃ vacanaṃ pucchāvasikaṃ. Tadeva nikkhepasaddāpekkhāya pulliṅgavasena vuttaṃ ‘‘pucchāvasiko’’ti. Vuttanayena aṭṭhuppattiyeva aṭṭhuppattikoti evaṃ attho daṭṭhabbo.

Ettha ca paresaṃ indriyaparipākādikāraṇaṃ nirapekkhitvā attano ajjhāsayeneva dhammatantiṭhapanatthaṃ pavattitadesanattā attajjhāsayassa visuṃ nikkhepabhāvo yutto. Teneva vakkhati ‘‘attano ajjhāsayeneva kathetī’’ti (dī. ni. aṭṭha. 1.5). Parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanānimittabhūtānaṃ uppattiyaṃ pavattattā kathaṃ aṭṭhuppattike anavarodho siyā, pucchāvasikaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattitadesanattā kathaṃ parajjhāsaye anavarodho siyāti na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinimuttasseva suttadesanākāraṇuppādassa aṭṭhuppattivasena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi dhammadāyādasuttādīnaṃ (ma. ni. 1.29) āmisuppādādidesanānimittaṃ ‘‘aṭṭhuppattī’’ti vuccati. Paresaṃ pucchaṃ vinā ajjhāsayameva nimittaṃ katvā desito parajjhāsayo. Pucchāvasena desito pucchāvasikoti pākaṭovāyamattho.

Anajjhiṭṭhoti pucchādinā anajjhesito ayācito, attano ajjhāsayeneva katheti dhammatantiṭhapanatthanti adhippāyo. Hāroti āvaḷi yathā ‘‘muttāhāro’’ti, sveva hārako, sammappadhānasuttantānaṃ hārako tathā. Anupubbena hi saṃyuttake niddiṭṭhānaṃ sammappadhānapaṭisaṃyuttānaṃ suttantānaṃ āvaḷi ‘‘sammappadhānasuttantahārako’’ti vuccati, tathā iddhipādahārakādi. Iddhipādaindriyabalabojjhaṅgamaggaṅgasuttantahārakoti pubbapadesu parapadalopo, dvandagabbhasamāso vā eso, peyyālaniddeso vā. Tesanti yathāvuttasuttānaṃ.

Paripakkāti pariṇatā. Vimuttiparipācanīyāti arahattaphalaṃ paripācentā saddhindriyādayo dhammā. Khayeti khayanatthaṃ, khayakāraṇabhūtāya vā dhammadesanāya. Ajjhāsayanti adhimuttiṃ. Khantinti diṭṭhinijjhānakkhantiṃ. Mananti cittaṃ. Abhinīhāranti paṇidhānaṃ. Bujjhanabhāvanti bujjhanasabhāvaṃ, bujjhanākāraṃ vā. Avekkhitvāti paccavekkhitvā, apekkhitvā vā.

Cattāro vaṇṇāti cattāri kulāni, cattāro vā rūpādipamāṇā sattā. Mahārājānoti cattāro mahārājāno devā. Vuccanti kiṃ, pañcupādānakkhandhā kinti attho.

Kasmāti āha ‘‘aṭṭhuppattiyaṃ hī’’tiādi. Vaṇṇāvaṇṇeti nimitte bhummaṃ, vaṇṇasaddena cettha ‘‘acchariyaṃ āvuso’’tiādinā (dī. ni. 1.4) bhikkhusaṅghena vuttopi vaṇṇo saṅgahito. Tampi hi aṭṭhuppattiṃ katvā ‘‘atthi bhikkhave aññe dhammā’’tiādinā (dī. ni. 1.28) upari desanaṃ ārabhissati. Tadeva vivarati ‘‘ācariyo’’tiādinā. ‘‘Mamaṃ vā bhikkhave, pare vaṇṇaṃ bhāseyyu’’nti imissā desanāya brahmadattena vuttaṃ vaṇṇaṃ aṭṭhuppattiṃ katvā desitattā āha ‘‘antevāsī vaṇṇa’’nti. Idāni pāḷiyā sambandhaṃ dassetuṃ ‘‘itī’’tiādi vuttaṃ. Desanākusaloti ‘‘imissā aṭṭhuppattiyā ayaṃ desanā sambhavatī’’ti desanāya kusalo, etena pakaraṇānuguṇaṃ bhagavato thomanamakāsi. Esā hi saṃvaṇṇanakānaṃ pakati, yadidaṃ tattha tattha pakaraṇādhigataguṇena bhagavato thomanā. -saddo cettha upamānasamuccayasaṃsayavacanavossaggapadapūraṇasadisavikappādīsu bahūsvatthesu dissati. Tathā hesa ‘‘paṇḍitovāpi tena so’’tiādīsu upamāne dissati, sadisabhāveti attho. ‘‘Taṃ vāpi dhīrā muniṃ pavedayantī’’tiādīsu (su. ni.213) samuccaye. ‘‘Ke vā ime kassa vā’’tiādīsu (pārā. 296) saṃsaye. ‘‘Ayaṃ vā (ayañca) (dī. ni. 1.181) imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho’’tiādīsu (dī. ni. 1.181) vacanavossagge. ‘‘Na vāyaṃ kumārako mattamaññāsī’’tiādīsu (saṃ. ni. 2.154) padapūraṇe. ‘‘Madhuṃ vā maññati bālo, yāva pāpaṃ na paccatī’’tiādīsu (dha. pa. 69) sadise. ‘‘Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā’’tiādīsu (ma. ni. 1.170; saṃ. ni. 5.1092) vikappe. Idhāpi vikappeyeva. Mama vā dhammassa vā saṅghassa vāti vividhā visuṃ vikappanassa jotakattāti āha ‘‘vā-saddo vikappanattho’’ti. Para-saddo pana attheva aññattho ‘‘ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyu’’ntiādīsu (dī. ni. 2.64; ma. ni. 1.281; 2.337; mahāva. 7, 8) atthi adhikattho ‘‘indriyaparopariyatta’’ntiādīsu (vibha. 814; a. ni. 10.21; ma. ni. 1.148; paṭi. ma. 1.68; 1.111) atthi pacchābhāgattho ‘‘parato āgamissatī’’tiādīsu. Atthi paccanīkattho ‘‘uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā’’tiādīsu (dī. ni. 2.168; saṃ. ni. 5.822; a. ni. 8.70; udā. 51) idhāpi paccanīkatthoti dasseti ‘‘paṭiviruddhā sattā’’ti iminā. Sāsanassa paccanīkabhūtā paccatthikā sattāti attho. Ta-saddo pareti vuttamatthaṃ avaṇṇabhāsanakiriyāvisiṭṭhaṃ parāmasatīti vuttaṃ ‘‘ye avaṇṇaṃ vadanti, tesū’’ti.

Nanu tesaṃ āghāto natthi guṇamahattattā, atha kasmā evaṃ vuttanti codanālesaṃ dassetvā tadapaneti ‘‘kiñcāpī’’tiādinā. Kiñcāpi natthi, atha kho tathāpīti attho. Īdisesupīti ettha pi-saddo sambhāvanattho, tena ratanattayanimittampi akusalacittaṃ na uppādetabbaṃ, pageva vaṭṭāmisalokāmisanimittanti sambhāveti. Pariyattidhammoyeva saddhammanayanaṭṭhena nettīti dhammanetti. Āhanatīti ābhuso ghaṭṭeti, hiṃsati vā, vibādhati, upatāpeti cāti attho. Katthaci ‘‘etthā’’ti pāṭho dissati, so pacchālikhito porāṇapāṭhānugatāya ṭīkāya virodhattā, atthayuttiyā ca abhāvato. Yadipi domanassādayo ca āhananti, kopeyeva panāyaṃ niruḷhoti dasseti ‘‘kopassetaṃ adhivacana’’nti iminā. Avayavatthañhi dassetvā tattha pariyāyena atthaṃ dassento evamāha. Adhivacananti ca adhikicca pavattaṃ vacanaṃ, pasiddhaṃ vā vacanaṃ, nāmanti attho. Evamitaresupi. Ettha ca sabhāvadhammato aññassa kattuabhāvajotanatthaṃ ‘‘āhanatī’’ti kattutthe āghātasaddaṃ dasseti. Āhanati etena, āhananamattaṃ vā āghātoti karaṇabhāvatthāpi sambhavantiyeva. ‘‘Appatītā’’ti etassattho ‘‘atuṭṭhā asomanassikā’’ti vutto, idaṃ pana pākaṭapariyāyena apaccayasaddassa nibbacanadassanaṃ, tammukhena pana na pacceti tenāti appaccayoti kātabbaṃ. Abhirādhayatīti sādhayati. Etthāti etesu tīsu padesu. Dvīhīti āghātaanabhiraddhipadehi. Ekenāti apaccayapadena. Ettakesu gahitesu taṃsampayuttā aggahitā siyuṃ, na ca sakkā tepi aggahituṃ ekuppādādisabhāvattāti codanaṃ visodhetuṃ ‘‘tesa’’ntiādi vuttaṃ, tesanti yathāvuttānaṃ saṅkhārakkhandhavedanākkhandhekadesānaṃ. Sesānanti saññāviññāṇāvasiṭṭhasaṅkhārakkhandhekadesānaṃ. Karaṇanti uppādanaṃ. Āghātādīnañhi pavattiyā paccayasamavāyanaṃ idha ‘‘karaṇa’’nti vuttaṃ, taṃ pana atthato uppādanameva. Tadanuppādanañhi sandhāya pāḷiyaṃ ‘‘na karaṇīyā’’ti vuttaṃ. Paṭikkhittameva yathārahaṃ ekuppādanirodhārammaṇavatthubhāvato.

Tatthāti tasmiṃ manopadose. ‘‘Tesu avaṇṇabhāsakesū’’ti iminā ādhāratthe bhummaṃ dasseti. Nimittatthe, bhāvalakkhaṇe vā etaṃ bhummanti āha ‘‘tasmiṃ vā avaṇṇe’’ti. Na hi aguṇo, nindā vā kopadomanassānaṃ ādhāro sambhavati tabbhāsakāyattattā tesaṃ. Assathāti sattamiyā rūpaṃ ce-saddayogena parikappanavisayattāti dasseti ‘‘bhaveyyāthā’’ti iminā. ‘‘Bhaveyyātha ce, yadi bhaveyyāthā’ti ca vadanto ‘yathākkamaṃ pubbāparayogino ete saddā’ti ñāpetī’’ti vadanti. ‘‘Kupitā kopena anattamanā domanassenā’’ti iminā ‘‘evaṃ paṭhamena nayenā’’tiādinā vuttavacanaṃ atthantarābhāvadassanena samattheti. ‘‘Tumhāka’’nti iminā samānattho ‘‘tumha’’nti eko saddo ‘‘amhāka’’nti iminā samānattho ‘‘amha’’nti saddo viya yathā ‘‘tasmā hi amhaṃ daharā na mīyare’’ti (jā. 1.93) āha ‘‘tumhākaṃyevā’’ti. Atthavasā liṅgavipariyāyoti katvā ‘‘tāya ca anattamanatāyā’’ti vuttaṃ. ‘‘Antarāyo’’ti vutte samaṇadhammavisesānanti atthassa pakaraṇato viññāyamānattā, viññāyamānatthassa ca saddassa payoge kāmacārattā ‘‘paṭhamajjhānādīnaṃ antarāyo’’ti vuttaṃ. Ettha ca ‘‘antarāyo’’ti idaṃ manopadosassa akaraṇīyatāya kāraṇavacanaṃ. Yasmā tumhākameva tena kopādinā paṭhamajjhānādīnamantarāyo bhaveyya, tasmā te kopādipariyāyena vuttā āghātādayo na karaṇīyāti adhippāyo, tena ‘‘nāhaṃ sabbaññū’’ti issarabhāvena tumhe tato nivāremi, atha kho imināva kāraṇenāti dasseti. Taṃ pana kāraṇavacanaṃ yasmā ādīnavavibhāvanaṃ hoti, tasmā ‘‘ādīnavaṃ dassento’’ti heṭṭhā vuttanti daṭṭhabbaṃ.

So pana manopadoso na kevalaṃ kālantarabhāvinoyeva hitasukhassa antarāyakaro, atha kho taṅkhaṇapavattanārahassapi hitasukhassa antarāyakaroti manopadose ādīnavaṃ daḷhataraṃ katvā dassetuṃ ‘‘api nū’’tiādimāhātipi sambandho vattabbo. Paresanti ye attato aññe, tesanti attho, na pana ‘‘pare avaṇṇaṃ bhāseyyu’’ntiādīsu viya paṭiviruddhasattānanti āha ‘‘yesaṃ kesañcī’’ti. Tadevatthaṃ samattheti ‘‘kupito hī’’tiādinā. Pāḷiyaṃ subhāsitadubbhāsitavacanajānanampi tadatthajānaneneva siddhanti āha ‘‘subhāsitadubbhāsitassa attha’’nti.

Andhaṃtamanti andhabhāvakaraṃ tamaṃ, ativiya vā tamaṃ. Yaṃ naraṃ sahate abhibhavati, tassa andhatamanti sambandho. Yanti vā bhummatthe paccattavacanaṃ, yasmiṃ kāle sahate, tadā andhatamaṃ hotīti attho , kāraṇaniddeso vā, yena kāraṇena sahate, tena andhatamanti. Evaṃ sati yaṃtaṃ-saddānaṃ niccasambandhattā ‘‘yadā’’ti ajjhāharitabbaṃ. Kiriyāparāmasanaṃ vā etaṃ, ‘‘kodho sahate’’ti yadetaṃ kodhassa abhibhavanaṃ vuttaṃ, etaṃ andhatamanti. Tato ca kuddho atthaṃ na jānāti, kuddho dhammaṃ na passatīti yojetabbaṃ. Atthaṃ dhammanti pāḷiatthaṃ, pāḷidhammañca. Cittappakopanoti cittassa pakatibhāvavijahanena padūsako. Antaratoti abbhantarato, cittato vā kodhavasena bhayaṃ jātaṃ. Nti tathāsabhāvaṃ kodhaṃ, kodhassa vā anatthajananādippakāraṃ.

Sabbatthāpīti sabbesupi paṭhamadutiyatatiyanayesu. ‘‘Avaṇṇe paṭipajjitabbākāra’’nti adhikāro. Avaṇṇabhāsakānamavisayattā ‘‘tatrā’’ti padassa tasmiṃ avaṇṇeti atthova dassito. Abhūtanti kattubhūtaṃ vacanaṃ, yaṃ vacanaṃ abhūtaṃ hotīti attho. Abhūtatoti pana abhūtatākiriyāva bhāvappadhānattā, bhāvalopattā cāti dasseti ‘‘abhūtabhāvenevā’’ti iminā. ‘‘Itipeta’’ntiādi nibbeṭhanākāranidassananti dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Tatrāti tasmiṃ vacane. Yojanāti adhippāyapayojanā. Tuṇhīti abhāsanatthe nipāto, bhāvanapuṃsako cesa. ‘‘Itipetaṃ abhūta’’nti vatvā ‘‘yaṃ tumhehī’’tiādinā tadatthaṃ vivarati. Imināpīti pi-saddena anekavidhaṃ kāraṇaṃ sampiṇḍeti. Kāraṇasarūpamāha ‘‘sabbaññuyevā’’tiādinā. Eva-saddo tīsupi padesu yojetabbo, sabbaññubhāvato na asabbaññū, svākkhātattā na durakkhāto, suppaṭipannattā na duppaṭipannoti imināpi kāraṇena nibbeṭhetabbanti vuttaṃ hoti. ‘‘Kasmā pana sabbaññū’’tiādipaṭicodanāyapi taṃkāraṇadassanena nibbeṭhetabbamevāti āha ‘‘tatra idañcidañca kāraṇa’’nti. Tatrāti tesu sabbaññutādīsu. Idañca idañca kāraṇanti anekavidhena kāraṇānukāraṇaṃ dassetvā ‘‘na sabbaññū’’tiādivacanaṃ nibbeṭhetabbanti attho. Tatridaṃ kāraṇaṃ – sabbaññū eva amhākaṃ satthā aviparītadhammadesanattā. Svākkhāto eva dhammo ekantaniyyānikattā. Suppaṭipanno eva saṅgho saṃkilesarahitattāti. Kāraṇānukāraṇadassanampettha asabbaññutādivacana-nibbeṭhanameva tathādassanassa tesampi kāraṇabhāvatoti daṭṭhabbaṃ. Kāraṇakāraṇampi hi ‘‘kāraṇa’’ntveva vuccati, patiṭṭhānapatiṭṭhānampi ‘‘patiṭṭhāna’’ntveva yathā ‘‘tiṇehi bhattaṃ siniddhaṃ, pāsāde dhammamajjhāyatī’’ti. Dutiyaṃ padanti ‘‘ataccha’’nti padaṃ. Paṭhamassa padassāti ‘‘abhūta’’nti padassa. Catutthanti ‘‘na ca panetaṃ amhesu saṃvijjatī’’ti padaṃ. Tatiyassāti ‘‘natthi cetaṃ amhesū’’ti padassa. Vividhamekattheyeva pavattaṃ vacanaṃ vivacanaṃ, tadeva vevacanaṃ, vacananti vā attho saddena vacanīyattā ‘‘bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttama’’ntiādīsu (dī. ni. aṭṭha. 1.1 ma. ni. aṭṭha. 1.1; a. ni. 1.rūpādivaggavaṇṇanā; pārā. aṭṭha. 1.1) viya. Nānāsabhāvato vigataṃ vacanaṃ yassāti vevacanaṃ vuttanayena, pariyāyavacananti attho.

Etthāha – kasmā panettha pariyāyavacanaṃ vuttaṃ, nanu ekekapadavaseneva adhippeto attho siddho, evaṃ siddhe sati kimete tena pariyāyavacanena. Tadetañhi ganthagāravādianekadosakaraṃ, yadi ca taṃ vattabbaṃ siyā, tadeva vuttaṃ assa, na tadaññanti? Vuccate – desanākāle, hi āyatiñca kassaci kathañci tadatthapaṭivedhanatthaṃ pariyāyavacanaṃ vuttaṃ. Desanāpaṭiggāhakesu hi yo tesaṃ pariyāyavacanānaṃ yaṃ pubbe saṅketaṃ karoti ‘‘idamimassatthassa vacana’’nti, tassa teneva tadatthapaṭivedho hoti. Apica tasmiṃ khaṇe vikkhittacittānaṃ aññavihitānaṃ vipariyāyānaṃ aññena pariyāyena tadatthāvabodhanatthampi pariyāyavacanaṃ vuttaṃ. Yañhi ye na suṇanti, tapparihāyanavasena tesaṃ sabbathā paripuṇṇassa yathāvuttassa atthassa anavabodho siyā, pariyāyavacane pana vutte tabbasena paripuṇṇamatthāvabodho hoti. Atha vā mandabuddhīnaṃ punappunaṃ tadatthalakkhaṇena asammohanatthaṃ pariyāyavacanaṃ vuttaṃ. Mandabuddhīnañhi ekeneva padena ekatthassa sallakkhaṇena sammoho hoti, anekena pariyāyena pana ekatthassa sallakkhaṇena tathāsammoho na hoti anekappavattinimittena ekattheyeva pavattasaddena yathādhippetassa atthassa nicchitattā.

Aparo nayo – ‘‘anekepi atthā samānabyañjanā hontī’’ti yā atthantaraparikappanā siyā, tassā parivajjanatthampi pariyāyavacanaṃ vuttanti veditabbaṃ. Anekesampi hi atthānaṃ ekapadavacanīyatāvasena samānabyañjanattā yathāvuttassa padassa ‘‘ayamattho nu kho adhippeto, udāhu ayamatthovā’’ti pavattaṃ sotūnamatthantaraparikappanaṃ vevacanaṃ aññamaññaṃ bhedakavasena parivajjeti. Vuttañca –

‘‘Nekatthavuttiyā saddo, na visesatthañāpako;

Pariyāyena yutto tu, pariyāyo ca bhedako’’ti.

Aparo nayo – anaññassāpi pariyāyavacanassa vacane anekāhi tāhi tāhi nāmapaññattīhi tesaṃ tesaṃ atthānaṃ paññāpanatthampi pariyāyavacanaṃ vattabbaṃ hoti. Tathā hi pariyāyavacane vutte ‘‘imassatthassa idamidampi nāma’’nti sotūnaṃ anekadhā nāmapaññattivijānanaṃ. Tato ca taṃtaṃpaññattikosallaṃ hoti seyyathāpi nighaṇṭusatthe paricayataṃ. Apica dhammakathikānaṃ tantiatthupanibandhanaparāvabodhanānaṃ sukhasiddhiyāpi pariyāyavacanaṃ. Tabbacanena hi dhammadesakānaṃ tantiatthassa attano citte upanibandhanena ṭhapanena paresaṃ sotūnamavabodhanaṃ sukhasiddhaṃ hoti. Atha vā sammāsambuddhassa attano dhammaniruttipaṭisambhidāsampattiyā vibhāvanatthaṃ, veneyyānañca tattha bījavāpanatthaṃ pariyāyavacanaṃ bhagavā niddisati. Tadasampattikassa hi tathāvacanaṃ na sambhavati. Tena ca pariyāyavacanena yathāsutena tassaṃ dhammaniruttipaṭisambhidāsampattiyaṃ tapparicaraṇena, tadaññasucaritasamupabrūhanena ca puññasaṅkhātassa bījassa vapanaṃ sambhavati. Ko hi īdisāya sampattiyā viññāyamānāya tadetaṃ nābhipattheyyāti, kiṃ vā bahunā. Yassā dhammadhātuyā suppaṭividdhattā sammāsambuddho yathā sabbasmiṃ atthe appaṭihatañāṇacāro, tathā sabbasmiṃ saddavohāreti ekampi atthaṃ anekehi pariyāyehi bodheti, natthi tattha dandhāyitattaṃ vitthāritattaṃ, nāpi dhammadesanāya hāni, āveṇiko cāyaṃ buddhadhammo. Sabbaññutaññāṇassa hi suppaṭividitabhāvena paṭisambhidāñāṇehi viya tenapi ñāṇena atthe, dhamme, niruttiyā ca appaṭihatavuttitāya buddhalīḷāya ekampi atthaṃ anekehi pariyāyehi bodheti, na pana tasmiṃ saddavohāre, tathābodhane vā mandabhāvo sammābodhanassa sādhanattā, na ca tena atthassa vitthārabhāvo ekassevatthassa desetabbassa subbijānanakāraṇattā, nāpi tabbacanena dhammadesanāhāni tassa desanāsampattibhāvato. Tasmā sātthakaṃ pariyāyavacanaṃ, na cāpi taṃ ganthagāravādianekadosakaranti daṭṭhabbaṃ. Yaṃ panetaṃ vuttaṃ ‘‘yadi ca taṃ vattabbaṃ siyā, tadeva vuttaṃ assa, na tadañña’’nti, tampi na yuttaṃ payojanantarasambhavato. Tadeva hi avatvā tadaññassa vacanena desanākkhaṇe samāhitacittānampi sammadeva paṭiggaṇhantānaṃ taṃtaṃpadantogadhapavattinimittamārabbha tadatthādhigamo hoti, itarathā tasmiṃyeva pade punappunaṃ vutte tesaṃ tadatthānadhigatatā siyāti. Honti cettha –

‘‘Yena kenaci atthassa, bodhāya aññasaddato;

Vikkhittakamanānampi, pariyāyakathā katā.

Mandānañca amūḷhatthaṃ, atthantaranisedhayā;

Taṃtaṃnāmaniruḷhatthaṃ, pariyāyakathā katā.

Desakānaṃ sukaratthaṃ, tantiatthāvabodhane;

Dhammaniruttibodhatthaṃ, pariyāyakathā katā.

Veneyyānaṃ tattha bījavāpanatthañca attano;

Dhammadhātuyā līḷāya, pariyāyakathā katā.

Tadeva tu avatvāna, tadaññehi pabodhanaṃ;

Sammāpaṭiggaṇhantānaṃ, atthādhigamāya kata’’nti.

Idaṃ pana nibbeṭhanaṃ īdiseyeva, na sabbattha kātabbanti dassento ‘‘idañcā’’tiādimāha. Tattha avaṇṇeyevāti kāraṇapatirūpaṃ vatvā, avatvā vā dosapatiṭṭhāpanavasena nindāya eva. Na sabbatthāti na kevalaṃ akkosanakhuṃsanavambhanādīsu sabbattha nibbeṭhanaṃ kātabbanti attho. Tadevatthaṃ ‘‘yadi hī’’tiādinā pākaṭaṃ karoti. ‘‘Sāsaṅkanīyo hotī’’ti vuttaṃ tathānibbeṭhetabbatāya kāraṇameva ‘‘tasmā’’ti paṭiniddisati. ‘‘Oṭṭhosī’’tiādi ‘‘na sabbatthā’’ti etassa vivaraṇaṃ. Jātināmagottakammasippaābādha liṅga kilesa āpatti akkosanasaṅkhātehi dasahi akkosavatthūhi. Adhivāsanameva khanti, na diṭṭhinijjhānakkhamanādayoti adhivāsanakhanti.

6. Evaṃ avaṇṇabhūmiyā saṃvaṇṇanaṃ katvā idāni vaṇṇabhūmiyāpi saṃvaṇṇanaṃ kātumāha ‘‘eva’’ntiādi. Tattha avaṇṇabhūmiyanti avaṇṇappakāsanaṭṭhāne. Tādilakkhaṇanti ettha ‘‘pañcahākārehi tādī iṭṭhāniṭṭhe tādī, cattāvīti tādī, tiṇṇāvīti tādī, muttāvīti tādī, taṃniddesā tādī’’ti (mahāni. 38) niddesanayena pañcasu atthesu idha paṭhamenatthena tādī. Tatrāyaṃ niddeso –

Kathaṃ arahā iṭṭhāniṭṭhe tādī, arahā lābhepi tādī, alābhepi tādī, yasepi, ayasepi, pasaṃsāyapi, nindāyapi, sukhepi , dukkhepi tādī, ekañce bāhaṃ gandhena limpeyyuṃ, ekañce bāhaṃ vāsiyā taccheyyuṃ, amusmiṃ natthi rāgo, amusmiṃ natthi paṭigho , anunayapaṭighavippahīno ugghāṭinigghāṭivītivatto, anurodhavirodhasamatikkanto, evaṃ arahā iṭṭhāniṭṭhe tādīti (mahāni. 38).

Vacanattho pana tamiva dissatīti tādī, iṭṭhamiva aniṭṭhampi passatīti attho. Tassa lakkhaṇaṃ tādilakkhaṇaṃ, iṭṭhāniṭṭhesu samapekkhanasabhāvo. Atha vā tamiva dissate tādī, so eva sabhāvo, tadeva lakkhaṇaṃ tādilakkhaṇanti. Vaṇṇabhūmiyaṃ tādilakkhaṇaṃ dassetunti sambandho. Para-saddo aññattheti āha ‘‘ye kecī’’tiādi. Ānandanti bhusaṃ pamodanti taṃsamaṅgino sattā etenāti ānandasaddassa karaṇatthataṃ dasseti. Sobhanamano sumano, cittaṃ, sobhanaṃ vā mano yassāti sumano, taṃsamaṅgīpuggalo. Nanu ca cittavācakabhāve sati cetasikasukhassa bhāvatthatā yuttā, puggalavācakabhāve pana cittameva bhāvattho siyā, na cetasikasukhaṃ, sumanasaddassa dabbanimittaṃ pati pavattattā yathā ‘‘daṇḍittaṃ sikhitta’’ntiādīti? Saccametaṃ dabbe apekkhite, idha pana tadanapekkhitvā tena dabbena yuttaṃ mūlanimittabhūtaṃ cetasikasukhameva apekkhitvā sumanasaddo pavatto, tasmā etthāpi cetasikasukhameva bhāvattho sambhavati, tenāha ‘‘cetasikasukhassetaṃ adhivacana’’nti. Etena hi vacanena tadaññacetasikānampi cittapaṭibaddhattā, cittakiriyattā ca yathāsambhavaṃ somanassabhāvo āpajjatīti codanaṃ nāpajjateva ruḷhisaddattā tassa yathā ‘‘paṅkaja’’nti pariharati. Ubbilayatīti ubbilaṃ, bhindati purimāvatthāya visesaṃ āpajjatīti attho. Tadeva ubbilāvitaṃ paccayantarāgamādivasena. Uddhaṃ palavatīti vā ubbilāvitaṃ akārānaṃ ikāraṃ, ākārañca katvā, cittameva ‘‘cetaso’’ti vuttattā. Taddhite pana siddhe taṃ abyatirittaṃ tasmiṃ pade vacanīyassa sāmaññabhāvato, tassa vā saddassa nāmapadattā, tasmā kassāti sambandhīvisesānuyoge ‘‘cetaso’’ti vuttanti dassetuṃ ‘‘kassā’’tiādi vuttaṃ. Esa nayo īdisesu. Yāya uppannāya kāyacittaṃ vātapūritabhastā viya uddhumāyanākārappattaṃ hoti tassā gehasitāya odagyapītiyā etaṃ adhivacananti sarūpaṃ dasseti ‘‘uddhaccāvahāyā’’tiādinā. Uddhaccāvahāyāti uddhatabhāvāvahāya. Uppilāpeti cittaṃ uppilāvitaṃ karotīti ubbilāpanā, sā eva pīti, tassā. Khandhavasena dhammavisesattaṃ āha ‘‘idhāpī’’tiādinā. Avaṇṇabhūmimapekkhāya api-saddo ‘‘ayampi pārājiko’’tiādīsu (pārā. 1.89, 91, 167, 171, 195, 197) viya, idha ca kiñcāpi tesaṃ bhikkhūnaṃ ubbilāvitameva natthi, atha kho āyatiṃ kulaputtānaṃ edisesupi ṭhānesu akusaluppattiṃ paṭisedhento dhammanettiṃ ṭhapetīti. Dvīhi padehi saṅkhārakkhandho, ekena vedanākkhandho vuttoti etthāpi ‘‘tesaṃ vasena sesānaṃ sampayuttadhammānaṃ karaṇaṃ paṭikkhittamevā’’ti ca aṭṭhakathāyaṃ vuttanayena sakkā viññātunti na vuttaṃ. ‘‘Pi-saddo sambhāvanattho’’tiādinā vuttanayena cettha attho yathāsambhavaṃ veditabbo.

Tumhaṃyevassa tena antarāyoti etthāpi ‘‘antarāyo’’ti idaṃ ‘‘ubbilāvitattassa akaraṇīyatākāraṇavacana’’tiādinā heṭṭhā avaṇṇapakkhe amhehi vuttanayānusārena attho daṭṭhabbo. Ettha ca ‘‘ānandino ubbilāvitā’’ti dīpitaṃ pītimeva gahetvā ‘‘tena ubbilāvitattenā’’ti vacanaṃ somanassarahitāya pītiyā abhāvato tabbacaneneva ‘‘sumanā’’ti dīpitaṃ somanassampi siddhamevāti katvā vuttaṃ. Atha vā somanassassa antarāyakaratā pākaṭā, na tathā pītiyāti evaṃ vuttanti daṭṭhabbaṃ. Kasmā panetanti yathāvuttaṃ atthaṃ avibhāgato manasi katvā codeti. Ācariyo ‘‘sacca’’nti tamatthaṃ paṭijānitvā ‘‘taṃ panā’’tiādinā vibhajjabyākaraṇavasena pariharati.

Tattha etanti ānandādīnamakaraṇīyatāvacanaṃ, nanu bhagavatā vaṇṇitanti sambandho. Buddhoti kittayantassāti ‘‘buddho’’ti vacanaṃ guṇānussaraṇavasena kathentassa sādhujanassa. Kasiṇenāti kasiṇatāya sakalabhāvena. Jambudīpassāti cetassa avayavabhāvena sambandhīvacanaṃ. Apare pana ‘‘jambudīpassāti karaṇavacanatthe sāmivacana’’ti vadanti, tesaṃ matena kasiṇajambudīpasaddānaṃ samānādhikaraṇabhāvo daṭṭhabbo, karaṇavacanañca nissakkatthe. Pageva ekadesato panāti api-saddo sambhāvane. Ādi-saddena cettha –

‘‘Mā soci udāyi, ānando avītarāgo kālaṃ kareyya, tena cittappasādena sattakkhattuṃ devarajjaṃ kāreyya, sattakkhattuṃ imasmiṃyeva jambudīpe mahārajjaṃ kāreyya, apica udāyi ānando diṭṭheva dhamme parinibbāyissatī’’tiādisuttaṃ (a. ni. 3.81) –

Saṅgahitaṃ. Nti suttantare vuttaṃ pītisomanassaṃ. Nekkhammassitanti kāmato nikkhamane kusaladhamme nissitaṃ. Idhāti imasmiṃ sutte. Gehassitanti gehavāsīnaṃ samudāciṇṇato gehasaṅkhāte kāmaguṇe nissitaṃ. Kasmā tadevidhādhippetanti āha ‘‘idañhī’’tiādi. ‘‘Āyasmato channassa uppannasadisa’’nti vuttamatthaṃ pākaṭaṃ kātuṃ, samatthetuṃ vā ‘‘tenevā’’tiādi vuttaṃ. Visesaṃ nibbattetuṃ nāsakkhi bhagavati, dhamme ca pavattagehassitapematāya. Parinibbānakāleti parinibbānāsannakāle bhagavatā paññattena tajjitoti vā sambandho. Parinibbānakāleti vā bhagavato parinibbutakāle saṅghena tajjito nibbattetīti vā sambandho. Brahmadaṇḍenāti ‘‘bhikkhūhi itthannāmo neva vattabbo, na ovaditabbo, nānusāsitabbo’’ti (cūḷava. 445) katena brahmadaṇḍena. Tajjitoti saṃvejito. Tasmāti yasmā gehassitapītisomanassaṃ jhānādīnaṃ antarāyakaraṃ, tasmā. Vuttañhetaṃ bhagavatā sakkapañhasutte ‘‘somanassaṃpāhaṃ devānaminda, duvidhena vadāmi sevitabbampi asevitabbampī’’ti (dī. ni. 2.359).

‘‘Ayañhī’’tiādinā tadevatthaṃ kāraṇato samattheti. Rāgasahitattā hi sā antarāyakarāti. Ettha pana ‘‘idañhi rāgasañhitaṃ pītisomanassa’’nti vattabbaṃ siyā, tathāpi pītiggahaṇena somanassampi gahitameva hoti somanassarahitāya pītiyā abhāvatoti heṭṭhā vuttanayena pītiyeva gahitā. Apica sevitabbāsevitabbavibhāgassa sutte vacanato somanassassa pākaṭo antarāyakarabhāvo, na tathā pītiyāti sāyeva rāgasahitatthena visesetvā vuttā. Avaṇṇabhūmiyā saddhiṃ sambandhitvā pākaṭaṃ kātuṃ ‘‘lobho cā’’tiādi vuttaṃ. Kodhasadisovāti avaṇṇabhūmiyaṃ vuttakodhasadiso eva. ‘‘Luddho’’tiādigāthānaṃ ‘‘kuddho’’tiādigāthāsu vuttanayena attho daṭṭhabbo.

‘‘Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha ānandino sumanā ubbilāvitā , api nu tumhe paresaṃ subhāsitadubbhāsitaṃ ājāneyyāthāti? No hetaṃ bhante’’ti ayaṃ tatiyavāro nāma avaṇṇabhūmiyaṃ vuttanayavasena tatiyavāraṭṭhāne nīharitabbattā, so desanākāle tena vārena bodhetabbapuggalābhāvato desanāya anāgatopi tadatthasambhavato atthato āgatoyeva. Yathā taṃ vitthāravasena kathāvatthuppakaraṇanti dassetuṃ ‘‘tatiyavāro panā’’tiādi vuttaṃ, etena saṃvaṇṇanākāle tathābujjhanakasattānaṃ vasena so vāro ānetvā saṃvaṇṇetabboti dasseti. ‘‘Yatheva hī’’tiādinā tadevatthasambhavaṃ vibhāveti. Kuddho atthaṃ na jānāti yathevāti sambandho.

Paṭipajjitabbākāradassanavāreti yathāvuttaṃ tatiyavāraṃ upādāya vattabbe catutthavāre. ‘‘Tumhākaṃ satthā’’ti vacanato pabhuti yāva ‘‘imināpi kāraṇena taccha’’nti vacanaṃ, tāva yojanā. ‘‘So hi bhagavā’’tiādi tabbivaraṇaṃ. Tattha itipīti imināpi kāraṇena. Vitthāro visuddhimagge (visuddhi. 123 ādayo) ‘‘anāpatti upasampannassa bhūtaṃ ārocetī’’ti (pāci. 77) vuttepi sabhāgānameva ārocanaṃ yuttanti āha ‘‘sabhāgānaṃ bhikkhūnaṃyeva paṭijānitabba’’nti. Teyeva hi tassa atthakāmā, saddheyyavacanattañca maññanti, tato ca ‘‘sāsanassa amoghatā dīpitā hotī’’ti vuttatthasamatthanaṃ siyā. ‘‘Evañhī’’tiādi kāraṇavacanaṃ. Pāpicchatā ceva parivajjitā, kattubhūtā vā sā, hotīti sambandho. Amoghatāti niyyānikabhāvena atucchatā. Vuttanayenāti ‘‘tatra tumhehīti tasmiṃ vaṇṇe tumhehī’’tiādinā ceva ‘‘dutiyaṃ padaṃ paṭhamassa padassa, catutthañca tatiyassa vevacana’’ntiādinā ca vuttanayena.

Cūḷasīlavaṇṇanā

7.Ko anusandhīti pucchā ‘‘nanu ettakeneva yathāvuttehi avaṇṇavaṇṇehi sambandhā desanāmatthakaṃ pattā’’ti anuyogasambhavato katā. Vaṇṇena ca avaṇṇena cāti tadubhayapadena. Atthaniddeso viya hi saddaniddesopīti akkharacintakā. Atha vā tathābhāsanassa kāraṇattā, koṭṭhāsattā ca ‘‘padehī’’ti vuttaṃ. Avaṇṇena ca vaṇṇena cāti pana aguṇaguṇavasena, nindāpasaṃsāvasena ca sarūpadassanaṃ. ‘‘Nivatto amūlakatāya vissajjetabbatābhāvato’’ti (dī. ni. ṭī. 1.7) ācariyadhammapālattherena vuttaṃ. Taṃ vitthāretvā desanāya bodhetabbapuggalābhāvato ettakāva sā yuttarūpāti bhagavato ajjhāsayeneva adesanābhāvena nivatto, yathā taṃ vaṇṇabhūmiyaṃ tatiyavārotipi daṭṭhabbaṃ. Tathā bodhetabbapuggalasambhavena vissajjetabbatāya adhigatabhāvato anuvattatiyeva. Itipetaṃ bhūtanti ettha iti-saddo ādiattho taduparipi anuvattakattā, tena vakkhati ‘‘idha panā’’tiādi. Ettāvatā ayaṃ vaṇṇānusandhīti dassetvā duvidhesu pana tesu vaṇṇesu brahmadattassa vaṇṇānusandhīti dassento ‘‘so panā’’tiādimāha. Upari suññatāpakāsane anusandhiṃ dassessati ‘‘atthi bhikkhave’’tiādinā (dī. ni. 1.28).

Evaṃ pucchāvissajjanāmukhena samudāyatthataṃ vatvā idāni avayavatthataṃ dasseti ‘‘tatthā’’tiādinā. Appameva parito samantato khaṇḍitattā parittaṃ nāmāti āha ‘‘appamattakanti parittassa nāma’’nti. Mattā vuccati pamāṇaṃ mīyate parimīyateti katvā. Samāsantakakārena appamattakaṃ yathā ‘‘bahuputtako’’ti, evaṃ oramattakepi. Eteneva ‘‘appā mattā appamattā, sā etassāti appamattaka’’ntiādinā kapaccayassa sātthakatampi dasseti atthato abhinnattā. Mattakasaddassa anatthakabhāvato sīlameva sīlamattakaṃ. Anatthakabhāvoti ca sakatthatā purimapadattheyeva pavattanato. Na hi saddā kevalaṃ anatthakā bhavantīti akkharacintakā. Nanu ca bhagavato pāramitānubhāvena niratthakamekakkharampi mukhavaraṃ nārohati, sakalañca pariyattisāsanaṃ pade pade catusaccappakāsananti vuttaṃ, kathaṃ tassa anatthakatā sambhavatīti? Saccaṃ, tampi padantarābhihitassa atthassa visesanavasena tadabhihitaṃ atthaṃ vadati eva, so pana attho vināpi tena padantareneva sakkā viññātunti anatthakamicceva vuttanti. Nanu avocumha ‘‘anatthakabhāvo…pe… pavattanato’’ti. Apica vineyyajjhāsayānurūpavasena bhagavato desanā pavattati, vineyyā ca anādimatisaṃsāre lokiyesuyeva saddesu paribhāvitacittā, loke ca asatipi atthantarāvabodhe vācāsiliṭṭhatādivasena saddapayogo dissati ‘‘labbhati palabbhati, khañjati nikhañjati, āgacchati paccāgacchatī’’tiādinā. Tathāparicitānañca tathāvidheneva saddapayogena atthāvagamo sukho hotīti anatthakasaddapayogo vuttoti. Evaṃ sabbattha. Hoti cettha –

‘‘Padantaravacanīya-ssatthassa visesanāya;

Bodhanāya vineyyānaṃ, tathānatthapadaṃ vade’’ti.

Atha vā sīlamattakanti ettha matta-saddo visesanivattiattho ‘‘avitakkavicāramattā dhammā (dha. sa. tikamātikā) manomattā dhātu manodhātū’’ti (dha. sa. mūlaṭī. 499) ca ādīsu viya. ‘‘Appamattakaṃ oramattaka’’nti padadvayena sāmaññato vuttoyeva hi attho ‘‘sīlamattaka’’nti padena visesato vutto, tena ca sīlaṃ eva sīlamattaṃ, tadeva sīlamattakanti nibbacanaṃ kātabbanti dassetuṃ ‘‘sīlameva sīlamattaka’’nti vuttaṃ.

Ayaṃ pana aṭṭhakathāmuttako nayo – oramattakanti ettha oranti apārabhāgo ‘‘orato bhogaṃ (mahāva. 66) oraṃ pāra’’ntiādīsu viya. Atha vā heṭṭhāattho orasaddo oraṃ āgamanāya ye paccayā, te orambhāgiyāni saṃyojanānītiādīsu viya. Sīlañhi samādhipaññāyo apekkhitvā apārabhāge, heṭṭhābhāge ca hoti, ubhayatthāpi ‘‘ore pavattaṃ mattaṃ yassā’’tiādinā viggaho. Sīlamattakanti etthāpi mattasaddo amahatthavācako ‘‘bhesajjamattā’’tiādīsu viya. Atha vā sīlepi tadekadesasseva saṅgahaṇatthaṃ amahatthavācako ettha mattasaddo vutto. Tathā hi indriyasaṃvarapaccayasannissitasīlāni idha desanaṃ anāruḷhāni. Kasmāti ce? Yasmā tāni pātimokkhasaṃvaraājīvapārisuddhisīlāni viya na sabbaputhujjanesu pākaṭānīti. Mattanti cettha visesanivattiatthe napuṃsakaliṅgaṃ. Pamāṇappakatthesu pana ‘‘matta’’nti vā ‘‘mattā’’ti vā napuṃsakitthiliṅgaṃ.

‘‘Idaṃ vuttaṃ hotī’’tiādinā saha yojanāya piṇḍatthaṃ dasseti. Yena sīlena vadeyya, etaṃ sīlamattakaṃ nāmāti sambandho. ‘‘Vaṇṇaṃ vadāmīti ussāhaṃ katvāpī’’ti idaṃ ‘‘vaṇṇaṃ vadamāno’’ti etassa vivaraṇaṃ. Etena hi ‘‘ekapuggalo bhikkhave, loke uppajjamāno uppajjatī’’tiādīsu (a. ni. 1.170) viya mānasaddassa sāmatthiyatthataṃ dasseti. ‘‘Ussāhaṃ kurumāno’’ti avatvā ‘‘katvā’’ti ca vacanaṃ tvādipaccayantapadānamiva mānantapaccayantapadānampi parakiriyāpekkhamevāti dassanatthaṃ. ‘‘Tattha siyā’’tiādinā sandhāyabhāsitamatthaṃ ajānitvā nītatthameva gahetvā suttantaravirodhitaṃ maññamānassa kassaci īdisī codanā siyāti dasseti. Tatthāti tasmiṃ ‘‘appamattakaṃ kho paneta’’ntiādivacane (dī. ni. 1.7). Kammaṭṭhānabhāvane yuñjati sīlenāti yogī, tassa.

Alaṅkaraṇaṃ vibhūsanaṃ alaṅkāro, pasādhanakiriyā. Alaṃ karoti etenevāti vā alaṅkāro, kuṇḍalādipasādhanaṃ. Maṇḍīyate maṇḍanaṃ, ūnaṭṭhānapūraṇaṃ. Maṇḍīyati etenāti vā maṇḍanaṃ, mukhacuṇṇādiūnapūraṇopakaraṇaṃ. Idha pana sadisavohārena, taddhitavasena vā sīlameva tathā vuttaṃ. Maṇḍaneti maṇḍanahetu, maṇḍanakiriyānimittaṃ gatoti attho. Atha vā maṇḍati sīlenāti maṇḍano, maṇḍanajātiko puriso. Bahumhi cetaṃ jātyāpekkhāya ekavacanaṃ. Ubbāhanatthepi hi ekavacanamicchanti keci, tadayuttameva saddasatthe anāgatattā, atthayuttiyā ca abhāvato. Kathañhi ekavacananiddiṭṭhato ubbāhanakaraṇaṃ yuttaṃ siyā ekasmiṃ yevatthe ubbāhitabbassa aññassatthassa abhāvato. Tasmā vipallāsavasena bahvatthe idaṃ ekavacanaṃ daṭṭhabbaṃ, maṇḍanasīlesūti attho. Ācariyadhammapālattherenapi hi ayamevidha vinicchayo (dī. ni. ṭī. 1.7) vutto. Aggatanti uttamabhāvaṃ.

Assaṃ bhavissāmīti ākaṅkheyyāti sambandho. Assāti bhaveyya. Paripūrakārīti cettha iti-saddo ādiattho, pakārattho vā, tena sakalampi sīlathomanasuttaṃ dasseti.

Kikīva aṇḍanti etthāpi tadatthena iti-saddena –

‘‘Kikīva aṇḍaṃ camarīva vāladhiṃ,

Piyaṃva puttaṃ nayanaṃva ekakaṃ;

Tatheva sīlaṃ anurakkhamānā,

Supesalā hotha sadā sagāravā’’ti. (visuddhi. 1.19); –

Gāthaṃ saṅgaṇhāti. ‘‘Pupphagandho’’ti vatvā tadekadesena dassetuṃ ‘‘na candana’’ntiādi vuttaṃ. Candanaṃ tagaraṃ mallikāti hi taṃsahacaraṇato tesaṃ gandhova vutto. Pupphagandhoti ca pupphañca tadavaseso gandho cāti attho. Tagaramallikāhi vā avasiṭṭho ‘‘pupphagandho’’ti vutto. Satañca gandhoti ettha sīlameva sadisavohārena vā taddhitavasena vā gandho. Sīlanibandhano vā thutighoso vuttanayena ‘‘gandho’’ti adhippeto. Sīlañhi kittiyā nimittaṃ. Yathāha ‘‘sīlavato kalyāṇo kittisaddo abbhuggacchatī’’ti (dī. ni. 2.150; 3.316; a. ni. 5.213; mahāva. 785; udā. 76). Sappuriso pavāyati pakārehi gandhati tassa gandhūpagarukkhapaṭibhāgattā.

Vassikīti sumanapupphaṃ, ‘‘vassika’’ntipi pāṭho, tadatthova. Gandhā eva gandhajātā, gandhappakārā vā. Yvāyanti yadidaṃ, uttamo gandho vātīti sambandho.

Sammadaññā vimuttānanti sammā aññāya jānitvā, aggamaggena vā vimuttānaṃ. Maggaṃ na vindatīti kāraṇaṃ na labhati, na jānāti vā.

‘‘Sīle patiṭṭhāyā’’ti gāthāya paṭisandhipaññāya sapañño ātāpī vīriyavā pārihārikapaññāya nipako narasaṅkhāto bhikkhu sīle patiṭṭhāya cittaṃ tappadhānena vuttaṃ samādhiṃ bhāvayaṃ bhāvayanto bhāvanāhetu tathā paññaṃ vipassanañca imaṃ antojaṭābahijaṭāsaṅkhātaṃ jaṭaṃ vijaṭaye vijaṭeyya vijaṭituṃ samattheyyāti saṅkhepattho.

Pathaviṃ nissāyāti pathaviṃ rasaggahaṇavasena nissāya, sīlasmiṃ pana paripūraṇavasena nissāya patiṭṭhānaṃ daṭṭhabbaṃ.

Appakamahantatāya pārāpārādi viya upanidhāpaññattibhāvato aññamaññaṃ upanidhāya āhāti vissajjetuṃ ‘‘upari guṇe upanidhāyā’’ti vuttaṃ. Sīlañhīti ettha hi-saddo kāraṇattho, tenidaṃ kāraṇaṃ dasseti ‘‘yasmā sīlaṃ kiñcāpi patiṭṭhābhāvena samādhissa bahūpakāraṃ, pabhāvādiguṇavisese panassa upanidhāya kalampi bhāgaṃ na upeti, tathā samādhi ca paññāyā’’ti. Tenevāha ‘‘tasmā’’tiādi. Na pāpuṇātīti guṇasamabhāvena na sampāpuṇāti, na sametīti vuttaṃ hoti. Uparimanti samādhipaññaṃ. Upanidhāyāti upatthambhaṃ katvā. Tañhi tādisāya paññattiyā upatthambhanaṃ hoti. Heṭṭhimanti sīlasamādhidvayaṃ.

‘‘Katha’’ntiādi vitthāravacanaṃ. Kaṇḍambamūlikapāṭihāriyakathanañcettha yathākathañcipi sīlassa samādhimapāpuṇatāsiddhiyevidhādhippetāti pākaṭatarapāṭihāriyabhāvena, nidassananayena cāti daṭṭhabbaṃ. ‘‘Abhi…pe… titthiyamaddana’’nti idaṃ pana tassa yamakapāṭihāriyassa supākaṭabhāvadassanatthaṃ, aññehi bodhimūle ñātisamāgamādīsu ca katapāṭihāriyehi visesadassanatthañca vuttaṃ. Sambodhito hi aṭṭhamepi divase devatānaṃ ‘‘buddho vā no vā’’ti uppannakaṅkhāvidhamanatthaṃ ākāse ratanacaṅkamaṃ māpetvā caṅkamanto pāṭihāriyaṃ akāsi, tato dutiyasaṃvacchare kulanagaragato kapilavatthupure nigrodhārāme ñātīnaṃ samāgamepi tesaṃ mānamadappahānatthaṃ yamakapāṭihāriyaṃ akāsi. Tattha abhisambodhitoti abhisambujjhanakālato. Sāvatthinagaradvāreti sāvatthinagarassa dakkhiṇadvāre. Kaṇḍambarukkhamūleti kaṇḍena nāma pasenadirañño uyyānapālena ropitattā kaṇḍambanāmakassa rukkhassa mūle. Yamakapāṭihāriyakaraṇatthāya bhagavato citte uppanne ‘‘tadanucchavikaṃ ṭhānaṃ icchitabba’’nti ratanamaṇḍapādi sakkena devaraññā āṇattena vissakammunā katanti vadanti keci. Bhagavatā nimmitanti apare. Aṭṭhakathāsu pana anekāsu ‘‘sakkena devānamindena āṇāpitena vissakammadevaputtena maṇḍapo kato, caṅkamo pana bhagavatā nimmito’’ti vuttaṃ. Dibbasetacchatte devatāhi dhāriyamāneti attho viññāyati aññesamasambhavato. ‘‘Dvādasayojanāya parisāyā’’ti idaṃ catūsu disāsu paccekaṃ dvādasayojanaṃ manussaparisaṃ sandhāya vuttaṃ. Tadā kira dasasahassilokadhātuto cakkavāḷagabbhaṃ paripūretvā devabrahmānopi sannipatiṃsu. Yo koci evarūpaṃ pāṭihāriyaṃ kātuṃ samattho ce, so āgacchatūti codanāsadisattā vuttaṃ ‘‘attādānaparidīpana’’nti. Attādānañhi anuyogo paṭipakkhassa attassa ādānaṃ gahaṇanti katvā. Titthiyamaddananti ‘‘pāṭihāriyaṃ karissāmā’’ti kuhāyanavasena pubbe uṭṭhitānaṃ titthiyānaṃ maddanaṃ, tañca tathā kātuṃ asamatthatāsampādanameva. Tadetaṃ padadvayaṃ ‘‘yamakapāṭihāriya’’nti etena sambandhitabbaṃ. Rājagahaseṭṭhino candanaghaṭikuppattito paṭṭhāya sabbameva cettha vattabbaṃ.

Uparimakāyatotiādi paṭisambhidāmagge (paṭi. ma. 1.116) āgatanayadassanaṃ, tena vuttaṃ ‘‘itiādinayappavatta’’nti, ‘‘sabbaṃ vitthāretabba’’nti ca. Tatthāyaṃ pāḷiseso –

‘‘Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati. Puratthimakāyato aggi, pacchimakāyato udakaṃ. Pacchimakāyato aggi, puratthimakāyato udakaṃ. Dakkhiṇaakkhito aggi, vāmaakkhito udakaṃ. Vāmaakkhito aggi, dakkhiṇaakkhito udakaṃ. Dakkhiṇakaṇṇasotato aggi, vāmakaṇṇasotato udakaṃ. Vāmakaṇṇasotato aggi, dakkhiṇakaṇṇasotato udakaṃ. Dakkhiṇanāsikāsotato aggi, vāmanāsikāsotato udakaṃ. Vāmanāsikāsotato aggi, dakkhiṇanāsikāsotato udakaṃ. Dakkhiṇaaṃsakūṭato aggi, vāmaaṃsakūṭato udakaṃ. Vāmaaṃsakūṭato aggi, dakkhiṇaaṃsakūṭato udakaṃ. Dakkhiṇahatthato aggi, vāmahatthato udakaṃ. Vāmahatthato aggi, dakkhiṇahatthato udakaṃ. Dakkhiṇapassato aggi, vāmapassato udakaṃ. Vāmapassato aggi, dakkhiṇapassato udakaṃ. Dakkhiṇapādato aggi, vāmapādato udakaṃ. Vāmapādato aggi, dakkhiṇapādato udakaṃ. Aṅgulaṅgulehi aggi, aṅgulantarikāhi udakaṃ. Aṅgulantarikāhi aggi, aṅgulaṅgulehi udakaṃ. Ekekalomato aggi, ekekalomato udakaṃ. Lomakūpato lomakūpato aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattatī’’ti.

Aṭṭhakathāyaṃ pana ‘‘ekekalomakūpato’’ icceva (paṭi. ma. aṭṭha. 2.1.116) āgataṃ.

Channaṃ vaṇṇānanti etthāpi nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjiṭṭhānaṃ pabhassarānanti ayaṃ sabbopi pāḷiseso peyyālanayena, ādi-saddena ca dassito. Ettha ca channaṃ vaṇṇānaṃ ubbāhanabhūtānaṃ yamakā yamakā vaṇṇā pavattantīti pāṭhasesena sambandho, tena vakkhati ‘‘dutiyā dutiyā rasmiyo’’tiādi. Tattha hi tāsaṃ yamakaṃ yamakaṃ pavattanākārena saha āvajjanaparikammādhiṭṭhānānaṃ visuṃ pavatti dassitā. Keci pana ‘‘channaṃ vaṇṇāna’’nti etassa ‘‘aggikkhandho udakadhārā’’ti purimehi padehi sambandhaṃ vadanti, tadayuttameva aggikkhandhaudakadhārānaṃ atthāya tejokasiṇavāyokasiṇānaṃ samāpajjanassa vakkhamānattā. Channaṃ vaṇṇānaṃ chabbaṇṇā pavattantīti kattuvasena vā sambandho yathā ‘‘ekassa cepi bhikkhuno na paṭibhāseyya taṃ bhikkhuniṃ apasādetu’’nti (pāci. 558). Kattukammesu hi bahulā sāmivacanaṃ ākhyātapayogepi icchanti neruttikā.

Evaṃ pāḷinayena yamakapāṭihāriyaṃ dassetvā idāni taṃ aṭṭhakathānayena vivaranto paccāsattinayena ‘‘channaṃ vaṇṇāna’’nti padameva paṭhamaṃ vivarituṃ ‘‘tassā’’tiādimāha. Tattha tassāti bhagavato. ‘‘Suvaṇṇavaṇṇā rasmiyo’’ti idaṃ tāsaṃ pītābhānaṃ yebhuyyatāya vuttaṃ, chabbaṇṇāhi rasmīhi alaṅkaraṇakālo viyāti attho. Tāpi hi cakkavāḷagabbhato uggantvā brahmalokamāhacca paṭinivattitvā cakkavāḷamukhavaṭṭimeva gaṇhiṃsu. Ekacakkavāḷagabbhaṃ vaṅkagopānasikaṃ viya bodhigharaṃ ahosi ekālokaṃ. Dutiyā dutiyā rasmiyoti purimapurimato pacchā pacchā nikkhantā rasmiyo. Kasmā sadisākāravasena ‘‘viyā’’ti vacanaṃ vuttanti āha ‘‘dvinnañcā’’tiādi. Dvinnañca cittānaṃ ekakkhaṇe pavatti nāma natthi, yehi tā evaṃ siyuṃ, tathāpi iminā kāraṇadvayena evameva khāyantīti adhippāyo. Bhavaṅgaparivāsassāti bhavaṅgavasena parivasanassa, bhavaṅgasaṅkhātassa parivasanassa vā, bhavaṅgapatanassāti vuttaṃ hoti. Āciṇṇavasitāyāti āvajjanasamāpajjanādīhi pañcahākārehi samāciṇṇaparicayatāya. Nanu ca ekassāpi cittassa pavattiyā dve kisso rasmiyopi sambhaveyyunti anuyogamapaneti ‘‘tassā tassā pana rasmiyā’’tiādinā. Cittavāranānattā āvajjanaparikammacittāni, kasiṇanānattā adhiṭṭhānacittavārānipi visuṃ visuṃyeva pavattanti. Āvajjanāvasāne tikkhattuṃ pavattajavanāni parikammanāmeneva idha vuttāni.

Kathanti āha ‘‘nīlarasmiatthāya hī’’tiādi. ‘‘Mañjiṭṭharasmiatthāya lohitakasiṇaṃ, pabhassararasmiatthāya pītakasiṇa’’nti idaṃ lohitapītarasmīnaṃ kāraṇeyeva vutte siddhanti na vuttaṃ. Tāsameva hi mañjiṭṭhapabhassararasmiyo visesapabhedabhūtāti. ‘‘Aggikkhandhatthāyā’’tiādinā ‘‘uparimakāyato’’tiādīnaṃ vivaraṇaṃ. Aggikkhandhaudakakkhandhāpi aññamaññaasammissā yāva brahmalokā uggantvā cakkavāḷamukhavaṭṭiyaṃ patiṃsu, taṃ divasaṃ pana satthā yo yo yasmiṃ yasmiṃ dhamme ca pāṭihāriye ca pasanno, tassa tassa ajjhāsayavasena taṃ taṃ dhammañca kathesi, pāṭihāriyañca dassesi, evaṃ dhamme bhāsiyamāne, pāṭihāriye ca kariyamāne mahājano dhammābhisamayo ahosi. Tasmiñca samāgame attano manaṃ gahetvā pañhaṃ pucchituṃ samatthaṃ adisvā nimmitaṃ buddhaṃ māpesi, tena pucchitaṃ pañhaṃ satthā vissajjesi. Satthārā pucchitaṃ pañhaṃ so vissajjesi, satthu caṅkamanakāle nimmito ṭhānādīsu aññataraṃ kappesi, tassa caṅkamanakāle satthā ṭhānādīsu aññataraṃ kappesīti etamatthaṃ dassetuṃ ‘‘satthā caṅkamatī’’tiādi vuttaṃ. ‘‘Sabbaṃ vitthāretabba’’nti etena ‘‘satthā tiṭṭhati, nimmito caṅkamati vā nisīdati vā seyyaṃ vā kappetī’’tiādinā (paṭi. ma. 1.116) catūsu iriyāpathesu ekekamūlakā satthupakkhe cattāro , nimmitapakkhe cattāroti sabbe aṭṭha vārā vitthāretvā vattabbāti dasseti. Yasmā sīlaṃ samādhissa patiṭṭhāmattameva hutvā nivattati, samādhiyeva tattha patiṭṭhāya yathāvuttaṃ sabbaṃ pāṭihāriyakiccaṃ pavatteti, tasmā tadetaṃ samādhikiccamevāti vuttaṃ ‘‘ettha ekampī’’tiādi.

‘‘Yaṃ panā’’tiādinā samādhissa paññamapāpuṇatā vibhāvitā, yaṃ pana paṭivijjhi, idaṃ paṭivijjhanaṃ paññākiccanti attho. Taṃ anukkamato dasseti ‘‘bhagavā’’tiādinā. ‘‘Kappasatasahassādhikāni cattāri asaṅkhyeyyānī’’ti idaṃ dīpaṅkarapādamūle katapaṭhamābhinīhārato paṭṭhāya vuttaṃ, tato pubbepi yattakena tasmiṃ bhave icchanto sāvakabodhiṃ pattuṃ sakkuṇeyya, tattakaṃ puññasambhāraṃ samupacinīti veditabbaṃ. Tatoyeva hi ‘‘manussattaṃ liṅgasampatti, hetu satthāradassana’’ntiādinā (bu. vaṃ. 59) vuttesu aṭṭhadhammesu hetusampannatā ahosi. Keci pana manopaṇidhānavacīpaṇidhānavasena anekadhā asaṅkhyeyyaparicchedaṃ katvā pubbasambhāraṃ vadanti, tadayuttameva saṅgahāruḷhāsu aṭṭhakathāsu tathā avuttattā. Tāsu hi yathāvuttanayena paṭhamābhinīhārato pubbe hetusampannatāyeva dassitā. Ekūnatiṃsavassakāle nikkhamma pabbajitvāti sambandho. Cakkaratanārahapuññavantatāya bodhisatto cakkavattisirisampannoti tassa nivāsabhavanaṃ ‘‘cakkavattisirinivāsabhūta’’nti vuttaṃ. Bhavanāti rammasurammasubhasaṅkhātā niketanā. Padhānayoganti dukkaracariyāya uttamavīriyānuyogaṃ.

Uruvelāyaṃ kira senānigame kuṭumbikassa dhītā sujātā nāma dārikā vayappattā nerañjarāya tīre nigrodhamūle patthanamakāsi ‘‘sacāhaṃ samajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, khīrapāyāsena balikammaṃ karissāmī’’ti, (ma. ni. aṭṭha. 2.284; jā. aṭṭha. 1.avidūre nidānakathā) tassā sā patthanā samijjhi. Sā satta dhenuyo laṭṭhivane khādāpetvā tāsampi dhītaro gāviyo laddhā tatheva khādāpetvā puna tāsampi dhītaro tathevāti sattaputtinattipanattiparamparāgatāhi dhenūhi khīraṃ gahetvā khīrapāyāsaṃ pacitumārabhi. Tasmiṃ khaṇe mahābrahmā tiyojanikaṃ setacchattaṃ upari dhāresi, sakko devarājā aggiṃ ujjālesi, sakalaloke vijjamānarasaṃ devatā pakkhipiṃsu, pāyāsaṃ dakkhiṇāvaṭṭaṃ hutvā pacati, taṃ sā suvaṇṇapātiyā satasahassagghanikāya saheva bodhisattassa datvā pakkāmi. Atha bodhisatto taṃ gahetvā nerañjarāya tīre suppatiṭṭhite nāma titthe ekatālaṭṭhippamāṇe ekūnapaññāsapiṇḍe karonto paribhuñji, taṃ sandhāya vuttaṃ ‘‘visākhāpuṇṇamāyaṃ uruvelagāme sujātāya dvinnaṃ pakkhittadibbojaṃ madhupāyāsaṃ paribhuñjitvā’’ti. Tattha sujātāyāti āyasmato yasattherassa mātubhūtāya pacchā saraṇagamanaṭṭhāne etadaggappattāya sujātāya nāma seṭṭhibhariyāya. Aṅgamaṅgānusārino rasassa sāro upatthambhabalakaro bhūtanissito eko viseso ojā nāma, sā divi bhavā pakkhittā etthāti pakkhittadibbojo, taṃ. Pātabbo ca so asitabbo cāti pāyāso, rasaṃ katvā pivituṃ, ālopaṃ katvā ca bhuñjituṃ yutto bhojanaviseso, madhunā sitto pāyāso madhupāyāso, taṃ.

Tato nerañjarāya tīre mahāsālavane nānāsamāpattīhi divāvihārassa katattā ‘‘sāyanhasamaye’’tiādi vuttaṃ. Vitthāro tattha tattha gahetabbo. Dakkhiṇuttarenāti divāvihārato bodhiyā pavisanamaggaṃ sandhāyāha, ujukaṃ dakkhiṇuttaragatena devatāhi alaṅkatena maggenāti attho . Evampi vadanti ‘‘dakkhiṇuttarenāti dakkhiṇapacchimuttarena ādiavasānagahaṇena majjhimassāpi gahitattā, tathā luttapayogassa ca dassanato. Evañhi sati ‘dakkhiṇapacchimuttaradisābhāgena bodhimaṇḍaṃ pavisitvā tiṭṭhatī’ti (jā. aṭṭha. 1.avidūrenidānakathā) jātakanidāne vuttavacanena sametī’’ti. Dakkhiṇadisato gantabbo uttaradisābhāgo dakkhiṇuttaro, tena pavisitvāti apare. Keci pana ‘‘uttarasaddo cettha maggavācako. Yadi hi disāvācako bhaveyya, ‘dakkhiṇuttarāyā’ti vadeyyā’’ti, taṃ na ‘‘uttarena nadī sīdā, gambhīrā duratikkamā’’tiādinā disāvācakassāpi enayogassa dassanato, uttarasaddassa ca maggavācakassa anāgatattā. Apica disābhāgaṃ sandhāya evaṃ vuttaṃ. Disābhāgopi hi disā evāti. Atha antarāmagge sotthiyena nāma tiṇahārakabrāhmaṇena dinnā aṭṭha kusatiṇamuṭṭhiyo gahetvā asitañcanagirisaṅkāsaṃ sabbabodhisattānamassāsajananaṭṭhāne samāviruḷhaṃ bodhiyā maṇḍanabhūtaṃ bodhimaṇḍamupagantvā tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇadisābhāge aṭṭhāsi, so pana padeso paduminipatte udakabindu viya pakampittha, tato pacchimadisābhāgaṃ, uttaradisābhāgañca gantvā tiṭṭhantepi mahāpurise tatheva te akampiṃsu, tato ‘‘nāyaṃ sabbopi padeso mama guṇaṃ sandhāretuṃ samattho’’ti puratthimadisābhāgamagamāsi, tattha pallaṅkappamāṇaṃ niccalamahosi, tasseva ca nippariyāyena bodhimaṇḍasamaññā, mahāpuriso ‘‘idaṃ kilesaviddhaṃsanaṭṭhāna’’nti sanniṭṭhānaṃ katvā pubbuttaradisābhāge ṭhito tattha akampanappadese tāni tiṇāni agge gahetvā sañcālesi, tāvadeva cuddasahattho pallaṅko ahosi, tānipi tiṇāni vicittākārena tūlikāya lekhā gahitāni viya ahesuṃ. So tattha tisandhipallaṅkaṃ ābhujitvā caturaṅgasamannāgataṃ mettākammaṭṭhānaṃ pubbaṅgamaṃ katvā caturaṅgikaṃ vīriyaṃ adhiṭṭhahitvā nisīdi, tamatthaṃ saṅkhipitvā dassento ‘‘bodhimaṇḍaṃ pavisitvā’’tiādimāha.

Tattha bodhi vuccati arahattamaggañāṇaṃ, sabbaññutaññāṇañca, sā maṇḍati thāmagatatāya pasīdati etthāti bodhimaṇḍo, nippariyāyena yathāvuttappadeso, pariyāyena pana idha dumarājā. Tathā hi ācariyānandattherena vuttaṃ ‘‘bodhimaṇḍasaddopaṭhamābhisambuddhaṭṭhāne eva daṭṭhabbo, na yattha katthaci bodhirukkhassa patiṭṭhitaṭṭhāne’’ti, taṃ.

Māravijayasabbaññutaññāṇapaṭilābhādīhi bhagavantaṃ assāsetīti assattho. Āpubbañhi sāsasaddaṃ anusiṭṭhitosanesu icchanti, yaṃ tu loke ‘‘caladalo, kuñjarāsano’’ tipi vadanti. Accuggatabhāvena, ajeyyabhūmisīsagatabhāvena, sakalasabbaññuguṇapaṭilābhaṭṭhānaviruḷhabhāvena ca dumānaṃ rājāti dumarājā, assattho ca so dumarājā cāti assatthadumarājā taṃ. Dvinnaṃ ūrujāṇusandhīnaṃ, ūrumūlakaṭisandhissa ca vasena tayo sandhayo, saṇṭhānavasena vā tayo koṇā yassāti tisandhi, sveva pallaṅko ūrubaddhāsanaṃ parisamantato aṅkanaṃ āsananti atthena ra-kārassa la-kāraṃ, dvibhāvañca katvā, tīhi vā sandhīhi lakkhito pallaṅko tisandhipallaṅko, taṃ. Ābhujitvāti ābandhitvā, ubho pāde samañchite katvāti vuttaṃ hoti. Vitthāro sāmaññaphalasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.216) āgamissati. Attā, mitto, majjhatto, verīti catūsupi samappavattanavasena caturaṅgasamannāgataṃ mettākammaṭṭhānaṃ. ‘‘Caturaṅgasamannāgata’’nti idaṃ pana ‘‘vīriyādhiṭṭhāna’’nti etenāpi yojetabbaṃ. Tampi hi –

Kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, upasussatu sarīre maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī’’ti (ma. ni. 2.184; saṃ. ni. 1.266; a. ni. 3.51; a. ni. 8.13; mahāni. 17, 196) –

Vuttanayena caturaṅgasamannāgatameva.

Cuddasa hatthā vitthatappamāṇabhāvena yassāti cuddasahattho. Parisamantato aṅkīyate lakkhīyate paricchedavasenāti pallaṅko ra-kārassa la-kāraṃ, tassa ca dvittaṃ katvā. Apica ‘‘idaṃ kilesaviddhaṃsanaṭṭhāna’’nti aṭṭhakathāsu vacanato pallaṃ kilesaviddhaṃsanaṃ karoti etthāti pallaṅko niggahitāgamavasena, aluttasamāsavasena vā, cuddasahattho ca so pallaṅko ca, sveva uttamaṭṭhena patthanīyaṭṭhena ca varoti cuddasahatthapallaṅkavaro, tattha gato pavatto nisinno tathā. Cuddasahatthatā cettha vitthāravasena gahetabbā. Tāniyeva hi tiṇāni aparimitapuññānubhāvato cuddasahatthavitthatapallaṅkabhāvena pavattāni, na ca tāni aṭṭhamuṭṭhippamāṇāni cuddasahatthaaccuggatāni sambhavanti . Tatoyeva ca idha ‘‘tiṇasantharaṃ santharitvā’’ti vuttaṃ, dhammapadaṭṭhakathādīsu ca ‘‘tiṇāni santharitvā…pe… puratthimābhimukho nisīditvā’’ti (dha. sa. aṭṭha. 1.sāriputtheravaṇṇanā; dha. sa. aṭṭha. 1.nidānakathā). Aññattha ca ‘‘tiṇāsane cuddasahatthasammate’’ti. Keci pana ‘‘accuggatabhāveneva cuddasahattho’’ti yathā tathā parikappanāvasena vadanti, taṃ na gahetabbaṃ yathāvuttena kāraṇena, sādhakena ca viruddhattā. Kāmañca manorathapūraṇiyā caturaṅguttaravaṇṇanāya ‘‘tikkhattuṃ bodhiṃ padakkhiṇaṃ katvā bodhimaṇḍaṃ āruyha cuddasahatthubbedhe ṭhāne tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya nisinnakālato’’ti (a. ni. aṭṭha. 2.4.33) pāṭho dissati, tathāpi tattha ubbedhasaddo vitthāravācakoti veditabbo, yathā ‘‘tiriyaṃ soḷasubbedho, uddhamāhu sahassadhā’’ti (jā. 1.3.40) mahāpanādajātake. Tathā hi tadaṭṭhakathāyaṃ vuttaṃ ‘‘tiriyaṃ soḷasubbedhoti vitthārato soḷasakaṇḍapātavitthāro ahosī’’ti (jātaka aṭṭha. 2-302 piṭṭhe). Aññathā hi ākāseyeva ukkhipitvā tiṇasantharaṇaṃ kataṃ, na acalapadeseti attho āpajjeyya santharaṇakiriyādhārabhāvato tassa, so cattho anadhippeto aññattha anāgatattāti.

Rajatakkhandhaṃ piṭṭhito katvā viyāti sambandho. Atthanti pacchimapabbataṃ. Mārabalanti māraṃ, mārabalañca, mārassa vā sāmatthiyaṃ. Pubbenivāsanti pubbe nivutthakkhandhaṃ. Dibbacakkhunti dibbacakkhuñāṇaṃ. ‘‘Kicchaṃ vatāyaṃ loko āpanno’’tiādinā (dī. ni. 2.57; saṃ. ni. 2.4) jarāmaraṇamukhena paccayākāre ñāṇaṃ otāretvā. Ānāpānacatutthajjhānanti etthāpi ‘‘sabbabuddhānaṃ āciṇṇa’’nti vibhattivipariṇāmaṃ katvā yojetabbaṃ. Tampi hi buddhānamāciṇṇamevāti vadanti. Pādakaṃ katvāti kāraṇaṃ, patiṭṭhānaṃ vā katvā. ‘‘Vipassanaṃ vaḍḍhetvāti chattiṃsakoṭisatasahassamukhena āsavakkhayañāṇasaṅkhātamahāvajirañāṇagabbhaṃ gaṇhāpanavasena vipassanaṃ bhāvetvā. Sabbaññutaññāṇādhigamāya anupadadhammavipassanāvasena anekākāravokāre saṅkhāre sammasato chattiṃsakoṭisatasahassamukhena pavattaṃ vipassanāñāṇampi hi ‘‘mahāvajirañāṇa’’nti vuccati, catuvīsatikoṭisatasahassasaṅkhyāya devasikaṃ vaḷañjanakasamāpattīnaṃ purecarānucarañāṇampi. Idha pana maggañāṇameva, visesato ca aggamaggañāṇaṃ, tasmā tasseva vipassanāgabbhabhāvo veditabboti. Sabbabuddhaguṇeti sabbaññutādiniravasesabuddhaguṇe. Tassā pādakaṃ katvā samādhi nivattoti vuttaṃ ‘‘idamassa paññākicca’’nti. Assāti bhagavato.

‘‘Tattha yathā hatthe’’tiādinā upamāya pākaṭīkaraṇaṃ. Hattheti hatthapasate, karapuṭe vā. Pātiyanti sarāvake. Ghaṭeti udakaharaṇaghaṭe. Dvattiṃsadoṇagaṇhanappamāṇaṃ kuṇḍaṃ kolambo. Tato mahatarā cāṭi. Tatopi mahatī mahākumbhī. Soṇḍī kusobbho. Nadībhāgo kandaro. Cakkavāḷapādesu samuddo cakkavāḷamahāsamuddo.Sinerupādake mahāsamuddeti sīdantarasamuddaṃ sandhāyāha. ‘‘Pātiya’’ntiādināpi tadevatthaṃ pakārantarena vibhāveti. Parittaṃ hoti yathāti sambandho. Yassā pāḷiyā atthavibhāvanatthāya yā saṃvaṇṇanā vuttā, tadeva tassā guṇabhāvena dassetuṃ ‘‘tenāhā’’tiādi vuttaṃ. Evaṃ sabbattha.

‘‘Duve puthujjanā’’tiādi puthujjanesu labbhamānavibhāgadassanatthameva vuttaṃ, na pana mūlapariyāyasaṃvaṇṇanādīsu (ma. ni. aṭṭha. 1.2) viya puthujjanavisesaniddhāraṇatthaṃ niravasesaputhujjanasseva idha adhippetattā. Sabbopi hi puthujjano bhagavato upariguṇe vibhāvetuṃ na sakkoti, tiṭṭhatu tāva puthujjano, ariyasāvakapaccekabuddhānampi avisayā eva buddhaguṇā. Tathā hi vakkhati ‘‘sotāpanno’’tiādi (dī. ni. aṭṭha. 1.7). Gottasambandhatāya ādiccassa sūriyadevaputtassa bandhūti ādiccabandhu, tena vuttaṃ niddese

‘‘Ādicco vuccati sūriyo. Sūriyo gotamo gottena, bhagavāpi gotamo gottena, bhagavā sūriyassa gottañātako gottabandhu, tasmā buddho ādiccabandhū’’ti (mahāni. 150; cūḷani. 99).

Saddavidū pana ‘‘buddhassādiccabandhunā’’ti pāṭhamicchanti. Ādiccassa bandhunā gottena samāno gottasaṅkhāto bandhu yassa, buddho ca so ādiccabandhu cāti katvā. Yasmā pana khandhakathādikosallenāpi upakkilesānupakkilesānaṃ jānanahetubhūtaṃ bāhusaccaṃ hoti, yathāha –

‘‘Kittāvatā nu kho bhante bahussuto hotīti? Yato kho bhikkhu khandhakusalo hoti. Dhātu…pe… āyatana…pe… paṭiccasamuppādakusalo hoti, ettāvatā kho bhikkhu bahussuto hotī’’ti.

Tasmā ‘‘yassa khandhadhātuāyatanādīsū’’tiādi vuttaṃ. Ādi-saddena cettha yāva paṭiccasamuppādā saṅgaṇhāti. Tattha vācuggatakaraṇaṃ uggaho. Atthassa paripucchanaṃ paripucchā. Aṭṭhakathāvasena atthassa sotadvārapaṭibaddhatākaraṇaṃ savanaṃ. Byañjanatthānaṃ sunikkhepasunayanena dhammassa pariharaṇaṃ dhāraṇaṃ. Evaṃ sutadhātaparicitānaṃ vitakkanaṃ manasānupekkhanaṃ paccavekkhaṇaṃ.

Evaṃ pabhedaṃ dassetvā vacanatthampi dasseti ‘‘duvidho’’tiādinā. Puthūnanti anekavidhānaṃ kilesādīnaṃ. Puthujjanantogadhattāti bahūnaṃ janānaṃ abbhantare samavarodhabhāvato puthujjanoti sambandho. Puthucāyaṃ janoti puthu eva visuṃyeva ayaṃ saṅkhyaṃ gato. Itīti tasmā puthujjanoti sambandho. Evaṃ gāthābandhena saṅkhepato dassitamatthaṃ ‘‘so hī’’tiādinā vivarati. ‘‘Nānappakārāna’’nti iminā puthu-saddo idha bahvatthoti dasseti.

Ādi-saddena saṅgahitamatthaṃ, tadatthassa ca sādhakaṃ ambasecanagarusinānanayena niddesapāḷiyā dassento ‘‘yathāhā’’tiādimāha. Avihatā sakkāyadiṭṭhiyo, puthu bahukā tā etesanti puthuavihatasakkāyadiṭṭhikā, etena avihatattā puthu sakkāyadiṭṭhiyo janenti, puthūhi vā sakkāyadiṭṭhīhi janitāti atthaṃ dasseti. Avihatatthameva vā janasaddo vadati, tasmā puthu sakkāyadiṭṭhiyo janenti na vihananti, janā vā avihatā puthu sakkāyadiṭṭhiyo etesanti atthaṃ dassetītipi vaṭṭati, visesanaparanipātanañcettha daṭṭhabbaṃ yathā ‘‘agyāhito’’ti. ‘‘Puthu satthārānaṃ mukhullokikā’’ti etena puthu bahavo janā satthāro etesanti nibbacanaṃ dassitaṃ. Puthu sabbagatīhi avuṭṭhitāti ettha pana kammakilesehi janetabbā, jāyanti vā sattā etthāti janā, gatiyo, puthu sabbā eva janā gatiyo etesanti vacanattho. ‘‘Puthu nānābhisaṅkhāreabhisaṅkharontī’’ti etena ca jāyanti etehi sattāti janā, puññābhisaṅkhārādayo, puthu nānāvidhā janā saṅkhārā etesaṃ vijjanti, puthu vā nānābhisaṅkhāre janenti abhisaṅkharontīti atthamāha. Tato paraṃ pana ‘‘puthu nānāoghehi vuyhantī’’tiādiatthattayaṃ janenti etehi sattāti janā, kāmoghādayo, rāgasantāpādayo, rāgapariḷāhādayo ca, sabbepi vā kilesapariḷāhā. Puthu nānappakārā te etesaṃ vijjanti, tehi vā janenti vuyhanti, santāpenti, pariḍahanti cāti nibbacanaṃ dassetuṃ vuttaṃ. ‘‘Rattā giddhā’’tiādi pariyāyavacanaṃ.

Api ca rattāti vatthaṃ viya raṅgajātena cittassa vipariṇāmakarena chandarāgena rattā. Giddhāti abhikaṅkhanasabhāvena abhigijjhanena giddhā. Gathitāti ganthitā viya dummocanīyabhāvena tattha paṭibaddhā. Mucchitāti kilesāvisanavasena visaññībhūtā viya anaññakiccamohaṃ samāpannā. Ajjhosannāti anaññāsādhāraṇe viya katvā gilitvā pariniṭṭhapetvā ṭhitā. Laggāti gāvo kaṇṭake viya āsattā, mahāpalipe vā patanena nāsikaggapalipannapuriso viya uddharitumasakkuṇeyyabhāvena nimuggā. Laggitāti makkaṭālepena viya makkaṭo pañcannaṃ indriyānaṃ vasena āsaṅgitā, palibuddhāti sambaddhā, upaddutā vāti ayamattho aṅguttaraṭīkāyaṃ (a. ni. aṭṭha. 1.51) vutto. Etena jāyatīti jano, ‘‘rāgo gedho’’ti evamādiko, puthu nānāvidho jano rāgādiko etesaṃ, puthūsu vā pañcasu kāmaguṇesu janā rattā giddhā…pe… palibuddhāti atthaṃ dasseti.

‘‘Āvutā’’tiādipi pariyāyavacanameva. Apica ‘‘āvutāti āvaritā. Nivutāti nivāritā. Ophutāti paliguṇṭhitā, pariyonaddhā vā. Pihitāti pidahitā. Paṭicchannāti chāditā. Paṭikujjitāti heṭṭhāmukhajātā’’ti tattheva (a. ni. aṭṭha. 1.51) vuttaṃ. Ettha ca janenti etehīti janā, nīvaraṇā, puthu nānāvidhā janā nīvaraṇā etesaṃ, puthūhi vā nīvaraṇehi janā āvutā…pe… paṭikujjitāti nibbacanaṃ dasseti. Puthūsu nīcadhammasamācāresu jāyati, puthūnaṃ vā abbhantare jano antogadho, puthu vā bahuko janoti atthaṃ dasseti ‘‘puthūna’’ntiādinā, etena ca tatiyapādaṃ vivarati, samattheti vā. ‘‘Puthuvā’’tiādinā pana catutthapādaṃ. Puthu visaṃsaṭṭho eva jano puthujjanoti ayañhettha vacanattho.

Yehi guṇavisesehi nimittabhūtehi bhagavati ‘‘tathāgato’’ti ayaṃ samaññā pavattā, taṃ dassanatthaṃ ‘‘aṭṭhahi kāraṇehi bhagavā tathāgato’’tiādi vuttaṃ. Ekopi hi saddo anekapavattinimittamadhikicca anekadhā atthappakāsako, bhagavato ca sabbepi nāmasaddā anekaguṇanemittikāyeva. Yathāha –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāmasahassato’’ti. (dha. sa. 1313; udā. aṭṭha. 57; paṭi. ma. aṭṭha. 1.76; dī. ni. ṭī. 1.413);

Kāni pana tānīti anuyoge sati paṭhamaṃ tassarūpaṃ saṅkhepato uddisitvā ‘‘katha’’ntiādinā niddisati. Tathā āgatoti ettha ākāraniyamanavasena opammasampaṭipādanattho tathā-saddo. Sāmaññajotanāya visesāvaṭṭhānato, visesatthinā ca sāmaññasaddassāpi visesattheyeva anupayujjitabbato paṭipadāgamanattho āgata saddo daṭṭhabbo, na ñāṇagamanattho tathalakkhaṇaṃ āgato’’tiādīsu (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.12; saṃ. ni. aṭṭha. 2.3.78; a. ni. aṭṭha. 1.170; theragā. aṭṭha. 1.43; itivu. aṭṭha. 38; paṭi. ma. aṭṭha. 1.37; bu. vaṃ. aṭṭha. 2; mahāni. aṭṭha. 14) viya , nāpi kāyagamanādi attho ‘‘āgato kho mahāsamaṇo, māgadhānaṃ giribbaja’’ntiādīsu (mahāva. 53) viya. Tattha yassa ākārassa niyamanavasena opammasampaṭipādanattho tathā-saddo, tadākāraṃ karuṇāpadhānattā tassa mahākaruṇāmukhena purimabuddhānaṃ āgamanapaṭipadāya udāharaṇavasena sāmaññato dassento ‘‘yathā sabbaloke’’tiādimāha. Yaṃtaṃ-saddānaṃ ekantasambandhabhāvato cettha tathā-saddassatthadassane yathā-saddena attho vibhāvito. Tadeva vitthāreti ‘‘yathā vipassī bhagavā’’tiādinā, vipassīādīnañcettha channaṃ sammāsambuddhānaṃ mahāpadānasuttādīsu (dī. ni. 2.4) sampahulaniddesena (dī. ni. aṭṭha. 2.sambahulaparicchedavaṇṇanā) supākaṭattā, āsannattā ca tesaṃ vasena taṃ paṭipadaṃ dassetīti daṭṭhabbaṃ. Āgato yathā, tathā āgatoti sabbatra sambandho. ‘‘Kiṃ vuttaṃ hotī’’tiādināpi tadeva paṭiniddisati. Tattha yena abhinīhārenāti manussattaliṅgasampattihetusatthāradassanapabbajjāguṇasampattiadhikārachandānaṃ vasena aṭṭhaṅgasamannāgatena mahāpaṇidhānena . Sabbesañhi buddhānaṃ paṭhamapaṇidhānaṃ imināva nīhārena samijjhati. Abhinīhāroti cettha mūlapaṇidhānassetaṃ adhivacananti daṭṭhabbaṃ.

Evaṃ mahābhinīhāravasena ‘‘tathāgato’’ti padassa atthaṃ dassetvā idāni pāramīpūraṇavasenapi dassetuṃ ‘‘atha vā’’tiādimāha. ‘‘Ettha ca suttantikānaṃ mahābodhiyānapaṭipadāya kosallajananatthaṃ pāramīsu ayaṃ vitthārakathā’’tiādinā ācariyadhammapālattherena (dī. ni. ṭī. 1.7) yā pāramīsu vinicchayakathā vuttā, kiñcāpi sā amhehi idha vuccamānā ganthavitthārakarā viya bhavissati, yasmā panāyaṃ saṃvaṇṇanā etissaṃ pacchā pamādalekhavisodhanavasena, tadavasesatthapariyādānavasena ca pavattā, tasmā sāpi pāramīkathā idha vattabbāyevāti tato ceva cariyāpiṭakaṭṭhakathāto ca āharitvā yathārahaṃ gāthābandhehi samalaṅkaritvā atthamadhippāyañca visodhayamānā bhavissati. Kathaṃ?

Kā panetā pāramiyo, kenaṭṭhena katīvidhā;

Ko ca tāsaṃ kamo kāni, lakkhaṇādīni sabbathā.

Ko paccayo, saṃkileso, vodānaṃ paṭipakkhako;

Paṭipattivibhāgo ca, saṅgaho sampadā tathā.

Kittakena sampādanaṃ, ānisaṃso ca kiṃ phalaṃ;

Pañhametaṃ vissajjitvā, bhavissati vinicchayo.

Tatridaṃ vissajjanaṃ –

Kā panetā pāramiyoti –

Taṇhāmānādimaññatra, upāyakusalena yā;

Ñāṇena pariggahitā, pāramī sā vibhāvitā.

Taṇhāmānādinā hi anupahatā karuṇūpāyakosallapariggahitā dānādayo guṇasaṅkhātā etā kiriyā ‘‘pāramī’’ti vibhāvitā.

Kenaṭṭhena pāramiyoti –

Paramo uttamaṭṭhena, tassāyaṃ pāramī tathā;

Kammaṃ bhāvoti dānādi, taddhitato tidhā matā.

Pūreti mavati pare, paraṃ majjati mayati;

Munāti minoti tathā, minātīti vā paramo.

Pāre majjati sodheti, mavati mayatīti vā;

Māyeti taṃ vā munāti, minoti mināti tathā.

Pāramīti mahāsatto, vuttānusārato pana;

Taddhitatthattayeneva, pāramīti ayaṃ matā.

Dānasīlādiguṇavisesayogena hi sattuttamatāya mahābodhisatto paramo, tassa ayaṃ, bhāvo, kammanti vā pāramī, dānādikiriyā. Atha vā parati pūretīti paramo niruttinayena, dānādiguṇānaṃ pūrako, pālako ca bodhisatto, paramassa ayaṃ, bhāvo, kammaṃ vā pāramī. Apica pare satte mavati attani bandhati guṇavisesayogena, paraṃ vā atirekaṃ majjati saṃkilesamalato, paraṃ vā seṭṭhaṃ nibbānaṃ visesena mayati gacchati, paraṃ vā lokaṃ pamāṇabhūtena ñāṇavisesena idhalokamiva munāti paricchindati, paraṃ vā ativiya sīlādiguṇagaṇaṃ attano santāne minoti pakkhipati, paraṃ vā attabhūtato dhammakāyato aññaṃ, paṭipakkhaṃ vā tadanatthakaraṃ kilesacoragaṇaṃ mināti hiṃsatīti paramo, mahāsatto, ‘‘paramassa aya’’ntiādinā vuttanayena pāramī. Pāre vā nibbāne majjati sujjhati, satte ca sodheti, tattha vā satte mavati bandhati yojeti, taṃ vā mayati gacchati, satte ca māyeti gameti, taṃ vā yāthāvato munāti paricchindati, tattha vā satte minoti pakkhipati, tattha vā sattānaṃ kilesāriṃ mināti hiṃsatīti pāramī, mahāsatto, ‘‘tassa aya’’ntiādinā dānādikiriyāva pāramīti. Iminā nayena pāramīnaṃ vacanattho veditabbo.

Katividhāti saṅkhepato dasavidhā, tā pana buddhavaṃsapāḷiyaṃ (bu. vaṃ. 1.76) sarūpato āgatāyeva. Yathāha ‘‘vicinanto tadādakkhiṃ, paṭhamaṃ dānapārami’’ntiādi (bu. vaṃ. 2.116). Yathā cāha –

‘‘Kati nu kho bhante buddhakārakā dhammāti? Dasa kho sāriputta buddhakārakā dhammā, katame dasa? Dānaṃ kho sāriputta buddhakārako dhammo, sīlaṃ nekkhammaṃ paññā vīriyaṃ khanti saccaṃ adhiṭṭhānaṃ mettā upekkhā buddhakārako dhammo, ime kho sāriputta dasa buddhakārakā dhammāti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘Dānaṃ sīlañca nekkhammaṃ, paññāvīriyena pañcamaṃ;

Khantisaccamadhiṭṭhānaṃ, mettupekkhāti te dasā’ti’’. (bu. vaṃ. 1.76);

Keci pana ‘‘chabbidhā’’ti vadanti, taṃ etāsaṃ saṅgahavasena vuttaṃ. So pana saṅgaho parato āvi bhavissati.

Ko ca tāsaṃ kamoti ettha kamo nāma desanākkamo, so ca paṭhamasamādānahetuko, samādānaṃ pavicayahetukaṃ, iti yathā ādimhi paṭhamābhinīhārakāle pavicitā, samādinnā ca, tathā desitā. Yathāha ‘‘vicinanto tadādakkhiṃ, paṭhamaṃ dānapārami’’ntiādi (bu. vaṃ. 2.116) tenetaṃ vuccati –

‘‘Paṭhamaṃ samādānatā-vasenāyaṃ kamo ruto;

Atha vā aññamaññassa, bahūpakāratopi cā’’ti.

Tattha hi dānaṃ sīlassa bahūpakāraṃ, sukarañcāti taṃ ādimhi vuttaṃ. Dānaṃ pana sīlapariggahitaṃ mahapphalaṃ hoti mahānisaṃsanti dānānantaraṃ sīlaṃ vuttaṃ. Sīlaṃ nekkhammapariggahitaṃ…pe… nekkhammaṃ paññāpariggahitaṃ…pe… paññā vīriyapariggahitā…pe… vīriyaṃ khantipariggahitaṃ…pe… khanti saccapariggahitā…pe… saccaṃ adhiṭṭhānapariggahitaṃ…pe… adhiṭṭhānaṃ mettāpariggahitaṃ…pe… mettā upekkhāpariggahitā mahapphalā hoti mahānisaṃsāti mettānantaraṃ upekkhā vuttā. Upekkhā pana karuṇāpariggahitā, karuṇā ca upekkhāpariggahitāti veditabbā. Kathaṃ pana mahākāruṇikā bodhisattā sattesu upekkhakā hontīti? Upekkhitabbayuttakesu kañci kālaṃ upekkhakā honti, na pana sabbattha, sabbadā cāti keci. Apare pana na ca sattesu upekkhakā, sattakatesu pana vippakāresu upekkhakā hontīti, idamevettha yuttaṃ.

Aparo nayo –

Sabbasādhāraṇatādi-kāraṇehipi īritaṃ;

Dānaṃ ādimhi sesā tu, purimepi apekkhakā.

Pacurajanesupi hi pavattiyā sabbasattasādhāraṇattā, appaphalattā, sukarattā ca dānaṃ ādimhi vuttaṃ. Sīlena dāyakapaṭiggāhakasuddhito parānuggahaṃ vatvā parapīḷānivattivacanato, kiriyadhammaṃ vatvā akiriyadhammavacanato, bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānassānantaraṃ sīlaṃ vuttaṃ. Nekkhammena sīlasampattisiddhito, kāyavacīsucaritaṃ vatvā manosucaritavacanato, visuddhasīlassa sukheneva jhānasamijjhanato, kammāparādhappahānena payogasuddhiṃ vatvā kilesāparādhappahānena āsayasuddhivacanato, vītikkamappahāne ṭhitassa pariyuṭṭhānappahānavacanato ca sīlassānantaraṃ nekkhammaṃ vuttaṃ. Paññāya nekkhammassa siddhiparisuddhito, jhānābhāve paññābhāvavacanato. Samādhipadaṭṭhānā hi paññā, paññāpaccupaṭṭhāno ca samādhi. Samathanimittaṃ vatvā upekkhānimittavacanato, parahitajjhānena parahitakaraṇūpāyakosallavacanato ca nekkhammassānantaraṃ paññā vuttā. Vīriyārambhena paññākiccasiddhito, sattasuññatādhammanijjhānakkhantiṃ vatvā sattahitāya ārambhassa acchariyatāvacanato, upekkhānimittaṃ vatvā paggahanimittavacanato, nisammakāritaṃ vatvā uṭṭhānavacanato ca. Nisammakārino hi uṭṭhānaṃ phalavisesamāvahatīti paññāyānantaraṃ vīriyaṃ vuttaṃ.

Vīriyena titikkhāsiddhito. Vīriyavā hi āraddhavīriyattā sattasaṅkhārehi upanītaṃ dukkhaṃ abhibhuyya viharati. Vīriyassa titikkhālaṅkārabhāvato. Vīriyavato hi titikkhā sobhati. Paggahanimittaṃ vatvā samathanimittavacanato, accārambhena uddhaccadosappahānavacanato. Dhammanijjhānakkhantiyā hi uddhaccadoso pahīyati. Vīriyavato sātaccakaraṇavacanato. Khantibahulo hi anuddhato sātaccakārī hoti. Appamādavato parahitakiriyārambhe paccupakārataṇhābhāvavacanato. Yāthāvato dhammanijjhāne hi sati taṇhā na hoti. Parahitārambhe paramepi parakatadukkhasahanatāvacanato ca vīriyassānantaraṃ khanti vuttā. Saccena khantiyā cirādhiṭṭhānato, apakārino apakārakhantiṃ vatvā tadupakārakaraṇe avisaṃvādavacanato, khantiyā apavādavācāvikampanena bhūtavāditāya avijahanavacanato, sattasuññatādhamma-nijjhānakkhantiṃ vatvā tadupabrūhitañāṇasaccassa vacanato ca khantiyānantaraṃ saccaṃ vuttaṃ. Adhiṭṭhānena saccasiddhito. Acalādhiṭṭhānassa hi virati sijjhati. Avisaṃvāditaṃ vatvā tattha acalabhāvavacanato. Saccasandho hi dānādīsu paṭiññānurūpaṃ niccalo pavattati. Ñāṇasaccaṃ vatvā sambhāresu pavattiniṭṭhāpanavacanato. Yathābhūtañāṇavā hi bodhisambhāresu adhiṭṭhāti, te ca niṭṭhāpeti. Paṭipakkhehi akampiyabhāvato ca saccassānantaraṃ adhiṭṭhānaṃ vuttaṃ. Mettāya parahitakaraṇasamādānādhiṭṭhānasiddhito, adhiṭṭhānaṃ vatvā hitūpasaṃhāravacanato. Bodhisambhāre hi adhitiṭṭhamāno mettāvihārī hoti. Acalādhiṭṭhānassa samādānāvikopanena samādānasambhavato ca adhiṭṭhānassānantaraṃ mettā vuttā. Upekkhāya mettāvisuddhito, sattesu hitūpasaṃhāraṃ vatvā tadaparādhesu udāsīnatāvacanato, mettābhāvanaṃ vatvā tannissandabhāvanāvacanato, ‘‘hitakāmasattepi upekkhako’’ti acchariyaguṇatāvacanato ca mettāyānantaraṃ upekkhā vuttāti evametāsaṃ kamo veditabbo.

Kāni lakkhaṇādīni sabbathāti ettha pana avisesena –

Paresamanuggahaṇaṃ , lakkhaṇanti pavuccati;

Upakāro akampo ca, raso hitesitāpi ca.

Buddhattaṃ paccupaṭṭhānaṃ, dayā ñāṇaṃ pavuccati;

Padaṭṭhānanti tāsantu, paccekaṃ tāni bhedato.

Sabbāpi hi pāramiyo parānuggahalakkhaṇā, paresaṃ upakārakaraṇarasā, avikampanarasā vā, hitesitāpaccupaṭṭhānā, buddhattapaccupaṭṭhānā vā, mahākaruṇāpadaṭṭhānā, karuṇūpāyakosallapadaṭṭhānā vā.

Visesena pana yasmā karuṇūpāyakosallapariggahitā attupakaraṇapariccāgacetanā dānapāramī. Karuṇūpāyakosallapariggahitaṃ kāyavacīsucaritaṃ atthato akattabbavirati, kattabbakaraṇacetanādayo ca sīlapāramī. Karuṇūpāyakosallapariggahito ādīnavadassanapubbaṅgamo kāmabhavehi nikkhamanacittuppādo nekkhammapāramī. Karuṇūpāyakosallapariggahito dhammānaṃ sāmaññavisesalakkhaṇāvabodho paññāpāramī. Karuṇūpāyakosallapariggahito kāyacittehi parahitārambho vīriyapāramī. Karuṇūpāyakosallapariggahito sattasaṅkhārāparādhasahanasaṅkhāto adosappadhāno tadākārappavatto cittuppādo khantipāramī. Karuṇūpāyakosallapariggahitaṃ viraticetanādibhedaṃ avisaṃvādanaṃ saccapāramī. Karuṇūpāyakosallapariggahito acalasamādānādhiṭṭhānasaṅkhāto tadākārappavatto cittuppādo adhiṭṭhānapāramī. Karuṇūpāyakosallapariggahito lokassa hitasukhūpasaṃhāro atthato abyāpādo mettāpāramī. Karuṇūpāyakosallapariggahitā anunayapaṭighaviddhaṃsanasaṅkhātā iṭṭhāniṭṭhesu sattasaṅkhāresu samappavatti upekkhāpāramī.

Tasmā pariccāgalakkhaṇaṃ dānaṃ, deyyadhamme lobhaviddhaṃsanarasaṃ, anāsattipaccupaṭṭhānaṃ, bhavavibhavasampattipaccupaṭṭhānaṃ vā, pariccajitabbavatthupadaṭṭhānaṃ. Sīlanalakkhaṇaṃ sīlaṃ, samādhānalakkhaṇaṃ, patiṭṭhānalakkhaṇaṃ vāti vuttaṃ hoti. Dussīlyaviddhaṃsanarasaṃ, anavajjarasaṃ vā, soceyyapaccupaṭṭhānaṃ, hirottappapadaṭṭhānaṃ. Kāmato, bhavato ca nikkhamanalakkhaṇaṃ nekkhammaṃ, tadādīnavavibhāvanarasaṃ, tatoyeva vimukhabhāvapaccupaṭṭhānaṃ, saṃvegapadaṭṭhānaṃ. Yathāsabhāvapaṭivedhalakkhaṇā paññā, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesako viya, samādhipadaṭṭhānā , catusaccapadaṭṭhānā vā. Ussāhalakkhaṇaṃ vīriyaṃ, upatthambhanarasaṃ, asaṃsīdanapaccupaṭṭhānaṃ, vīriyārambhavatthupadaṭṭhānaṃ, saṃvegapadaṭṭhānaṃ vā.

Khamanalakkhaṇā khanti, iṭṭhāniṭṭhasahanarasā, adhivāsanapaccupaṭṭhānā, avirodhapaccupaṭṭhānā vā, yathābhūtadassanapadaṭṭhānā. Avisaṃvādanalakkhaṇaṃ saccaṃ, yāthāvavibhāvanarasaṃ, sādhutāpaccupaṭṭhānaṃ, soraccapadaṭṭhānaṃ. Bodhisambhāresu adhiṭṭhānalakkhaṇaṃ adhiṭṭhānaṃ, tesaṃ paṭipakkhābhibhavanarasaṃ, tattha acalatāpaccupaṭṭhānaṃ, bodhisambhārapadaṭṭhānaṃ. Hitākārappavattilakkhaṇā mettā, hitūpasaṃhārarasā, āghātavinayanarasā vā, sommabhāvapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Majjhattākārappavattilakkhaṇā upekkhā, samabhāvadassanarasā, paṭighānunayavūpasamapaccupaṭṭhānā, kammassakatāpaccavekkhaṇapadaṭṭhānā. Ettha ca karuṇūpāyakosallapariggahitatā dānādīnaṃ pariccāgādilakkhaṇassa visesanabhāvena vattabbā, yato tāni pāramīsaṅkhyaṃ labhanti. Na hi sammāsambodhiyādipatthanamaññatra akaruṇūpāyakosallapariggahitāni vaṭṭagāmīni dānādīni pāramīsaṅkhyaṃ labhantīti.

Kopaccayoti –

Abhinīhāro ca tāsaṃ, dayā ñāṇañca paccayo;

Ussāhummaṅgavatthānaṃ, hitācārādayo tathā.

Abhinīhāro tāva pāramīnaṃ sabbāsampi paccayo. Yo hi ayaṃ ‘‘manussattaṃ liṅgasampattī’’tiādi (bu. vaṃ. 2.59) aṭṭhadhammasamodhānasampādito ‘‘tiṇṇo tāreyyaṃ mutto moceyyaṃ, buddho bodheyyaṃ suddho sodheyyaṃ, danto dameyyaṃ, santo sameyyaṃ, assattho assāseyyaṃ, parinibbuto parinibbāpeyya’’ntiādinā pavatto abhinīhāro, so avisesena sabbapāramīnaṃ paccayo. Tappavattiyā hi uddhaṃ pāramīnaṃ pavicayupaṭṭhānasamādānādhiṭṭhānanipphattiyo mahāpurisānaṃ sambhavanti, abhinīhāro ca nāmesa atthato bhesamaṭṭhaṅgānaṃ samodhānena tathāpavatto cittuppādo, ‘‘aho vatāhaṃ anuttaraṃ sammāsambodhiṃ abhisambujjheyyaṃ, sabbasattānaṃ hitasukhaṃ nipphādeyya’’ntiādipatthanāsaṅkhāto acinteyyaṃ buddhabhūmiṃ, aparimāṇaṃ lokahitañca ārabbha pavattiyā sabbabuddhakārakadhammamūlabhūto paramabhaddako paramakalyāṇo aparimeyyappabhāvo puññavisesoti daṭṭhabbo.

Tassa ca uppattiyā saheva mahāpuriso mahābodhiyānapaṭipattiṃ otiṇṇo nāma hoti, niyatabhāvasamadhigamanato, tato ca anivattanasabhāvato ‘‘bodhisatto’’ti samaññaṃ labhati, sabbabhāgena sammāsambodhiyaṃ sammāsattamānasatā, bodhisambhāre sikkhāsamatthatā cassa santiṭṭhati. Yathāvuttābhinīhārasamijjhanena hi mahāpurisā sabbaññutaññāṇādhigamanapubbaliṅgena sayambhuñāṇena sammadeva sabbapāramiyo vicinitvā samādāya anukkamena paripūrenti, yathā taṃ katamahābhinīhāro sumedhapaṇḍito. Yathāha –

‘‘Handa buddhakare dhamme, vicināmi ito cito;

Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā;

Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapārami’’nti. (bu. vaṃ. 2.115, 116); –

Vitthāro. Lakkhaṇādito panesa sammadeva sammāsambodhipaṇidhānalakkhaṇo, ‘‘aho vatāhaṃ anuttaraṃ sammāsambodhiṃ abhisambujjheyyaṃ, sabbasattānaṃ hitasukhaṃ nipphādeyya’’ntiādipatthanāraso, bodhisambhārahetubhāvapaccupaṭṭhāno, mahākaruṇāpadaṭṭhāno, upanissayasampattipadaṭṭhāno vā.

Tassa pana abhinīhārassa cattāro paccayā, cattāro hetū, cattāri ca balāni veditabbāni. Tattha katame cattāro paccayā mahābhinīhārāya? Idha mahāpuriso passati tathāgataṃ mahatā buddhānubhāvena acchariyabbhutaṃ pāṭihāriyaṃ karontaṃ, tassa taṃ nissāya taṃ ārammaṇaṃ katvā mahābodhiyaṃ cittaṃ santiṭṭhati ‘‘mahānubhāvā vatāyaṃ dhammadhātu, yassā suppaṭividdhattā bhagavā evaṃ acchariyabbhutadhammo, acinteyyānubhāvo cā’’ti, so tameva mahānubhāvadassanaṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti, ayaṃ paṭhamo paccayo mahābhinīhārāya.

Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, apica kho suṇāti ‘‘ediso ca ediso ca bhagavā’’ti, so taṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti, ayaṃ dutiyo paccayo mahābhinīhārāya.

Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, nāpi taṃ parato suṇāti, apica kho tathāgatassa dhammaṃ desentassa ‘‘dasabalasamannāgato bhikkhave, tathāgato’’tiādinā (saṃ. ni. 2.21) buddhānubhāvapaṭisaṃyuttaṃ dhammaṃ suṇāti, so taṃ nissāya…pe… ayaṃ tatiyo paccayo mahābhinīhārāya.

Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, nāpi taṃ parato suṇāti, nāpi tathāgatassa dhammaṃ suṇāti, apica kho uḷārajjhāsayo kalyāṇādhimuttiko ‘‘ahametaṃ buddhavaṃsaṃ buddhatantiṃ buddhapaveṇiṃ buddadhammataṃ paripālessāmī’’ti yāvadeva dhammaññeva sakkaronto garuṃ karonto mānento pūjento dhammaṃ apacayamāno taṃ nissāya…pe… ṭhapeti, ayaṃ catuttho paccayo mahābhinīhārāyāti.

Katame cattāro hetū mahābhinīhārāya? Idha mahāpuriso pakatiyā upanissayasampanno hoti purimakesu buddhesu katādhikāro, ayaṃ paṭhamo hetu mahābhinīhārāya. Puna caparaṃ mahāpuriso pakatiyāpi karuṇājjhāsayo hoti karuṇādhimutto sattānaṃ dukkhaṃ apanetukāmo, apica attano kāyañca jīvitañca pariccaji, ayaṃ dutiyo hetu mahābhinīhārāya. Puna caparaṃ mahāpuriso sakalatopi vaṭṭadukkhato sattahitāya dukkaracariyato sucirampi kālaṃ ghaṭento vāyamanto anibbinno hoti anutrāsī, yāva icchitatthanipphatti, ayaṃ tatiyo hetu mahābhinīhārāya. Puna caparaṃ mahāpuriso kalyāṇamittasannissito hoti, yo ahitato naṃ nivāreti, hite patiṭṭhāpeti, ayaṃ catuttho hetu mahābhinīhārāya.

Tatrāyaṃ mahāpurisassa upanissayasampadā – ekantenevassa yathā ajjhāsayo sambodhininno hoti sambodhipoṇo sambodhipabbhāro, tathā sattānaṃ hitacariyāya, yato anena purimabuddhānaṃ santike sambodhiyā paṇidhānaṃ kataṃ hoti manasā, vācāya ca ‘‘ahampi ediso sammāsambuddho hutvā sammadeva sattānaṃ hitasukhaṃ nipphādeyya’’nti. Evaṃ sampannūpanissayassa panassa imāni upanissayasampattiyā liṅgāni sambhavanti, yehi samannāgatassa sāvakabodhisattehi, paccekabodhisattehi ca mahāviseso mahantaṃ nānākaraṇaṃ paññāyati indriyato, paṭipattito, kosallato ca. Idha hi upanissayasampanno mahāpuriso yathā visadindriyo hoti visadañāṇo, na tathā itare. Parahitāya paṭipanno hoti, no attahitāya. Tathā hi so yathā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ paṭipajji, na tathā itare, tattha ca kosallaṃ āvahati ṭhānuppattikapaṭibhānena, ṭhānāṭhānakusalatāya ca.

Tathā mahāpuriso pakatiyā dānajjhāsayo hoti dānābhirato, sati deyyadhamme detiyeva, na dānato saṅkocaṃ āpajjati, satataṃ samitaṃ saṃvibhāgasīlo hoti, pamuditova deti ādarajāto, na udāsīnacitto, mahantampi dānaṃ datvā neva dānena santuṭṭho hoti, pageva appaṃ. Paresañca ussāhaṃ janento dāne vaṇṇaṃ bhāsati, dānapaṭisaṃyuttaṃ dhammakathaṃ karoti, aññe ca paresaṃ dente disvā attamano hoti, bhayaṭṭhānesu ca paresaṃ abhayaṃ detīti evamādīni dānajjhāsayassa mahāpurisassa dānapāramiyā liṅgāni.

Tathā pāṇātipātādīhi pāpadhammehi hirīyati ottappati, sattānaṃ aviheṭhanajātiko hoti, sorato sukhasīlo asaṭho amāyāvī ujujātiko subbaco sovacassakaraṇīyehi dhammehi samannāgato mudujātiko athaddho anatimānī, parasantakaṃ nādiyati antamaso tiṇasalākamupādāya, attano hatthe nikkhittaṃ iṇaṃ vā gahetvā paraṃ na visaṃvādeti, parasmiṃ vā attano santake byāmūḷhe, vissarite vā taṃ saññāpetvā paṭipādeti yathā taṃ na parahatthagataṃ hoti, aloluppo hoti, parapariggahitesu pāpakaṃ cittampi na uppādeti, itthibyasanādīni dūrato parivajjeti, saccavādī saccasandho bhinnānaṃ sandhātā sahitānaṃ anuppadātā piyavādī mihitapubbaṅgamo pubbabhāsī atthavādī dhammavādī anabhijjhālu abyāpannacitto aviparītadassano kammassakatāñāṇena, saccānulomikañāṇena ca, kataññū katavedī vuḍḍhāpacāyī suvisuddhājīvo dhammakāmo, paresampi dhamme samādapetā sabbena sabbaṃ akiccato satte nivāretā kiccesu patiṭṭhapetā attanā ca tattha kicce yogaṃ āpajjitā, katvā vā pana sayaṃ akattabbaṃ sīghaññeva tato paṭivirato hotīti evamādīni sīlajjhāsayassa mahāpurisassa sīlapāramiyā liṅgāni.

Tathā mandakileso hoti mandanīvaraṇo pavivekajjhāsayo avikkhepabahulo, na tassa pāpakā vitakkā cittamanvāssavanti, vivekagatassa cassa appakasireneva cittaṃ samādhiyati, amittapakkhepi tuvaṭaṃ mettacittatā santiṭṭhati, pageva itarasmiṃ, satimā ca hoti cirakatampi cirabhāsitampi susaritā anussaritā, medhāvī ca hoti dhammojapaññāya samannāgato, nipako ca hoti tāsu tāsu itikattabbatāsu, āraddhavīriyo ca hoti sattānaṃ hitakiriyāsu, khantibalasamannāgato ca hoti sabbasaho, acalādhiṭṭhāno ca hoti daḷhasamādāno, ajjhupekkhako ca hoti upekkhāṭhānīyesu dhammesūti evamādīni mahāpurisassa nekkhammajjhāsayādīnaṃ vasena nekkhammapāramiyādīnaṃ liṅgāni veditabbāni.

Evametehi bodhisambhāraliṅgehi samannāgatassa mahāpurisassa yaṃ vuttaṃ ‘‘mahābhinīhārāya kalyāṇamittasannissayo hetū’’ti, tatridaṃ saṅkhepato kalyāṇamittalakkhaṇaṃ – idha kalyāṇamitto saddhāsampanno hoti sīlasampanno sutasampanno cāgavīriyasatisamādhipaññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa bodhiṃ kammaṃ, kammaphalañca, tena sammāsambodhiyā hetubhūtaṃ sattesu hitesitaṃ na pariccajati. Sīlasampattiyā sattānaṃ piyo hoti manāpo garu bhāvanīyo codako pāpagarahiko vattā vacanakkhamo. Sutasampattiyā sattānaṃ hitasukhāvahaṃ gambhīraṃ dhammakathaṃ kattā hoti. Cāgasampattiyā appiccho hoti samāhito santuṭṭho pavivitto asaṃsaṭṭho. Vīriyasampattiyā āraddhavīriyo hoti sattānaṃ hitapaṭipattiyā. Satisampattiyā upaṭṭhitassatī hoti anavajjesu dhammesu. Samādhisampattiyā avikkhitto hoti samāhitacitto. Paññāsampattiyā aviparītaṃ pajānāti. So satiyā kusalānaṃ dhammānaṃ gatiyo samanvesamāno paññāya sattānaṃ hitāhitaṃ yathābhūtaṃ jānitvā samādhinā tattha ekaggacitto hutvā vīriyena ahitā satte nisedhetvā hite niyojeti. Tenāha –

‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako’’ti. (a. ni. 7.37; netti. 113);

Evaṃ guṇasamannāgataṃva kalyāṇamittaṃ upanissāya mahāpuriso attano upanissayasampattiṃ sammadeva pariyodapeti. Suvisuddhāsayapayogova hutvā catūhi balehi samannāgato nacireneva aṭṭhaṅge samodhānetvā mahābhinīhāraṃ karonto bodhisattabhāve patiṭṭhahati anivattidhammo niyato sambodhiparāyaṇo.

Tassimāni cattāri balāni ajjhattikabalaṃ yā sammāsambodhiyaṃ attasannissayā dhammagāravena abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso attādhipatilajjāsannissayo, abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti. Bāhirabalaṃ yā sammāsambodhiyaṃ parasannissayā abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso lokādhipatiottappanasannissayo, abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti. Upanissayabalaṃ yā sammāsambodhiyaṃ upanissayasampattiyā abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso tikkhindriyo, visadadhātuko, satisannissayo, abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti. Payogabalaṃ yā sammāsambodhiyā tajjā payogasampadā sakkaccakāritā sātaccakāritā, yāya mahāpuriso visuddhapayogo, nirantarakārī, abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti. Evamayaṃ catūhi paccayehi, catūhi hetūhi, catūhi ca balehi sampannasamudāgamo aṭṭhaṅgasamodhānasampādito abhinīhāro pāramīnaṃ paccayo hoti mūlakāraṇabhāvato.

Yassa ca pavattiyā mahāpurise cattāro acchariyā abbhutā dhammā patiṭṭhahanti, sabbaṃ sattanikāyaṃ attano orasaputtaṃ viya piyacittena pariggaṇhāti, na cassa cittaṃ puna saṃkilesavasena saṃkilissati, sattānaṃ hitasukhāvaho cassa ajjhāsayo, payogo ca hoti, attano ca buddhakārakadhammā uparūpari vaḍḍhanti, paripaccanti ca, yato mahāpuriso uḷāratarena puññābhisandena kusalābhisandena pavaḍḍhiyā [pavattiyā (cariyā. aṭṭha. pakiṇṇakakathā)] paccayena sukhassāhārena samannāgato sattānaṃ dakkhiṇeyyo uttamaṃ gāravaṭṭhānaṃ, asadisaṃ puññakkhettañca hoti. Evamanekaguṇo anekānisaṃso mahābhinīhāro pāramīnaṃ paccayoti veditabbo.

Yathā ca mahābhinīhāro, evaṃ mahākaruṇā, upāyakosallañca. Tattha upāyakosallaṃ nāma dānādīnaṃ bodhisambhārabhāvassa nimittabhūtā paññā, yāhi mahākaruṇūpāyakosallatāhi mahāpurisānaṃ attasukhanirapekkhatā, nirantaraṃ parasukhakaraṇapasutatā, sudukkarehi mahābodhisattacaritehi visādābhāvo, pasādasaṃvuddhidassanasavanānussaraṇāvatthāsupi sattānaṃ hitasukhapaṭilābhahetubhāvo ca sampajjati. Tathā hi tassa paññāya buddhabhāvasiddhi, karuṇāya buddhakammasiddhi. Paññāya sayaṃ tarati, karuṇāya pare tāreti. Paññāya paradukkhaṃ parijānāti, karuṇāya paradukkhapaṭikāraṃ ārabhati. Paññāya dukkhaṃ nibbindati, karuṇāya dukkhaṃ sampaṭicchati. Paññāya nibbānābhimukho hoti, karuṇāya taṃ na pāpuṇāti. Tathā karuṇāya saṃsārābhimukho hoti, paññāya tatra nābhiramati. Paññāya sabbattha virajjati, karuṇānugatattā na ca na sabbesamanuggahāya pavatto, karuṇāya sabbepi anukampati, paññānugatattā na ca na sabbattha virattacitto. Paññāya ahaṃkāramamaṃkārābhāvo, karuṇāya ālasiyadīnatābhāvo.

Tathā paññākaruṇāhi yathākkamaṃ attanāthaparanāthatā, dhīravīrabhāvo, anattantapāparantapatā, attahitaparahitanipphatti, nibbhayābhīsanakabhāvo, dhammādhipatilokādhipatitā, kataññupubbakāribhāvo, mohataṇhāvigamo, vijjācaraṇasiddhi, balavesārajjanipphattīti sabbassāpi pāramitāphalassa visesena upāyabhāvato paññā karuṇā pāramīnaṃ paccayo. Idaṃ pana dvayaṃ pāramīnaṃ viya paṇidhānassāpi paccayo.

Tathā ussāhaummaṅgaavatthānahitacariyā ca pāramīnaṃ paccayoti veditabbo. Yā ca buddhabhāvassa uppattiṭṭhānatāya ‘‘buddhabhūmiyo’’ti vuccanti. Tattha ussāho nāma bodhisambhārānaṃ abbhussāhanavīriyaṃ. Ummaṅgo nāma bodhisambhāresu upāyakosallabhūtā paññā. Avatthānaṃ nāma adhiṭṭhānaṃ, acalādhiṭṭhānatā. Hitacariyā nāma mettābhāvanā, karuṇābhāvanā ca. Yathāha –

‘‘Kati pana bhante, buddhabhūmiyoti? Catasso kho sāriputta, buddhabhūmiyo. Katamā catasso? Ussāho ca hoti vīriyaṃ, ummaṅgo ca hoti paññābhāvanā, avatthānañca hoti adhiṭṭhānaṃ, hitacariyā ca hoti mettābhāvanā. Imā kho sāriputta, catasso buddhabhūmiyo’’ti (su. ni. aṭṭha. 1.34).

Tathā nekkhammapavivekaalobhādosāmohanissaraṇappabhedā ca cha ajjhāsayā. Vuttañhetaṃ –

‘‘Nekkhammajjhāsayā ca bodhisattā kāmesu, gharāvāse ca dosadassāvino, pavivekajjhāsayā ca bodhisattā saṅgaṇikāya dosadassāvino. Alobha…pe… lobhe…pe… adosa…pe… dose…pe… amoha…pe… mohe…pe… nissaraṇa…pe… sabbabhavesu dosadassāvino’’ti (su. ni. aṭṭha. 1.34; visuddhi. 1.49).

Tasmā ete ca cha ajjhāsayāpi pāramīnaṃ paccayāti veditabbā. Na hi lobhādīsu ādīnavadassanena, alobhādīnaṃ adhikabhāvena ca vinā dānādipāramiyo sambhavanti. Alobhādīnañhi adhikabhāvena pariccāgādininnacittatā, alobhajjhāsayāditā cāti, yathā cete, evaṃ dānajjhāsayatādayopi. Yathāha –

‘‘Kati pana bhante bodhāya carantānaṃ bodhisattānaṃ ajjhāsayāti? Dasa kho sāriputta, bodhāya carantānaṃ bodhisattānaṃ ajjhāsayā. Katame dasa? Dānajjhāsayā sāriputta, bodhisattā macchere dosadassāvino. Sīla…pe… asaṃvare…pe… nekkhamma…pe… kāmesu…pe… yathābhūtañāṇa…pe… vicikicchāya.…Pe… vīriya …pe… kosajje…pe… khanti…pe… akkhantiyaṃ…pe… sacca…pe… visaṃvādane…pe… adhiṭṭhāna…pe… anadhiṭṭhāne…pe… mettā…pe… byāpāde…pe… upekkhā…pe… sukhadukkhesu ādīnavadassāvino’’ti.

Etesu hi maccheraasaṃvarakāmavicikicchākosajjaakkhantivisaṃvādanaanadhiṭṭhāna- byāpādasukhadukkhasaṅkhātesu ādīnavadassanapubbaṅgamā dānādininnacittatāsaṅkhātā dānajjhāsayatādayo dānādipāramīnaṃ nibbattiyā paccayo. Tathā apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇampi dānādipāramīnaṃ paccayo hoti.

Tatrāyaṃ paccavekkhaṇāvidhi – khettavatthuhiraññasuvaṇṇagomahiṃ sadāsīdāsaputtadārādipariggahabyāsattacittānaṃ sattānaṃ khettādīnaṃ vatthukāmabhāvena bahupatthanīyabhāvato, rājacorādisādhāraṇabhāvato, vivādādhiṭṭhānato, sapattakaraṇato, nissārato, paṭilābhaparipālanesu paraviheṭhanahetubhāvato, vināsanimittañcasokādianekavihitabyasanāvahato tadāsattinidānañca maccheramalapariyuṭṭhitacittānaṃ apāyūpapattihetubhāvatoti evaṃ vividhavipulānatthāvahāni pariggahitavatthūni nāma, tesaṃ pariccāgoyeveko sotthibhāvoti pariccāge appamādo karaṇīyo.

Apica ‘‘yācako yācamāno attano guyhassa ācikkhanato mayhaṃ vissāsiko’’ti ca ‘‘pahāya gamanīyaṃ attano santakaṃ gahetvā paralokaṃ yāhītiupadisanato mayhaṃ upadesako’’ti ca ‘‘āditte viya agāre maraṇagginā āditte loke tato mayhaṃ santakassa apaharaṇato apavāhakasahāyo’’ti ca ‘‘apavāhitassa cassa ajjhāpananikkhepaṭṭhānabhūto’’ti ca ‘‘dānasaṅkhāte kalyāṇakammasmiṃ sahāyabhāvato, sabbasampattīnaṃ aggabhūtāya paramadullabhāya buddhabhūmiyā sampattihetubhāvato ca paramo kalyāṇamitto’’ti ca paccavekkhitabbaṃ.

Tathā ‘‘uḷāre kammani anenāhaṃ sambhāvito, tasmā sā sambhāvanā avitathā kātabbā’’ti ca ‘‘ekantabheditāya jīvitassa āyācitenāpi mayā dātabbaṃ, pageva yācitenā’’ti ca ‘‘uḷārajjhāsayehi gavesitvāpi dātabbo, [dātabbato (cariyā. aṭṭha. pakiṇṇakakathāvaṇṇanā)] sayamevāgato mama puññenā’’ti ca ‘‘yācakassa dānāpadesena mayhamevāyamanuggaho’’ti ca ‘‘ahaṃ viya ayaṃ sabbopi loko mayā anuggahetabbo’’ti ca ‘‘asati yācake kathaṃ mayhaṃ dānapāramī pūreyyā’’ti ca ‘‘yācakānamevatthāya mayā sabbopi pariggahetabbo’’ti ca ‘‘ayācitvāpi maṃ mama santakaṃ yācakā kadā sayameva gaṇheyyu’’nti ca ‘‘kathamahaṃ yācakānaṃ piyo cassaṃ manāpo’’ti ca ‘‘kathaṃ vā te mayhaṃ piyā cassu manāpā’’ti ca ‘‘kathaṃ vāhaṃ dadamāno datvāpi ca attamano assaṃ pamudito pītisomanassajāto’’ti ca ‘‘kathaṃ vā me yācakā bhaveyyuṃ, uḷāro ca dānajjhāsayo’’ti ca ‘‘kathaṃ vāhamayācito eva yācakānaṃ hadayamaññāya dadeyya’’nti ‘‘sati dhane, yācake ca apariccāgo mahatī mayhaṃ vañcanā’’ti ca ‘‘kathamahaṃ attano aṅgāni, jīvitañcāpi pariccajeyya’’nti ca cāganinnatā upaṭṭhapetabbā.

Apica ‘‘attho nāmāyaṃ nirapekkhaṃ dāyakamanugacchati yathā taṃ nirapekkhaṃ khepakaṃ kiṭako’’ti atthe nirapekkhatāya cittaṃ uppādetabbaṃ. Yācamāno pana yadi piyapuggalo hoti ‘‘piyo maṃ yācatī’’ti somanassaṃ uppādetabbaṃ. Atha udāsīnapuggalo hoti ‘‘ayaṃ maṃ yācamāno addhā iminā pariccāgena mitto hotī’’ti somanassaṃ uppādetabbaṃ. Dadanto hi yācakānaṃ piyo hotīti. Atha pana verīpuggalo yācati, ‘‘paccatthiko maṃ yācati, ayaṃ maṃ yācamāno addhā iminā pariccāgena verīpi piyo mitto hotī’’ti visesato somanassaṃ uppādetabbaṃ. Evaṃ piyapuggale viya majjhattaverīpuggalesupi mettāpubbaṅgamaṃ karuṇaṃ upaṭṭhapetvāva dātabbaṃ.

Sace panassa cirakālaṃ paribhāvitattā lobhassa deyyadhammavisayā lobhadhammā uppajjeyyuṃ, tena bodhisattapaṭiññena iti paṭisañcikkhitabbaṃ ‘‘nanu tayā sappurisa sambodhāya abhinīhāraṃ karontena sabbasattānamupakārāya ayaṃ kāyo nissaṭṭho, tappariccāgamayañca puññaṃ, tattha nāma te bāhirepi vatthusmiṃ abhisaṅgappavatti hatthisinānasadisī hoti, tasmā tayā na katthaci abhisaṅgo uppādetabbo. Seyyathāpi nāma mahato bhesajjarukkhassa tiṭṭhato mūlaṃ mūlatthikā haranti, papaṭikaṃ, tacaṃ, khandhaṃ, viṭapaṃ, sākhaṃ, palāsaṃ, pupphaṃ, phalaṃ phalatthikā haranti, na tassa rukkhassa ‘mayhaṃ santakaṃ ete harantī’ti vitakkasamudācāro hoti, evameva sabbalokahitāya ussukkamāpajjantena mayā mahādukkhe akataññuke niccāsucimhi kāye paresaṃ upakārāya viniyujjamāne aṇumattopi micchāvitakko na uppādetabbo. Ko vā ettha viseso ajjhattikabāhiresu mahābhūtesu ekantabhedanavikiraṇaviddhaṃsanadhammesu. Kevalaṃ pana sammohavijambhitametaṃ, yadidaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti abhiniveso, tasmā bāhiresu mahābhūtesu viya ajjhattikesupi karacaraṇanayanādīsu, maṃsādīsu ca anapekkhena hutvā ‘taṃ tadatthikā harantū’ti nissaṭṭhacittena bhavitabba’’nti. Evaṃ paṭisañcikkhato cassa sambodhāya pahitattassa kāyajīvitesu nirapekkhassa appakasireneva kāyavacīmanokammāni suvisuddhāni honti, so visuddhakāyavacīmanokammanto visuddhājīvo ñāyapaṭipattiyaṃ ṭhito āyāpāyupāyakosallasamannāgamena bhiyyoso mattāya deyyadhammapariccāgena, abhayadānasaddhammadānehi ca sabbasatte anuggaṇhituṃ samattho hoti, ayaṃ tāva dānapāramiyaṃ paccavekkhaṇānayo.

Sīlapāramiyaṃ pana evaṃ paccavekkhitabbaṃ – ‘‘idañhi sīlaṃ nāma gaṅgodakādīhi visodhetuṃ asakkuṇeyyassa dosamalassa vikkhālanajalaṃ, haricandanādīhi vinetuṃ asakkuṇeyyassa rāgādipariḷāhassa vinayanaṃ, muttāhāramakuṭakuṇḍalādīhi pacurajanālaṅkārehi asādhāraṇo sādhūnamalaṅkāraviseso, sabbadisāvāyanako atikittimo [sabbadisāvāyanato akittimo (cariyā. aṭṭha. pakiṇṇakakathāvaṇṇanā; dī. ni. ṭī. 1.7)] sabbakālānurūpo ca surabhigandho, khattiyamahāsālādīhi, devatāhi ca vandanīyādibhāvāvahanato paramo vasīkaraṇamanto, cātumahārājikādidevalokārohaṇasopānapanti, jhānābhiññānaṃ adhigamūpāyo, nibbānamahānagarassa sampāpakamaggo, sāvakabodhipaccekabodhisammāsambodhīnaṃ patiṭṭhānabhūmi, yaṃ yaṃ vā panicchitaṃ patthitaṃ, tassa tassa samijjhanūpāyabhāvato cintāmaṇikapparukkhādike ca atiseti. Vuttañhetaṃ bhagavatā ‘‘ijjhati bhikkhave, sīlavato cetopaṇidhi visuddhattā’’ti (dī. ni. 3.337; saṃ. ni. 4.352; a. ni. 8.35). Aparampi vuttaṃ ‘‘ākaṅkheyya ce bhikkhave, bhikkhu sabrahmacārīnaṃ piyo ca assaṃ manāpo ca garu ca bhāvanīyo cāti, sīlesvevassa paripūrakārī’’tiādi (ma. ni. 1.65). Tathā ‘‘avippaṭisāratthāni kho ānanda kusalāni sīlānī’’ti, (a. ni. 10.1; 11.1) ‘‘pañcime gahapatayo, ānisaṃsā sīlavato sīlasampadāyā’’tiādisuttānañca (dī. ni. 2.150; a. ni. 5.213; udā. 76; mahāva. 385) vasena sīlaguṇā paccavekkhitabbā. Tathā aggikkhandhopamasuttādīnaṃ (a. ni. 7.72) vasena sīlavirahe ādīnavā.

Apica pītisomanassanimittato, attānuvādaparānuvādadaṇḍaduggatibhayābhāvato, viññūhi pāsaṃsabhāvato, avippaṭisārahetuto, paramasotthiṭṭhānato, kulasāpateyyādhipateyyajīvitarūpaṭṭhānabandhumittasampattīnaṃ atisayanato ca sīlaṃ paccavekkhitabbaṃ. Sīlavato hi attano sīlasampadāhetu mahantaṃ pītisomanassaṃ uppajjati ‘‘kataṃ vata mayā kusalaṃ, kataṃ kalyāṇaṃ, kataṃ bhīruttāṇa’’nti.

Tathā sīlavato attā na upavadati, na ca pare viññū, daṇḍaduggatibhayānañca sambhavoyeva natthi, ‘‘sīlavā purisapuggalo kalyāṇadhammo’’ti viññūnaṃ pāsaṃso ca hoti. Tathā sīlavato yvāyaṃ ‘‘kataṃ vata mayā pāpaṃ, kataṃ luddaṃ, kataṃ kibbisa’’nti dussīlassa vippaṭisāro uppajjati, so na hoti. Sīlañca nāmetaṃ appamādādhiṭṭhānato, bhogabyasanādiparihāramukhena mahato atthassa sādhanato, maṅgalabhāvato, paramaṃ sotthiṭṭhānaṃ. Nihīnajaccopi sīlavā khattiyamahāsālādīnaṃ pūjanīyo hotīti kulasampattiṃ atiseti sīlasampadā, ‘‘taṃ kiṃ maññasi mahārāja, idha te assa dāso kammakaro’’tiādi (dī. ni. 1.183) vakkhamānasāmaññasuttavacanañcettha sādhakaṃ, corādīhi asādhāraṇato, paralokānugamanato, mahapphalabhāvato, samathādiguṇādhiṭṭhānato ca bāhiradhanaṃ sāpateyyaṃ atiseti sīlaṃ. Paramassa cittissariyassa adhiṭṭhānabhāvato khattiyādīnamissariyaṃ atiseti sīlaṃ. Sīlanimittañhi taṃtaṃsattanikāyesu sattānamissariyaṃ, vassasatādidīghappamāṇato ca jīvitato ekāhampi sīlavato jīvitassa visiṭṭhatāvacanato, satipi jīvite sikkhānikkhipanassa maraṇatāvacanato ca sīlaṃ jīvitato visiṭṭhataraṃ. Verīnampi manuññabhāvāvahanato, jarārogavipattīhi anabhibhavanīyato ca rūpasampattiṃ atiseti sīlaṃ. Pāsādahammiyādiṭṭhānappabhede rājayuvarājasenāpatiādiṭhānavisese ca sukhavisesādhiṭṭhānabhāvato atiseti sīlaṃ. Sabhāvasiniddhe santikāvacarepi bandhujane, mittajane ca ekantahitasampādanato, paralokānugamanato ca atiseti sīlaṃ. ‘‘Na taṃ mātā pitā kayirā’’tiādi (dha. pa. 43) vacanañcettha sādhakaṃ. Tathā hatthiassarathapattibalakāyehi, mantāgadasotthānapayogehi ca durārakkhānamanāthānaṃ attādhīnato, anaparādhīnato, mahāvisayato ca ārakkhabhāvena sīlameva visiṭṭhataraṃ. Tenevāha ‘‘dhammo have rakkhati dhammacāri’’ntiādi (theragā. 303; jā. 1.10.102). Evamanekaguṇasamannāgataṃ sīlanti paccavekkhantassa aparipuṇṇā ceva sīlasampadā pāripūriṃ gacchati, aparisuddhā ca pārisuddhiṃ.

Sace panassa dīgharattaṃ paricayena sīlapaṭipakkhadhammā dosādayo antarantarā uppajjeyyuṃ, tena bodhisattapaṭiññena evaṃ paṭisañcikkhitabbaṃ ‘‘nanu tayā bodhāya paṇidhānaṃ kataṃ, sīlavekallena ca na sakkā na ca sukarā lokiyāpi sampattiyo pāpuṇituṃ, pageva lokuttarā’’ti. Sabbasampattīnamaggabhūtāya sammāsambodhiyā adhiṭṭhānabhūtena sīlena paramukkaṃsagatena bhavitabbaṃ, tasmā ‘‘kikīva aṇḍa’’ntiādinā (dī. ni. aṭṭha. 1.7; visuddhi. 1.19) vuttanayena sammadeva sīlaṃ rakkhantena suṭṭhu tayā pesalena bhavitabbaṃ.

Apica tayā dhammadesanāya yānattaye sattānamavatāraṇaparipācanāni kātabbāni, sīlavekallassa ca vacanaṃ na paccetabbaṃ hoti, asappāyāhāravicārassa viya vejjassa tikicchanaṃ, tasmā ‘‘kathāhaṃ saddheyyo hutvā sattānamavatāraṇaparipācanāni kareyya’’nti sabhāvaparisuddhasīlena bhavitabbaṃ. Kiñca jhānādiguṇavisesayogena me sattānamupakārakaraṇasamatthatā, paññāpāramīādiparipūraṇañca jhānādayo guṇā ca sīlapārisuddhiṃ vinā na sambhavantīti sammadeva sīlaṃ sodhetabbaṃ.

Tathā ‘‘sambādho gharāvāso rajopatho’’tiādinā (dī. ni. 1.111; ma. ni. 1.291, 371; 2.10; 3.13, 218; saṃ. ni. 2.154; 5.1002; a. ni. 10.99; netti. 94) gharāvāse, ‘‘aṭṭhikaṅkalūpamā kāmā’’tiādinā (ma. ni. 1.234; 2.42; pāci. 417; cūḷani. 147) ‘‘mātāpi puttena vivadatī’’tiādinā (ma. ni. 1.168) ca kāmesu, ‘‘seyyathāpi puriso iṇaṃ ādāya kammante payojeyyā’’tiādinā (ma. ni. 1.426) kāmacchandādīsu ādīnavadassanapubbaṅgamā, vuttavipariyāyena ‘‘abbhokāso pabbajjā’’tiādinā (dī. ni. 1.191, 398; ma. ni. 1.291, 371; 2.10; 3.13, 218; saṃ. ni. 1.291; saṃ. ni. 5.1002; a. ni. 10.99; netti. 98) pabbajjādīsu ānisaṃsāpaṭisaṅkhāvasena nekkhammapāramiyaṃ paccavekkhaṇā kātabbā. Ayamettha saṅkhepo, vitthāro pana dukkhakkhandhaāsivisopamasuttādi (ma. ni. 1.163, 175; saṃ. ni. 4.238) vasena veditabbo.

Tathā ‘‘paññāya vinā dānādayo dhammā na visujjhanti, yathāsakaṃ byāpārasamatthā ca na hontī’’ti paññāya guṇā manasi kātabbā. Yatheva hi jīvitena vinā sarīrayantaṃ na sobhati, na ca attano kiriyāsu paṭipattisamatthaṃ hoti. Yathā ca cakkhādīni indriyāni viññāṇena vinā yathāsakaṃ visayesu kiccaṃ kātuṃ nappahonti, evaṃ saddhādīni indriyāni paññāya vinā sakakiccapaṭipattiyamasamatthānīti pariccāgādipaṭipattiyaṃ paññā padhānakāraṇaṃ. Ummīlitapaññācakkhukā hi mahāsattā bodhisattā attano aṅgapaccaṅgānipi datvā anattukkaṃsakā, aparavambhakā ca honti, bhesajjarukkhā viya vikapparahitā kālattayepi somanassajātā. Paññāvasena hi upāyakosallayogato pariccāgo parahitapavattiyā dānapāramibhāvaṃ upeti. Attatthañhi dānaṃ muddhasadisaṃ [vuddhisadisaṃ (dī. ni. ṭī. 1.7)] hoti.

Tathā paññāya abhāvena taṇhādisaṃkilesāviyogato sīlassa visuddhiyeva na sambhavati, kuto sabbaññuguṇādhiṭṭhānabhāvo. Paññavā eva ca gharāvāse kāmaguṇesu saṃsāre ca ādīnavaṃ, pabbajjāya jhānasamāpattiyaṃ nibbāne ca ānisaṃsaṃ suṭṭhu sallakkhento pabbajitvā jhānasamāpattiyo nibbattetvā nibbānaninno, pare ca tattha patiṭṭhapeti.

Vīriyañca paññārahitaṃ yathicchitamatthaṃ na sādheti durārambhabhāvato. Anārambhoyeva hi durārambhato seyyo, paññāsahitena pana vīriyena na kiñci duradhigamaṃ upāyapaṭipattito. Tathā paññavā eva parāpakārādīnamadhivāsakajātiyo hoti, na duppañño. Paññāvirahitassa ca parehi upanītā apakārā khantiyā paṭipakkhameva anubrūhenti. Paññavato pana te khantisampattiyā anubrūhanavasena assā thirabhāvāya saṃvattanti. Paññavā eva tīṇipi saccāni tesaṃ kāraṇāni paṭipakkhe ca yathābhūtaṃ jānitvā paresaṃ avisaṃvādako hoti. Tathā paññābalena attānamupatthambhetvā dhitisampadāya sabbapāramīsu acalasamādānādhiṭṭhāno hoti. Paññavā eva ca piyamajjhattaverivibhāgamakatvā sabbattha hitūpasaṃhārakusalo hoti. Tathā paññāvasena lābhālābhādilokadhammasannipāte nibbikāratāya majjhatto hoti. Evaṃ sabbāsaṃ pāramīnaṃ paññāva pārisuddhihetūti paññāguṇā paccavekkhitabbā.

Apica paññāya vinā na dassanasampatti, antarena ca diṭṭhisampadaṃ na sīlasampadā, sīladiṭṭhisampadārahitassa ca na samādhisampadā, asamāhitena ca na sakkā attahitamattampi sādhetuṃ, pageva ukkaṃsagataṃ parahitanti. ‘‘Nanu tayā parahitāya paṭipannena sakkaccaṃ paññāpārisuddhiyā āyogo karaṇīyo’’ti bodhisattena attā ovaditabbo. Paññānubhāvena hi mahāsatto caturadhiṭṭhānādhiṭṭhito catūhi saṅgahavatthūhi lokaṃ anuggaṇhanto satte niyyānamagge avatāreti, indriyāni ca nesaṃ paripāceti. Tathā paññābalena khandhāyatanādīsu pavicayabahulo pavattinivattiyo yāthāvato parijānanto dānādayo guṇavisese nibbedhabhāgiyabhāvaṃ nayanto bodhisattasikkhāya paripūrakārī hotīti evamādinā anekākāravokāre paññāguṇe vavatthapetvā paññāpāramī anubrūhetabbā.

Tathā dissamānapārānipi lokiyāni kammāni nihīnavīriyena pāpuṇitumasakkuṇeyyāni, agaṇitakhedena pana āraddhavīriyena duradhigamaṃ nāma natthi. Nihīnavīriyo hi ‘‘saṃsāramahoghato sabbasatte santāressāmī’’ti ārabhitumeva na sakkuṇoti. Majjhimo pana ārabhitvāna antarāvosānamāpajjati. Ukkaṭṭhavīriyo pana attasukhanirapekkho ārabhitvā pāramadhigacchatīti vīriyasampatti paccavekkhitabbā.

Apica ‘‘yassa attano eva saṃsārapaṅkato samuddharaṇatthamārambho, tassāpi vīriyassa sithilabhāvena manorathānaṃ matthakappatti na sakkā sambhāvetuṃ, pageva sadevakassa lokassa samuddharaṇatthaṃ katābhinīhārenā’’ti ca ‘‘rāgādīnaṃ dosagaṇānaṃ mattamahānāgānamiva dunnivāraṇabhāvato, tannidānānañca kammasamādānānaṃ ukkhittāsikavadhakasadisabhāvato, tannimittānañca duggatīnaṃ sabbadā vivaṭamukhabhāvato, tattha niyojakānañca pāpamittānaṃ sadā sannihitabhāvato, tadovādakāritāya ca vasalassa puthujjanabhāvassa sati sambhave yuttaṃ sayameva saṃsāradukkhato nissaritu’’nti ca ‘‘micchāvitakkā vīriyānubhāvena dūrī bhavantī’’ti ca ‘‘yadi pana sambodhiṃ attādhīnena vīriyena sakkā samadhigantuṃ, kimettha dukkara’’nti ca evamādinā nayena vīriyaguṇā paccavekkhitabbā.

Tathā ‘‘khanti nāmāyaṃ niravasesaguṇapaṭipakkhassa kodhassa vidhamanato guṇasampādane sādhūnaṃ appaṭihatamāyudhaṃ, parābhibhavane samatthānamalaṅkāro, samaṇabrāhmaṇānaṃ balasampadā, kodhaggivinayanā udakadhārā, kalyāṇakittisaddassa sañjātideso, pāpapuggalānaṃ vacīvisavūpasamakaro mantāgado, saṃvare ṭhitānaṃ paramā dhīrapakati, gambhīrāsayatāya sāgaro, dosamahāsāgarassa velā, apāyadvārassa pidhānakavāṭaṃ devabrahmalokānaṃ ārohaṇasopānaṃ, sabbaguṇānamadhivāsabhūmi, uttamā kāyavacīmanovisuddhī’’ti manasi kātabbaṃ. Apica ‘‘ete sattā khantisampattiyā abhāvato idhaloke tapanti, paraloke ca tapanīyadhammānuyogato’’ti ca ‘‘yadipi parāpakāranimittaṃ dukkhaṃ uppajjati, tassa pana dukkhassa khettabhūto attabhāvo, bījabhūtañca kammaṃ mayāva abhisaṅkhata’’nti ca ‘‘tassa ca dukkhassa āṇaṇyakaraṇameta’’nti ca ‘‘apakārake asati kathaṃ mayhaṃ khantisampadā sambhavatī’’ti ca ‘‘yadipāyaṃ etarahi apakārako , ayaṃ nāma pubbe anena mayhaṃ upakāro kato’’ti ca ‘‘apakāro eva vā khantinimittatāya upakāro’’ti ca ‘‘sabbepime sattā mayhaṃ puttasadisā, puttakatāparādhesu ca ko kujjhissatī’’ti ca ‘‘yena kodhabhūtāvesena ayaṃ mayhaṃ aparajjhati, svāyaṃ kodhabhūtāveso mayā vinetabbo’’ti ca ‘‘yena apakārena idaṃ mayhaṃ dukkhaṃ uppannaṃ, tassa ahampi nimitta’’nti ca ‘‘yehi dhammehi apakāro kato, yattha ca kato, sabbepi te tasmiṃyeva khaṇe niruddhā, kassidāni kena kopo kātabbo’’ti ca ‘‘anattatāya sabbadhammānaṃ ko kassa aparajjhatī’’ti ca paccavekkhantena khantisampadā brūhetabbā.

Yadi panassa dīgharattaṃ paricayena parāpakāranimittako kodho cittaṃ pariyādāya tiṭṭheyya, tena iti paṭisañcikkhitabbaṃ ‘‘khanti nāmesā parāpakārassa paṭipakkhapaṭipattīnaṃ paccupakārakāraṇa’’nti ca ‘‘apakāro ca mayhaṃ dukkhuppādanena dukkhupanisāya saddhāya, sabbaloke anabhiratisaññāya ca paccayo’’ti ca ‘‘indriyapakatiresā, yadidaṃ iṭṭhāniṭṭhavisayasamāyogo, tattha aniṭṭhavisayasamāyogo mayhaṃ na siyāti taṃ kutettha labbhā’’ti ca ‘‘kodhavasiko satto kodhena ummatto vikkhittacitto, tattha kiṃ paccapakārenā’’ti ca ‘‘sabbepime sattā sammāsambuddhena orasaputtā viya paripālitā, tasmā na tattha mayā cittakopo kātabbo’’ti ca ‘‘aparādhake ca sati guṇe guṇavati mayā kopo na kātabbo’’ti ca ‘‘asati guṇe kassacipi guṇassābhāvato visesena karuṇāyitabbo’’ti ca ‘‘kopena mayhaṃ guṇayasā nihīyantī’’ti ca ‘‘kujjhanena mayhaṃ dubbaṇṇadukkhaseyyādayo sapattakantā āgacchantī’’ti ca ‘‘kodho ca nāmāyaṃ sabbadukkhāhitakārako sabbasukhahitavināsako balavā paccatthiko’’ti ca ‘‘sati ca khantiyā na koci paccatthiko’’ti ca ‘‘aparādhakena aparādhanimittaṃ yaṃ dukkhaṃ āyatiṃ laddhabbaṃ, sati ca khantiyā mayhaṃ tadabhāvo’’ti ca ‘‘cintentena, kujjhantena ca mayā paccatthikoyeva anuvattito’’ti ca ‘‘kodhe ca mayā khantiyā abhibhūte tassa dāsabhūto paccatthiko sammadeva abhibhūto’’ti ca ‘‘kodhanimittaṃ khantiguṇapariccāgo mayhaṃ na yutto’’ti ca ‘‘sati ca kodhe guṇavirodhapaccanīkadhamme kathaṃ me sīlādidhammā pāripūriṃ gaccheyyuṃ, asati ca tesu kathāhaṃ sattānaṃ upakārabahulo paṭiññānurūpaṃ uttamaṃ sampattiṃ pāpuṇissāmī’’ti ca ‘‘khantiyā ca sati bahiddhā vikkhepābhāvato samāhitassa sabbe saṅkhārā aniccato dukkhato sabbe dhammā anattato nibbānaṃ asaṅkhatāmatasantapaṇītatādibhāvato nijjhānaṃ khamanti, ‘buddhadhammā ca acinteyyāparimeyyappabhavā’ti’’, tato ca ‘‘anulomikakhantiyaṃ ṭhito ‘kevalā ime attattaniyabhāvarahitā dhammamattā yathāsakaṃ paccayehi uppajjanti vinassanti, na kutoci āgacchanti, na kuhiñci gacchanti, na ca katthaci patiṭṭhitā, na cettha koci kassaci byāpāro’ti ahaṃkāramamaṃkārānadhiṭṭhānatā nijjhānaṃ khamati, yena bodhisatto bodhiyā niyato anāvattidhammo hotī’’ti evamādinā khantipāramiyā paccavekkhaṇā veditabbā.

Tathā ‘‘saccena vinā sīlādīnamasambhavato, paṭiññānurūpapaṭipattiyā abhāvato, saccadhammātikkame ca sabbapāpadhammānaṃ samosaraṇabhāvato, asaccasandhassa appaccayikabhāvato, āyatiñca anādeyyavacanatāvahanato, sampannasaccassa sabbaguṇādhiṭṭhānabhāvato, saccādhiṭṭhānena sabbasambodhisambhārānaṃ pārisuddhipāripūrisamanvāyato, sabhāvadhammāvisaṃvādanena sabbabodhisambhārakiccakaraṇato , bodhisattapaṭipattiyā ca parinipphattito’’tiādinā saccapāramiyā sampattiyo paccavekkhitabbā.

Tathā ‘‘dānādīsu daḷhasamādānaṃ, tappaṭipakkhasannipāte ca nesaṃ acalādhiṭṭhānaṃ, tattha ca dhīravīrabhāvaṃ vinā na dānādisambhārā sambodhinimittā sambhavantī’’tiādinā adhiṭṭhānaguṇā paccavekkhitabbā.

Tathā ‘‘attahitamatte avatiṭṭhantenāpi sattesu hitacittataṃ vinā na sakkā idhalokaparalokasampattiyo pāpuṇituṃ, pageva sabbasatte nibbānasampattiyaṃ patiṭṭhāpetukāmenā’’ti ca ‘‘pacchā sabbasattānaṃ lokuttarasampattimākaṅkhantena idāni lokiyasampattimākaṅkhā yuttarūpā’’ti ca ‘‘idāni āsayamattena paresaṃ hitasukhūpasaṃhāraṃ kātumasakkonto kadā payogena taṃ sādhayissāmī’’ti ca ‘‘idāni mayā hitasukhūpasaṃhārena saṃvaddhitā pacchā dhammasaṃvibhāgasahāyā mayhaṃ bhavissantī’’ti ca ‘‘etehi vinā na mayhaṃ bodhisambhārā sambhavanti, tasmā sabbabuddhaguṇavibhūtinipphattikāraṇattā mayhaṃ ete paramaṃ puññakkhettaṃ anuttaraṃ kusalāyatanaṃ uttamaṃ gāravaṭṭhāna’’nti ca ‘‘savisesaṃ sabbesupi sattesu hitajjhāsayatā paccupaṭṭhapetabbā, kiñca karuṇādhiṭṭhānatopi sabbasattesu mettā anubrūhetabbā. Vimariyādīkatena hi cetasā sattesu hitasukhūpasaṃhāraniratassa tesaṃ ahitadukkhāpanayanakāmatā balavatī uppajjati daḷhamūlā, karuṇā ca sabbesaṃ buddhakārakadhammānaṃ ādi caraṇaṃ patiṭṭhā mūlaṃ mukhaṃ pamukha’’nti evamādinā mettāguṇā paccavekkhitabbā.

Tathā ‘‘upekkhāya abhāve sattehi katā vippakārā cittassa vikāraṃ uppādeyyuṃ, sati ca cittavikāre dānādisambhārānaṃ sambhavo eva natthī’’ti ca ‘‘mettāsinehena sinehite citte upekkhāya vinā sambhārānaṃ pārisuddhi na hotī’’ti ca ‘‘anupekkhako saṅkhāresu puññasambhāraṃ, tabbipākañca sattahitatthaṃ pariṇāmetuṃ na sakkotī’’ti ca upekkhāya abhāve deyyadhammapaṭiggāhakānaṃ vibhāgamakatvā pariccajituṃ na sakkotī’’ti ca ‘‘upekkhārahitena jīvitaparikkhārānaṃ, jīvitassa vā antarāyaṃ amanasikaritvā sīlavisodhanaṃ kātuṃ na sakkā’’ti ca tathā ‘‘upekkhāvasena aratiratisahasseva nekkhammabalasiddhito, upapattito ikkhanavaseneva sabbasambhārakiccanipphattito, accāraddhavīriyassa anupekkhane padhānakiccākaraṇato, upekkhato eva titikkhānijjhānasambhavato, upekkhāvasena sattasaṅkhārānaṃ avisaṃvādanato, lokadhammānaṃ ajjhupekkhanena samādinnadhammesu acalādhiṭṭhānasiddhito, parāpakārādīsu anābhogavaseneva mettāvihāranipphattitoti sabbasambodhisambhārānaṃ samādānādhiṭṭhānapāripūrinipphattiyo upekkhānubhāvena sampajjantī’’ti evamādinā nayena upekkhāpāramī paccavekkhitabbā. Evaṃ apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇā dānādipāramīnaṃ paccayoti daṭṭhabbaṃ.

Tathā saparikkhārā pañcadasa caraṇadhammā pañca ca abhiññāyo. Tattha caraṇadhammā nāma sīlasaṃvaro, indriyesu guttadvāratā, bhojane mattaññutā jāgariyānuyogo, satta saddhammā, cattāri jhānāni ca. Tesu sīlādīnaṃ catunnaṃ terasapi dhutaṅgadhammā, appicchatādayo ca parikkhārā. Saddhammesu saddhāya buddhadhammasaṅghasīlacāgadevatupasamānussati lūkhapuggalaparivajjanā, siniddhapuggalasevanā, sampasādanīyadhammapaccavekkhaṇā, tadadhimuttatā ca parikkhārā. Hirottappānaṃ akusalādīnavapaccavekkhaṇā, apāyādīnavapaccavekkhaṇā , kusaladhammūpatthambhabhāvapaccavekkhaṇā, hirottapparahitapuggalaparivajjanā, hirottappasampannapuggalasevanā, tadadhimuttatā ca. Bāhusaccassa pubbayogo, paripucchakabhāvo, saddhammābhiyogo, anavajjavijjāṭṭhānādiparicayo, paripakkindriyatā, kilesadūrībhāvo, appassutapuggalaparivajjanā bahussutapuggalasevanā, tadadhimuttatā ca. Vīriyassa apāyabhayapaccavekkhaṇā, gamanavīthipaccavekkhaṇā, dhammamahattapaccavekkhaṇā, thinamiddhavinodanā, kusītapuggalaparivajjanā, āraddhavīriyapuggalasevanā, sammappadhānapaccavekkhaṇā, tadadhimuttatā ca. Satiyā satisampajaññaṃ, muṭṭhassatipuggalaparivajjanā upaṭṭhitassatipuggalasevanā, tadadhimuttatā ca. Paññāya paripucchakabhāvo, vatthuvisadakiriyā, indriyasamattapaṭipādanā, duppaññapuggalaparivajjanā, paññavantapuggalasevanā, gambhīrañāṇacariyasuttantapaccavekkhaṇā, dhammamahattapaccavekkhaṇā, tadadhimuttatā ca. Catunnaṃ jhānānaṃ sīlādicatukkaṃ, aṭṭhatiṃsāya ārammaṇesu pubbabhāgabhāvanā, āvajjanādivasībhāvakaraṇañca parikkhārā.

Tattha sīlādīhi payogasuddhiyā sattānaṃ abhayadāne, āsayasuddhiyā āmisadāne, ubhayasuddhiyā dhammadāne samatthohotītiādinā caraṇādīnaṃ dānādisambhārapaccayatā yathārahaṃ niddhāretabbā. Ativitthārabhayena pana mayaṃ na vitthārayimha. Tathā sampatticakkādayopi dānādīnaṃ paccayoti veditabbā.

Ko saṃkilesoti ettha –

Taṇhādīhi parāmaṭṭha-bhāvo tāsaṃ kilissanaṃ;

Sāmaññato visesena, yathārahaṃ vikappatā.

Avisesena hi taṇhādīhi parāmaṭṭhabhāvo pāramīnaṃ saṃkileso. Visesena pana deyyadhammapaṭiggāhakavikappā dānapāramiyā saṃkileso. Sattakālavikappā sīlapāramiyā. Kāmabhavatadupasamesu abhiratianabhirativikappā nekkhammapāramiyā. ‘‘Ahaṃ mamā’’ti vikappā paññāpāramiyā. Līnuddhaccavikappā vīriyapāramiyā. Attaparavikappā khantipāramiyā. Adiṭṭhādīsu diṭṭhādivikappā saccapāramiyā. Bodhisambhāratabbipakkhesu dosaguṇavikappā adhiṭṭhānapāramiyā. Hitāhitavikappā mettāpāramiyā. Iṭṭhāniṭṭhavikappā upekkhāpāramiyā saṃkilesoti veditabbo.

Kiṃvodānanti –

Taṇhādīhi aghātatā, rahitatā vikappānaṃ;

Vodānanti vijāniyā, sabbāsameva tāsampi.

Anupaghātā hi taṇhā māna diṭṭhi kodhu panāha makkha palāsa issāmacchariya māyā sāṭheyya thambha sārambha mada pamādādīhi kilesehi deyyapaṭiggāhakavikappādirahitā ca dānādipāramiyo parisuddhā pabhassarā bhavantīti.

Ko paṭipakkhoti –

Akusalā kilesā ca, paṭipakkhā abhedato;

Bhedato pana pubbepi, vuttā macchariyādayo.

Avisesena hi sabbepi akusalā dhammā, sabbepi kilesā ca etāsaṃ paṭipakkhā. Visesena pana pubbe vuttā macchariyādayoti veditabbā. Apica deyyapaṭiggāhakadānaphalesu alobhādosāmohaguṇayogato lobhadosamohapaṭipakkhaṃ dānaṃ, kāyādidosattayavaṅkāpagamato lobhādipaṭipakkhaṃ sīlaṃ, kāmasukhaparūpaghātaattakilamathaparivajjanato dosattayapaṭipakkhaṃ nekkhammaṃ, lobhādīnaṃ andhīkaraṇato, ñāṇassa ca anandhīkaraṇato lobhādipaṭipakkhā paññā, alīnānuddhatañāyārambhavasena lobhādipaṭipakkhaṃ vīriyaṃ, iṭṭhāniṭṭhasuññatānaṃ khamanato lobhādipaṭipakkhā khanti, satipi paresaṃ upakāre, apakāre ca yathābhūtappavattiyā lobhādipaṭipakkhaṃ saccaṃ, lokadhamme abhibhuyya yathāsamādinnesu sambhāresu acalanato lobhādipaṭipakkhaṃ adhiṭṭhānaṃ, nīvaraṇavivekato lobhādipaṭipakkhā mettā, iṭṭhāniṭṭhesu anunayapaṭighaviddhaṃsanato, samappavattito ca lobhādipaṭipakkhā upekkhāti daṭṭhabbaṃ.

Kā paṭipattīti –

Dānākārādayo eva, uppāditā anekadhā;

Paṭipattīti viññeyyā, pāramīpūraṇakkame.

Dānapāramiyā hi tāva sukhūpakaraṇasarīrajīvitapariccāgena, bhayāpanayanena, dhammopadesena ca bahudhā sattānaṃ anuggahakaraṇaṃ paṭipatti. Tattha āmisadānaṃ abhayadānaṃ dhammadānanti dātabbavatthuvasena tividhaṃ dānaṃ. Tesu bodhisattassa dātabbavatthu ajjhattikaṃ, bāhiranti duvidhaṃ. Tattha bāhiraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālā gandhaṃ vilepanaṃ seyyā āvasathaṃ padīpeyyanti dasavidhaṃ. Annādīnaṃ khādanīyabhojanīyādivibhāgena anekavidhañca. Tathā rūpārammaṇaṃ yāva dhammārammaṇanti ārammaṇato chabbidhaṃ. Rūpārammaṇādīnañca nīlādivibhāgena anekavidhaṃ. Tathā maṇikanakarajatamuttāpavāḷādikhettavatthuārāmādi dāsīdāsagomahiṃsādinānāvidhavatthūpakaraṇavasena anekavidhaṃ.

Tattha mahāpuriso bāhiraṃ vatthuṃ dento ‘‘yo yena atthiko, taṃ tasseva deti. Dento ca tassa atthiko’’ti sayameva jānanto ayācitopi deti, pageva yācito. Muttacāgo deti, no amuttacāgo. Pariyattaṃ deti, no apariyattaṃ. Sati deyyadhamme paccupakārasannissito na deti, asati deyyadhamme, pariyatte ca saṃvibhāgārahaṃ vibhajati. Na ca deti parūpaghātāvahaṃ satthavisamajjādikaṃ, nāpi kīḷanakaṃ, yaṃ anatthupasaṃhitaṃ, pamādāvahañca, na ca gilānassa yācakassa pānabhojanādiasappāyaṃ, pamāṇarahitaṃ vā deti, pamāṇayuttaṃ pana sappāyameva deti.

Tathā yācito gahaṭṭhānaṃ gahaṭṭhānucchavikaṃ deti, pabbajitānaṃ pabbajitānucchavikaṃ deti. Mātāpitaro ñātisālohitā mittāmaccā puttadāradāsakammakarāti etesu kassaci pīḷaṃ ajanento deti, na ca uḷāraṃ deyyadhammaṃ paṭijānitvā lūkhaṃ deti, na ca lābhasakkārasilokasannissito deti, na ca paccupakārasannissito deti, na ca phalapāṭikaṅkhī deti aññatra sammāsambodhiyā, na ca yācito, deyyadhammaṃ vā jigucchanto deti, na ca asaññatānaṃ yācakānaṃ akkosakaparibhāsakānampi apaviddhā dānaṃ deti, aññadatthu pasannacitto anukampanto sakkaccameva deti, na ca kotūhalamaṅgaliko hutvā deti, kammaphalameva pana saddahanto deti, nāpi yācake payirupāsanādīhi saṃkilametvā deti, aparikilamento eva pana deti, na ca paresaṃ vañcanādhippāyo, bhedādhippāyo vā dānaṃ deti, asaṃkiliṭṭhacittova deti, nāpi pharusavāco bhākuṭikamukho dānaṃ deti, piyavādī ca pana pubbabhāsī mihitasitavacano hutvā deti, yasmiṃ ce deyyadhamme uḷāramanuññatāya vā ciraparicayena vā gedhasabhāvatāya vā lobhadhammo adhimatto hoti, jānanto bodhisatto taṃ khippameva paṭivinodayitvā yācake pariyesetvāpi deti, yañca deyyavatthu parittaṃ, yācakopi paccupaṭṭhito, taṃ acintetvā api attānaṃ dhāvitvā dento yācakaṃ sammāneti yathā taṃ akittipaṇḍito, na ca mahāpuriso attano puttadāradāsakammakaraporise yācito te asaññāpite domanassappatte yācakānaṃ deti, sammadeva pana saññāpite somanassappatte deti, dento ca yakkharakkhasapisācādīnaṃ vā manussānaṃ vā kurūrakammantānaṃ jānanto na deti, tathā rajjampi tādisānaṃ na deti, ye lokassa ahitāya dukkhāya anatthāya paṭipajjanti, ye pana dhammikā dhammena lokaṃ pālenti, tesaṃ rajjadānaṃ deti. Evaṃ tāva bāhiradāne paṭipatti veditabbā.

Ajjhattikadānampi dvīhākārehi veditabbaṃ. Kathaṃ? Yathā nāma koci puriso ghāsacchādanahetu attānaṃ parassa nissajjati, vidheyyabhāvaṃ upagacchati dāsabyaṃ, evameva mahāpuriso sambodhihetu nirāmisacitto sattānaṃ anuttaraṃ hitasukhaṃ icchanto attano dānapāramiṃ paripūretukāmo attānaṃ parassa nissajjati, vidheyyabhāvaṃ upagacchati yathākāmakaraṇīyataṃ, karacaraṇanayanādiaṅgapaccaṅgaṃ tena tena atthikānaṃ akampito alīno anuppadeti, na tattha sajjati, na saṅkocaṃ āpajjati yathā taṃ bāhiravatthusmiṃ. Tathā hi mahāpuriso dvīhākārehi bāhiravatthuṃ pariccajati yathāsukhaṃ paribhogāya vā yācakānaṃ, tesaṃ manorathaṃ pūrento attano vasībhāvāya vā. Tattha sabbena sabbaṃ muttacāgo evamāha ‘‘nissaṅgabhāvenāhaṃ sambodhiṃ pāpuṇissāmī’’ti, evaṃ ajjhattikavatthusmimpi veditabbaṃ.

Tattha yaṃ ajjhattikavatthu diyyamānaṃ yācakassa ekanteneva hitāya saṃvattati, taṃ deti, na itaraṃ. Na ca mahāpuriso mārassa, mārakāyikānaṃ vā devatānaṃ vihiṃsādhippāyānaṃ attano attabhāvaṃ , aṅgapaccaṅgāni vā jānamāno deti ‘‘mā tesaṃ anattho ahosī’’ti. Yathā ca mārakāyikānaṃ, evaṃ tehi anvāviṭṭhānampi na deti, nāpi ummattakānaṃ, itaresaṃ pana yāciyamāno samanantarameva deti tādisāya yācanāya dullabhabhāvato, tādisassa ca dānassa dukkarabhāvato.

Abhayadānaṃ pana rājato corato aggito udakato verīpuggalato sīhabyagghādivāḷamigato nāgayakkharakkhasapisācādito sattānaṃ bhaye paccupaṭṭhite tato parittāṇabhāvena dātabbaṃ.

Dhammadānaṃ pana asaṃkiliṭṭhacittassa aviparītadhammadesanā. Opāyiko hi tassa upadeso diṭṭhadhammikasamparāyikaparamatthavasena, yena sāsane anotiṇṇānaṃ avatāraṇaṃ otiṇṇānaṃ paripācanaṃ. Tatthāyaṃ nayo – saṅkhepato tāva dānakathā sīlakathā saggakathā kāmānaṃ ādīnavo saṃkileso okāro ca nekkhamme ānisaṃso. Vitthārato pana sāvakabodhiyaṃ adhimuttacittānaṃ saraṇagamanaṃ, sīlasaṃvaro, indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, satta saddhammā, aṭṭhatiṃsāya ārammaṇesu kammakaraṇavasena samathānuyogo, rūpamukhādīsu vipassanābhinivesesu yathārahaṃ abhinivesanamukhena vipassanānuyogo, tathā visuddhipaṭipadāya sammattagahaṇaṃ, tisso vijjā, cha abhiññā, catasso paṭisambhidā, sāvakabodhīti etesaṃ guṇasaṃkittanavasena yathārahaṃ tattha tattha patiṭṭhāpanā, pariyodapanā ca. Tathā paccekabodhiyaṃ, sammāsambodhiyañca adhimuttacittānaṃ yathārahaṃ dānādipāramīnaṃ sabhāvasarasalakkhaṇādisaṃkittanamukhena tīsupi avatthābhedesu tesaṃ buddhānaṃ mahānubhāvatāvibhāvanena yānadvaye patiṭṭhāpanā, pariyodapanā ca. Evaṃ mahāpuriso sattānaṃ dhammadānaṃ deti.

Tathā mahāpuriso āmisadānaṃ dento ‘‘imināhaṃ dānena sattānaṃ āyuvaṇṇasukhabalapaṭibhānādisampattiñca ramaṇīyaṃ aggaphalasampattiñca nipphādeyya’’nti annaṃ deti, tathā sattānaṃ kāmakilesapipāsavūpasamāya pānaṃ deti, tathā suvaṇṇavaṇṇatāya, hirottappālaṅkārassa ca nipphattiyā vatthāni deti, tathā iddhividhassa ceva nibbānasukhassa ca nipphattiyā yānaṃ deti, tathā sīlagandhanipphattiyā gandhaṃ deti, tathā buddhaguṇasobhānipphattiyā mālāvilepanaṃ deti, tathā bodhimaṇḍāsananipphattiyā āsanaṃ deti, tathāgataseyyanipphattiyā seyyaṃ deti, saraṇabhāvanipphattiyā āvasathaṃ deti, pañcacakkhupaṭilābhāya padīpeyyaṃ deti.

Byāmappabhānipphattiyā rūpadānaṃ deti, brahmassaranipphattiyā saddadānaṃ deti, sabbalokassa piyabhāvāya rasadānaṃ deti, buddhasukhumālabhāvāya phoṭṭhabbadānaṃ deti, ajarāmaraṇabhāvāya bhesajjadānaṃ deti, kilesadāsabyavimocanatthaṃ dāsānaṃ bhujissatādānaṃ deti, saddhammābhiratiyā anavajjakhiḍḍāratihetudānaṃ deti, sabbepi satte ariyāya jātiyā attano puttabhāvūpanayanāya puttadānaṃ deti, sakalassāpi lokassa patibhāvūpagamanāya dāradānaṃ deti, subhalakkhaṇasampattiyā suvaṇṇamaṇimuttāpavāḷādidānaṃ, anubyañjanasampattiyā nānāvidhavibhūsanadānaṃ, saddhammakosādhigamāya vittakosadānaṃ, dhammarājabhāvāya rajjadānaṃ, dānādisampattiyā ārāmuyyānādivanadānaṃ, cakkaṅkitehi pādehi bodhimaṇḍūpasaṅkamanāya caraṇadānaṃ, caturoghanittharaṇe sattānaṃ saddhammahatthadānatthaṃ hatthadānaṃ, saddhindriyādipaṭilābhāya kaṇṇanāsādidānaṃ, samantacakkhupaṭilābhāya cakkhudānaṃ, ‘‘dassanasavanānussaraṇapāricariyādīsu sabbakālaṃ sabbasattānaṃ hitasukhāvaho sabbalokena ca upajīvitabbo me kāyo bhaveyyā’’ti maṃsalohitādidānaṃ. ‘‘Sabbalokuttamo bhaveyya’’nti uttamaṅgadānaṃ deti.

Evaṃ dadanto ca na anesanāya deti, na paropaghātena, na bhayena, na lajjāya, na dakkhiṇeyyarosanena, na paṇīte sati lūkhaṃ, na attukkaṃsanena, na paravambhanena, na phalābhikaṅkhāya, na yācakajigucchāya, na acittīkārena, atha kho sakkaccaṃ deti, sahatthena deti, kālena deti, cittiṃ katvā deti, avibhāgena deti, tīsu kālesu somanassiko deti, tato eva ca datvā na pacchānutāpī hoti, na paṭiggāhakavasena mānāvamānaṃ karoti, paṭiggāhakānaṃ piyasamudācāro hoti vadaññū yācayogo saparivāradāyako. Annadānañhi dento ‘‘taṃ saparivāraṃ katvā dassāmī’’ti vatthādīhi saddhiṃ deti, tathā vatthadānaṃ dento ‘‘taṃ saparivāraṃ katvā dassāmī’’ti annādīhi saddhiṃ deti. Pānadānādīsupi eseva nayo, tathā rūpadānaṃ dento itarārammaṇānipi tassa parivāraṃ katvā deti, evaṃ sesesupi.

Tattha rūpadānaṃ nāma nīlapītalohitodātādivaṇṇādīsu pupphavatthadhātūsu aññataraṃ labhitvā rūpavasena ābhujitvā ‘‘rūpadānaṃ dassāmi, rūpadānaṃ mayha’’nti cintetvā tādise dakkhiṇeyye dānaṃ patiṭṭhāpeti, etaṃ rūpadānaṃ nāma.

Saddadānaṃ pana bherīsaddādivasena veditabbaṃ. Tattha saddaṃ kandamūlāni viya uppāṭetvā, nīluppalahatthakaṃ viya ca hatthe ṭhapetvā dātuṃ na sakkoti, savatthukaṃ pana katvā dadanto saddadānaṃ deti nāma, tasmā yadā ‘‘saddadānaṃ dassāmī’’ti bherīmudiṅgādīsu aññatarena tūriyena tiṇṇaṃ ratanānaṃ upahāraṃ karoti, kāreti ca, ‘‘saddadānaṃ dassāmi, saddadānaṃ me’’ti bherīādīni ṭhapāpeti, dhammakathikānaṃ pana saddabhesajjaṃ, telaphāṇitādīni ca deti, dhammassavanaṃ ghoseti, sarabhaññaṃ bhaṇati, dhammakathaṃ katheti, upanisinnakathaṃ, anumodanakathañca karoti, kāreti ca, tadā saddadānaṃ nāma hoti.

Tathā mūlagandhādīsu aññataraṃ rajanīyaṃ gandhavatthuṃ, pisitameva vā gandhaṃ yaṃ kiñci labhitvā gandhavasena ābhujitvā ‘‘gandhadānaṃ dassāmi, gandhadānaṃ mayha’’nti buddharatanādīnaṃ pūjaṃ karoti, kāreti ca, gandhapūjanatthāya agarucandanādike gandhavatthuke pariccajati, idaṃ gandhadānaṃ.

Tathā mūlarasādīsu yaṃ kiñci rajanīyaṃ rasavatthuṃ labhitvā rasavasena ābhujitvā ‘‘rasadānaṃ dassāmi, rasadānaṃ mayha’’nti dakkhiṇeyyānaṃ deti, rasavatthumeva vā aññaṃ gavādikaṃ pariccajati, idaṃ rasadānaṃ.

Tathā phoṭṭhabbadānaṃ mañcapīṭhādivasena, attharaṇapāvuraṇādivasena ca veditabbaṃ. Yadā hi mañcapīṭhabhisibibbohanādikaṃ, nivāsanapārupanādikaṃ vā sukhasamphassaṃ rajanīyaṃ anavajjaṃ phoṭṭhabbavatthuṃ labhitvā phoṭṭhabbavasena ābhujitvā ‘‘phoṭṭhabbadānaṃ dassāmi, phoṭṭhabbadānaṃ mayha’’nti dakkhiṇeyyānaṃ deti. Yathāvuttaṃ phoṭṭhabbavatthuṃ labhitvā pariccajati, etaṃ phoṭṭhabbadānaṃ.

Dhammadānaṃ pana dhammārammaṇassa adhippetattā ojāpānajīvitavasena veditabbaṃ. Ojādīsu hi aññataraṃ rajanīyaṃ dhammavatthuṃ labhitvā dhammārammaṇavasena ābhujitvā ‘‘dhammadānaṃ dassāmi, dhammadānaṃ mayha’’nti sappinavanītādi ojadānaṃ deti, ambapānādiaṭṭhavidhaṃ pānadānaṃ deti, jīvitadānanti ābhujitvā salākabhattapakkhikabhattādīni deti. Aphāsukabhāvena abhibhūtānaṃ byādhikānaṃ vejjaṃ paṭṭhapeti, jālaṃ phālāpeti, kumīnaṃ viddhaṃsāpeti, sakuṇapañjaraṃ viddhaṃsāpeti, bandhanena baddhānaṃ sattānaṃ bandhanamokkhaṃ kāreti, māghātabheriṃ carāpeti, aññānipi sattānaṃ jīvitaparittāṇatthaṃ evarūpāni kammāni karoti, kārāpeti ca, idaṃ dhammadānaṃ nāma.

Sabbampetaṃ yathāvuttadānasampadaṃ sakalalokahitasukhāya pariṇāmeti attano ca akuppāya vimuttiyā aparikkhayassa chandassa aparikkhayassa vīriyassa aparikkhayassa samādhissa aparikkhayassa paṭibhānassa aparikkhayassa jhānassa aparikkhayāya sammāsambodhiyā pariṇāmeti , imañca dānapāramiṃ paṭipajjantena mahāsattena jīvite aniccasaññā paccupaṭṭhapetabbā. Tathā bhogesu, bahusādhāraṇatā ca nesaṃ manasi kātabbā, sattesu ca mahākaruṇā satataṃ samitaṃ paccupaṭṭhapetabbā. Evañhi bhogehi gahetabbasāraṃ gaṇhanto ādittato viya agārato sabbaṃ sāpateyyaṃ, attānañca bahi nīharanto na kiñci seseti, na katthaci vibhāgaṃ karoti, aññadatthu nirapekkho nissajjati eva. Ayaṃ tāva dānapāramiyā paṭipattikkamo.

Sīlapāramiyā pana ayaṃ paṭipattikkamo – yasmā sabbaññusīlālaṅkārehi satte alaṅkaritukāmena mahāpurisena ādito attano eva tāva sīlaṃ visodhetabbaṃ. Tattha catūhākārehi sīlaṃ visujjhati ajjhāsayavisuddhito, samādānato, avītikkamanato, sati vītikkame puna pākaṭīkaraṇato ca. Visuddhāsayatāya hi ekacco attādhipati hutvā pāpajigucchanasabhāvo ajjhattaṃ hiridhammaṃ paccupaṭṭhapetvā suparisuddhasamācāro hoti, tathā parato samādāne sati ekacco lokādhipati hutvā pāpato uttasanto ottappadhammaṃ paccupaṭṭhapetvā suparisuddhasamācāro hoti, iti ubhayathāpi ete avītikkamanato sīle patiṭṭhahanti. Atha ca pana kadāci satisammosena sīlassa khaṇḍādibhāvo siyā, tāyayeva yathāvuttāya hirottappasampattiyā khippameva naṃ vuṭṭhānādinā paṭipākatikaṃ karontīti.

Tayidaṃ sīlaṃ vārittaṃ cārittanti duvidhaṃ. Tatthāyaṃ bodhisattassa vārittasīle paṭipattikkamo – tena sabbasattesu tathā dayāpannacittena bhavitabbaṃ, yathā supinantenapi na āghāto uppajjeyya, parūpakaraṇaviratatāya parasantako alagaddo viya na parāmasitabbo. Sace pabbajito hoti, abrahmacariyatopi ārācārī hoti sattavidhamethunasaṃyogavirato, pageva paradāragamanato. Gahaṭṭho samāno paresaṃ dāresu sadā pāpakaṃ cittampi na uppādeti. Kathento saccaṃ hitaṃ piyaṃ parimitameva ca kālena dhammiṃ kathaṃ bhāsitā hoti. Sabbattha anabhijjhālu , abyāpannacitto, aviparītadassano kammassakatāñāṇena ca samannāgato. Samaggatesu sammāpaṭipannesu niviṭṭhasaddho hoti niviṭṭhapemoti.

Iti caturāpāyavaṭṭadukkhānaṃ pathabhūtehi akusalakammapathehi, akusaladhammehi ca oramitvā saggamokkhānaṃ pathabhūtesu kusalakammapathesu, kusaladhammesu ca patiṭṭhitassa mahāpurisassa parisuddhāsayapayogato yathābhipatthitā sattānaṃ hitasukhūpasañhitā manorathā sīghaṃ sīghaṃ abhinipphajjanti, pāramiyo paripūrenti. Evaṃbhūto hi ayaṃ. Tattha hiṃsānivattiyā sabbasattānaṃ abhayadānaṃ deti, appakasireneva mettābhāvanaṃ sampādeti, ekādasa mettānisaṃse adhigacchati, appābādho hoti appātaṅko, dīghāyuko sukhabahulo, lakkhaṇavisese pāpuṇāti, dosavāsanañca samucchindati. Tathā adinnādānanivattiyā corādīhi asādhāraṇe bhoge adhigacchati, parehi anāsaṅkanīyo, piyo, manāpo, vissāsanīyo, bhavasampattīsu alaggacitto pariccāgasīlo, lobhavāsanañca samucchindati. Abrahmacariyanivattiyā alobho hoti santakāyacitto, sattānaṃ piyo hoti manāpo aparisaṅkanīyo, kalyāṇo cassa kittisaddo abbhuggacchati, alaggacitto hoti mātugāmesu aluddhāsayo, nekkhammabahulo, lakkhaṇavisese adhigacchati, lobhavāsanañca samucchindati.

Musāvādanivattiyā sattānaṃ pamāṇabhūto hoti paccayiko theto ādeyyavacano devatānaṃ piyo manāpo surabhigandhamukho asaddhammārakkhitakāyavacīsamācāro, lakkhaṇavisese adhigacchati, kilesavāsanañca samucchindati. Pesuññanivattiyā parūpakkamehi abhejjakāyo hoti abhejjaparivāro, saddhamme ca abhejjanakasaddho, daḷhamitto bhavantaraparicitānampi sattānaṃ ekantapiyo, asaṃkilesabahulo. Pharusavācānivattiyā sattānaṃ piyo hoti manāpo sukhasīlo madhuravacano sambhāvanīyo, aṭṭhaṅgasamannāgato cassa saro nibbattati. Samphappalāpanivattiyā sattānaṃ piyo hoti manāpo, garubhāvanīyo ca, ādeyyavacano parimitālāpo, mahesakkho ca hoti mahānubhāvo, ṭhānuppattikena paṭibhānena pañhābyākaraṇakusalo, buddhabhūmiyañca ekāya eva vācāya anekabhāsānaṃ sattānaṃ anekesaṃ pañhānaṃ byākaraṇasamattho hoti.

Anabhijjhālutāya akicchalābhī hoti, uḷāresu ca bhogesu ruciṃ paṭilabhati, khattiyamahāsālādīnaṃ sammato hoti, paccatthikehi anabhibhavanīyo, indriyavekallaṃ na pāpuṇāti, appaṭipuggalo ca hoti. Abyāpādena piyadassano hoti sattānaṃ sambhāvanīyo, parahitābhinanditāya ca satte appakasireneva pasādeti, alūkhasabhāvo ca hoti mettāvihārī, mahesakkho ca hoti mahānubhāvo. Micchādassanābhāvena kalyāṇe sahāye paṭilabhati, sīsacchedaṃ pāpuṇantopi pāpakammaṃ na karoti, kammassakatādassanato akotūhalamaṅgaliko ca hoti, saddhamme cassa saddhā patiṭṭhitā hoti mūlajātā, saddahati ca tathāgatānaṃ bodhiṃ, samayantaresu nābhiramati ukkāraṭṭhāne rājahaṃso viya, lakkhaṇattayavijānane kusalo hoti, ante ca anāvaraṇañāṇalābhī, yāva ca bodhiṃ na pāpuṇāti, tāva tasmiṃ tasmiṃ sattanikāye ukkaṭṭhukkaṭṭho hoti, uḷāruḷārasampattiyo pāpuṇāti.

‘‘Iti hidaṃ sīlaṃ nāma sabbasampattīnaṃ adhiṭṭhānaṃ, sabbabuddhaguṇānaṃ pabhavabhūmi, sabbabuddhakārakadhammānaṃ ādi caraṇaṃ kāraṇaṃ mukhaṃ pamukha’’nti bahumānaṃ uppādetvā kāyavacīsaṃyame, indriyadamane, ājīvapārisuddhiyaṃ, paccayaparibhoge ca satisampajaññabalena appamatto hoti, lābhasakkārasilokaṃ ukkhittāsikapaccatthikaṃ viya sallakkhetvā ‘‘kikīva aṇḍa’’ntiādinā (visuddhi. 1.7; dī. ni. aṭṭha. 1.7) vuttanayena sakkaccaṃ sīlaṃ sampādetabbaṃ. Ayaṃ tāva vārittasīle paṭipattikkamo.

Cārittasīle pana paṭipatti evaṃ veditabbā – idha bodhisatto kalyāṇamittānaṃ garuṭṭhāniyānaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kālena kālaṃ kattā hoti, tathā tesaṃ kālena kālaṃ upaṭṭhānaṃ kattā hoti, gilānānaṃ kāyaveyyāvaṭikaṃ, vācāya pucchanañca kattā hoti, subhāsitapadāni sutvā sādhukāraṃ kattā hoti, guṇavantānaṃ guṇe vaṇṇetā, paresaṃ apakāre khantā, upakāre anussaritā, puññāni anumoditā, attano puññāni sammāsambodhiyā pariṇāmetā, sabbakālaṃ appamādavihārī kusalesu dhammesu, sati accaye accayato disvā tādisānaṃ sahadhammikānaṃ yathābhūtaṃ āvi kattā, uttariñca sammāpaṭipattiṃ sammadeva paripūretā.

Tathā attano anurūpāsu atthūpasaṃhitāsu sattānaṃ itikattabbatāpurekkhāro analaso sahāyabhāvaṃ upagacchati. Uppannesu ca sattānaṃ byādhiādidukkhesu yathārahaṃ patikāravidhāyako, ñātibhogādibyasanapatitesu sokapanodano, ullumpanasabhāvāvaṭṭhito hutvā niggahārahānaṃ dhammeneva niggaṇhanako yāvadeva akusalā vuṭṭhāpetvā kusale patiṭṭhāpanāya, paggahārahānaṃ dhammeneva paggaṇhanako. Yāni purimakānaṃ mahābodhisattānaṃ uḷāratamāni paramadukkarāni acinteyyānubhāvāni sattānaṃ ekantahitasukhāvahāni caritāni, yehi nesaṃ bodhisambhārā sammadeva paripākaṃ agamiṃsu, tāni sutvā anubbiggo anutrāso ‘‘tepi mahāpurisā manussā eva, anukkamena pana sikkhāpāripūriyā bhāvitattā tādisāya uḷāratamāya ānubhāvasampattiyā bodhisambhāresu ukkaṃsapāramippattā ahesuṃ, tasmā mayāpi sīlādisikkhāsu sammadeva tathā paṭipajjitabbaṃ, yāya paṭipattiyā ahampi anukkamena sikkhaṃ paripūretvā ekantato padaṃ anupāpuṇissāmī’’ti saddhāpurecārikaṃ vīriyaṃ avissajjanto sammadeva sīlesu paripūrakārī hoti.

Tathā paṭicchannakalyāṇo hoti vivaṭāparādho, appiccho santuṭṭho pavivitto asaṃsaṭṭho dukkhasaho aviparītadassanajātiko anuddhato anunnaḷo acapalo amukharo avikiṇṇavāco saṃvutindriyo santamānaso kuhanādimicchājīvavirahito ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, āraddhavīriyo pahitatto kāye ca jīvite ca nirapekkho, appamattakampi kāye, jīvite vā apekkhaṃ nādhivāseti pajahati vinodeti, pageva adhimattaṃ. Sabbepi dussīlyahetubhūte kodhupanāhādike kilesupakkilese pajahati vinodeti, appamattakena visesādhigamena aparituṭṭho hoti, na saṅkocaṃ āpajjati, uparūparivisesādhigamāya vāyamati.

Yena yathāladdhā sampatti hānabhāgiyā vā ṭhitibhāgiyā vā na hoti, tathā mahāpuriso andhānaṃ pariṇāyako hoti, maggaṃ ācikkhati, badhirānaṃ hatthamuddāya saññaṃ deti, atthamanuggāheti, tathā mūgānaṃ. Pīṭhasappikānaṃ pīṭhaṃ deti, vāheti vā. Assaddhānaṃ saddhāpaṭilābhāya vāyamati, kusītānaṃ ussāhajananāya, muṭṭhassatīnaṃ satisamāyogāya. Vibbhantattānaṃ samādhisampadāya, duppaññānaṃ paññādhigamāya vāyamati. Kāmacchandapariyuṭṭhitānaṃ kāmacchandapaṭivinodanāya vāyamati. Byāpādathinamiddhauddhaccakukkuccavicikicchāpariyuṭṭhitānaṃ vicikicchāvinodanāya vāyamati. Kāmavitakkādipakatānaṃ kāmavitakkādimicchāvitakkavinodanāya vāyamati. Pubbakārīnaṃ sattānaṃ kataññutaṃ nissāya pubbabhāsī piyavādī saṅgāhako sadisena, adhikena vā paccupakāre sammānetā hoti.

Āpadāsu sahāyakiccaṃ anutiṭṭhati, tesaṃ tesañca sattānaṃ pakatiṃ, sabhāvañca parijānitvā yehi yathā saṃvasitabbaṃ hoti, tehi tathā saṃvasati. Yesu ca yathā paṭipajjitabbaṃ hoti, tesu tathā paṭipajjati. Tañca kho akusalato vuṭṭhāpetvā kusale patiṭṭhāpanavasena, na aññathā. Paracittānurakkhaṇā hi bodhisattānaṃ yāvadeva kusalābhivaḍḍhiyā. Tathā hitajjhāsayenāpi paro na sāhasitabbo, na bhaṇḍitabbo, na maṅkubhāvamāpādetabbo, na parassa kukkuccaṃ uppādetabbaṃ, na niggahaṭṭhāne codetabbo, na nīcataraṃ paṭipannassa attā uccatare ṭhapetabbo, na ca paresu sabbena sabbaṃ asevinā bhavitabbaṃ, na atisevinā, na akālasevinā bhavitabbaṃ.

Yutte pana satte desakālānurūpaṃ sevati, na ca paresaṃ purato piyepi garahati, appiye vā pasaṃsati, na adhiṭṭhāya vissāsī hoti, na dhammikaṃ upanimantanaṃ paṭikkhipati, na paññattiṃ upagacchati, nādhikaṃ paṭiggaṇhāti, saddhāsampanne saddhānisaṃsakathāya sampahaṃseti, sīlasutacāgapaññāsampanne paññānisaṃsakathāya sampahaṃseti. Sace pana bodhisatto abhiññābalappatto hoti, pamādāpanne satte abhiññābalena yathārahaṃ nirayādike dassento saṃvejetvā assaddhādike saddhādīsu patiṭṭhāpeti, sāsane otāreti, saddhādiguṇasampanne paripāceti. Evamassa mahāpurisassa cārittabhūto aparimāṇo puññābhisando kusalābhisando uparūpari abhivaḍḍhatīti veditabbaṃ.

Apica yā sā ‘‘kiṃ sīlaṃ, kenaṭṭhena sīla’’ntiādinā pucchaṃ katvā ‘‘pāṇātipātādīhi viramantassa, vattapaṭipattiṃ vā pūrentassa cetanādayo dhammā sīla’’ntiādinā nayena nānappakārato sīlassa vitthārakathā visuddhimagge (visuddhi. 1.6) vuttā, sā sabbāpi idha āharitvā vattabbā. Kevalañhi tattha sāvakabodhisattavasena sīlakathā āgatā, idha mahābodhisattavasena karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbāti ayameva viseso. Yato idaṃ sīlaṃ mahāpuriso yathā na attano duggatiyaṃ parikilesavimuttiyā, sugatiyampi na rajjasampattiyā, na cakkavattī, na deva, na sakka, na māra, na brahmasampattiyā pariṇāmeti, tathā na attano tevijjatāya, na chaḷabhiññatāya, na catupaṭisambhidādhigamāya, na sāvakabodhiyā, na paccekabodhiyā pariṇāmeti, atha kho sabbaññubhāvena sabbasattānaṃ anuttarasīlālaṅkārasampādanatthameva pariṇāmetīti ayaṃ sīlapāramiyā paṭipattikkamo.

Tathā yasmā karuṇūpāyakosallapariggahitā ādīnavadassanapubbaṅgamā kāmehi ca bhavehi ca nikkhamanavasena pavattā kusalacittuppatti nekkhammapāramī, tasmā sakalasaṃkilesanivāsanaṭṭhānatāya, puttadārādīhi mahāsambādhatāya, kasivāṇijjādinānāvikammantādhiṭṭhānabyākulatāya ca gharāvāsassa nekkhammasukhādīnaṃ anokāsataṃ, kāmānañca ‘‘satthadhārālaggamadhubindu viya ca kadalī viya ca avaleyhamānaparittassādavipulānatthānubandhā’’ti ca vijjulatobhāsena gahetabbaṃ naccaṃ viya parittakālūpalabbhā, ummattakālaṅkāro viya viparītasaññāya anubhavitabbā, karīsāvacchādanamukhaṃ viya paṭikārabhūtā, udake temitaṅguliyā nisārudakapānaṃ viya atittikarā, chātajjhattabhojanaṃ viya sābādhā, balisāmisaṃ viya byāsanupanipātakāraṇā (byasanasannipātakāraṇā – dī. ni. ṭī. 1.7), aggisantāpo viya kālattayepi dukkhuppattihetubhūtā, makkaṭālepo viya bandhananimittā, ghātakāvacchādanakimālayo viya anatthacchādanā, sapattagāmavāso viya bhayaṭṭhānabhūtā, paccatthikaposako viya kilesamārādīnaṃ āmisabhūtā, chaṇasampattiyo viya vipariṇāmadukkhā, koṭaraggi viya antodāhakā, purāṇakūpāvalambabīraṇamadhupiṇḍaṃ viya anekādīnavā, loṇūdakapānaṃ viya pipāsāhetubhūtā, surāmerayaṃ viya nīcajanasevitā , appassādatāya aṭṭhikaṅkalūpamā’’tiādinā ca nayena ādīnavaṃ sallakkhetvā tabbipariyāyena nekkhamme ānisaṃsaṃ passantena nekkhammapavivekaupasamasukhādīsu ninnapoṇapabbhāracittena nekkhammapāramiyaṃ paṭipajjitabbaṃ.

Yasmā pana nekkhammaṃ pabbajjāmūlakaṃ, tasmā pabbajjā tāva anuṭṭhātabbā. Pabbajjamanutiṭṭhantena mahāsattena asati buddhuppāde kammavādīnaṃ kiriyavādīnaṃ tāpasaparibbājakānaṃ pabbajjā anuṭṭhātabbā. Uppannesu pana sammāsambuddhesu tesaṃ sāsane eva pabbajitabbaṃ. Pabbajitvā ca yathāvutte sīle patiṭṭhitena tassā eva sīlapāramiyā vodāpanatthaṃ dhutaguṇā samādātabbā. Samādinnadhutadhammā hi mahāpurisā sammadeva te pariharantā appicchāsantuṭṭhasallekhapavivekaasaṃsaggavīriyārambhasubharatādiguṇasalilavikkhālitakilesamalatāya anavajjasīlavataguṇaparisuddhasamācārā porāṇe ariyavaṃsattaye patiṭṭhitā catutthaṃ bhāvanārāmatāsaṅkhātaṃ ariyavaṃsaṃ gantuṃ cattārīsāya ārammaṇesu yathārahaṃ upacārappanābhedaṃ jhānaṃ upasampajja viharanti. Evañhissa sammadeva nekkhammapāramī pāripūritā hoti. Imasmiṃ pana ṭhāne terasahi dhutadhammehi saddhiṃ dasa kasiṇāni dasāsubhāni dasānussatiyo cattāro brahmavihārā cattāro āruppā ekā saññā ekaṃ vavatthānanti cattārīsa samādhibhāvanākammaṭṭhānāni, bhāvanāvidhānañca vitthārato vattabbāni, taṃ panetaṃ sabbaṃ yasmā visuddhimagge (visuddhi. 1.22, 47) sabbākārato vitthāretvā vuttaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Kevalañhi tattha sāvakabodhisattassa vasena vuttaṃ, idha mahābodhisattassa vasena karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbanti ayameva viseso. Evamettha nekkhammapāramiyā paṭipattikkamo veditabbo.

Tathā paññāpāramiṃ sampādetukāmena yasmā paññā āloko viya andhakārena mohena saha na vattati, tasmā mohakāraṇāni tāva bodhisattena parivajjetabbāni. Tatthimāni mohakāraṇāni-arati tandī vijambhitā ālasiyaṃ gaṇasaṅgaṇikārāmatā niddāsīlatā anicchayasīlatā ñāṇasmiṃ akutūhalatā micchādhimāno aparipucchakatā kāyassa nasammāparihāro asamāhitacittatā duppaññānaṃ puggalānaṃ sevanā paññavantānaṃ apayirupāsanā attaparibhavo micchāvikappo viparītābhiniveso kāyadaḷhībahulatā asaṃvegasīlatā pañca nīvaraṇāni, saṅkhepato yevāpanadhamme āsevato anuppannā paññā nuppajjati, uppannā parihāyati , iti imāni mohakāraṇāni, tāni parivajjantena bāhusacce, jhānādīsu ca yogo karaṇīyo.

Tatthāyaṃ bāhusaccassa visayavibhāgo – pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo cattāri saccāni bāvīsatindriyāni dvādasapadiko paṭiccasamuppādo, tathā satipaṭṭhānādayo kusalādidhammappabhedā ca, yāni ca loke anavajjāni vijjāṭṭhānāni, yo ca sattānaṃ hitasukhavidhānanayo byākaraṇaviseso. Iti evaṃ pakāraṃ sakalameva sutavisayaṃ upāyakosallapubbaṅgamāya paññāya, satiyā, vīriyena ca sādhukaṃ uggahaṇasavanadhāraṇaparicayaparipucchāhi ogāhetvā tattha ca paresaṃ patiṭṭhāpanena sutamayā paññā nibbattetabbā, tathā sattānaṃ itikattabbatāsu ṭhānuppattikā paṭibhānabhūtā, āyāpāyaupāyakosallabhūtā ca paññā hitesitaṃ nissāya tattha tattha yathārahaṃ pavattetabbā, tathā khandhādīnaṃ sabhāvadhammānaṃ ākāraparitakkanamukhena ceva nijjhānaṃ khamāpentena ca cintāmayā paññā nibbattetabbā.

Khandhādīnaṃyeva pana salakkhaṇasāmaññalakkhaṇapariggahaṇavasena lokiyapariññaṃ nibbattentena pubbabhāgabhāvanāpaññā sampādetabbā. Evañhi ‘‘nāmarūpamattamidaṃ, yathārahaṃ paccayehi uppajjati ceva nirujjhati ca, na ettha koci kattā vā kāretā vā, hutvā abhāvaṭṭhena aniccaṃ, udayabbayapaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattā’’ti ajjhattikadhamme, bāhirakadhamme ca nibbisesaṃ parijānanto tattha āsaṅgaṃ pajahanto, pare ca tattha taṃ pajahāpento kevalaṃ karuṇāvaseneva yāva na buddhaguṇā hatthatalaṃ āgacchanti, tāva yānattaye satte avatāraṇaparipācanehi patiṭṭhāpento, jhānavimokkhasamādhisamāpattiyo, abhiññāyo ca lokiyavasībhāvaṃ pāpento paññāya matthakaṃ pāpuṇāti.

Tattha yācimā iddhividhañāṇaṃ dibbasotadhātuñāṇaṃ cetopariyañāṇaṃ pubbenivāsānussatiñāṇaṃ dibbacakkhuñāṇaṃ yathākammūpagañāṇaṃ anāgataṃsañāṇanti saparibhaṇḍā pañcalokiyābhiññāsaṅkhātā bhāvanāpaññā, yā ca khandhāyatanadhātuindriyasaccapaṭiccasamuppādādibhedesu catubhūmakesu dhammesu uggahaparipucchāvasena ñāṇaparicayaṃ katvā sīlavisuddhi cittavisuddhīti mūlabhūtāsu imāsu dvīsu visuddhīsu patiṭṭhāya diṭṭhivisuddhi kaṅkhāvitaraṇavisuddhi maggāmaggañāṇadassanavisuddhi paṭipadāñāṇadassanavisuddhi ñāṇadassanavisuddhīti sarīrabhūtā imā pañca visuddhiyo sampādentena bhāvetabbā lokiyalokuttarabhedā bhāvanāpaññā, tāsaṃ sampādanavidhānaṃ yasmā ‘‘tattha ‘ekopi hutvā bahudhā hotī’tiādikaṃ iddhivikubbanaṃ kātukāmena ādikammikena yoginā’’tiādinā, (visuddhi. 2.365) ‘‘khandhāti pañcha khandhā rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho’’tiādinā (visuddhi. 2.431) ca visayavisayivibhāgena (visayavibhāgena – cariyā. aṭṭha. pakiṇṇakakathā) saddhiṃ visuddhimagge sabbākārato vitthāretvā vuttaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Kevalañhi tattha sāvakabodhisattassa vasena paññā āgatā, idha mahābodhisattassa vasena karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbā. Ñāṇadassanavisuddhiṃ apāpetvā paṭipadāñāṇadassanavisuddhiyaṃyeva vipassanā ṭhapetabbāti ayameva visesoti. Evamettha paññāpāramiyā paṭipattikkamo veditabbo.

Tathā yasmā sammāsambodhiyā katābhinīhārena mahāsattena pāramīparipūraṇatthaṃ sabbakālaṃ yuttappayuttena bhavitabbaṃ ābaddhaparikaraṇena, tasmā kālena kālaṃ ‘‘ko nu kho ajja mayā puññasambhāro, ñāṇasambhāro vā upacito, kiṃ vā mayā parahitaṃ kata’’nti divase divase paccavekkhantena sattahitatthaṃ ussāho karaṇīyo, sabbesampi sattānaṃ upakārāya attano pariggahabhūtaṃ vatthuṃ, kāyaṃ, jīvitañca nirapekkhanacittena ossajjitabbaṃ, yaṃ kiñci kammaṃ karoti kāyena, vācāya vā, taṃ sabbaṃ sambodhiyaṃ ninnacitteneva kātabbaṃ, bodhiyā pariṇāmetabbaṃ, uḷārehi, ittarehi ca kāmehi vinivattacitteneva bhavitabbaṃ, sabbāsu ca itikattabbatāsu upāyakosallaṃ paccupaṭṭhapetvā paṭipajjitabbaṃ.

Tasmiṃ tasmiñca sattahite āraddhavīriyena bhavitabbaṃ iṭṭhāniṭṭhādisabbasahena avisaṃvādinā. Sabbepi sattā anodhiso mettāya, karuṇāya ca pharitabbā. Yā kāci sattānaṃ dukkhuppatti, sabbā sā attani pāṭikaṅkhitabbā. Sabbesañca sattānaṃ puññaṃ abbhanumoditabbaṃ, buddhānaṃ mahantatā mahānubhāvatā abhiṇhaṃ paccavekkhitabbā, yañca kiñci kammaṃ karoti kāyena, vācāya vā, taṃ sabbaṃ bodhicittapubbaṅgamaṃ kātabbaṃ. Iminā hi upāyena dānādīsu yuttappayuttassa thāmavato daḷhaparakkamassa mahāsattassa bodhisattassa aparimeyyo puññasambhāro, ñāṇasambhāro ca divase divase upacīyati.

Apica sattānaṃ paribhogatthaṃ, paripālanatthañca attano sarīraṃ, jīvitañca pariccajitvā khuppipāsasītuṇhavātātapādidukkhapatikāro pariyesitabbo ca uppādetabbo ca, yañca yathāvuttadukkhapatikārajaṃ sukhaṃ attanā paṭilabhati, tathā ramaṇīyesu ārāmuyyānapāsādataḷākādīsu , araññāyatanesu ca kāyacittasantāpābhāvena abhinibbutattā attanā sukhaṃ paṭilabhati, yañca suṇāti ‘‘buddhānubuddhapaccekabuddhā, mahābodhisattā ca nekkhammapaṭipattiyaṃ ṭhitā’’ti ca ‘‘diṭṭhadhammikasukhavihārabhūtaṃ īdisaṃ nāma jhānasamāpattisukhamanubhavantī’’ti ca, taṃ sabbaṃ sattesu anodhiso upasaṃharati. Ayaṃ tāva nayo asamāhitabhūmiyaṃ patiṭṭhitassa.

Samāhitabhūmiyaṃ pana patiṭṭhito attanā yathānubhūtaṃ visesādhigamanibbattaṃ pītiṃ, passaddhiṃ, sukhaṃ, samādhiṃ, yathābhūtañāṇañca sattesu adhimuccanto upasaṃharati pariṇāmeti, tathā mahati saṃsāradukkhe, tassa ca nimittabhūte kilesābhisaṅkhāradukkhe nimuggaṃ sattanikāyaṃ disvā tatrāpi khādanachedanabhedanasedanapisanahiṃsanaaggisantāpādijanitā dukkhā tibbā kharā kaṭukā vedanā nirantaraṃ cirakālaṃ vedayante narake, aññamaññaṃ kujjhanasantāsanavisodhanahiṃsanaparādhīnatādīhi mahādukkhaṃ anubhavante tiracchānagate, jotimālākulasarīre khuppipāsavātātapādīhi ḍayhamāne, visussamāne ca vantakheḷādiāhāre, uddhabāhu viravante nijjhāmataṇhikādike mahādukkhaṃ vedayamāne pete ca pariyeṭṭhimūlakaṃ mahantaṃ anayabyasanaṃ pāpuṇante hatthacchedādikaraṇayogena dubbaṇṇaduddasikadaliddādibhāvena khuppipāsādiābādhayogena balavantehi abhibhavanīyato, paresaṃ vahanato, parādhīnato ca narake, pete, tiracchānagate ca atisayante apāyadukkhanibbisesaṃ dukkhamanubhavante manusse ca tathā visayaparibhogavikkhittacittatāya rāgādipariḷāhena ḍayhamāne vātavegasamuṭṭhitajālāsamiddhasukkhakaṭṭhasannipāte aggikkhandhe viya anupasantapariḷāhavuttike anupasantanihataparādhīne (anihataparādhīne dī. ni. ṭī. 1.7) kāmāvacaradeve ca mahatā vāyāmena vidūramākāsaṃ vigāhitasakuntā viya, balavatā dūre pāṇinā khittasarā viya ca ‘‘satipi cirappavattiyaṃ anaccantikatāya pātapariyosānā anatikkantajātijarāmaraṇā evā’’ti rūpāvacarārūpāvacaradeve ca passantena mahantaṃ saṃvegaṃ paccupaṭṭhāpetvā mettāya, karuṇāya ca anodhiso sattā pharitabbā. Evaṃ kāyena, vācāya, manasā ca bodhisambhāre nirantaraṃ upacinantena yathā pāramiyo paripūrenti, evaṃ sakkaccakārinā sātaccakārinā anolīnavuttinā ussāho pavattetabbo, vīriyapāramī paripūretabbā.

Apica ‘‘acinteyyāparimeyyavipuloḷāravimalanirupamanirupakkilesaguṇagaṇanicayanidānabhūtassa buddhabhāvassa ussakkitvā sampahaṃsanayoggaṃ vīriyaṃ nāma acinteyyānubhāvameva, yaṃ na pacurajanā sotumpi sakkuṇanti, pageva paṭipajjituṃ. Tathā hi tividhā abhinīhāracittuppatti, catasso buddhabhūmiyo, (su. ni. aṭṭha. 1.34) cattāri saṅgahavatthūni , (dī. ni. 3.210; a. ni. 4.32) karuṇekarasatā, buddhadhammesu sacchikaraṇena visesappaccayo, nijjhānakkhanti, sabbadhammesu nirupalepo, sabbasattesu piyaputtasaññā, saṃsāradukkhehi aparikhedo, sabbadeyyadhammapariccāgo, tena ca niratimānatā, adhisīlādiadhiṭṭhānaṃ, tattha ca acañcalatā, kusalakiriyāsu pītipāmojjatā, vivekaninnacittatā, jhānānuyogo, anavajjadhammesu atittiyatā, yathāsutassa dhammassa paresaṃ hitajjhāsayena desanāya ārambhadaḷhatā, dhīravīrabhāvo, parāpavādaparāpakāresu vikārābhāvo, saccādhiṭṭhānaṃ, samāpattīsu vasībhāvo, abhiññāsu balappatti, lakkhaṇattayāvabodho, satipaṭṭhānādīsu abhiyogena lokuttaramaggasambhārasambharaṇaṃ, navalokuttarāvakkantī’’ti evamādikā sabbāpi bodhisambhārapaṭipatti vīriyānubhāveneva samijjhatīti abhinīhārato yāva mahābodhi anossajjantena sakkaccaṃ nirantaraṃ vīriyaṃ yathā uparūpari visesāvahaṃ hoti, evaṃ sampādetabbaṃ. Sampajjamāne ca yathāvutte vīriye, khantisaccādhiṭṭhānādayo ca dānasīlādayo ca sabbepi bodhisambhārā tadadhīnavuttitāya sampannā eva hontītikhantiādīsupi imināva nayena paṭipatti veditabbā.

Iti sattānaṃ sukhūpakaraṇapariccāgena bahudhānuggahakaraṇaṃ dānena paṭipatti, sīlena tesaṃ jīvitasāpateyyadārarakkhābhedapiyahitavacanāvihiṃsādikaraṇāni, nekkhammena tesaṃ āmisapaṭiggahaṇadhammadānādinā anekavidhā hitacariyā, paññāya tesaṃ hitakaraṇūpāyakosallaṃ, vīriyena tattha ussāhārambhaasaṃhīrakaraṇāni, khantiyā tadaparādhasahanaṃ, saccena nesaṃ avañcanatadupakārakiriyāsamādānāvisaṃvādanādi, adhiṭṭhānena tadupakaraṇe anatthasampātepi acalanaṃ, mettāya nesaṃ hitasukhānucintanaṃ, upekkhāya nesaṃ upakārāpakāresu vikārānāpattīti evaṃ aparimāṇe satte ārabbha anukampitasabbasattassa bodhisattassa puthujjanehi asādhāraṇo aparimāṇo puññañāṇasambhārupacayo ettha paṭipattīti veditabbaṃ. Yo cetāsaṃ paccayo vutto, tattha ca sakkaccaṃ sampādanaṃ.

Ko vibhāgoti –

Sāmaññabhedato etā, dasavidhā vibhāgato;

Tidhā hutvāna paccekaṃ, samatiṃsavidhā samaṃ.

Dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti hi samatiṃsa pāramiyo. Tattha ‘‘katābhinīhārassa bodhisattassa parahitakaraṇābhininnāsayapayogassa kaṇhadhammavokiṇṇā sukkā dhammā pāramiyo, tehi avokiṇṇā sukkā dhammā upapāramiyo, akaṇhā asukkā dhammā paramatthapāramiyo’’ti keci. ‘‘Samudāgamanakālesu pūriyamānā pāramiyo, bodhisattabhūmiyaṃ puṇṇā upapāramiyo, buddhabhūmiyaṃ sabbākāraparipuṇṇā paramatthapāramiyo. Bodhisattabhūmiyaṃ vā parahitakaraṇato pāramiyo, attahitakaraṇato upapāramiyo, buddhabhūmiyaṃ balavesārajjasamadhigamena ubhayahitaparipūraṇato paramatthapāramiyoti evaṃ ādimajjhapariyosānesu paṇidhānārambhapariniṭṭhānesu tesaṃ vibhāgo’’ti apare. ‘‘Dosupasamakaruṇāpakatikānaṃ bhavasukhavimuttisukhaparamasukhappattānaṃ puññūpacayabhedato tabbibhāgo’’ti aññe.

‘‘Lajjāsatimānāpassayānaṃ lokuttaradhammādhipatīnaṃ sīlasamādhipaññāgarukānaṃ tāritataritatārayitūnaṃ anubuddhapaccekabuddhasammāsambuddhānaṃ pāramīupapāramīparamatthapāramīhi bodhittayappattito yathāvuttavibhāgo’’ti keci. ‘‘Cittapaṇidhito yāva vacīpaṇidhi, tāva pavattā sambhārā pāramiyo , vacīpaṇidhito yāva kāyapaṇidhi, tāva pavattā upapāramiyo, kāyapaṇidhito pabhuti paramatthapāramiyo’’ti apare. Aññe pana ‘‘parapuññānumodanavasena pavattā sambhārā pāramiyo, paresaṃ kārāpanavasena pavattā upapāramiyo, sayaṃ karaṇavasena pavattā paramatthapāramiyo’’ti vadanti. Tathā ‘‘bhavasukhāvaho puññañāṇasambhāro pāramī, attano nibbānasukhāvaho upapāramī, paresaṃ tadubhayasukhāvaho paramatthapāramī’’ti eke.

Puttadāradhanādiupakaraṇapariccāgo pana dānapāramī, attano aṅgapariccāgo dānaupapāramī, attano jīvitapariccāgo dānaparamatthapāramī. Tathā puttadārādikassa tividhassāpi hetu avītikkamanavasena tisso sīlapāramiyo, tesu eva tividhesu vatthūsu ālayaṃ upacchinditvā nikkhamanavasena tisso nekkhammapāramiyo, upakaraṇaaṅgajīvitataṇhaṃ samūhanitvā sattānaṃ hitāhitavinicchayakaraṇavasena tisso paññāpāramiyo, yathāvuttabhedānaṃ pariccāgādīnaṃ vāyamanavasena tisso vīriyapāramiyo, upakaraṇaaṅgajīvitantarāyakarānaṃ khamanavasena tisso khantipāramiyo, upakaraṇaaṅgajīvitahetu saccāpariccāgavasena tisso saccapāramiyo, dānādipāramiyo akuppādhiṭṭhānavaseneva samijjhantīti upakaraṇādivināsepi acalādhiṭṭhānavasena tisso adhiṭṭhānapāramiyo, upakaraṇādivighātakesupi sattesu mettāya avijahanavasena tisso mettāpāramiyo, yathāvuttavatthuttayassa upakārāpakāresu sattasaṅkhāresu majjhattatāpaṭilābhavasena tisso upekkhāpāramiyoti evamādinā etāsaṃ vibhāgo veditabbo.

Kosaṅgahoti ettha pana –

Yathā vibhāgato tiṃsa-vidhā saṅgahato dasa;

Chappakārāva etāsu, yugaḷādīhi sādhaye.

Yathā hi esā vibhāgato tiṃsavidhāpi dānapāramiādibhāvato dasavidhā, evaṃ dānasīlakhantivīriyajhānapaññāsabhāvena chabbidhā. Etāsu hi nekkhammapāramī sīlapāramiyā saṅgahitā tassā pabbajjābhāve. Nīvaraṇavivekabhāve pana jhānapāramiyā, kusaladhammabhāve chahipi saṅgahitā, saccapāramī sīlapāramiyā ekadesā eva vacīsaccaviratisaccapakkhe. Ñāṇasaccapakkhe pana paññāpāramiyā saṅgahitā, mettāpāramī jhānapāramiyā eva, upekkhāpāramī jhānapaññāpāramīhi, adhiṭṭhānapāramī sabbāhipi saṅgahitāti.

Etesañca dānādīnaṃ channaṃ guṇānaṃ aññamaññasambandhānaṃ pañcadasa yugaḷādīni pañcadasa yugaḷādisādhakāni honti. Seyyathidaṃ? Dānasīlayugaḷena parahitāhitānaṃ karaṇākaraṇayugaḷasiddhi, dānakhantiyugaḷena alobhādosayugaḷasiddhi, dānavīriyayugaḷena cāgasutayugaḷasiddhi, dānajhānayugaḷena kāmadosappahānayugaḷasiddhi, dānapaññāyugaḷena ariyayānadhurayugaḷasiddhi, sīlakhantidvayena payogāsayasuddhadvayasiddhi, sīlavīriyadvayena bhāvanādvayasiddhi, sīlajhānadvayena dussīlyapariyuṭṭhānappahānadvayasiddhi, sīlapaññādvayena dānadvayasiddhi, khantivīriyadvayena khamātejadvayasiddhi, khantijhānadukena virodhānurodhappahānadukasiddhi, khantipaññādukena suññatākhantipaṭivedhadukasiddhi, vīriyajhānadukena paggahāvikkhepadukasiddhi, vīriyapaññādukena saraṇadukasiddhi, jhānapaññādukena yānadukasiddhi. Dānasīlakhantitikena lobhadosamohappahānatikasiddhi, dānasīlavīriyatikena bhogajīvitakāyasārādānatikasiddhi, dānasīlajhānatikena puññakiriyavatthutikasiddhi, dānasīlapaññātikena āmisābhayadhammadānatikasiddhīti evaṃ itarehipi tikehi, catukkādīhi ca yathāsambhavaṃ tikāni, catukkādīni ca yojetabbāni.

Evaṃ chabbidhānampi pana imāsaṃ pāramīnaṃ catūhi adhiṭṭhānehi saṅgaho veditabbo. Sabbapāramīnaṃ samūhasaṅgahato hi cattāri adhiṭṭhānāni. Seyyathidaṃ? Saccādhiṭṭhānaṃ, cāgādhiṭṭhānaṃ, upasamādhiṭṭhānaṃ, paññādhiṭṭhānanti. Tattha adhitiṭṭhati etena, ettha vā adhitiṭṭhati, adhiṭṭhānamattameva vā tanti adhiṭṭhānaṃ, saccañca taṃ adhiṭṭhānañca, saccassa vā adhiṭṭhānaṃ, saccaṃ vā adhiṭṭhānametassāti saccādhiṭṭhānaṃ. Evaṃ sesesupi. Tattha avisesato tāva katābhinīhārassa anukampitasabbasattassa mahāsattassa paṭiññānurūpaṃ sabbapāramīpariggahato saccādhiṭṭhānaṃ, tesaṃ paṭipakkhapariccāgato cāgādhiṭṭhānaṃ, sabbapāramitāguṇehi upasamanato upasamādhiṭṭhānaṃ. Tehi eva parahitesu upāyakosallato paññādhiṭṭhānaṃ.

Visesato pana ‘‘yācakānaṃ janānaṃ avisaṃvādetvā dassāmī’’ti paṭijānanato, paṭiññaṃ avisaṃvādetvā dānato, dānaṃ avisaṃvādetvā anumodanato , macchariyādipaṭipakkhapariccāgato, deyyapaṭiggāhakadānadeyyadhammakkhayesu lobhadosamohabhayavūpasamanato, yathārahaṃ yathākālaṃ yathāvidhānañca dānato, paññuttarato ca kusaladhammānaṃ caturadhiṭṭhānapadaṭṭhānaṃ dānaṃ. Tathā saṃvarasamādānassa avītikkamanato, dussīlyapariccāgato, duccaritavūpasamanato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ sīlaṃ. Yathāpaṭiññaṃ khamanato, katāparādhavikappapariccāgato, kodhapariyuṭṭhānavūpasamanato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānākhanti. Paṭiññānurūpaṃ parahitakaraṇato, visayapariccāgato, akusalavūpasamanato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ vīriyaṃ. Paṭiññānurūpaṃ lokahitānucintanato, nīvaraṇapariccāgato, cittavūpasamanato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ jhānaṃ. Yathāpaṭiññaṃ parahitūpāyakosallato, anupāyakiriyapariccāgato, mohajapariḷāhavūpasamanato, sabbaññutāpaṭilābhato ca caturadhiṭṭhānapadaṭṭhānā paññā.

Tattha ñeyyapaṭiññānuvidhānehi saccādhiṭṭhānaṃ, vatthukāmakilesakāmapariccāgehi cāgādhiṭṭhānaṃ, dosadukkhavūpasamehi upasamādhiṭṭhānaṃ, anubodhapaṭivedhehi paññādhiṭṭhānaṃ. Tividhasaccapariggahitaṃ dosattayavirodhi saccādhiṭṭhānaṃ, tividhacāgapariggahitaṃ dosattayavirodhi cāgādhiṭṭhānaṃ, tividhavūpasamapariggahitaṃ dosattayavirodhi upasamādhiṭṭhānaṃ, tividhañāṇapariggahitaṃ dosattayavirodhi paññādhiṭṭhānaṃ. Saccādhiṭṭhānapariggahitāni cāgūpasamapaññādhiṭṭhānāni avisaṃvādanato, paṭiññānuvidhānato ca. Cāgādhiṭṭhānapariggahitāni saccūpasamapaññādhiṭṭhānāni paṭipakkhapariccāgato, sabbapariccāgaphalattā ca. Upasamādhiṭṭhānapariggahitāni saccacāgapaññādhiṭṭhānāni kilesapariḷāhūpasamanato, kammapariḷāhūpasamanato ca. Paññādhiṭṭhānapariggahitāni saccacāgūpasamādhiṭṭhānāni ñāṇapubbaṅgamato, ñāṇānuparivattanato cāti evaṃ sabbāpi pāramiyo saccappabhāvitā cāgaparibyañjitā upasamopabrūhitā paññāparisuddhā. Saccañhi etāsaṃ janakahetu, cāgo paṭiggāhakahetu, upasamo paribuddhihetu paññā pārisuddhihetu. Tathā ādimhi saccādhiṭṭhānaṃ saccapaṭiññattā, majjhe cāgādhiṭṭhānaṃ katapaṇidhānassa parahitāya attapariccāgato, ante upasamādhiṭṭhānaṃ sabbūpasamapariyosānattā. Ādimajjhapariyosānesu paññādhiṭṭhānaṃ tasmiṃ sati sambhavato, asati asambhavato, yathāpaṭiññañca sambhavato.

Tattha mahāpurisā satataṃ attahitaparahitakarehi garupiyabhāvakarehi saccacāgādhiṭṭhānehi gihibhūtā āmisadānena pare anuggaṇhanti. Tathā attahitaparahitakarehi, garupiyabhāvakarehi, upasamapaññādhiṭṭhānehi ca pabbajitabhūtā dhammadānena pare anuggaṇhanti.

Tattha antimabhave bodhisattassa caturadhiṭṭhānaparipūraṇaṃ. Paripuṇṇacaturadhiṭṭhānassa hi carimakabhavūpapattīti eke. Tatrāpi hi gabbhāvakkantiabhinikkhamanesu paññādhiṭṭhānasamudāgamena sato sampajāno saccādhiṭṭhānapāripūriyā sampatijāto uttarābhimukho sattapadavītihārena gantvā sabbā disā oloketvā saccānuparivattinā vacasā ‘‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassā’’ti (dī. ni. 2.31; ma. ni. 3.207) tikkhattuṃ sīhanādaṃ nadi, upasamādhiṭṭhānasamudāgamena jiṇṇāturamatapabbajitadassāvino catudhammappadesakovidassa yobbanārogyajīvitasampattimadānaṃ upasamo, cāgādhiṭṭhānasamudāgamena mahato ñātiparivaṭṭassa, hatthagatassa ca cakkavattirajjassa anapekkhapariccāgoti.

Dutiye ṭhāne abhisambodhiyaṃ caturadhiṭṭhānaparipūraṇanti keci. Tattha hi yathāpaṭiññaṃ saccādhiṭṭhānasamudāgamena catunnaṃ ariyasaccānaṃ abhisamayo. Tato hi saccādhiṭṭhānaṃ paripuṇṇaṃ. Cāgādhiṭṭhānasamudāgamena sabbakilesupakkilesapariccāgo. Tato hi cāgādhiṭṭhānaṃ paripuṇṇaṃ. Upasamādhiṭṭhānasamudāgamena paramūpasamasampatti. Tato hi upasamādhiṭṭhānaṃ paripuṇṇaṃ. Paññādhiṭṭhānasamudāgamena anāvaraṇañāṇapaṭilābho. Tato hi paññādhiṭṭhānaṃ paripuṇṇanti, taṃ asiddhaṃ abhisambodhiyāpi paramatthabhāvato.

Tatiye ṭhāne dhammacakkappavattane caturadhiṭṭhānaṃ paripuṇṇanti aññe. Tattha hi saccādhiṭṭhānasamudāgatassa dvādasahi ākārehi ariyasaccadesanāya saccādhiṭṭhānaṃ paripuṇṇaṃ, cāgādhiṭṭhānasamudāgatassa saddhammamahāyāgakaraṇena cāgādhiṭṭhānaṃ paripuṇṇaṃ, upasamādhiṭṭhānasamudāgatassa sayaṃ upasantassa paresaṃ upasamanena upasamādhiṭṭhānaṃ paripuṇṇaṃ, paññādhiṭṭhānasamudāgatassa vineyyānaṃ āsayādiparijānanena paññādhiṭṭhānaṃ paripuṇṇanti, tadapi asiddhaṃ apariyositattā buddhakiccassa.

Catutthe ṭhāne parinibbāne caturadhiṭṭhānaṃ paripuṇṇanti apare. Tatra hi parinibbutattā paramatthasaccasampattiyā saccādhiṭṭhānaparipūraṇaṃ, sabbūpadhipaṭinissaggena cāgādhiṭṭhānaparipūraṇaṃ, sabbasaṅkhārūpasamena upasamādhiṭṭhānaparipūraṇaṃ, paññāpayojanaparinibbānena paññādhiṭṭhānaparipūraṇanti.

Tatra mahāpurisassa visesena mettākhette abhijātiyaṃ saccādhiṭṭhānasamudāgatassa saccādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena karuṇākhette abhisambodhiyaṃ paññādhiṭṭhānasamudāgatassa paññādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena muditākhette dhammacakkappavattane cāgādhiṭṭhānasamudāgatassa cāgādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena upekkhākhette parinibbāne upasamādhiṭṭhānasamudāgatassa upasamādhiṭṭhānaparipūraṇamabhibyattanti daṭṭhabbaṃ.

Tatrāpi saccādhiṭṭhānasamudāgatassa saṃvāsena sīlaṃ veditabbaṃ, cāgādhiṭṭhānasamudāgatassa saṃvohārena soceyyaṃ veditabbaṃ, upasamādhiṭṭhānasamudāgatassa āpadāsu thāmo veditabbo, paññādhiṭṭhānasamudāgatassa sākacchāya paññā veditabbā. Evaṃ sīlājīvacittadiṭṭhivisuddhiyo veditabbā. Tathā saccādhiṭṭhānasamudāgamena dosāgatiṃ na gacchati avisaṃvādanato, cāgādhiṭṭhānasamudāgamena chandāgatiṃ na gacchati anabhisaṅgato, upasamādhiṭṭhānasamudāgamena bhayāgatiṃ na gacchati anuparodhato, paññādhiṭṭhānasamudāgamena mohāgatiṃ na gacchati yathābhūtāvabodhato.

Tathā paṭhamena aduṭṭho adhivāseti, dutiyena aluddho paṭisevati, tatiyena abhīto parivajjeti, catutthena asaṃmūḷho vinodeti. Paṭhamena nekkhammasukhuppatti, itarehi pavivekaupasamasambodhisukhuppattiyo honti. Tathā vivekajapītisukhasamādhijapītisukhaapītijakāyasukha satipārisuddhijaupekkhāsukhuppattiyo etehi catūhi yathākkamaṃ hontīti. Evamanekaguṇānubandhehi catūhi adhiṭṭhānehi sabbapāramisamūhasaṅgaho veditabbo. Yathā ca catūhi adhiṭṭhānehi sabbapāramisaṅgaho, evaṃ karuṇāpaññāhipīti daṭṭhabbaṃ. Sabbopi hi bodhisambhāro karuṇāpaññāhi saṅgahito. Karuṇāpaññāpariggahitā hi dānādiguṇā mahābodhisambhārā bhavanti buddhattasiddhipariyosānāti. Evametāsaṃ saṅgaho veditabbo.

Kosampādanūpāyoti –

Sabbāsaṃ pana tāsampi, upāyoti sampādane;

Avekallādayo atta-niyyātanādayo matā.

Sakalassāpi hi puññādisambhārassa sammāsambodhiṃ uddissa anavasesasambharaṇaṃ avekallakāritāyogena, tattha ca sakkaccakāritā ādarabahumānayogena, sātaccakāritā nirantarapayogena, cirakālādiyogo ca antarā avosānāpajjanenāti. Taṃ panassa kālaparimāṇaṃ parato āvi bhavissati. Iti caturaṅgayogo etāsaṃ pāramīnaṃ sampādanūpāyo.

Tathā mahāsattena bodhāya paṭipajjantena sammāsambodhāya buddhānaṃ puretarameva attā niyyātetabbo ‘‘imāhaṃ attabhāvaṃ buddhānaṃ niyyātemī’’ti. Taṃ taṃ pariggahavatthuñca paṭilābhato puretarameva dānamukhe nissajjitabbaṃ ‘‘yaṃ kiñci mayhaṃ uppajjanakaṃ jīvitaparikkhārajātaṃ, taṃ sabbaṃ sati yācake dassāmi, tesaṃ pana dinnāvasesaṃ eva mayā paribhuñjitabba’’nti.

Evañhissa sammadeva pariccāgāya kate cittābhisaṅkhāre yaṃ uppajjati pariggahavatthu aviññāṇakaṃ, saviññāṇakaṃ vā, tattha ye ime pubbe dāne akataparicayo, pariggahavatthussa parittabhāvo, uḷāramanuññatā, parikkhayacintāti cattāro dānavinibandhā. Tesu yadā mahābodhisattassa saṃvijjamānesu deyyadhammesu, paccupaṭṭhite ca yācakajane dāne cittaṃ na pakkhandati na kamati, tena niṭṭhamettha gantabbaṃ ‘‘addhāhaṃ dāne pubbe akataparicayo, tena me etarahi dātukamyatā citte na saṇṭhātī’’ti. So ‘‘evaṃ me ito paraṃ dānābhirataṃ cittaṃ bhavissati, handāhaṃ ito paṭṭhāya dānaṃ dassāmi, nanu mayā paṭikacceva pariggahavatthuṃ yācakānaṃ pariccatta’’nti dānaṃ deti muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāsattassa paṭhamo dānavinibandho hato hoti vihato samucchinno.

Tathā mahāsatto deyyadhammassa parittabhāve sati paccayavekalle iti paṭisañcikkhati ‘‘ahaṃ kho pubbe adānasīlatāya etarahi evaṃ paccayavekallo jāto, tasmā idāni mayā parittena vā hīnena vā yathāladdhena deyyadhammena attānaṃ pīḷetvāpi dānameva dātabbaṃ, yenāhaṃ āyatimpi dānapāramiṃ matthakaṃ pāpessāmī’’ti so itarītarena dānaṃ deti muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāsattassa dutiyo dānavinibandho hato hoti vihato samucchinno.

Tathā mahāsatto deyyadhammassa uḷāramanuññatāya adātukamyatācitte uppajjamāne iti paṭisañcikkhati ‘‘nanu tayā sappurisa uḷāratamā sabbaseṭṭhā sammāsambodhi abhipatthitā, tasmā tadatthaṃ tayā uḷāramanuññe eva deyyadhamme dātuṃ yuttarūpa’’nti. So uḷāraṃ, manuññañca dānaṃ deti muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāpurisassa tatiyo dānavinibandho hato hoti vihato samucchinno.

Tathā mahāsatto dānaṃ dento yadā deyyadhammassa parikkhayaṃ passati, so iti paṭisañcikkhati ‘‘ayaṃ kho bhogānaṃ sabhāvo, yadidaṃ khayadhammatā vayadhammatā, apica me pubbe tādisassa dānassa akatattā evaṃ bhogānaṃ parikkhayo dissati, handāhaṃ yathāladdhena deyyadhammena parittena vā, vipulena vā dānameva dadeyyaṃ, yenāhaṃ āyatiṃ dānapāramiyā matthakaṃ pāpuṇissāmī’ti. So yathāladdhena dānaṃ deti muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāsattassa catuttho dānavinibandho hato hoti vihato samucchinno. Evaṃ ye ye dānapāramiyā vinibandhabhūtā anatthā, tesaṃ tesaṃ yathārahaṃ paccavekkhitvā paṭivinodanaṃ upāyo. Yathā ca dānapāramiyā, evaṃ sīlapāramiādīsupi daṭṭhabbaṃ.

Apica yaṃ mahāsattassa buddhānaṃ attasanniyyātanaṃ, taṃ sammadeva sabbapāramīnaṃ sampādanūpāyo, buddhānañca attānaṃ niyyātetvā ṭhito mahāpuriso tattha tattha bodhisambhārapāripūriyā ghaṭento vāyamanto sarīrassa, sukhūpakaraṇānañca upacchedakesu dussahesupi kiccesu (kicchesu cariyā. aṭṭha. pakiṇṇakakathā) durabhisambhavesupi sattasaṅkhārasamupanītesu anatthesu tibbesu pāṇaharesu ‘‘ayaṃ mayā attabhāvo buddhānaṃ pariccatto, yaṃ vā taṃ vā ettha hotū’’ti tannimittaṃ na kampati na vedhati īsakampi aññathattaṃ na gacchati, kusalārambhe aññadatthu acalādhiṭṭhāno ca hoti, evaṃ attasanniyyātanampi etāsaṃ sampādanūpāyo.

Apica samāsato katābhinīhārassa attani sinehassa pariyādānaṃ, (parisosanaṃ cariyā. aṭṭha. pakiṇṇakakathā) paresu ca sinehassa parivaḍḍhanaṃ etāsaṃ sampādanūpāyo. Sammāsambodhisamadhigamāya hi katamahāpaṇidhānassa mahāsattassa yāthāvato parijānanena sabbesu dhammesu anupalittassa attani sineho parikkhayaṃ pariyādānaṃ gacchati, mahākaruṇāsamāyogavasena (samāsevanena cariyā. aṭṭha. pakiṇṇakakathā) pana piyaputte viya sabbasatte sampassamānassa tesu mettākaruṇāsineho parivaḍḍhati, tato ca taṃ tadāvatthānurūpaṃ attaparasantānesu lobhadosamohavigamena vidūrīkatamacchariyādibodhisambhārapaṭipakkho mahāpuriso dānapiyavacanaatthacariyā samānattatāsaṅkhātehi catūhi saṅgahavatthūhi (dī. ni. 3.313; a. ni. 4.32) caturadhiṭṭhānānugatehi accantaṃ janassa saṅgahakaraṇena upari yānattaye avatāraṇaṃ, paripācanañca karoti.

Mahāsattānañhi mahākaruṇā, mahāpaññā ca dānena alaṅkatā, dānaṃ piyavacanena, piyavacanaṃ atthacariyāya, atthacariyā samānattatāya alaṅkatā, saṅgahitā ca. Tesañhi sabbepi satte attanā nibbisese katvā bodhisambhāresu paṭipajjantānaṃ sabbattha samānasukhadukkhatāya samānattatāsiddhi. Buddhabhūtānampi ca teheva catūhi saṅgahavatthūhi caturadhiṭṭhānena paripūritābhibuddhehi janassa accantikasaṅgahakaraṇena abhivinayanaṃ sijjhati. Dānañhi sammāsambuddhānaṃ cāgādhiṭṭhānena paripūritābhibuddhaṃ. Piyavacanaṃ saccādhiṭṭhānena, atthacariyā paññādhiṭṭhānena, samānattatā upasamādhiṭṭhānena paripūritābhibuddhā. Tathāgatānañhi sabbasāvakapaccekabuddhehi samānattatā parinibbāne. Tatra hi nesaṃ avisesato ekībhāvo. Tenevāha ‘‘natthi vimuttiyā nānatta’’ti. Honti cettha –

‘‘Sacco cāgī upasanto, paññavā anukampako;

Sambhatasabbasambhāro, kaṃ nāmatthaṃ na sādhaye.

Mahākāruṇiko satthā, hitesī ca upekkhako;

Nirapekkho ca sabbattha, aho acchariyo jino.

Viratto sabbadhammesu, sattesu ca upekkhako;

Sadā sattahite yutto, aho acchariyo jino.

Sabbadā sabbasattānaṃ, hitāya ca sukhāya ca;

Uyyutto akilāsū ca, aho acchariyo jino’’ti. (cariyā. aṭṭha. pakiṇṇakakathā);

Kittakenakālena sampādananti –

Paññādhikādibhedena, ugghāṭitaññuādinā;

Tiṇṇampi bodhisattānaṃ, vasā kālo tidhā mato.

Heṭṭhimena hi tāva paricchedena cattāri asaṅkhyeyyāni, mahākappānaṃ satasahassañca, majjhimena aṭṭha asaṅkhyeyyāni, mahākappānaṃ satasahassañca, uparimena pana soḷasa asaṅkhyeyyāni, mahākappānaṃ satasahassañca. Ete ca bhedā yathākkamaṃ paññādhikasaddhādhikavīriyādhikavasena veditabbā. Paññādhikānañhi saddhā mandā hoti, paññā tikkhā. Saddhādhikānaṃ paññā majjhimā hoti. Vīriyādhikānaṃ paññā mandā. Paññānubhāvena ca sammāsambodhi abhigantabbāti (su. ni. aṭṭha. 1.34 atthato samānaṃ) aṭṭhakathāyaṃ vuttaṃ.

Apare pana ‘‘vīriyassa tikkhamajjhimamudubhāvena bodhisattānaṃ ayaṃ kālavibhāgo’’ti vadanti, avisesena pana vimuttiparipācanīyānaṃ dhammānaṃ tikkhamajjhimamudubhāvena yathāvuttakālabhedena bodhisambhārā tesaṃ pāripūriṃ gacchantīti tayopete kālabhedā yuttātipi vadanti. Evaṃ tividhā hi bodhisattā abhinīhārakkhaṇe bhavanti eko ugghaṭitaññū, eko vipañcitaññū, eko neyyoti. Tesu yo ugghaṭitaññū, so sammāsambuddhassa sammukhā catuppadagāthaṃ suṇanto gāthāya tatiyapade apariyosite eva chahi abhiññāhi saha paṭisambhidāhi arahattaṃ adhigantuṃ samatthupanissayo hoti, sace sāvakabodhiyaṃ adhimutto siyā.

Dutiyo bhagavato sammukhā catuppadagāthaṃ suṇanto apariyosite eva gāthāya catutthapade chahi abhiññāhi arahattaṃ adhigantuṃ samatthupanissayo hoti, yadi sāvakabodhiyaṃ adhimutto siyā.

Itaro pana bhagavato sammukhā catuppadagāthaṃ sutvā pariyositāya gāthāya chahi abhiññāhi arahattaṃ adhigantuṃ samatthupanissayo hoti.

Tayopete vinā kālabhedena katābhinīhārā, buddhānaṃ santike laddhabyākaraṇā ca anukkamena pāramiyo pūrentā yathākkamaṃ yathāvuttabhedena kālena sammāsambodhiṃ pāpuṇanti. Tesu tesu pana kālabhedesu aparipuṇṇesu te te mahāsattā divase divase vessantaradānasadisaṃ mahādānaṃ dentāpi tadanurūpe sīlādisabbapāramidhamme ācinantāpi pañca mahāpariccāge pariccajantāpi ñātatthacariyaṃ lokatthacariyaṃ buddhatthacariyaṃ paramakoṭiṃ pāpentāpi antarāva sammāsambuddhā bhavissantīti netaṃ ṭhānaṃ vijjati. Kasmā? Ñāṇassa aparipaccanato, buddhakārakadhammānañca apariniṭṭhānato. Paricchinnakālanipphāditaṃ viya hi sassaṃ yathāvuttakālaparicchedena parinipphāditā sammāsambodhi tadantarā pana sabbussāhena vāyamantenāpi na sakkā adhigantunti pāramipāripūri yathāvuttakālavisesena sampajjatīti veditabbaṃ.

Ko ānisaṃsoti –

Ye te katābhinīhārānaṃ bodhisattānaṃ –

‘‘Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;

Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi.

Avīcimhi nuppajjanti, tathā lokantaresu ca;

Nijjhāmataṇhā khuppipāsā, na honti kālakañcikā. (kālakañcikā cariyā. aṭṭha. pakiṇṇakakathā);

Na honti khuddakā pāṇā, upapajjantāpi duggatiṃ;

Jāyamānā manussesu, jaccandhā na bhavanti te.

Sotavekallatā natthi, na bhavanti mūgapakkhikā;

Itthibhāvaṃ na gacchanti, ubhatobyañjanapaṇḍakā.

Na bhavanti pariyāpannā, bodhiyā niyatā narā;

Muttā ānantarikehi, sabbattha suddhagocarā.

Micchādiṭṭhiṃ na sevanti, kammakiriyadassanā;

Vasamānāpi saggesu, asaññaṃ nupapajjare.

Suddhāvāsesu devesu, hetu nāma na vijjati;

Nekkhammaninnā sappurisā, visaṃyuttā bhavābhave;

Caranti lokatthacariyāyo, pūrenti sabbapāramī’’ti. (aṭṭhasā. nidānakathā; cariyā. pakiṇṇakakathā; apa. aṭṭha. 1.dūrenidānakathā; jā. aṭṭha. 1.dūrenidānakathā; bu. vaṃ. aṭṭha. 27.dūrenidānakathā); –

Evaṃ saṃvaṇṇitā ānisaṃsā, ye ca ‘‘sato sampajāno ānanda bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamatī’’tiādinā (ma. ni. 3.204) soḷasa acchariyabbhutadhammappakārā, ye ca ‘‘sītaṃ byapagataṃ hoti, uṇhañca vūpasamatī’’tiādinā, (khu. ni. 4-313 piṭṭhe) ‘‘jāyamāne kho sāriputta, bodhisatte ayaṃ dasasahassilokadhātu saṅkampati sampakampati sampavedhatī’’tiādinā ca dvattiṃsa pubbanimittappakārā, ye vā panaññepi bodhisattānaṃ adhippāyasamijjhanaṃ, kammādīsu ca vasibhāvoti evamādayo tattha tattha jātakabuddhavaṃsādīsu dassitappakārā ānisaṃsā, te sabbepi etāsaṃ ānisaṃsā, tathā yathānidassitabhedā alobhādosādiguṇayugaḷādayo cāti veditabbā.

Apica yasmā bodhisatto abhinīhārato paṭṭhāya sabbasattānaṃ pitusamo hoti hitesitāya, dakkhiṇeyyako garu bhāvanīyo paramañca puññakkhettaṃ hoti guṇavisesayogena, yebhuyyena ca manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatāhi anupālīyati, mettākaruṇāparibhāvitasantānatāya vāḷamigādīhi ca anabhibhavanīyo hoti, yasmiṃ yasmiñca sattanikāye paccājāyati, tasmiṃ tasmiṃ uḷārena vaṇṇena uḷārena yasena uḷārena sukhena uḷārena balena uḷārena ādhipateyyena aññe satte abhibhavati puññavisesayogato.

Appābādho hoti appātaṅko, suvisuddhā cassa saddhā hoti suvisadā, suvisuddhaṃ vīriyaṃ, sati samādhi paññā suvisadā, mandakileso hoti mandadaratho mandapariḷāho, kilesānaṃ mandabhāveneva subbaco hoti padakkhiṇaggāhī, khamo hoti sorato, sakhilo hoti paṭisandhārakusalo , akodhano hoti anupanāhī, amakkhī hoti apaḷāsī, anissukī hoti amaccharī, asaṭho hoti amāyāvī, athaddho hoti anatimānī, asāraddho hoti appamatto , parato upatāpasaho hoti paresaṃ anupatāpī, yasmiñca gāmakhette paṭivasati, tattha sattānaṃ bhayādayo upaddavā yebhuyyena anuppannā nuppajjanti, uppannā ca vūpasamanti, yesu ca apāyesu uppajjati, na tattha pacurajano viya dukkhena adhimattaṃ pīḷīyati, bhiyyoso mattāya saṃvegabhayamāpajjati. Tasmā mahāpurisassa yathārahaṃ tasmiṃ tasmiṃ bhave labbhamānā ete sattānaṃ pitusamatādakkhiṇeyyatādayo guṇavisesā ānisaṃsāti veditabbā.

Tathā āyusampadā rūpasampadā kulasampadā issariyasampadā ādeyyavacanatā mahānubhāvatāti etepi mahāpurisassa pāramīnaṃ ānisaṃsāti veditabbā. Tattha āyusampadā nāma tassaṃ tassaṃ upapattiyaṃ dīghāyukatā ciraṭṭhitikatā, tāya yathāraddhāni kusalasamādānāni pariyosāpeti, bahuñca kusalaṃ upacinoti. Rūpasampadā nāma abhirūpatā dassanīyatā pāsādikatā, tāya rūpappamāṇānaṃ sattānaṃ pasādāvaho hoti sambhāvanīyo. Kulasampadā nāma uḷāresu kulesu abhinibbatti, tāya [jātimadādimadasattānampi (madamattānampi cariyā. aṭṭha. pakiṇṇakakathā)] upasaṅkamanīyo hoti payirupāsanīyo, tena te nibbisevane karonti. Issariyasampadā nāma mahāvibhavatā, mahesakkhatā, mahāparivāratā ca, tāhi saṅgahitabbe catūhi saṅgahavatthūhi (dī. ni. 3.313; a. ni. 1.256) saṅgahituṃ, niggahetabbe dhammena niggahetuñca samattho hoti. Ādeyyavacanatā nāma saddheyyatā paccayikatā, tāya sattānaṃ pamāṇabhūto hoti, alaṅghanīyā cassa āṇā hoti. Mahānubhāvatā nāma pabhāvamahantatā, tāya parehi na abhibhuyyati, sayameva pana pare aññadatthu abhibhavati dhammena, samena, yathābhūtaguṇehi ca, evametesaṃ āyusampadādayo mahāpurisassa pāramīnaṃ ānisaṃsā, sayañca aparimāṇassa puññasambhārassa parivuddhihetubhūtā yānattaye sattānaṃ avatāraṇassa paripācanassa kāraṇabhūtāti veditabbā.

Kiṃphalanti –

Sammāsambuddhatā tāsaṃ, jaññā phalaṃ samāsato;

Vitthārato anantāpa-meyyā guṇagaṇā matā.

Samāsato hi tāva sammāsambuddhabhāvo etāsaṃ phalaṃ. Vitthārato pana bāttiṃsamahāpurisalakkhaṇa (dī. ni. 2.33 ādayo; 3.198; ma. ni. 2.386) asītānubyañjana, byāmappabhādianekaguṇagaṇasamujjalarūpakāyasampattiadhiṭṭhānā dasabala- (ma. ni. 4.8; a. ni. 10.21) catuvesārajja- (a. ni. 4.8) chaasādhāraṇañāṇaaṭṭhārasāveṇikabuddhadhamma- (dī. ni. aṭṭha. 3.305;) pabhutianantāparimāṇaguṇasamudayopasobhinī dhammakāyasirī, yāvatā pana buddhaguṇā ye anekehipi kappehi sammāsambuddhenāpi vācāya pariyosāpetuṃ na sakkā, idameva tāsaṃ phalaṃ. Vuttañcetaṃ bhagavatā –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.304; 3.141; udā. aṭṭha. 53; cariyā. aṭṭha. nidānakathā, pakiṇṇakakathā) –

Evamettha pāramīsu pakiṇṇakakathā veditabbā.

Evaṃ yathāvuttāya paṭipadāya yathāvuttavibhāgānaṃ pāramīnaṃ pūritabhāvaṃ sandhāyāha ‘‘samatiṃsa pāramiyo pūretvā’’ti. Satipi mahāpariccāgānaṃ dānapāramibhāve pariccāgavisesabhāvadassanatthaṃ, visesasambhāratādassanatthaṃ, sudukkarabhāvadassanatthañca tesaṃ visuṃ gahaṇaṃ, tatoyeva ca aṅgapariccāgato nayanapariccāgassa, pariggahapariccāgabhāvasāmaññepi dhanarajjapariccāgato puttadārapariccāgassa visuṃ gahaṇaṃ kataṃ, tathāyeva ācariyadhammapālattherena (dī. ni. ṭī. 1.7) vuttaṃ. Ācariyasāriputtattherenapi aṅguttaraṭīkāyaṃ, (a. ni. ṭī. 1.ekapuggalavaggassa paṭhame) katthaci pana puttadārapariccāge visuṃ katvā nayanapariccāgamaññatra jīvitapariccāgaṃ vā pakkhipitvā rajjapariccāgamaññatra pañca mahāpariccāge vadanti.

Gatapaccāgatikavattasaṅkhātāya (dī. ni. aṭṭha. 1.9; ma. ni. aṭṭha. 1.10.9; saṃ. ni. aṭṭha. 3.5.368; vibha. aṭṭha. 523; su. ni. aṭṭha. 1.1.35) pubbabhāgapaṭipadāya saddhiṃ abhiññāsamāpattinipphādanaṃ pubbayogo. Dānādīsuyeva sātisayapaṭipattinipphādanaṃ pubbacariyā. Yā vā cariyāpiṭakasaṅgahitā, sā pubbacariyā. Keci pana ‘‘abhinīhāro pubbayogo. Dānādipaṭipatti vā kāyavivekavasena ekacariyā vā pubbacariyā’’ti vadanti. Dānādīnañceva appicchatādīnañca saṃsāranibbānesu ādīnavānisaṃsānañca vibhāvanavasena, sattānaṃ bodhittaye patiṭṭhāpanaparipācanavasena ca pavattā kathā dhammakkhānaṃ. Ñātīnamatthassa cariyā ñātatthacariyā, sāpi karuṇāyanavaseneva. Ādi-saddena lokatthacariyādayo saṅgaṇhāti. Kammassakatāñāṇavasena, anavajjakammāyatanasippāyatanavijjāṭṭhānaparicayavasena, khandhāyatanādiparicayavasena, lakkhaṇattayatīraṇavasena ca ñāṇacāro buddhicariyā, sā panatthato paññāpāramīyeva, ñāṇasambhāradassanatthaṃ pana visuṃ gahaṇaṃ. Koṭinti pariyantaṃ ukkaṃsaṃ. Tathā amhākampi bhagavā āgatoti etthāpi ‘‘dānapāramiṃ pūretvā’’tiādinā sambandho.

Evaṃ pāramipūraṇavasena ‘‘tathā āgato’’ti padassatthaṃ dassetvā idāni bodhipakkhiyadhammavasenapi dassento ‘‘cattāro satipaṭṭhāne’’tiādimāha. Tattha satipaṭṭhānādiggahaṇena āgamanapaṭipadaṃ matthakaṃ pāpetvā dasseti maggaphalapakkhikānaññeva gahetabbattā, vipassanāsaṅgahitā eva vā satipaṭṭhānādayo daṭṭhabbā pubbabhāgapaṭipadāya gahaṇato. Bhāvetvāti uppādetvā. Brūhetvāti vaḍḍhetvā. Ettha ca ‘‘yena abhinīhārenā’’tiādinā āgamanapaṭipadāyaādiṃ dasseti, ‘‘dānapāramiṃ pūretvā’’tiādinā majjhe, ‘‘cattāro satipaṭṭhāne’’tiādinā pariyosānaṃ. Tasmā ‘‘āgato’’ti vuttassa āgamanassa kāraṇabhūtapaṭipadāvisesadassanaṃyeva tiṇṇaṃ nayānaṃ visesoti daṭṭhabbaṃ. Idāni yathāvuttena atthayojanattayena siddhaṃ paṭhamakāraṇameva gāthābandhavasena dassetuṃ ‘‘yathevā’’tiādi vuttaṃ. Tattha idhalokamhi vipassiādayo munayo sabbaññubhāvaṃ yathāvuttena kāraṇattayena āgatā yatheva, tathā pañcahi cakkhūhi cakkhumā ayaṃ sakyamunipi yena kāraṇena āgato, tenesa tathāgato nāma vuccatīti yojanā.

Sampatijātoti manussānaṃ hatthato muccitvā muhuttajāto, na pana mātukucchito nikkhantamatto mātukucchito nikkhantamattañhi mahāsattaṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena paṭiggaṇhiṃsu, ‘‘manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhito’’ti (dī. ni. aṭṭha. 2.31) vakkhati. ‘‘Kathañcā’’tiādi vitthāradassanaṃ. Yathāha bhagavā mahāpadānadesanāyaṃ. Setamhi chatteti dibbasetacchatte. Anuhīramāneti dhāriyamāne. ‘‘Anudhāriyamāne’’tipi idāni pāṭho. ‘‘Ettha ca chattaggahaṇeneva khaggadīni pañca kakudhabhaṇḍānipi gahitānevāti daṭṭhabbaṃ. Khaggatālavaṇṭamorahatthakavālabījanīuṇhīsapaṭṭāpi hi chattena saha tadā upaṭṭhitā ahesuṃ. Chattādīniyeva ca tadā paññāyiṃsu, na chattādigāhakā’’ti (dī. ni. ṭī. 1.7) ācariyadhammapālattherena vuttaṃ, ācariyasāriputtattherenāpi aṅguttaraṭīkāyaṃ (a. ni. ṭī. 1.ekapuggalavaggassa paṭhame) evaṃ sati tālavaṇṭādīnampi kakudhabhaṇḍasamaññā. Apica khaggādīni kakudhabhaṇḍāni, tadaññānipi tālavaṇṭādīni tadā upaṭṭhitānīti adhippāyena tathā vuttaṃ.

Sabbā ca disāti dasa disā. Anuviloketīti puññānubhāvena lokavivaraṇapāṭihāriye jāte paññāyamānaṃ dasasahassilokadhātuṃ maṃsacakkhunāva oloketīti attho. Nayidaṃ sabbadisānuvilokanaṃ sattapadavītihāruttarakālaṃ paṭhamamevānuvilokanato. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimaṃ disaṃ olokesi. Tattha devamanussā gandhamālādīhi pūjayamānā ‘‘mahāpurisa idha tumhehi sadisopi natthi, kuto tayā uttaritaro’’ti āhaṃsu. Evaṃ catasso disā catasso anudisā heṭṭhā uparīti sabbā disāanuviloketvā sabbattha attanā sadisamadisvā ‘‘ayaṃ uttarā disā’’ti sattapadavītihārena agamāsīti ācariyadhammapālattherena (dī. ni. ṭī. 1.7) ācariyasāriputtattherena (a. ni. ṭī. 1.ekapuggalavaggassa paṭhame) ca vuttaṃ. Mahāpadānasuttaṭṭhakathāyampi (dī. ni. aṭṭha. 2.31) evameva vaṇṇitaṃ. Tasmā sattapadavītihārato paṭhamaṃ sabbadisānuvilokanaṃ katvā sattapadavītihārena gantvā tadupari āsabhiṃ vācaṃ bhāsatīti daṭṭhabbaṃ. Idha, pana aññāsu ca aṭṭhakathāsu samehi pādehi patiṭṭhahanato paṭṭhāya yāva āsabhīvācābhāsanaṃ tāva yathākkamaṃ eva pubbanimittabhāvaṃ vibhāvento ‘‘sattamapadūpari ṭhatvā sabbadisānuvilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassā’’tiādīni vadati, evampi yathā na virujjhati, tathā eva attho gahetabbo. ‘‘Sattamapadūpari ṭhatvā’’ti ca pāṭho pacchā pamādalekhavasena edisena vacanakkamena mahāpadānaṭṭhakathāyamadissamānattāti. Āsabhinti uttamaṃ, akampanikaṃ vā, nibbhayanti attho. Usabhassa idanti hi āsabhaṃ, sūrabhāvo, tena yuttattā panāyaṃ vācā ‘‘āsabhī’’ti vuccati. Aggoti sabbapaṭhamo. Jeṭṭho, seṭṭhoti ca tasseva vevacanaṃ. Saddatthamattato pana aggoti guṇehi sabbapadhāno. Jeṭṭhoti guṇavaseneva sabbesaṃ vuddhatamo, guṇehi mahallakatamoti vuttaṃ hoti. Seṭṭhoti guṇavaseneva sabbesaṃ pasaṭṭhatamo. Lokassāti vibhattāvadhibhūte nissakkatthe sāmivacanaṃ. Ayamantimā jāti, natthi dāni punabbhavoti imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi tabbaseneva punabbhavābhāvato.

Idāni tathāgamanaṃ sambhāvento ‘‘tañcassā’’tiādimāha. Pubbanimittabhāvena tathaṃ avitathanti sambandho. Visesādhigamānanti guṇavisesādhigamānaṃ. Tadevatthaṃ vitthārato dasseti ‘‘yañhī’’tiādinā . Tattha yanti kiriyāparāmasanaṃ, tena ‘‘patiṭṭhahī’’ti ettha pakatiyatthaṃpatiṭṭhānakiriyaṃ parāmasati. Idamassāti idaṃ patiṭṭhahanaṃ assa bhagavato. Paṭilābhasadde sāminiddeso cesa, kattuniddeso vā. Pubbanimittanti tappaṭilābhasaṅkhātassa āyatiṃ uppajjamānakassa hitassa paṭhamaṃ pavattaṃ sañjānanakāraṇaṃ. Bhagavato hi acchariyabbhutaguṇavisesādhigamane pañca mahāsupinādayo viya etāni sañjānananimittāni pātubhavanti, yathā taṃ loke puññavantānaṃ puññaphalavisesādhigamaneti.

Sabbalokuttarabhāvassāti sabbalokānamuttamabhāvassa, sabbalokātikkamanabhāvassa vā. Satta padāni sattapadaṃ, tassa vītihāro visesena atiharaṇaṃ sattapadavītihāro, sattapadanikkhepoti attho. So pana samagamane dvinnaṃ padānamantare muṭṭhiratanamattanti vuttaṃ.

‘‘Anekasākhañca sahassamaṇḍalaṃ,

Chattaṃ marū dhārayumantalikkhe;

Suvaṇṇadaṇḍā vītipatanti cāmarā,

Na dissare cāmarachattagāhakā’’ti. (su. ni. 693); –

Suttanipāte nāḷakasutte āyasmatā ānandattherena vuttaṃ nidānagāthāpadaṃ sandhāya ‘‘suvaṇṇadaṇḍā vītipatanti cāmarāti etthā’’ti vuttaṃ. Etthāti hi etasmiṃ gāthāpadeti attho. Mahāpadānasutte anāgatattā pana cāmarukkhepassa tathā vacanaṃ daṭṭhabbaṃ. Tattha āgatānusārena hi idha pubbanimittabhāvaṃ vadati, camaro nāma migaviseso. Yassa vālena rājakakudhabhūtaṃ vālabījaniṃ karonti, tassa ayanti cāmarī. Tassā ukkhepo tathā, vutto soti vuttacāmarukkhepo. Arahattavimuttivaravimalasetacchattapaṭilābhassāti arahattaphalasamāpattisaṅkhātavaravimalasetacchattapaṭilābhassa. Sattamapadūparīti ettha pada-saddo padavaḷañjanavācako, tasmā sattamassa padavaḷañjanassa uparīti attho. Sabbaññutaññāṇameva sabbattha appaṭihatacāratāya anāvaraṇanti āha ‘‘sabbaññutānāvaraṇañāṇapaṭilābhassā’’ti. Tathā ayaṃ bhagavā…pe… pubbanimittabhāvanāti ettha ‘‘yañhī’’tiādi adhikārattā, gamyamānattā ca na vuttaṃ, etena ca abhijātiyaṃ dhammatāvasena uppajjanakavisesā sabbabodhisattānaṃ sādhāraṇāti dasseti. Pāramitānissandā hi te.

Porāṇāti aṭṭhakathācariyā. Gavampati usabho samehi pādehi vasūnaṃ ratanānaṃ dhāraṇato vasundarasaṅkhātaṃ bhūmiṃ phusī yathā, tathā manussānaṃ hatthato muccitvā muhuttajāto so gotamo samehi pādehi vasundharaṃ phusīti attho. Vikkamīti agamāsi. Satta padānīti sattapadavaḷañjanaṭṭhānāni. Accantasaṃyoge cetaṃ upayogavacanaṃ, sattapadavārehīti vā karaṇattho uttarapadalopavasena daṭṭhabbo. Marūti devā yathāmariyādaṃ maraṇasabhāvato. Samāti vilokanasamatāya samā sadisiyo. Mahāpuriso hi yathā ekaṃ disaṃ vilokesi, evaṃ sesadisāpi, na katthaci vilokane vinibandho tassa ahosi, samāti vā viloketuṃ yuttāti attho. Na hi tadā bodhisattassa virūpabībhacchavisamarūpāni viloketumayuttāni disāsu upaṭṭhahanti , vissaṭṭhamañjūviññeyyādivasena aṭṭhaṅgupetaṃ giraṃ abbhudīrayi pabbatamuddhaniṭṭhito sīho yathā abhinadīti attho.

Evaṃ kāyagamanatthena gatasaddena tathāgatasaddaṃ niddisitvā idāni ñāṇagamanatthena niddisituṃ ‘‘atha vā’’tiādimāha. Tattha ‘‘yathā vipassī bhagavā’’tiādīsupi ‘‘nekkhammena kāmacchandaṃ pahāyā’’tiādinā yojetabbaṃ. Nekkhammenāti alobhapadhānena kusalacittuppādena. Kusalā hi dhammā idha nekkhammaṃ tesaṃ sabbesampi kāmacchandapaṭipakkhattā, na pabbajjādayo eva. ‘‘Paṭhamajjhānenā’’tipi vadanti keci, tadayuttameva paṭhamajjhānassa pubbabhāgapaṭipadāya eva idha icchitattā. Pahāyāti pajahitvā. Gatoti uttarivisesaṃ ñāṇagamanena paṭipanno. Pahāyāti vā pahānahetu, pahāne vā sati. Hetulakkhaṇatthesu hi ayaṃ tvā-saddo ‘‘sakko hutvā nibbattī’’tiādīsu (dī. ni. aṭṭha. 2.355) viya. Kāmacchandādippahānahetukañca ‘‘gato’’ti ettha vuttaṃ avabodhasaṅkhātaṃ, paṭipattisaṅkhātaṃ vā gamanaṃ kāmacchandādippahānena ca taṃ lakkhīyati, esa nayo ‘‘padāletvā’’tiādīsupi. Abyāpādenāti mettāya. Ālokasaññāyāti vibhūtaṃ katvā manasikārena upaṭṭhitālokasañjānanena. Avikkhepenāti samādhinā. Dhammavavatthānenāti kusalādidhammānaṃ yāthāvanicchayena, sappaccayanāmarūpavavatthānenātipi vadanti.

Evaṃ kāmacchandādinīvaraṇappahānena ‘‘abhijjhaṃ loke pahāyā’’tiādinā vuttāya paṭhamajjhānassa pubbabhāgapaṭipadāya bhagavato ñāṇagamanavisiṭṭhaṃ tathāgatabhāvaṃ dassetvā idāni saha upāyena aṭṭhahi samāpattīhi, aṭṭhārasahi ca mahāvipassanāhi taṃ dassetuṃ ‘‘ñāṇenā’’tiādimāha. Nāmarūpapariggahakaṅkhāvitaraṇānañhi vinibandhabhūtassa mohassa dūrīkaraṇena ñātapariññāyaṃ ṭhitassa aniccasaññādayo sijjhanti, tasmā avijjāpadālanaṃ vipassanāya upāyo. Tathā jhānasamāpattīsu abhiratinimittena pāmojjena, tattha anabhiratiyā vinoditāya jhānādīnaṃ samadhigamoti samāpattiyā arativinodanaṃ upāyo. Samāpattivipassanānukkamena pana upari vakkhamānanayena niddisitabbepi nīvaraṇasabhāvāya avijjāya heṭṭhā kāmacchandādivasena dassitanīvaraṇesupi saṅgahadassanatthaṃ uppaṭipāṭiniddeso daṭṭhabbo.

Samāpattivihārapavesananibandhanena nīvaraṇāni kavāṭasadisānīti āha ‘‘nīvaraṇakavāṭaṃ ugghāṭetvā’’ti. ‘‘Rattiṃ anuvitakketvā anuvicāretvā divā kammante payojetī’’ti majjhimāgamavare mūlapaṇṇāsake vammikasutte (ma. ni. 1.249) vuttaṭṭhāne viya vitakkavicārā vūpasamā [dhūmāyanā (dī. ni. ṭī. 1.7)] adhippetāti sandhāya ‘‘vitakkavicāradhūmaṃ vūpasametvā’’ti vuttaṃ, vitakkavicārasaṅkhātaṃ dhūmaṃ vūpasametvāti attho. ‘‘Vitakkavicāra’’micceva adhunā pāṭho, so na porāṇo ācariyadhammapālattherena, ācariyasāriputtattherena ca yathāvuttapāṭhasseva uddhatattā. Virājetvāti jigucchitvā, samatikkamitvā vā. Tadubhayattho hesa ‘‘pītiyā ca virāgā’’tiādīsu (dī. ni. 1.7; ma. ni. 3.155; pārā. 11; vibha. 625) viya. Kāmaṃ paṭhamajjhānūpacāre eva dukkhaṃ, catutthajjhānūpacāre eva ca sukhaṃ pahīyati, atisayappahānaṃ pana sandhāyāha ‘‘catutthajjhānena sukhadukkhaṃ pahāyā’’ti.

Rūpasaññāti saññāsīsena rūpāvacarajjhānāni ceva tadārammaṇāni ca vuttāni. Rūpāvacarajjhānampi hi ‘‘rūpa’’nti vuccati uttarapadalopena ‘‘rūpī rūpāni passatī’’tiādīsu (dha. sa. 248) tassa ārammaṇampi kasiṇarūpaṃ purimapadalopena ‘‘bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī’’tiādīsu (dha. sa. 223 ādayo) tasmā idha rūpe rūpajjhāne taṃsahagatā saññā rūpasaññāti evaṃ saññāsīsena rūpāvacarajjhānāni vuttāni, rūpaṃ saññā assāti rūpasaññaṃ, rūpasaññāsamannāgatanti vuttaṃ hoti. Evaṃ pathavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ. Paṭighasaññāti cakkhādīnaṃ vatthūnaṃ, rūpādīnaṃ ārammaṇānañca paṭighātena paṭihananena visayivisayasamodhānena samuppannā dvipañcaviññāṇasahagatā saññā. Nānattasaññāti aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa kāmāvacarakusalavipākasaññā, dve akusalavipākasaññā, ekādasa kāmāvacarakiriyasaññāti etāsaṃ catucattālīsasaññānametaṃ adhivacanaṃ. Etā hi yasmā rūpasaddādibhede nānatte nānāsabhāve gocare pavattanti, yasmā ca nānattā nānāsabhāvā aññamaññaṃ asadisā, tasmā ‘‘nānattasaññā’’ti vuccanti.

Aniccassa , aniccanti vā anupassanā aniccānupassanā, tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya vipassanāyetaṃ nāmaṃ. Niccasaññanti saṅkhatadhamme ‘‘niccā sassatā’’ti pavattamicchāsaññaṃ, saññāsīsena cettha diṭṭhicittānampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo ito paresupi. Nibbidānupassanāyāti saṅkhāresu nibbindanākārena pavattāya anupassanāya. Nandinti sappītikataṇhaṃ. Virāgānupassanāyāti saṅkhāresu virajjanākārena pavattāya anupassanāya. Nirodhānupassanāyāti saṅkhārānaṃ nirodhassa anupassanāya, ‘‘te saṅkhārā nirujjhantiyeva, āyatiṃ samudayavasena na uppajjantī’’ti evaṃ vā anupassanā nirodhānupassanā. Tenevāha ‘‘nirodhānupassanāya nirodheti, no samudetī’’ti. Muñcitukamyatā hi ayaṃ balappattāti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā. Paṭisaṅkhāsantiṭṭhanā hi ayaṃ. Ādānanti niccādivasena gahaṇaṃ. Santatisamūhakiccārammaṇānaṃ vasena ekattaggahaṇaṃ ghanasaññā.Āyūhanaṃ abhisaṅkharaṇaṃ. Avatthāvisesāpatti vipariṇāmo.Dhuvasaññanti thirabhāvaggahaṇasaññaṃ. Nimittanti samūhādighanavasena sakiccaparicchedatāya saṅkhārānaṃ saviggahataṃ. Paṇidhinti rāgādipaṇidhiṃ. Sā panatthato taṇhāvasena saṅkhāresu ninnatā.

Abhinivesanti attānudiṭṭhiṃ. Aniccādivasena sabbadhammatīraṇaṃ adhipaññādhammavipassanā. Sārādānābhinivisenti asāre sāraggahaṇavipallāsaṃ. Issarakuttādivasena loko samuppannoti abhiniveso sammohābhiniveso nāma. Keci pana ‘‘ahosiṃ nu kho ahamatītamaddhāna’ntiādinā pavattasaṃsayāpatti sammohābhiniveso’’ti vadanti. Saṅkhāresu leṇatāṇabhāvaggahaṇaṃ ālayābhiniveso. ‘‘Ālayaratā ālayasamuditā’’ti (dī. ni. 2.64; ma. ni. 1.281; 2.337; mahāva. 7, 8) vacanato ālayo vuccati taṇhā, sāyeva cakkhādīsu, rūpādīsu ca abhinivesavasena pavattiyā ālayābhinivesoti keci. ‘‘Evaṃvidhā saṅkhārā paṭinissajjīyantī’ti pavattañāṇaṃ paṭisaṅkhānupassanā. Vaṭṭato vigatattā vivaṭṭaṃ, nibbānaṃ, tattha ārammaṇakaraṇasaṅkhātena anupassanena pavattiyā vivaṭṭānupassanā, gotrabhu. Saṃyogābhinivesanti saṃyujjanavasena saṅkhāresu abhinivisanaṃ. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe, pahānekaṭṭhe ca. Oḷāriketi uparimaggavajjhe kilese apekkhitvā vuttaṃ, aññathā dassanapahātabbā ca dutiyamaggavajjhehipi oḷārikāti tesampi tabbacanīyatā siyā. Aṇusahagateti aṇubhūte. Tabbhāvavuttiko hi ettha sahagatasaddo. Idaṃ pana heṭṭhimamaggavajjhe apekkhitvā vuttaṃ . Sabbakileseti avasiṭṭhasabbakilese. Na hi paṭhamādimaggehi pahīnā kilesā puna pahīyanti. Sabbasaddo cettha sappadesavisayo ‘‘sabbe tasanti daṇḍassā’’tiādīsu viya (dha. pa. 129).

Kakkhaḷattaṃ kaṭhinabhāvo. Paggharaṇaṃ dravabhāvo. Lokiyavāyunā bhastassa viya yena taṃtaṃkalāpassa uddhumāyanaṃ, thambhabhāvo vā, taṃ vitthambhanaṃ. Vijjamānepi kalāpantarabhūtānaṃ kalāpantarabhūtehi phuṭṭhabhāve taṃtaṃbhūtavivittatā rūpapariyanto ākāsoti yesaṃ yo paricchedo, tehi so asamphuṭṭhova, aññathā bhūtānaṃ paricchedabhāvo na siyā byāpitabhāvāpattito. Yasmiṃ kalāpe bhūtānaṃ paricchedo, tehi tattha asamphuṭṭhabhāvo asamphuṭṭhalakkhaṇaṃ, tenāha bhagavā ākāsadhātuniddese ‘‘asamphuṭṭho catūhi mahābhūtehī’’ti (dha. sa. 637).

Virodhipaccayasannipāte visadisuppatti ruppanaṃ. Cetanāpadhānattā saṅkhārakkhandhadhammānaṃ cetanāvasenetaṃ vuttaṃ ‘‘saṅkhārānaṃ abhisaṅkharaṇalakkhaṇa’’nti. Tathā hi suttantabhājaniye saṅkhārakkhandhavibhaṅge ‘‘cakkhusamphassajā cetanā’’tiādinā (vibha. 12) cetanāva vibhattā. Abhisaṅkhāralakkhaṇā ca cetanā. Yathāha ‘‘tattha katamo puññābhisaṅkhāro, kusalā cetanā’’tiādi (vibha. 226) sampayuttadhammānaṃ ārammaṇe ṭhapanaṃ abhiniropanaṃ. Ārammaṇānamanubandhanaṃ anumajjanaṃ. Savipphārikatā pharaṇaṃ. Adhimuccanaṃ saddahanaṃ adhimokkho. Assaddhiyeti assaddhiyahetu. Nimittatthe cetaṃ bhummaṃ. Esa nayo kosajjādīsupi. Kāyacittapariḷāhūpasamo vūpasamalakkhaṇaṃ. Līnuddhaccarahite adhicitte vattamāne paggahaniggahasampahaṃsanesu abyāvaṭatāya ajjhupekkhanaṃ paṭisaṅkhānaṃ pakkhapātupacchedato.

Musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhakasabhāvā sammāvācā siniddhabhāvato sampayuttadhamme, sammāvācāpaccayasubhāsitaṃ sotārañca puggalaṃ pariggaṇhātīti sā pariggahalakkhaṇā. Kāyikakiriyā kiñci kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhānaṃ ghaṭanaṃ hotīti sammākammantasaṅkhātā virati samuṭṭhānalakkhaṇāti daṭṭhabbā, sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhānaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā jīvitindriyavuttiyā, ājīvasseva vā suddhi vodānaṃ.

‘‘Saṅkhārā’’ti idha cetanā adhippetā, na pana ‘‘saṅkhārā saṅkhārakkhandho’’tiādīsu (dha. sa. 583, 985; vibha. 1, 20, 52) viya samapaññāsacetasikāti vuttaṃ ‘‘saṅkhārānaṃ cetanālakkhaṇa’’nti. Avijjāpaccayā hi puññābhisaṅkhārādikāva cetanā. Ārammaṇābhimukhabhāvo namanaṃ. Āyatanaṃ pavattanaṃ. Saḷāyatanavasena hi cittacetasikānaṃ pavatti. Taṇhāya hetulakkhaṇati ettha vaṭṭassa janakahetubhāvo taṇhāya hetulakkhaṇaṃ, maggassa pana vakkhamānassa nibbānasampāpakattanti ayametesaṃ viseso. Ārammaṇassa gahaṇalakkhaṇaṃ. Puna uppattiyā āyūhanalakkhaṇaṃ. Sattajīvato suññatālakkhaṇaṃ. Padahanaṃ ussāhanaṃ. Ijjhanaṃ sampatti. Vaṭṭato nissaraṇaṃ niyyānaṃ. Aviparītabhāvo tathalakkhaṇaṃ. Aññamaññānativattanaṃ ekaraso, anūnādhikabhāvova. Yuganaddhā nāma samathavipassanā aññamaññopakāratāya yugaḷavasena bandhitabbato. ‘‘Saddhāpaññā paggahāvikkhepā’’tipi vadanti. Cittavisuddhi nāma samādhi. Diṭṭhivisuddhi nāma paññā. Khayoti kilesakkhayo maggo, tasmiṃ pavattassa sammādiṭṭhisaṅkhātassa ñāṇassa samucchedanalakkhaṇaṃ. Kilesānamanuppādapariyosānatāya anuppādo, phalaṃ. Kilesavūpasamo passaddhi. Chandassāti kattukāmatāchandassa. Patiṭṭhābhāvo mūlalakkhaṇaṃ. Ārammaṇapaṭipādakatāya sampayutta-dhammānamuppattihetutā samuṭṭhāpanalakkhaṇaṃ. Visayādisannipātena gahetabbākāro samodhānaṃ. Yā ‘‘saṅgatī’’ti vuccati ‘‘tiṇṇaṃ saṅgati phasso’’tiādīsu. Samaṃ, sammā vā odahanti sampiṇḍitā bhavanti sampayuttadhammā anenātipi samodhānaṃ, phasso, tabbhāvo samodhānalakkhaṇaṃ. Samosaranti sannipatanti etthāti samosaraṇaṃ, vedanā. Tāya hi vinā appavattamānā sampayuttadhammā vedanānubhavananimittaṃ samosaṭā viya hontīti evaṃ vuttaṃ, tabbhāvo samosaraṇalakkhaṇaṃ. Pāsādādīsu gopānasīnaṃ kūṭaṃ viya sampayuttadhammānaṃ pāmokkhabhāvo pamukhalakkhaṇaṃ. Satiyā sabbatthakattā sampayuttānaṃ adhipatibhāvo ādhipateyyalakkhaṇaṃ. Tato sampayuttadhammato, tesaṃ vā sampayuttadhammānaṃ uttari padhānaṃ tatuttari, tabbhāvo tatuttariyalakkhaṇaṃ. Paññuttarā hi kusalā dhammā. Vimuttīti phalaṃ kilesehi vimuccitthāti katvā. Taṃ pana sīlādiguṇasārassa paramukkaṃsabhāvena sāraṃ. Tato uttari dhammassābhāvato pariyosānaṃ. Ayañca lakkhaṇavibhāgo chadhātupañcajhānaṅgādivasena taṃtaṃsuttapadānusārena porāṇaṭṭhakathāyamāgatanayena vuttoti daṭṭhabbaṃ. Tathā hi pubbe vuttopi koci dhammo pariyāyantarappakāsanatthaṃ puna dassito. Tato eva ca ‘‘chandamūlakā dhammā manasikārasamuṭṭhānā phassasamodhānā vedanāsamosaraṇā’’ti ‘‘paññuttarā kusalā dhammā’’ti, ‘‘vimuttisāramidaṃ brahmacariya’’nti, ‘‘nibbānogadhañhi āvuso brahmacariyaṃ nibbānapariyosāna’’nti [saṃ. ni. 3.512 (atthato samānaṃ)] ca suttapadānaṃ vasena chandassa mūlalakkhaṇa’’ntiādi vuttaṃ. Tesaṃ tesaṃ dhammānaṃ tathaṃ avitathaṃ lakkhaṇaṃ āgatoti atthaṃ dasseti ‘‘eva’’ntiādinā. Taṃ pana gamanaṃ idha ñāṇagamanamevāti vuttaṃ ‘‘ñāṇagatiyā’’ti. Satipi gatasaddassa avabodhanatthabhāve ñāṇagamanattheneveso siddhoti na vutto. Ā-saddassa cettha gatasaddānuvattimattameva. Tenāha ‘‘patto anuppatto’’ti.

Aviparītasabhāvattā ‘‘tathadhammā nāma cattāri ariyasaccānī’’ti vuttaṃ. Aviparītasabhāvato tathāni. Amusāsabhāvato avitathāni. Aññākārarahitato anaññathāni. Saccasaṃyuttādīsu āgataṃ paripuṇṇasaccacatukkakathaṃ sandhāya ‘‘iti vitthāro’’ti āha. ‘‘Tasmā’’ti vatvā tadaparāmasitabbameva dasseti ‘‘tathānaṃ abhisambuddhattā’’ti iminā. Esa nayo īdisesu.

Evaṃ saccavasena catutthakāraṇaṃ dassetvā idāni paccayapaccayuppannabhāvena aviparītasabhāvattā tathabhūtānaṃ paṭiccasamuppādaṅgānaṃ vasenāpi dassento ‘‘apicā’’tiādimāha. Tattha jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayā sambhūtaṃ hutvā sahitassa attano paccayānurūpassa uddhaṃ uddhaṃ āgatasabhāvo, anupavattaṭṭhoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca sambhūtasamudāgataṭṭho pubbapade uttarapadalopavasena. Samāhāradvandepi hi pulliṅgamicchanti neruttikā. Na cettha jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hotīti jātipaccayasambhūtaṭṭho. Itthameva jātito samudāgacchatīti jāti paccayasamudāgataṭṭho. Idaṃ vuttaṃ hoti – yā yā jāti yathā yathā paccayo hoti, tadanurūpaṃ pātubhūtasabhāvoti. Paccayapakkhe pana avijjāya saṅkhārānaṃ paccayaṭṭhoti ettha na avijjā saṅkhārānaṃ paccayo na hoti, na ca avijjaṃ vinā saṅkhārā uppajjanti. Yā yā avijjā yesaṃ yesaṃ saṅkhārānaṃ yathā yathā paccayo hoti, ayaṃ avijjā saṅkhārānaṃ paccayaṭṭho paccayasabhāvoti attho. Tathānaṃ dhammānanti paccayākāradhammānaṃ. ‘‘Sugato’’tiādīsu (pārā. 1) viya gamusaddassa buddhiyatthataṃ sandhāya ‘‘abhisambuddhattā’’ti vuttaṃ, na ñāṇagamanatthaṃ. Gatibuddhiyatthā hi saddā aññamaññapariyāyā. Tasmā ‘‘abhisambuddhattho hettha gatasaddo’’ti adhikāro, gamyamānattā vā na payutto.

Yaṃ rūpārammaṇaṃ nāma atthi, taṃ bhagavā jānāti passatīti sambandho. Sadevake…pe… pajāyāti ādhāro ‘‘atthī’’ti padeti puna aparimāṇāsu lokadhātūsaūti taṃnivāsasattāpekkhāya, āpāthagamanāpekkhāya vā vuttaṃ. Tena bhagavatā vibhajjamānaṃ taṃ rūpāyatanaṃ tathameva hotīti yojetabbaṃ. Tathāvitathabhāve kāraṇamāha ‘‘evaṃ jānatā passatā’’ti. Sabbākārato ñātattā passitattāti hi hetvantogadhametaṃ padadvayaṃ. Iṭṭhāniṭṭhādivasenāti ettha ādi-saddena majjhattaṃ saṅgaṇhāti. Tathā atītānāgatapaccuppannaparittaajjhattabahiddhātadubhayādibhedampi. Labbhamānakapadavasenāti ‘‘rūpāyatanaṃ diṭṭhaṃ saddāyatanaṃ sutaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ mutaṃ sabbaṃ rūpaṃ manasā viññāta’’nti (dha. sa. 966) vacanato diṭṭhapadañca viññātapadañca rūpārammaṇe labbhati. Rūpārammaṇaṃ iṭṭhaṃ aniṭṭhaṃ majjhattaṃ parittaṃ atītaṃ anāgataṃ paccuppannaṃ ajjhattaṃ bahiddhā diṭṭhaṃ viññātaṃ rūpaṃ rūpāyatanaṃ rūpadhātu vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakanti evamādīhi anekehi nāmehi. ‘‘Iṭṭhāniṭṭhādivasenā’’tiādinā hi anekanāmabhāvaṃ sarūpato nidasseti. Terasahi vārehīti dhammasaṅgaṇiyaṃ rūpakaṇḍe (dha. sa. 615) āgate terasa niddesavāre sandhāyāha. Ekekasmiṃ vāre cettha catunnaṃ catunnaṃ vavatthāpananayānaṃ vasena ‘‘dvipaññāsāya nayehī’’ti vuttaṃ. Tathamevāti yathāvuttena jānanena appaṭivattiyadesanatāya, yathāvuttena ca passanena aviparītadassitāya saccameva. Tamatthaṃ caturaṅguttare kāḷakārāmasuttena (a. ni. 4.24) sādhento ‘‘vuttañceta’’ntiādimāha. Ca-saddo cettha daḷhīkaraṇajotako, tena yathāvuttassatthassa daḷhīkaraṇaṃ joteti, sampiṇḍanattho vā aṭṭhānapayutto, na kevalaṃ mayā eva, atha kho bhagavatāpīti. Anuvicaritanti paricaritaṃ. Jānāmi abbhaññāsinti paccuppannātītakālesu ñāṇappavattidassanena anāgatepi ñāṇappavatti dassitāyeva nayato dassitattā. Vidita-saddo pana anāmaṭṭhakālaviseso kālattayasādhāraṇattā ‘‘diṭṭhaṃ suttaṃ muta’’ntiādīsu (dī. ni. 3.187; ma. ni. 1.7; saṃ. ni. 2.208; a. ni. 4.23; paṭi. ma. 1.121) viya, pākaṭaṃ katvā ñātanti attho, iminā cetaṃ dasseti ‘‘aññe jānantiyeva, mayā pana pākaṭaṃ katvā vidita’’nti. Bhagavatā hi imehi padehi sabbaññubhūmi nāma kathitā. Na upaṭṭhāsīti taṃ chadvārikamārammaṇaṃ taṇhāya vā diṭṭhiyā vā tathāgato attattaniyavasena na upaṭṭhāsi na upagacchati, iminā pana padena khīṇāsavabhūmi kathitā. Yathā rūpārammaṇādayo dhammā yaṃsabhāvā, yaṃpakārā ca, tathā te dhamme taṃsabhāve taṃpakāre gamati passati jānātīti tathāgatoti imamatthaṃ sandhāya ‘‘tathadassīatthe’’ti vuttaṃ. Anekatthā hi dhātusaddā. Keci pana niruttinayena, pisodarādigaṇapakkhepena (pārā. aṭṭha. 1; visuddhi. 1.142) vā dassī-saddalopaṃ, āgata-saddassa cāgamaṃ katvā ‘‘tathāgato’’ti padasiddhimettha vaṇṇenti, tadayuttameva vijjamānapadaṃ chaḍḍetvā avijjamānapadassa gahaṇato. Vuttañca buddhavaṃsaṭṭhakathāyaṃ

‘‘Tathākārena yo dhamme, jānāti anupassati;

Tathadassīti sambuddho, tasmā vutto tathāgato’’ti. (bu. vaṃ. aṭṭha. ratanacaṅkamanakaṇḍavaṇṇanā);

Ettha ‘‘anupassatī’’ti āgatasaddatthaṃ vatvā tadidaṃ ñāṇapassanamevāti dassetuṃ ‘‘jānātī’’ti, saddādhigatamatthaṃ pana vibhāvetuṃ ‘‘tathadassī’’ti ca vuttaṃ.

Yaṃrattinti yassa rattiyaṃ, accantasaṃyoge vā etaṃ upayogavacanaṃ rattekadesabhūtassa abhisambujjhanakkhaṇassa accantasaṃyogattā, sakalāpi vā esā ratti abhisambodhāya padahanakālattā pariyāyena accantasaṃyogabhūtāti daṭṭhabbaṃ. Pathavīpukkhalaniruttarabhūmisīsagatattā na parājito aññehi etthāti aparājito, sveva pallaṅkoti aparājitapallaṅko, tasmiṃ. Tiṇṇaṃmārānanti kilesābhisaṅkhāradevaputtamārānaṃ, idañca nippariyāyato vuttaṃ, pariyāyato pana heṭṭhā vuttanayena pañcannampi mārānaṃ maddanaṃ veditabbaṃ. Matthakanti sāmatthiyasaṅkhātaṃ sīsaṃ. Etthantareti ubhinnaṃ rattīnamantare. ‘‘Paṭhamabodhiyāpī’’tiādinā pañcacattālīsavassaparimāṇakālameva antogadhabhedena niyametvā viseseti. Tāsu pana vīsativassaparicchinnā paṭhamabodhīti vinayagaṇṭhipade vuttaṃ, tañca tadaṭṭhakathāyameva ‘‘bhagavato hi paṭhamabodhiyaṃ vīsativassantare nibaddhupaṭṭhāko nāma natthī’’ti (pārā. aṭṭha. 1.16) kathitattā paṭhamabodhi nāma vīsativassānīti gahetvā vuttaṃ. Ācariyadhammapālattherena pana ‘‘pañcacattālīsāya vassesu ādito pannarasa vassāni paṭhamabodhī’’ti vuttaṃ, evañca sati majjhe pannarasa vassāni majjhimabodhi, ante pannarasa vassāni pacchimabodhīti tiṇṇaṃ bodhīnaṃ samappamāṇatā siyā, tampi yuttaṃ. Pannarasatikena hi pañcacattālīsavassāni paripūrenti. Aṭṭhakathāyaṃ pana pannarasavassappamāṇāya paṭhamabodhiyā vīsativassesuyeva antogadhattā ‘‘paṭhamabodhiyaṃ vīsativassantare’’ti vuttanti evampi sakkā viññātuṃ. ‘‘Yaṃ sutta’’ntiādinā sambandho.

Niddosatāya anupavajjaṃ anupavadanīyaṃ. Pakkhipitabbābhāvena anūnaṃ. Apanetabbābhāvena anadhikaṃ. Atthabyañjanādisampattiyā sabbākāraparipuṇṇaṃ. Nimmadanahetu nimmadanaṃ. Vālaggamattampīti vāladhilomassa koṭippamāṇampi. Avakkhalitanti virādhitaṃ musā bhaṇitaṃ. Ekamuddikāyāti ekarājalañchanena. Ekanāḷiyāti ekāḷhakena, ekatumbena vā. Ekatulāyāti ekamānena. ‘‘Tathamevā’’ti vuttamevatthaṃ no aññathāti byatirekato dasseti, tena yadatthaṃ bhāsitaṃ, ekantena tadatthanipphādanato yathā bhāsitaṃ bhagavatā, tathāyevāti aviparītadesanataṃ dasseti. ‘‘Gadattho’’ti etena tathaṃ gadati bhāsatīti tathāgato da-kārassa ta-kāraṃ, niruttinayena ca ākārāgamaṃ katvā, dhātusaddānugatena vā ākārenāti nibbacanaṃ dasseti.

Evaṃ ‘‘sugato’’tiādīsu (pārā. 1) viya dhātusaddanipphattiparikappena niruttiṃ dassetvā bāhiratthasamāsenapi dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Āgadananti sabbahitanipphādanato bhusaṃ kathanaṃ vacanaṃ, tabbhāvamatto vā ā-saddo.

Tathā gatamassāti tathāgato. Yathā vācāya gataṃ pavatti, tathā kāyassa, yathā vā kāyassa gataṃ pavatti, tathā vācāya assa, tasmā tathāgatoti attho. Tadeva nibbacanaṃ dassetuṃ ‘‘bhagavato’’tiādimāha. Tattha hi ‘‘gato pavatto, gatā pavattā’’ti ca etena kāyavacīkiriyānaṃ aññamaññānulomanavacanicchāya kāyassa, vācāya ca pavatti idha gata-saddena kathitāti dasseti, ‘‘evaṃbhūtassā’’tiādinā bāhiratthasamāsaṃ, ‘‘yathā tathā’’ti etena yaṃtaṃ-saddānaṃ abyabhicāritasambandhatāya ‘‘tathā’’ti vutte ‘‘yathā’’ti ayamattho upaṭṭhitoyeva hotīti tathāsaddatthaṃ, ‘‘vādī kārī’’ti etena pavattisarūpaṃ, ‘‘bhagavato hī’’ti etena yathāvādītathākāritādikāraṇanti. ‘‘Evaṃbhūtassā’’ti yathāvādītathākāritādinā pakārena pavattassa, imaṃ pakāraṃ vā pattassa. Itīti vuttappakāraṃ niddisati. Yasmā panettha gata-saddo vācāya pavattimpi dasseti, tasmā kāmaṃ tathāvāditāya tathāgatoti ayampi attho siddho hoti, so pana pubbe pakārantarena dassitoti pārisesanayena tathākāritāatthameva dassetuṃ ‘‘evaṃ tathākāritāya tathāgato’’ti vuttaṃ. Vuttañca –

‘‘Yathā vācā gatā yassa,

Tathā kāyo gato yato;

Yathā kāyo tathā vācā,

Tato satthā tathāgato’’ti.

Bhavaggaṃ pariyantaṃ katvāti sambandho. Yaṃ paneke vadanti ‘‘tiriyaṃ viya upari, adho ca santi aparimāṇā lokadhātuyo’’ti, tesaṃ taṃ paṭisedhetuṃ evaṃ vuttanti daṭṭhabbaṃ. Vimuttiyāti phalena. Vimuttiñāṇadassanenāti paccavekkhaṇāñāṇasaṅkhātena dassanena. Tuloti sadiso. Pamāṇanti minanakāraṇaṃ. Pare abhibhavati guṇena ajjhottharati adhiko bhavatīti abhibhū. Parehi na abhibhūto ajjhotthaṭoti anabhibhūto.Aññadatthūti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passatīti attho. Pare attano vasaṃ vattetīti vasavattī.

‘‘Abhibhavanaṭṭhena tathāgato’’ti ayaṃ na saddato labbhati, saddato pana evanti dassetuṃ ‘‘tatreva’’ntiādi vuttaṃ. Tattha agadoti dibbāgado agaṃ rogaṃ dāti avakhaṇḍati, natthi vā gado rogo etenāti katvā , tassadisaṭṭhena idha desanāvilāsassa, puññussayassa ca agadatā labbhatīti āha ‘‘agado viyā’’ti. Yāya dhammadhātuyā desanāvijambhanappattā, sā desanāvilāso. Dhammadhātaūti ca sabbaññutaññāṇameva. Tena hi dhammānamākārabhedaṃ ñatvā tadanurūpaṃ desanaṃ niyāmeti. Desanāvilāsoyeva desanāvilāsamayo yathā ‘‘dānamayaṃ sīlamaya’’nti (dī. ni. 3.305; itivu. 60; netti. 34) adhunā pana potthakesu bahūsupi maya-saddo na dissati. Puññussayoti ussanaṃ, atirekaṃ vā ñāṇādisambhārabhūtaṃ puññaṃ. ‘‘Tenā’’tiādi opammasampādanaṃ. Tenāti ca tadubhayena desanāvilāsena ceva puññussayena ca so bhagavā abhibhavatīti sambandho. ‘‘Itī’’tiādinā bāhiratthasamāsaṃ dasseti. Sabbalokābhibhavanena tatho, na aññathāti vuttaṃ hoti.

Tathāya gatoti purimasaccattayaṃ sandhāyāha, tathaṃ gatoti pana pacchimasaccaṃ. Catusaccānukkamena cettha gata-saddassa atthacatukkaṃ vuttaṃ. Vācakasaddasannidhāne upasagganipātānaṃ tadatthajotanabhāvena pavattanato gata-saddoyeva anupasaggo avagatatthaṃ, atītatthañca vadatīti dasseti ‘‘avagato atīto’’ti iminā.

‘‘Tatthā’’tiādi tabbivaraṇaṃ. Lokanti dukkhasaccabhūtaṃ lokaṃ. Tathāya tīraṇapariññāyāti yojetabbaṃ. Lokanirodhagāminiṃ paṭipadanti ariyamaggaṃ, na pana abhisambujjhanamattaṃ. Tattha kattabbakiccampi katamevāti dassetuṃ ‘‘lokasmā tathāgato visaṃyutto’’tiādinā saccacatukkepi dutiyapakkhaṃ vuttaṃ, abhisambujjhanahetuṃ vā etehi dasseti. Tatoyeva hi tāni abhisambuddhoti. ‘‘Yaṃ bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ, tasmā tathāgatoti vuccatī’’ti (a. ni. 4.23) aṅguttarāgame catukkanipāte āgataṃ pāḷimimaṃ peyyālamukhena dasseti, tañca atthasambandhatāya eva, na imassatthassa sādhakatāya. Sā hi peyyālaniddiṭṭhā pāḷi tathadassitā atthassa sādhikāti. ‘‘Tassapi evaṃ attho veditabbo’’ti iminā sādhyasādhakasaṃsandanaṃ karoti. ‘‘Idampi cā’’tiādinā tathāgatapadassa mahāvisayataṃ , aṭṭhavidhassāpi yathāvuttakāraṇassa nidassanamattañca dasseti. Tattha idanti atibyāsarūpena vuttaṃ aṭṭhavidhaṃ kāraṇaṃ, pi-saddo, api-saddo vā sambhāvane ‘‘itthampi mukhamattameva, pageva aññathā’’ti. Tathāgatabhāvadīpaneti tathāgatanāmadīpane. Guṇena hi bhagavā tathāgato nāma, nāmena ca bhagavati tathāgata-saddoti. ‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino’’tiādi (udā. aṭṭha. 306; paṭi. ma. aṭṭha. 1.277) hi vuttaṃ. Appamādapadaṃ viya sakalakusaladhammapaṭipattiyā sabbabuddhaguṇānaṃ tathāgatapadaṃ saṅgāhakanti dassetuṃ ‘‘sabbākārenā’’tiādimāha . Vaṇṇeyyāti parikappavacanametaṃ ‘‘vaṇṇeyya vā, na vā vaṇṇeyyā’’ti. Vuttañca –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.304; 3.141; udā. aṭṭha. 52; apa. aṭṭha. 2.7.20; bu. vaṃ. aṭṭha. koṇḍaññabuddhavaṃsavaṇṇanā; cariyā. pakiṇṇakakathā); –

Samatthane vā etaṃ ‘‘so imaṃ vijaṭaye jaṭa’’ntiādīsu (saṃ. ni. 2.23) viyātipi vadanti keci.

Ayaṃ panettha aṭṭhakathāmuttako nayo – abhinīhārato paṭṭhāya yāva sammāsambodhi, etthantare mahābodhiyānapaṭipattiyā hānaṭṭhānasaṃkilesanivattīnaṃ abhāvato yathāpaṇidhānaṃ tathāgato abhinīhārānurūpaṃ paṭipannoti tathāgato. Atha vā mahiddhikatāya, paṭisambhidānaṃ ukkaṃsādhigamena anāvaraṇañāṇatāya ca katthacipi paṭighātābhāvato yathāruci, tathā kāyavacīcittānaṃ gatāni gamanāni pavattiyo etassāti tathāgato. Apica yasmā loke vidhayuttagatapakārasaddā samānatthā dissanti, tasmā yathā vidhā vipassiādayo bhagavanto nikhilasabbaññuguṇasamaṅgitāya, ayampi bhagavā tathā vidhoti tathāgato, yathā yuttā ca te bhagavanto vuttanayena, ayampi bhagavā tathā yuttoti tathāgato. Aparo nayo-yasmā saccaṃ tacchaṃ tathanti ñāṇassetaṃ adhivacanaṃ, tasmā tathena ñāṇena āgatoti tathāgatoti.

‘‘Pahāya kāmādimale yathā gatā,

Samādhiñāṇehi vipassiādayo;

Mahesino sakyamunī jutindharo,

Tathā gato tena tathāgato mato.

Tathañca dhātāyatanādilakkhaṇaṃ,

Sabhāvasāmaññavibhāgabhedato;

Sayambhuñāṇena jino samāgato,

Tathāgato vuccati sakyapuṅgavo.

Tathāni saccāni samantacakkhunā,

Tathā idappaccayatā ca sabbaso;

Anaññaneyyena yato vibhāvitā,

Yāthāvato tena jino tathāgato.

Anekabhedāsupi lokadhātūsu,

Jinassa rūpāyatanādigocare;

Vicittabhede tathameva dassanaṃ,

Tathāgato tena samantalocano.

Yato ca dhammaṃ tathameva bhāsati,

Karoti vācāyanulomamattano;

Guṇehi lokaṃ abhibhuyyirīyati,

Tathāgato tenapi lokanāyako.

Yathābhinīhāramato yathāruci,

Pavattavācātanucittabhāvato;

Yathāvidhā yena purā mahesino,

Tathāvidho tena jino tathāgato.

Yathā ca yuttā sugatā purātanā,

Tathāva yutto tathañāṇato ca so;

Samāgato tena samantalocano,

Tathāgato vuccati sakyapuṅgavo’’ti. (itivu. aṭṭha. 38 thokaṃ visadisaṃ); –

Saṅgahagāthā.

‘‘Katamañca taṃ bhikkhave’’ti ayaṃ kassa pucchāti āha ‘‘yenā’’tiādi. Evaṃ sāmaññato yathāvuttassa sīlamattakassa pucchābhāvaṃ dassetvā idāni pucchāvisesabhāvañāpanatthaṃ mahāniddese (mahāni. 150) āgatā sabbāva pucchā atthuddhāravasena dasseti ‘‘tattha pucchā nāmā’’tiādinā. Tattha tatthāti ‘‘taṃ katamanti pucchatī’’ti ettha yadetaṃ sāmaññato pucchāvacanaṃ vuttaṃ, tasmiṃ.

Pakatiyāti attano dhammatāya, sayamevāti vuttaṃ hoti. Lakkhaṇanti yo koci ñātumicchito sabhāvo. Aññātanti dassanādivisesayuttena, itarena vā yena kenacipi ñāṇena aññātaṃ. Avatthāvisesāni hi ñāṇadassanatulanatīraṇāni. Adiṭṭhanti dassanabhūtena ñāṇena paccakkhamiva adiṭṭhaṃ. Atulitanti ‘‘ettakameta’’nti tulanabhūtena atulitaṃ. Atīritanti ‘‘evamevida’’nti tīraṇabhūtena akatañāṇakiriyāsamāpanaṃ. Avibhūtanti ñāṇassa apākaṭabhūtaṃ. Avibhāvitanti ñāṇena apākaṭakataṃ. Tassāti yathāvuttalakkhaṇassa. Adiṭṭhaṃ jotīyati pakāsīyati etāyāti adiṭṭhajotanā. Saṃsandanatthāyāti sākacchāvasena vinicchayakaraṇatthāya. Saṃsandanañhi sākacchāvasena vinicchayakaraṇaṃ. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā.‘‘Saṃsayapakkhando’’tiādīsu daḷhataraṃniviṭṭhā vicikicchā saṃsayo. Nātisaṃsappanamatibhedamattaṃ vimati. Tatopi appataraṃ ‘‘evaṃ nu kho, na nu kho’’tiādinā dvidhā viya pavattaṃ dveḷhakaṃ. Dvidhā elati kampati cittametenāti hi dveḷhakaṃ hapaccayaṃ, sakatthavuttikapaccayañca katvā, tena jāto, taṃ vā jātaṃ yassāti dveḷhakajāto. Vimati chijjati etāyāti vimaticchedanā.Anattalakkhaṇasuttādīsu (saṃ. ni. 3.59) āgataṃ khandhapañcakapaṭisaṃyuttaṃ pucchaṃ sandhāyāha ‘‘sabbaṃ vattabba’’nti. Anumatiyā pucchā anumatipucchā.‘‘Taṃ kiṃ maññatha bhikkhave’’tiādipucchāya hi ‘‘kā tumhākaṃ anumatī’’ti anumati pucchitā hoti. Kathetukamyatāti kathetukāmatāya. ‘‘Aññāṇatā āpajjatī’’tiādīsu (pārā. 295) viya hi ettha ya-kāralopo, karaṇatthe vā paccattavacanaṃ, kathetukamyatāya vā pucchā kathetukamyatāpucchātipi vaṭṭati. Atthato pana sabbāpi tathā pavattavacanaṃ, taduppādako vā cittuppādoti veditabbaṃ.

Yadatthaṃ panāyaṃ niddesanayo āharito, tassa pucchāvisesabhāvassa ñāpanatthaṃ ‘‘imāsū’’tiādimāha. Cittābhogo samannāhāro. Bhusaṃ, samantato ca saṃsappanā kaṅkhā āsappanā, parisappanā ca. Sabbā kaṅkhā chinnā sabbaññutaññāṇapadaṭṭhānena aggamaggena samucchindanato. Paresaṃ anumatiyā, kathetukamyatāya ca dhammadesanāsambhavato, tathā eva tattha tattha diṭṭhattā ca vuttaṃ ‘‘avasesā pana dve pucchā buddhānaṃ atthī’’ti. Yā panetā ‘‘sattādhiṭṭhānā pucchā dhammādhiṭṭhānā pucchā ekādhiṭṭhānā pucchā anekādhiṭṭhānā pucchā’’tiādinā aparāpi anekadhā pucchāyo niddese āgatā, tā sabbāpi niddhāretvā idha avicayanaṃ ‘‘alaṃ ettāvatāva, atthikehi pana iminā nayena niddhāretvā vicetabbā’’ti nayadānassa sijjhanatoti daṭṭhabbaṃ.

8. Pucchā ca nāmesā vissajjanāya satiyeva yuttarūpāti codanāya ‘‘idānī’’tiādi vuttaṃ. Atipātanaṃ atipāto.Ati-saddo cettha atirekattho. Sīghabhāvo eva ca atirekatā, tasmā saraseneva patanasabhāvassa antarā eva atirekaṃ pātanaṃ, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho, abhibhavanattho vā, atikkamma satthādīhi abhibhavitvā pātananti vuttaṃ hoti, vohāravacanametaṃ ‘‘atipāto’’ti. Atthato pana pakaraṇādivasenādhigatattā pāṇavadho pāṇaghātoti vuttaṃ hotīti adhippāyo. Vohāratoti paññattito. Sattoti khandhasantāno. Tattha hi sattapaññatti. Vuttañca –

‘‘Yathā hi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammutī’’ti. (saṃ. ni. 1.171);

Jīvitindriyanti rūpārūpajīvitindriyaṃ. Rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassati. Kasmā panettha ‘‘pāṇassa atipāto’’ti, ‘‘pāṇoti cettha vohārato satto’’ti ca ekavacananiddeso kato, nanu niravasesānaṃ pāṇānaṃ atipātato virati idha adhippetā. Tathā hi vakkhati ‘‘sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte’’tiādinā (dī. ni. aṭṭha. 1.7) bahuvacananiddesanti? Saccametaṃ, pāṇabhāvasāmaññena panettha ekavacananiddeso kato, tattha pana sabbasaddasannidhānena puthuttaṃ suviññāyamānamevāti sāmaññaniddesamakatvā bhedavacanicchāvasena bahuvacananiddeso kato. Kiñca bhiyyo – sāmaññato saṃvarasamādānaṃ, tabbisesato saṃvarabhedoti imassa visesassa ñāpanatthampi ayaṃ vacanabhedo katoti veditabbo. ‘‘Pāṇassa atipāto’’tiādi hi saṃvarabhedadassanaṃ. ‘‘Sabbe pāṇabhūte’’tiādi pana saṃvarasamādānadassananti. Saddavidū pana ‘‘īdisesu ṭhānesu jātidabbāpekkhavasena vacanabhedamattaṃ, atthato samāna’’nti vadanti.

Tasmiṃ pana pāṇeti yathāvutte dubbidhepi pāṇe. Pāṇasaññinoti pāṇasaññāsamaṅgino puggalassa . Yāya pana cetanāya pavattamānassa jīvitindriyassa nissayabhūtesu mahābhūtesu upakkamakaraṇahetu taṃmahābhūtapaccayā uppajjanakamahābhūtā nuppajjissanti, sā tādisapayogasamuṭṭhāpikā cetanā pāṇātipātoti āha ‘‘jīvitindriyupacchedakaupakkamasamuṭṭhāpikā’’ti, jīvitindriyupacchedakassa kāyavacīpayogassa tannissayesu mahābhūtesu samuṭṭhāpikāti attho. Laddhupakkamāni hi bhūtāni purimabhūtāni viya na visadāni, tasmā samānajātiyānaṃ bhūtānaṃ kāraṇāni na hontīti tesuyeva upakkame kate tato parānaṃ asati antarāye uppajjamānānaṃ bhūtānaṃ, tannissitassa ca jīvitindriyassa upacchedo hoti. ‘‘Kāyavacīdvārāna’’nti etena vitaṇḍavādimataṃ manodvāre pavattāya vadhakacetanāya pāṇātipātabhāvaṃ paṭikkhipati.

Payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato veditabbā. Ekassāpi hi payogassa sahasā nipphādanavasena, kiccasādhikāya bahukkhattuṃ pavattajavanehi laddhāsevanāya ca sanniṭṭhāpakacetanāya vasena payogassa mahantabhāvo. Satipi kadāci khuddake ceva mahante ca pāṇe payogassa samabhāve mahantaṃ hanantassa cetanā tibbatarā uppajjatīti vatthussa mahantabhāvo. Iti ubhayampetaṃ cetanāya balavabhāveneva hoti. Satipi ca payogavatthūnaṃ amahantabhāve hantabbassa guṇamahattenapi tattha pavattaupakāracetanā viya khettavisesanipphattiyā apakāracetanāpi balavatī, tibbatarā ca uppajjatīti tassā mahāsāvajjatā daṭṭhabbā . Tenāha ‘‘guṇavantesū’’tiādi. ‘‘Kilesāna’’ntiādinā pana satipi payogavatthuguṇānaṃ amahantabhāve kilesupakkamānaṃ mudutibbatāya cetanāya dubbalabalavabhāvavasena appasāvajjamahāsāvajjabhāvo veditabboti dasseti.

Sambharīyanti saharīyanti etehīti sambhārā, aṅgāni. Tesu pāṇasaññitā, vadhakacittañca pubbabhāgiyānipi honti. Upakkamo pana vadhakacetanāsamuṭṭhāpito sahajātova. Pañcasambhāravatī pana pāṇātipātacetanāti sā pañcasambhāravinimuttā daṭṭhabbā. Esa nayo adinnādānādīsupi.

Etthāha – khaṇe khaṇe nirujjhanasabhāvesu saṅkhāresu ko hanti, ko vā haññati, yadi cittacetasikasantāno, evaṃ so anupatāpanachedanabhedanādivasena na vikopanasamattho, nāpi vikopanīyo, atha rūpasantāno, evampi so acetanatāya kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipāto labbhati yathā matasarīre. Payogopi pāṇātipātassa paharaṇappakārādiatītesu vā saṅkhāresu bhaveyya, anāgatesu vā paccuppannesu vā. Tattha na tāva atītānāgatesu sambhavati tesaṃ abhāvato. Paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano eva payogo siyā. Vināsassa ca kāraṇarahitattā na paharaṇappakārādipayogahetukaṃ maraṇaṃ, nirīhakatāya ca saṅkhārānaṃ kassa so payogo, khaṇikattā vadhādhippāyasamakālabhijjanakassa kiriyāpariyosānakālānavaṭṭhānato kassa vā pāṇātipātakammabaddhoti?

Vuccate – vadhakacetanāsahito saṅkhārānaṃ puñjo sattasaṅkhāto hanti, tena pavattitavadhappayoganimittāpagatusmāviññāṇajīvitindriyo matavohārappavattinibandhano yathāvuttavadhappayogākaraṇe uppajjanāraho rūpārūpadhammasamūho haññati, kevalo vā cittacetasikasantāno, vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya rūpasantāne parena payojitajīvitindriyupacchedakapayogavasena tannibbattivibandhakavisadisarūpuppattiyā vihate vicchedo hotīti na pāṇātipātassa asambhavo, nāpi ahetuko pāṇātipāto, na ca payogo nippayojano paccuppannesu saṅkhāresu katapayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathāanuppattito, khaṇikānaṃ saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ, na ca katturahito pāṇātipātappayogo nirīhakesupi saṅkhāresu sannihitatāmattena upakārakesu attano attano anurūpaphaluppādananiyatesu kāraṇesu kattuvohārasiddhito yathā ‘‘padīpo pakāseti, nisākaro candimā’’ti, na ca kevalassa vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito santānavasena avaṭṭhitasseva paṭijānanato, santānavasena pavattamānānañca padīpādīnaṃ attakiriyāsiddhi dissatīti attheva pāṇātipātena kammabaddhoti. Ayañca vicāro adinnādānādīsupi yathāsambhavaṃ vibhāvetabbo.

Sāhatthikoti sayaṃ mārentassa kāyena vā kāyapaṭibaddhena vā paharaṇaṃ. Āṇattikoti aññaṃ āṇāpentassa ‘‘evaṃ vijjhitvā vā paharitvā vā mārehī’’ti āṇāpanaṃ. Nissaggiyoti dūre ṭhitaṃ māretukāmassa kāyena vā kāyapaṭibaddhena vā usuyantapāsāṇādīnaṃ nissajjanaṃ. Thāvaroti asañcārimena upakaraṇena māretukāmassa opātāpassenaupanikkhipanaṃ, bhesajjasaṃvidhānañca. Vijjāmayoti māraṇatthaṃ mantaparijappanaṃ āthabbaṇikādīnaṃ viya. Āthabbaṇikā hi āthabbaṇaṃ payojenti nagare vā ruddhe saṅgāme vā paccupaṭṭhite paṭisenāya paccatthikesu paccāmittesu ītiṃ uppādenti upaddavaṃ uppādenti rogaṃ uppādenti pajjarakaṃ uppādenti sūcikaṃ uppādenti visūcikaṃ karonti pakkhandiyaṃ karonti. Vijjādharā ca vijjaṃ parivattetvā nagare vā ruddhe…pe… pakkhandiyaṃ karonti. Iddhimayoti kammavipākajiddhimayo dāṭhākoṭanādīni viya. Piturañño kira sīhaḷanarindassa dāṭhākoṭanena cūḷasumanakuṭumbiyassa maraṇaṃ hoti. ‘‘Imasmiṃ panatthe’’tiādinā ganthagāravaṃ pariharitvā tassa anūnabhāvampi karoti ‘‘atthikehī’’tiādinā. Idha avuttopi hi esa attho atidisanena vutto viya anūno paripuṇṇoti.

Dussīlassa bhāvo dussīlyaṃ, yathāvuttā cetanā. ‘‘Pahāyā’’ti ettha tvā-saddo pubbakāleti āha ‘‘pahīnakālato paṭṭhāyā’’ti, hetuatthataṃ vā sandhāya evaṃ vuttaṃ. Etena hi pahānahetukā idhādhippetā samucchedanikā viratīti dasseti. Kammakkhayañāṇena hi pāṇātipātadussīlyassa pahīnattā bhagavā accantameva tato paṭiviratoti vuccati samucchedavasena pahānaviratīnamadhippetattā. Kiñcāpi ‘‘pahāya paṭivirato’’ti padehi vuttānaṃ pahānaviramaṇānaṃ purimapacchimakālatā natthi, maggadhammānaṃ pana sammādiṭṭhiādīnaṃ, paccayabhūtānaṃ sammāvācādīnañca paccayuppannabhūtānaṃ paccayapaccayuppannabhāve apekkhite sahajātānampi paccayapaccayuppannabhāvena gahaṇaṃ purimapacchimabhāvena viya hoti. Paccayo hi purimataraṃ paccayasattiyā ṭhito, tato paraṃ paccayuppannaṃ paccayasattiṃ paṭicca pavattati, tasmā gahaṇappavattiākāravasena sahajātādipaccayabhūtesu sammādiṭṭhiādīsu pahāyakadhammesu pahānakiriyāya purimakālavohāro, tappaccayuppannāsu ca viratīsu viramaṇakiriyāya aparakālavohāro sambhavati. Tasmā ‘‘sammādiṭṭhiādīhi pāṇātipātaṃ pahāya sammāvācādīhi pāṇātipātā paṭivirato’’ti pāḷiyaṃ attho daṭṭhabbo.

Ayaṃ panettha aṭṭhakathāmuttako nayo – pahānaṃ samucchedavasena viratipaṭippassaddhivasena yojetabbā, tasmā maggena pāṇātipātaṃ pahāya phalena pāṇātipātā paṭiviratoti attho. Apica pāṇo atipātīyati etenāti pāṇātipāto, pāṇaghātahetubhūto dhammasamūho. Ko paneso? Ahirikānottappadosamohavihiṃsādayo kilesā. Te hi bhagavā ariyamaggena pahāya samugghāṭetvā pāṇātipātadussīlyato accantameva paṭivirato kilesesu pahīnesu tannimittakammassa anuppajjanato, tasmā maggena pāṇātipātaṃ yathāvuttakilesaṃ pahāya teneva pāṇātipātā dussīlyacetanā paṭiviratoti attho. Esa nayo ‘‘adinnādānaṃ pahāyā’’tiādīsupi.

Oratoviratoti pariyāyavacanametaṃ, pati-visaddānaṃ vā paccekaṃ yojetabbato tathā vuttaṃ. Oratoti hi avarato abhimukhaṃ rato, tena ujukaṃ viramaṇavasena sātisayataṃ dasseti. Paṭiratassa cetaṃ atthavacanaṃ. Viratoti visesena rato, tena saha vāsanāya viramaṇabhāvaṃ, ubhayena pana samucchedaviratibhāvaṃ vibhāveti. Eva-saddo pana tassā viratiyā kālādivasena apariyantataṃ dassetuṃ vutto. So ubhayattha yojetabbo. Yathā hi aññe samādinnaviratikāpi anavaṭṭhitacittatāya lābhajīvitādihetu samādānaṃ bhinnanti, na evaṃ bhagavā, sabbaso pahīnapāṇātipātattā panesa accantavirato evāti. ‘‘Natthi tassā’’tiādinā eva-saddena dassitaṃ yathāvuttamatthaṃ nivattetabbatthavasena samattheti. Tattha vītikkamissāmīti uppajjanakā dhammāti saha pāṭhasesena sambandho. Te pana anavajjadhammehi vokiṇṇā antarantarā uppajjanakā dubbalā sāvajjā dhammā, yasmā ca ‘‘kāyavacīpayogaṃ upalabhitvā imassa kilesā uppannā’’ti viññunā sakkā ñātuṃ, tasmā te imināva pariyāyena ‘‘cakkhusotaviññeyyā’’ti vuttā, na pana cakkhusotaviññāṇārammaṇattā. Ato sasambhārakathāya cakkhusotehi, tannissitaviññāṇehi vā kāyikavācasikapayogamupalabhitvā manoviññāṇena viññeyyāti attho daṭṭhabbo. Kāyikāti kāyena katā pāṇātipātādinipphādakā balavanto akusalā. ‘‘Kāḷakā’’ tipi ṭīkāyaṃ uddhatapāṭho, kaṇhapakkhikā balavanto akusalāti attho. ‘‘Imināvā’’tiādinā nayadānaṃ karoti, tañca kho ‘‘adinnādānaṃ pahāya adinnādānā paṭivirato’’tiādipadesu.

Pāpe sametīti samaṇo, gotamasamaññā, tena gottenasambandho gotamoti atthaṃ sandhāya ‘‘samaṇoti bhagavā’’tiādi vuttaṃ. Gottavasena laddhavohāroti sambandho. Brahmadattena bhāsitavaṇṇānusandhiyā imissā desanāya pavattanato, tena ca bhikkhusaṅghavaṇṇassāpi bhāsitattā bhikkhusaṅghavaṇṇopi vuttanayena desitabbo, so na desito. Kiṃ so pāṇātipātā paṭiviratabhāvo bhikkhusaṅghassa na vijjatīti anuyogamapanento ‘‘na kevalañcā’’tiādimāha. Evaṃ sati kasmā na desitoti punānuyogaṃ pariharati ‘‘desanā panā’’tiādinā. Evanti evameva.

Etthāyamadhippāyo –‘‘atthi bhikkhave, aññe ca dhammā’’tiādinā anaññasādhāraṇe buddhaguṇe ārabbha upari desanaṃ vaḍḍhetukāmo bhagavā ādito paṭṭhāya ‘‘tathāgatassa vaṇṇaṃ vadamāno vadeyyā’’tiādinā buddhaguṇavaseneva desanaṃ ārabhi, na bhikkhusaṅghaguṇavasenāpi. Esā hi bhagavato desanāya pakati, yadidaṃ ekaraseneva desanaṃ dassetuṃ labbhamānassāpi kassaci aggahaṇaṃ. Tathā hi rūpakaṇḍe dukādīsu, tanniddesesu ca hadayavatthu na gahitaṃ. Itaravatthūhi asamānagatikattā desanābhedo hotīti. Yathā hi cakkhuviññāṇādīni ekantato cakkhādinissayāni, na evaṃ manoviññāṇaṃ ekantena hadayavatthunissayaṃ āruppe tadabhāvato, nissayanissitavasena ca vatthudukādidesanā pavattā ‘‘atthi rūpaṃ cakkhuviññāṇassa vatthu, atthi rūpaṃ na cakkhuviññāṇassa vatthū’’tiādinā. Yampi manoviññāṇaṃ ekantato hadayavatthunissayaṃ, tassa vasena ‘‘atthi rūpaṃ manoviññāṇassa vatthū’’tiādinā dukādīsu vuccamānesupi na tadanurūpā ārammaṇadukādayo sambhavanti. Na hi ‘‘atthi rūpaṃ manoviññāṇassa ārammaṇaṃ, atthi rūpaṃ na manoviññāṇassa ārammaṇa’’nti sakkā vattuṃ tadanārammaṇarūpassābhāvatoti vatthārammaṇadukā bhinnagatikā siyuṃ, tasmā na ekarasā desanā bhaveyyāti na vuttaṃ, tathā nikkhepakaṇḍe cittuppādavibhāgena visuṃ avuccamānattā avitakkaavicārapadavissajjane ‘‘vicāro cā’’ti vattuṃ na sakkāti āvitakkavicāramattapadavissajane labbhamānopi vitakko na uddhato. Aññathā hi ‘‘vitakko cā’’ti vattabbaṃ siyā, evamevidhāpi bhikkhusaṅghaguṇo na desitoti. Kāmaṃ saddato evaṃ na desito, atthato pana brahmadattena bhāsitavaṇṇassa anusandhidassanavasena imissā desanāya āraddhattā dīpetuṃ vaṭṭatīti āha ‘‘atthaṃ panā’’tiādi.

Tatthāyaṃ dīpanā – ‘‘pāṇātipātaṃ pahāya pāṇātipātā paṭivirato samaṇassa gotamassa sāvakasaṅgho nihitadaṇḍo nihitasattho’’ti vitthāretabbaṃ. Nanu dhammassāpi vaṇṇo brahmadattena bhāsitoti? Saccaṃ bhāsito, so pana sammāsambuddhapabhavattā, ariyasaṅghādhārattā ca dhammassa dhammānubhāvasiddhattā ca tesaṃ, tadubhayavaṇṇadīpaneneva dīpitoti visuṃ na uddhato. Saddhammānubhāveneva hi bhagavā, bhikkhusaṅgho ca pāṇātipātādippahānasamattho hoti. Atthāpattivasena paraviheṭhanassa parivajjitabhāvadīpanatthaṃ daṇḍasatthānaṃ nikkhepavacanti āha ‘‘parūpaghātatthāyā’’tiādi. Avattanatoti apavattanato, asañcaraṇato vā. Nikkhitto daṇḍo yenāti nikkhittadaṇḍo. Tathā nikkhittasattho. Majjhimassa purisassa catuhatthappamāṇo cettha daṇḍo. Tadavaseso muggarakhaggādayo satthaṃ, tena vuttaṃ ‘‘ettha cā’’tiādi. Viheṭhanabhāvatoti vihiṃ sanabhāvato, etena sasati hiṃsati anenāti satthanti atthaṃ dasseti. ‘‘Parūpaghātatthāyā’’tiādinā āpannamatthaṃ vivarituṃ ‘‘yaṃ panā’’tiādi vuttaṃ. Kataro jiṇṇo, tassa, tenavā ālambito daṇḍo kattaradaṇḍo. Dantasodhanaṃ kātuṃ yoggaṃ kaṭṭhaṃ dantakaṭṭhaṃ, na pana dantasodhanakaṭṭhaṃ. ‘‘Dantakaṭṭhavāsiṃ vā’’tipi pāṭho, dantakaṭṭhacchedanakavāsinti attho. Khuddakaṃ nakhacchedanādikiccanipphādakaṃ satthaṃ pipphalikaṃ. Idaṃ pana bhikkhusaṅghādhīnavacanaṃ. ‘‘Bhikkhusaṅghavasenapi dīpetuṃ vaṭṭatī’’ti vuttatā tassāpi ekadesena dīpanatthaṃ vuttaṃ.

Lajjā-saddo hiriatthoti āha ‘‘pāpajigucchanalakkhaṇāyā’’ti. Dhammagarutāya hi buddhānaṃ, dhammassa ca attādhīnattā attādhipatibhūtā lajjāva vuttā, na lokādhipatibhūtaṃ ottappaṃ. Apica ‘‘lajjī’’ti ettha vuttalajjāya ottappampi vuttameva, tasmā lajjāti hiriottappānamadhivacanaṃ daṭṭhabbaṃ. Na hi pāpajigucchanaṃ pāputtāsanarahitaṃ, pāpabhayaṃ vā alajjanaṃ nāma atthīti. ‘‘Dayaṃ mettacittataṃ āpanno’’ti kasmā vuttaṃ, nanu dayā-saddo ‘‘dayāpanno’’tiādīsu karuṇāyapi vattatīti? Saccametaṃ, ayaṃ pana dayāsaddo anurakkhaṇatthaṃ antonītaṃ katvā pavattamāno mettāya, karuṇāya ca pavattatīti idha mettāya pavattamāno vutto karuṇāya, vakkhamānattā. Midati sinehatīti mettā, sā etassa atthīti mettaṃ, mettaṃ cittaṃ etassāti mettacitto, mettāya sampayuttaṃ cittaṃ etassāti vā, tassa bhāvo mettacittatā mettā eva mūlabhūtena tannimittena puggalasmiṃ buddhiyā, saddassa ca pavattanato.

‘‘Pāṇabhūteti pāṇajāte’’ti vuttaṃ. Evaṃ sati pāṇo bhūto yesanti pāṇabhūtāti nibbacanaṃ kattabbaṃ. Atha vā jīvitindriyasamaṅgitāya pāṇasaṅkhāte taṃtaṃkammānurūpaṃ pavattanato bhūtanāmake satteti attho. Anukampakoti karuṇāyanako. Yasmā pana mettā karuṇāya visesapaccayo hoti, tasmā purimapadatthabhūtā mettā eva paccayabhāvena ‘‘tāya eva dayāpannatāyā’’ti vuttā. Iminā hi padena karuṇāya gahitāya yehi dhammehi pāṇātipātā paṭivirati sampajjati, tehi lajjāmettākaruṇāhi samaṅgibhāvo yathākkamaṃ padattayena dassito. Paradukkhāpanayanakāmatāpi hi hitānukampanamevāti avassaṃ ayamattho sampaṭicchitabboti. Imāya pāḷiyā, saṃvaṇṇanāya ca tassā viratiyā sattavasena apariyantataṃ dasseti.

Viharatīti ettha vi-saddo vicchindanatthe, hara-saddo nayanatthe, nayanañca nāmetaṃ idha pavattanaṃ, yāpanaṃ, pālanaṃ vāti āha ‘‘iriyati yapeti yāpeti pāletī’’ti. Yapeti yāpetīti cettha pariyāyavacanaṃ. Tasmā yathāvuttappakāro hutvā ekasmiṃ iriyāpathe uppannaṃ dukkhaṃ aññena iriyāpathena vicchinditvā harati pavatteti, attabhāvaṃ vā yāpeti pāletīti attho veditabbo. Iti vā hīti ettha hi-saddo vacanasiliṭṭhatāmatte kassacipi tena jotitatthassa abhāvato. Tenāha ‘‘evaṃ vā bhikkhave’’ti. Visuṃ kappanameva attho vikappatthoti so anekabhinnesuyeva atthesu labbhati, anekabhedā ca atthā uparivakkhamānā evāti vuttaṃ ‘‘upari adinnā…pe… apekkhitvā’’ti. ‘‘Eva’’ntiādi ganthagāravapariharaṇaṃ, nayadānaṃ vā.

Idāni sampiṇḍanatthaṃ dassento ‘‘ayaṃ panetthā’’tiādimāha. Tattha na hanatīti na hiṃsati. Na ghātetīti na vadhati. Tatthāti pāṇātipāte. Samanuññoti santuṭṭho. Aho vata reti bhonto ekaṃsato acchariyāti attho. Ācārasīlamattakanti sādhujanācāramattakaṃ, matta-saddo cettha visesanivattiattho, tena indriyasaṃvarādiguṇehipi lokiyaputhujjano tathāgatassa vaṇṇaṃ vattuṃ na sakkotīti dasseti. Tathā hi indriyasaṃvarapaccayaparibhogasīlāni idha na vibhattāni. Eva-saddo padapūraṇamattaṃ, matta-saddena vā yathāvuttatthassāvadhāraṇaṃ karoti, eva-saddena ācārasīlameva vattuṃ sakkotīti sanniṭṭhānaṃ. Evamīdisesu. ‘‘Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyyā’’ti vacanasāmatthiyeneva taduttari guṇaṃ vattuṃ na sakkhissati. ‘‘Taṃ vo upari vakkhāmī’’ti ca atthassāpajjanato tathāpannamatthaṃ dassetuṃ ‘‘upari asādhāraṇabhāva’’ntiādi vuttaṃ. ‘‘Na kevalañcā’’tiādinā puggalavivecanena pana ‘‘puthujjano’’ti idaṃ nidassanamattanti dassitaṃ. ‘‘Ito para’’ntiādinā ganthagāravaṃ pariharati. Pubbe vuttaṃ padaṃ pubbapadaṃ,na pubbapadaṃ tathā, na pubbaṃ vā apubbaṃ, tameva padaṃ tathā.

Saddantarayogena dhātūnamatthavisesavācakattā ‘‘ādāna’’nti etassa gahaṇanti attho daṭṭhabbo, tenāha ‘‘haraṇa’’ntiādi. Parassāti attasantakato parabhūtassa santakassa, yo vā attato añño, so puggalo paro nāma, tassa idaṃ parantipi yujjati, ‘‘parasaṃharaṇa’’ntipi pāṭho, saṃ-saddo cettha dhanattho,parasantakaharaṇanti vuttaṃ hoti. Theno vuccati coro, tassa bhāvo theyyaṃ, corakammaṃ. Corikāti corassa kiriyā. Tadatthaṃ vivarati ‘‘tatthā’’tiādinā. Tatthāti ‘‘ādinnādāna’’nti pade. Parapariggahitameva ettha adinnaṃ, na pana dantapoṇasikkhāpade viya appaṭiggahitakaṃ attasantakanti adhippāyo. ‘‘Yattha paro’’tiādi ubhayattha sambandho āvuttiyādinayena. Tasmā ‘‘taṃ parapariggahitaṃ nāma, tasmiṃ parapariggahite’’ti ca yojetabbaṃ. Yathākāmaṃ karotīti yathākāmakārī, tassa bhāvo yathākāmakaritā, taṃ. Tathārucikaraṇaṃ āpajjantoti attho. Sasantakattā adaṇḍāraho dhanadaṇḍarājadaṇḍavasena. Anupavajjo ca codanāsāraṇādivasena. Taṃ parapariggahitaṃ ādiyati etenāti tadādāyako, sveva upakkamo, taṃ samuṭṭhāpetīti tadādāyakaupakkamasamuṭṭhāpikā. Theyyā eva cetanā theyyacetanā. Khuddakatāappagghatādivasena hīne. Mahantatāmahagghatādivasena paṇīte. Kasmā? Vatthuhīnatāyāti gamyamānattā na vuttaṃ, hīne, hīnaguṇānaṃ santake ca cetanā dubbalā, paṇīte, paṇītaguṇānaṃ santake ca balavatīti heṭṭhā vuttanayena tehi kāraṇehi appasāvajjamahāsāvajjatā veditabbā. Ācariyā pana hīnapaṇītato khuddakamahante visuṃ gahetvā ‘‘idhāpi khuddake parasantake appasāvajjaṃ, mahante mahāsāvajjaṃ. Kasmā? Payogamahantatāya. Vatthuguṇānaṃ pana samabhāve sati kilesānamupakkamānañca mudutāya appasāvajjaṃ, tibbatāya mahāsāvajjanti ayampi nayo yojetabbo’’ti vadanti.

Sāhatthikādayoti ettha parasantakassa sahatthā gahaṇaṃ sāhatthiko. Aññe āṇāpetvā gahaṇaṃ āṇattiko. Antosuṅkaghāte ṭhitena bahisuṅkaghātaṃ pātetvā gahaṇaṃ nissaggiyo. ‘‘Asukaṃ bhaṇḍaṃ yadā sakkosi, tadā avaharā’’ti atthasādhakāvahāranipphādakena, āṇāpanena vā, yadā kadāci parasantakavināsakena sappitelakumbhiādīsu dukūlasāṭakacammakhaṇḍādipakkhipanādinā vā gahaṇaṃ thāvaro. Mantaparijappanena gahaṇaṃ vijjāmayo. Vinā mantena, kāyavacīpayogehi tādisaiddhiyogena parasantakassa ākaḍḍhanaṃ iddhimayo. Kāyavacīpayogesu hi santesuyeva iddhimayo avaharaṇapayogo hoti, no asantesu. Tathā hi vuttaṃ ‘‘anāpatti bhikkhave, iddhimassa iddhivisaye’’ti (pārā. 159), te ca kho payogā yathānurūpaṃ pavattāti sambandho. Tesaṃ pana payogānaṃ sabbesaṃ sabbattha avahāresu asambhavato ‘‘yathānurūpa’’nti vuttaṃ.

Sandhicchedādīni katvā adissamānena vā, kūṭamānakūṭakahāpaṇādīhi vañcanena vā, avaharaṇaṃ theyyāvahāro. Pasayha balasā abhibhuyya santajjetvā, bhayaṃ dassetvā vā avaharaṇaṃ pasayhāvahāro. Parabhaṇḍaṃ paṭicchādetvā avaharaṇaṃ paṭicchannāvahāro. Bhaṇḍokāsaparikappavasena parikappetvā avaharaṇaṃ parikappāvahāro. Kusaṃ saṅkāmetvā avaharaṇaṃ kusāvahāro.Iti-saddena cettha ādiatthena, nidassananayena vā avasesā cattāro pañcakāpi gahitāti veditabbaṃ. Pañcannañhi pañcakānaṃ samodhānabhūtā pañcavīsati avahārā sabbepi adinnādānameva, aviññattiyā vā ariyāya viññattiyā vā dinnamevāti attho. ‘‘Dinnādāyī’’ti idaṃ payogato parisuddhabhāvadassanaṃ. ‘‘Dinnapāṭikaṅkhī’’ti idaṃ pana āsayatoti āha ‘‘cittenā’’tiādi.

Athenenāti ettha -saddo na-saddassa kāriyo, a-saddo vā eko nipāto na-saddatthoti dassetuṃ ‘‘na thenenā’’ti vuttaṃ. Pāḷiyaṃ dissamānavākyāvatthikavibhattiyantapaṭirūpakatākaraṇena saddhiṃ samāsadassanametaṃ. Pakaraṇādhigate pana atthe viveciyamāne idha athenatoyeva sucibhūtatā adhigamīyati adinnādānādhikārattāti āha ‘‘athenattāyeva sucibhūtenā’’ti tena hetālaṅkāravacanametanti dasseti. Āhito ahaṃmāno etthāti attā, attabhāvo. Bhagavato pana so ruḷhiyā yathā taṃ nicchandarāgesu sattavohāro. Adati vā saṃsāradukkhanti attā, tenāha ‘‘attabhāvenā’’ti. Padattayepi itthambhūtalakkhaṇe karaṇavacananti ñāpetuṃ ‘‘athenaṃ…pe… katvā’’ti vuttaṃ. Athenena attanā athenattā hutvā sucibhūtena attanā sucibhūtattā hutvā viharatītipi attho.

Sesanti ‘‘pahāya paṭivirato’’ti evamādikaṃ. Tañhi pubbe vuttanayaṃ. Kiñcāpi nayidha sikkhāpadavohārena virati vuttā, ito aññesu pana suttapadesesu, vinayābhidhammesu ca pavattavohārena viratiyo, cetanā ca adhisīlasikkhānamadhiṭṭhānabhāvato, tesamaññatarakoṭṭhāsabhāvato ca ‘‘sikkhāpada’’ntveva vattabbāti āha ‘‘paṭhamasikkhāpade’’ti. Kāmañcettha ‘‘lajjī dayāpanno’’ti na vuttaṃ, adhikāravasena, pana atthato ca vuttamevāti veditabbaṃ. Yathā hi lajjādayo pāṇātipātappahānassa visesapaccayo, evaṃ adinnādānappahānassāpīti. Esa nayo ito paresupi. Atha vā sucibhūtenāti hirottappādisamannāgamanaṃ, ahirikādīnañca pahānaṃ vuttamevāti ‘‘lajjī dayāpanno’’ti na vuttaṃ.

Brahma-saddo idha seṭṭhavācako, abrahmānaṃ nihīnānaṃ, abrahmaṃ vā nihīnaṃ cariyaṃ vutti abrahmacariyaṃ, methunadhammo. Brahmaṃ seṭṭhaṃ ācāranti methunaviratiṃ. Na ācaratīti anācārī, [ārācārī (dī. ni. 1.8)] tadācāravirahitoti attho, tenāha ‘‘abrahmacariyato dūracārī’’ti. Dūro methunasaṅkhāto ācāro, so virahena yassatthīti dūracārī, methunadhammato vā dūro hutvā tabbiratiṃ ācaratīti dūracārītipi vaṭṭati. Mithunānaṃ rāgapariyuṭṭhānena sadisānaṃ ubhinnaṃ ayaṃ methunoti atthaṃ dasseti ‘‘rāgapariyuṭṭhānavasenā’’tiādinā. Asataṃ dhammo ācāroti asaddhammo, tasmā. Abhedavohārena gāmasaddeneva gāmavāsino gahitāti vuttaṃ ‘‘gāmavāsīna’’nti, gāme vasataṃ dhammotipi yujjati. ‘‘Dūracārī’’ti cettha vacanato, pāḷiyaṃ vā ‘‘methunā’’ tveva avatvā ‘‘gāmadhammā’’tipi vuttattā

‘‘Idha brāhmaṇa, ekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, apica kho mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati, so taṃ assādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati, idampi kho brāhmaṇa brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi, ayaṃ vuccati brāhmaṇa aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.

Puna caparaṃ…pe… napi mātugāmassa ucchādanaparimandananhāpanasambāhanaṃ sādiyati, apica kho mātugāmena saddhiṃ sañjagghati saṃkīḷati saṃkelāyati…pe… napi mātugāmena saddhiṃ sañjagghati saṃkīḷati saṃkelāyati, apica kho mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati…pe… napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati, apica kho mātugāmassa saddaṃ suṇāti tirokuṭṭaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā…pe… napi mātugāmassa saddaṃ suṇāti tirokuṭṭaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā, apica kho yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni, tāni anussarati…pe… napi yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni, tāni anussarati, apica kho passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ…pe… napi passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ, apica kho aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati ‘‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’’ti. So taṃ assādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi. Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmī’’ti (a. ni. 7.50) –

Aṅguttarāgame sattakanipāte jāṇusoṇisutte āgatā sattavidhamethunasaṃyogāpi paṭivirati dassitāti daṭṭhabbā. Idhāpi asaddhammasevanādhippāyena kāyadvārappavattā maggenamaggapaṭipattisamuṭṭhāpikā cetanā abrahmacariyaṃ . Pañcasikkhāpadakkame micchācāre pana agamanīyaṭṭhānavītikkamacetanā yathāvuttā kāmesu micchācāroti yojetabbaṃ.

Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitādayo dasa, dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dasannaṃ dhanakkītādīnaṃ, sārakkhasaparidaṇḍānañca vasena dvādasannaṃ aññe purisā. Ye paneke vadanti ‘‘cattāro kāmesu micchācārā akālo, adeso, anaṅgo, adhammo cā’’ti, te vippaṭipattimattaṃ pati parikappetvā vadanti. Na hi sāgamanīyaṭṭhāne pavattā vippaṭipatti micchācāro nāma sambhavati. Sā panesā duvidhāpi vippaṭipatti guṇavirahite appasāvajjā, guṇasampanne mahāsāvajjā. Guṇarahitepi ca abhibhavitvā vippaṭipatti mahāsāvajjā, ubhinnaṃ samānacchandabhāve appasāvajjā, samānacchandabhāvepi kilesānaṃ, upakkamānañca mudutāya appasāvajjā, tibbatāya mahāsāvajjāti veditabbaṃ.

Tassa pana abrahmacariyassa dve sambhārā sevetukāmatācittaṃ, maggenamaggapaṭipattīti. Micchācārassa pana cattāro sambhārā agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanāpayogo, maggenamaggapaṭipattiadhivāsananti evaṃ aṭṭhakathāsu ‘‘cattāro sambhārā’’ti (dha. sa. akusalakammapathakathā; ma. ni. aṭṭha. 1.1.89; saṃ. ni. aṭṭha. 2.109-111) vuttattā abhibhavitvā vītikkamane maggenamaggapaṭipattiadhivāsane satipi purimuppannasevanābhisandhipayogābhāvato abhibhuyyamānassa micchācāro na hotīti vadanti keci. Sevanacitte sati payogābhāvo na pamāṇaṃ itthiyā sevanapayogassa yebhuyyena abhāvato, purisasseva yebhuyyena sevanapayogo hotīti itthiyā puretaraṃ sevanacittaṃ upaṭṭhapetvā nisinnāya [nipannāya (dha. sa. anuṭī. kammakathāvaṇṇanā)] micchācāro na siyāti āpajjati. Tasmā purisassa vasena ukkaṃsato ‘‘cattāro sambhārā’’ti vuttaṃ. Aññathā hi itthiyā purisakiccakaraṇakāle purisassāpi sevanāpayogābhāvato micchācāro na siyāti vadanti eke.

Idaṃ panettha sanniṭṭhānaṃ – attano ruciyā pavattitassa sevanāpayogeneva sevanacittatāsiddhito agamanīyavatthu, sevanāpayogo, maggenamaggapaṭipattiadhivāsananti tayo, balakkārena pavattitassa purimuppannasevanābhisandhipayogābhāvato agamanīyavatthu, tasmiṃ sevanacittaṃ , maggenamaggapaṭipattiadhivāsananti tayo, anavasesaggahaṇena pana vuttanayena cattāroti, tampi keciyeva vadanti, vīmaṃsitvā gahetabbanti abhidhammānuṭīkāyaṃ (dha. sa. anuṭī. akusalakammapathakathāvaṇṇanā) vuttaṃ. Eko payogo sāhatthikova.

9.Musāti tatiyanto, dutiyanto vā nipāto micchāpariyāyo, kiriyāpadhānoti āha ‘‘visaṃvādanapurekkhārassā’’tiādi. Pure karaṇaṃ purekkhāro, visaṃvādanassa purekkhāro yassāti tathā, tassa kammapathappattameva dassetuṃ ‘‘atthabhañjanako’’ti vuttaṃ, parassa hitavināsakoti attho. Musāvādo pana sasantakassa adātukāmatāya, hasādhippāyena ca bhavati. Vacasā katā vāyāmappadhānā kiriyā vacīpayogo. Tathā kāyena katā kāyapayogo. Visaṃvādanādhippāyo pubbabhāgakkhaṇe, taṅkhaṇe ca. Vuttañhi ‘‘pubbevassa hoti ‘musā bhaṇissa’nti, bhaṇantassa hoti ‘musā bhaṇāmī’ti’’ (pārā. 200; pāci. 4) etadeva hi dvayaṃ aṅgabhūtaṃ. Itaraṃ ‘‘bhaṇitassa hoti ‘musā mayā bhaṇita’nti’’ (pārā. 200; pāci. 4) vuttaṃ pana hotu vā, mā vā, akāraṇametaṃ. Assāti visaṃvādakassa. ‘‘Cetanā’’ti etena sambandho. Visaṃ vādeti etenāti visaṃvādanaṃ, tadeva kāyavacīpayogo, taṃ samuṭṭhāpetīti tathā, iminā musāsaṅkhātena kāyavacīpayogena, musāsaṅkhātaṃ vā kāyavacīpayogaṃ vadati viññāpeti, samuṭṭhāpeti vā etenāti musāvādoti atthamāha. ‘‘Vādo’’ti vutte visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti lakkhaṇattayaṃ vibhāvitameva hoti.

‘‘Atathaṃ vatthu’’nti lakkhaṇaṃ pana avibhāvitameva musā-saddassa payogasaṅkhātakiriyāvācakattā. Tasmā idha naye lakkhaṇassa abyāpitatāya, musā-saddassa ca visaṃvāditabbatthavācakatāsambhavato paripuṇṇaṃ katvā musāvādalakkhaṇaṃ dassetuṃ ‘‘aparo nayo’’tiādi vuttaṃ. Lakkhaṇatoti sabhāvato. Tathāti tena tathākārena. Kāyavacīviññattiyo samuṭṭhāpetīti viññattisamuṭṭhāpikā. Imasmiṃ pana naye musā vatthu vadīyati vuccati etenāti musāvādoti nibbacanaṃ daṭṭhabbaṃ. ‘‘So yamattha’’ntiādinā kammapathappattassa vatthuvasena appasāvajjamahāsāvajjabhāvamāha. Yassa atthaṃ bhañjati, tassa appaguṇatāya appasāvajjo , mahāguṇatāya mahāsāvajjoti adinnādāne viya guṇavasenāpi yojetabbaṃ. Kilesānaṃ mudutibbatāvasenāpi appasāvajjamahāsāvajjatā labbhatiyeva.

‘‘Apicā’’tiādinā musāvādasāmaññassāpi appasāvajjamahāsāvajjabhāvaṃ dasseti. Attano santakaṃ adātukāmatāyāti, hi hasādhippāyenāti ca musāvādasāmaññato vuttaṃ. Ubhayatthāpi ca visaṃvādanapurekkhāreneva musāvādo, na pana vacanamattena. Tattha pana cetanā balavatī na hotīti appasāvajjatā vuttā. Nadī maññeti nadī viya. Appatāya ūnassa atthassa pūraṇavasena pavattā kathā pūraṇakathā, bahutarabhāvena vuttakathāti vuttaṃ hoti.

Tenākārena jāto tajjo, tassa visaṃvādanassa anurūpoti attho. Vāyāmoti vāyāmasīsena payogamāha. Vīriyappadhānā hi kāyikavācasikakiriyā idha adhippetā, na vāyāmamattaṃ. Visaṃvādanādhippāyena payoge katepi aparena tasmiṃ atthe aviññāte visaṃvādanassa asijjhanato parassa tadatthavijānanampi ekasambhārabhāvena vuttaṃ. Keci pana ‘‘abhūtavacanaṃ, visaṃvādanacittaṃ, parassa tadatthavijānana’’nti tayo sambhāre vadanti. Kāyikova sāhatthikoti koci maññeyyāti taṃ nivāraṇatthaṃ ‘‘so kāyena vā’’tiādi vuttaṃ. Tāya ce kiriyāya paro tamatthaṃ jānātīti taṅkhaṇe vā dandhatāya vicāretvā pacchā vā jānanaṃ sandhāya vuttaṃ. Ayanti visaṃvādako. Kiriyasamuṭṭhāpikacetanākkhaṇeyevāti kāyikavācasikakiriyasamuṭṭhāpikāya cetanāya pavattakkhaṇe eva. Musāvādakammunā bajjhatīti visaṃvādanacetanāsaṅkhātena musāvādakammunā sambandhīyati, allīyatīti vā attho. Sacepi dandhatāya vicāretvā pacchā cirenāpi paro tadatthaṃ jānāti, sanniṭṭhāpakacetanāya nibbattattā taṅkhaṇeyeva bajjhatīti vuttaṃ hoti.

‘‘Eko payogo sāhatthikovā’’ti idaṃ porāṇaṭṭhakathāsu āgatanayena vuttanti idha saṅgahaṭṭhakathāya saṅgahakārassa attano matibhedaṃ dassetuṃ ‘‘yasmā panā’’tiādi vuttaṃ. Tattha ‘‘yathā…pe… tathā’’ti etena sāhatthiko viya āṇattikādayopi gahetabbā, aggahaṇe kāraṇaṃ natthi parassa visaṃvādanabhāvena tassadisattāti dasseti , ‘‘idamassa…pe… āṇāpentopī’’ti āṇattikassa gahaṇe kāraṇaṃ, ‘‘paṇṇaṃ…pe… nissajjantopī’’ti nissaggiyassa, ‘‘ayamattho…pe… ṭhapentopī’’ti thāvarassa. Yasmā visaṃvādetīti sabbattha sambandho. Paṇṇaṃ likhitvāti tālādīnaṃ paṇṇaṃ akkharena likhitvā, paṇṇanti vā bhummatthe upayogavacanaṃ. Tena vuttaṃ ‘‘tirokuṭṭādīsū’’ti [kuḍḍādīsu (dī. ni. aṭṭha. 1.8)] paṇṇe akkharaṃ lekhaniyā likhitvāti attho. Vīmaṃsitvā gahetabbāti attanomatiyā sabbadubbalattā anattukkaṃsanena vuttaṃ. Kiñhettha vicāretabbakāraṇaṃ atthi sayameva vicāritattā.

Saccanti vacīsaccaṃ, saccena saccanti purimena vacīsaccena pacchimaṃ vacīsaccaṃ. Paccayavasena dhātupadantalopaṃ sandhāya ‘‘sandahatī’’ti vuttaṃ. Saddavidū pana –

‘‘Vipubbo dhā karotyatthe, abhipubbo tu bhāsane;

Nyāsaṃpubbo yathāyogaṃ, nyāsāropanasandhisū’’ti. –

Dhā-saddameva ghaṭanatthe paṭhanti. Tasmā pariyāyavasena ‘‘sandahatī’’ti vuttantipi daṭṭhabbaṃ. Tadadhippāyaṃ dasseti ‘‘na antarantarā’’tiādinā. ‘‘Yo hī’’tiādi tabbivaraṇaṃ. Antaritattāti antarā paricchinnattā. Na tādisoti na evaṃvadanasabhāvo. Jīvitahetupi, pageva aññahetūti api-saddo sambhāvanattho.

‘‘Saccato thetato’’tiādīsu (ma. ni. 1.19) viya theta-saddo thirapariyāyo, thirabhāvo ca saccavāditādhikārattā kathāvasena veditabboti āha ‘‘thirakathoti attho’’ti. Thitassa bhāvoti hi theto, thirabhāvo, tena yuttattā puggalo idha theto nāma. Haliddīti suvaṇṇavaṇṇakandanipphattako gacchaviseso. Thuso nāma dhaññattaco, dhaññapalāso ca. Kumbhaṇḍanti mahāphalo sūpasampādako latāviseso. Indakhīlo nāma gambhīranemo esikāthambho. Yathā haliddirāgādayo anavaṭṭhitasabhāvatāya na ṭhitā, evaṃ na ṭhitā kathā etassāti naṭhitakatho [nathirakatho (dī. ni. aṭṭha. 1.8)] yathā pāsāṇalekhādayo avaṭṭhitasabhāvatāya ṭhitā, evaṃ ṭhitā kathā etassāti ṭhitakathoti [thirakatho (dī. ni. aṭṭha. 1.8)] haliddirāgādayo yathā kathāya upamāyo honti, evaṃ yojetabbaṃ. Kathāya hi etā upamāyoti.

Pattisaṅkhātā saddhā ayati pavattati etthāti paccayikoti āha ‘‘pattiyāyitabbako’’ti. Pattiyā ayitabbā pavattetabbāti pattiyāyitabbā ya-kārāgamena, vācā. Sā etassāti pattiyāyitabbako, tenāha ‘‘saddhāyitabbako’’ti. Tadevatthaṃ byatirekena, anvayena ca dassetuṃ ‘‘ekacco hī’’tiādi vuttaṃ. Vattabbataṃ āpajjati visaṃvādanato. Itarapakkhe ca avisaṃvādanatoti adhippāyo. ‘‘Loka’’nti etena ‘‘lokassā’’ti ettha kammatthe chaṭṭhīti dasseti.

Satipi paccekaṃ pāṭhakkame aññāsu abhidhammaṭṭhakathā dīsu (dha. sa. aṭṭha. akusalakammapathakathā; ma. ni. 1.89) saṃvaṇṇanākkamena tiṇṇampi padānaṃ ekatthasaṃvaṇṇanaṃ kātuṃ ‘‘yāya vācāyā’’tiādimāha, yāya vācāya karotīti sambandho. Parassāti yaṃ bhindituṃ taṃ vācaṃ bhāsati, tassa. Ca-saddo aṭṭhānapayutto, so dvandagabbhabhāvaṃ jotetuṃ kammadvaye payujjitabbo. Suññabhāvanti piyavirahitatāya rittabhāvaṃ. ti yathāvuttā saddasabhāvā vācā, etena piyañca suññañca piyasuññaṃ, taṃ karoti etāyāti pisuṇā niruttinayenāti vacanatthaṃ dasseti, pisatīti vā pisuṇā, samagge satte avayavabhūte vaggabhinne karotīti attho.

Pharusanti sinehābhāvena lūkhaṃ. Sayampi pharusāti domanassasamuṭṭhitattā sabhāvena sayampi kakkasā. Pharusasabhāvato neva kaṇṇasukhā. Atthavipannatāya na hadayaṅgamā. Ettha pana paṭhamanaye pharusaṃ karotīti vacanatthena vā phalūpacārena vā vācāya pharusasaddappavatti veditabbā. Dutiyanaye mammacchedavasena pavattiyā ekantaniṭṭhuratāya ruḷhisaddavasena sabhāvena, kāraṇūpacārena vā vācāya pharusasaddappavatti daṭṭhabbā.

Yenāti palāpasaṅkhātena niratthakavacanena. Samphanti ‘‘sa’’nti vuttaṃ sukhaṃ, hitañca phalati paharati vināsetīti atthena ‘‘sampha’’nti laddhanāmaṃ attano, paresañca anupakārakaṃ yaṃ kiñci atthaṃ, tenāha ‘‘niratthaka’’nti, iminā samphaṃ palapati etenāti samphappalāpoti vacanatthaṃ dasseti.

‘‘Tesa’’ntiādinā cetanāya phalavohārena pisuṇādisaddappavatti vuttā. ‘‘Sā evā’’tiādinā pana cetanāya pavattiparikappanāya hetuṃ vibhāveti. Tattha ‘‘pahāyā’’tiādivacanasannidhānato tassāyeva ca pahātabbatā yuttito adhippetāti attho.

Tatthāti tāsu pisuṇavācādīsu. Saṃkiliṭṭhacittassāti lobhena, dosena vā vibādhitacittassa, upatāpitacittassa vā, dūsitacittassāti vuttaṃ hoti, ‘‘cetanā’’ti etena sambandho. Yena saha paresaṃ bhedāya vadati, tassa attano piyakamyatāyāti attho. Cetanā pisuṇavācā nāma pisuṇaṃ vadanti etāyāti katvā. Samāsavisaye hi mukhyavasena attho gahetabbo, byāsavisaye upacāravasenāti daṭṭhabbaṃ. Yassa yato bhedaṃ karoti, tesu abhinnesu appasāvajjaṃ, bhinnesu mahāsāvajjaṃ. Tathā kilesānaṃ mudutibbatāvisesesupi yojetabbaṃ.

Yassa pesuññaṃ upasaṃharati, so bhijjatu vā, mā vā, tassa tadatthaviññāpanameva pamāṇanti āha ‘‘tassa tadatthavijānana’’nti. Bhedapurekkhāratāpiyakamyatānamekekapakkhipanena cattāro. Kammapathappatti pana bhinne eva. Imesanti aniyamatāya parammukhāpavattānampi attano buddhiyaṃ parivattamāne sandhāya vuttanti dassetuṃ ‘‘yesa’’ntiādimāha. Itoti idha padese, vuttānaṃ yesaṃ santike sutanti yojetabbaṃ.

‘‘Dvinna’’nti nidassanavacanaṃ bahūnampi sandhānato. ‘‘Mittāna’’ntiādi ‘‘sandhāna’’nti ettha kammaṃ, tena pāḷiyaṃ ‘‘bhinnāna’’nti etassa kammabhāvaṃ dasseti. Sandhānakaraṇañca nāma tesamanurūpakaraṇamevāti vuttaṃ ‘‘anukattā’’ti. Anuppadātāti anubalappadātā, anuvattanavasena vā padātā. Kassa pana anubalappadānaṃ, anuvattanañcāti? ‘‘Sahitāna’’nti vuttattā sandhānassāti viññāyatīti āha ‘‘sandhānānuppadātā’’ti. Yasmā pana anubalavasena, anuvattanavasena ca sandhānassa padānaṃ ādānaṃ, rakkhaṇaṃ vā daḷhīkaraṇaṃ hoti, tasmā vuttaṃ ‘‘daḷhīkammaṃ kattā’’ti. Āramanti etthāti ārāmo. Ramitabbaṭṭhānaṃ samaggoti hi tadadhiṭṭhānānaṃ vasena tabbisesanatā vuttā. ‘‘Samagge’’tipi paṭhanti, tadayuttaṃ ‘‘yatthā’’tiādivacanena viruddhattā. Yasmā pana ākārena vināpi ayamattho labbhati, tasmā ‘‘ayamevettha attho’’ti vuttaṃ samaggesūti samaggabhūtesu janakāyesu, tenāha ‘‘te pahāyā’’tiādi. Tappakatiyatthopi kattuatthovāti dasseti ‘‘nandatī’’ti iminā. Tappakatiyatthena hi ‘‘disvāpi sutvāpī’’ti vacanaṃ supapannaṃ hoti. Samagge karoti etāyāti samaggakaraṇī. Sāyeva vācā, taṃ bhāsitāti atthamāha ‘‘yā vācā’’tiādinā. Tāya vācāya samaggakaraṇaṃ nāma. ‘‘Sukhā saṅghassa sāmaggī, samaggānaṃ tapo sukho’’tiādinā (dha. pa. 194) samaggānisaṃsadassanamevāti vuttaṃ ‘‘sāmaggiguṇaparidīpikamevā’’ti. Itaranti tabbiparītaṃ bhedanikaṃ vācaṃ.

Mammānīti duṭṭhārūni, tassadisatāya pana idha akkosavatthūni ‘‘mammānī’’ti vuccanti. Yathā hi duṭṭhārūsu yena kenaci vatthunā ghaṭitesu cittaṃ adhimattaṃ dukkhappattaṃ hoti, tathā tesu dasasujātiādīsu akkosavatthūsu pharusavācāya phusitamattesūti. Tathā hi vuttaṃ ‘‘mammāni viya mammāni, yesu pharusavācāya chupitamattesu duṭṭhārūsu viya ghaṭṭitesu cittaṃ adhimattaṃ dukkhappattaṃ hoti, kāni pana tāni? Jātiādīni akkosavatthūnī’’ti (dī. ni. ṭī. 1.9) ‘‘yassa sarīrappadesassa satthādipaṭihanena bhusaṃ rujjanaṃ, so mammaṃ nāma. Idha pana yassa cittassa pharusavācāvasena domanassasaṅkhātaṃ bhusaṃ rujjanaṃ, taṃ mammaṃ viyāti mamma’’nti apare. Tāni mammāni chijjanti bhijjanti yenāti mammacchedako, sveva kāyavacīpayogo, tāni samuṭṭhāpetīti tathā. Ekantapharusacetanā pharusā vācā pharusaṃ vadanti etāyāti katvā. ‘‘Pharusacetanā’’ icceva avatvā ‘‘ekantapharusacetanā’’ti vacanaṃ duṭṭhacittatāya eva pharusacetanā adhippetā, na pana savanapharusatāmattenāti ñāpanatthaṃ. Tassāti ekantapharusacetanāya eva. Āvibhāvatthanti pharusavācābhāvassa pākaṭakaraṇatthaṃ. Tassāti vā ekantapharusacetanāya eva, pharusavācābhāvassāti attho. Tathevāti mātuvuttākāreneva, uṭṭhāsi anubandhitunti attho. Saccakiriyanti yaṃ ‘‘caṇḍā taṃ mahiṃsī anubandhatū’’ti vacanaṃ mukhena kathesi, taṃ mātucitte natthi, tasmā ‘‘taṃ mā hotu, yaṃ pana uppalapattampi mayhaṃ upari na patatū’’ti kāraṇaṃ cittena cintesi, tadeva mātucitte atthi, tasmā ‘‘tameva hotū’’ti saccakaraṇaṃ, kattabbasaccaṃ vā. Tatthevāti uṭṭhānaṭṭhāneyeva. Baddhā viyāti yottādinā paribandhi viya. Evaṃ mammacchedakoti ettha savanapharusatāmattena mammacchedakatā veditabbā.

Payogoti vacīpayogo. Cittasaṇhatāyāti ekantapharusacetanāya abhāvamāha. Tatoyeva hi pharusavācā na hoti kammapathappattā, kammabhāvaṃ pana na sakkā vāretunti daṭṭhabbaṃ. ‘‘Mātāpitaro hī’’tiādināpi tadevatthaṃ samattheti. Evaṃ byatirekavasena cetanāpharusatāya pharusavācābhāvaṃ sādhetvā idāni tameva anvayavasena sādhetuṃ ‘‘yathā’’tiādi vuttaṃ. Apharusā vācā na hoti pharusā vācā hotiyevāti attho ti pharusavācā. Yanti puggalaṃ.

Etthāpi kammapathabhāvaṃ appattā appasāvajjā, itarā mahāsāvajjā. Tathā kilesānaṃ mudutibbatābhedepi yojetabbaṃ. Keci pana ‘‘yaṃ uddissa pharusavācā payujjati, tassa sammukhāyeva sīsaṃ etī’’ti vadanti, eke pana ‘‘parammukhāpi pharusavācā hotiyevā’’ti. Tatthāyamadhippāyo yutto siyā, sammukhā payoge agāravādīnaṃ balavabhāvato siyā cetanā balavatī, parassa ca tadatthavijānanaṃ, na tathā parammukhā. Yathā pana akkosite mate āḷahane katā khamanā upavādantarāyaṃ nivatteti, evaṃ parammukhā payuttāpi pharusavācā hotiyevāti sakkā ñātunti, tasmā ubhayatthāpi pharusavācā sambhavatīti daṭṭhabbaṃ. Tathā hi parassa tadatthavijānanamaññatra tayova tassā sambhārā aṭṭhakathāsu vuttāti. Kupitacittanti akkosanādhippāyeneva vuttaṃ, na pana maraṇādhippāyena. Maraṇādhippāyena hi sati cittakope atthasiddhiyā, tadabhāve ca yathārahaṃ pāṇātipātabyāpādāva honti.

Elaṃ vuccati doso ilati cittaṃ, puggalo vā kampati etenāti katvā. Etthāti –

‘‘Nelaṅgo setapacchādo, ekāro vattatī ratho;

Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhana’’nti. (saṃ. ni. 4.347; udā. 65; peṭako. 25); –

Imissā udānagāthāya. Sīlañhettha niddosatāya ‘‘nela’’nti vuttaṃ. Tenevāha citto gahapati āyasmatā kāmabhūtherena puṭṭho saṃyuttāgamavare saḷāyatanavagge ‘‘nelaṅga’’nti kho bhante sīlānametaṃ adhivacana’’nti (saṃ. ni. 4.347) vācā nāma saddasabhāvā taṃtadatthanibandhanāti sādurasasadisattā madhurameva byañjanaṃ, attho ca tabbhāvatoti atthameva sandhāya byañjanamadhuratāya, atthamadhuratāyā’’ti ca vuttaṃ. Visesanaparanipātopi hi loke dissati ‘‘agyāhito’’tiādīsu. Apica avayavāpekkhane sati ‘‘madhuraṃ byañjanaṃ yassā’’tiādinā vattabbo. Sukhāti sukhakaraṇī, sukhahetūti vuttaṃ hoti. Kaṇṇasūlanti kaṇṇasaṅkuṃ. Kaṇṇasaddena cettha sotaviññāṇapaṭibaddhatadanuvattakā viññāṇavīthiyo gahitā. Vohārakathā hesā suttantadesanā, tassā vaṇṇanā ca, tathā ceva vuttaṃ ‘‘sakalasarīre kopaṃ, pema’’nti ca. Na hi hadayavatthunissito kopo, pemo ca sakalasarīre vattati. Esa nayo īdisesu. Sukhena cittaṃ pavisati yathāvuttakāraṇadvayenāti attho, aluttasamāso cesa yathā ‘‘amataṅgato’’ti. Pureti guṇapāripure, tenāha ‘‘guṇaparipuṇṇatāyā’’ti. Pure saṃvaḍḍhā porī, tādisā nārī viyāti vācāpi porīti atthamāha ‘‘pure’’tiādinā. Sukumārāti sutaruṇā. Upameyyapakkhe pana apharusatāya mudukabhāvo eva sukumāratā. Purassāti ettha pura-saddo tannivāsīvācako sahacaraṇavasena ‘‘gāmo āgato’’tiādīsu viya, tenevāha ‘‘nagaravāsīna’’nti. Esāti taṃsambandhīniddesā vācā. Evarūpī kathāti atthattayena pakāsitā kathā. Kantāti kāmitā tuṭṭhā yathā ‘‘pakkanto’’ti, māna-saddassa vā antabyappadeso, kāmiyamānāti attho. Yathā ‘‘anāpatti asamanubhāsantassā’’ti (pārā. 416, 430, 441) manaṃ appeti vaḍḍhetīti manāpā, tena vuttaṃ ‘‘cittavuḍḍhikarā’’ti. Tathākārinīti attho. Ato bahuno janassāti idha sambandhe sāmivacanaṃ, na tu purimasmiṃ viya kattari.

Kāmaṃ tehi vattumicchito attho sambhavati, so pana aphalattā bhāsitatthapariyāyena atthoyeva nāma na hotīti āha ‘‘anatthaviññāpikā’’ti. Apica payojanatthābhāvato anatthā, vācā, taṃ viññāpikātipi vaṭṭati. Akusalacetanā samphappalāpo samphaṃ palapanti etāyāti katvā. Āsevanaṃ bhāvanaṃ bahulīkaraṇaṃ. Yaṃ janaṃ gāhāpayituṃ pavattito, tena aggahite appasāvajjo, gahite mahāsāvajjo. Kilesānaṃ mudutibbatāvasenāpi appasāvajjamahāsāvajjatā yojetabbā. Bhāratanāmakānaṃ dvebhātukarājūnaṃ yuddhakathā, dasagiriyakkhena sītāya nāma deviyā āharaṇakathā, rāmaraññā paccāharaṇakathā , yathā taṃ adhunā bāhirakehi paricayitā sakkaṭabhāsāya gaṇṭhitā rāmapurāṇabhāratapurāṇādikathāti, evamādikā niratthakakathā samphappalāpoti vuttaṃ ‘‘bhārata…pe… purekkhāratā’’ti.

‘‘Kālavādī’’tiādi samphappalāpā paṭiviratassa paṭipattisandassanaṃ yathā ‘‘pāṇātipātā paṭivirato’’tiādi (dī. ni. 1.8, 194) pāṇātipātappahānassa paṭipattidassanaṃ. ‘‘Pāṇātipātaṃ pahāya viharatī’’ti hi vutte kathaṃ pāṇātipātappahānaṃ hotīti apekkhāsambhavato ‘‘pāṇātipātā paṭivirato hotī’’ti vuttaṃ. Sā pana virati kathanti āha ‘‘nihitadaṇḍo nihita sattho’’ti. Tañca daṇḍasatthanidhānaṃ kathanti vuttaṃ ‘‘lajjī’’tiādi. Evaṃ uttaruttaraṃ purimassa purimassa upāyasandassanaṃ. Tathā adinnādānādīsupi yathāsambhavaṃ yojetabbaṃ. Tena vuttaṃ ‘‘kālavādītiādi samphappalāpā paṭiviratassa paṭipattisandassana’’nti. Atthasaṃhitāpi hi vācā ayuttakālapayogena atthāvahā na siyāti anatthaviññāpanabhāvaṃ anulometi, tasmā samphappalāpaṃ pajahantena akālavāditā parivajjetabbāti dassetuṃ ‘‘kālavādī’’ti vuttaṃ. Kāle vadantenāpi ubhayattha asādhanato abhūtaṃ parivajjetabbanti āha ‘‘bhūtavādī’’ti. Bhūtañca vadantena yaṃ idhalokaparalokahitasampādanakaṃ, tadeva vattabbanti vuttaṃ ‘‘atthavādī’’ti. Atthaṃ vadantenāpi na lokiyadhammanissitameva vattabbaṃ, atha kho lokuttaradhammanissitampīti āha ‘‘dhammavādī’’ti. Yathā ca attho lokuttaradhammanissito hoti, tathā dassanatthaṃ ‘‘vinayavādī’’ti vuttaṃ.

Pātimokkhasaṃvaro, satiñāṇakhantivīriyasaṃvaroti hi pañcannaṃ saṃvaravinayānaṃ tadaṅgappahānaṃ, vikkhambhanasamucchedapaṭippassaddhinissaraṇappahānanti pañcannaṃ pahānavinayānañca vasena vuccamāno attho nibbānādhigamahetubhāvato lokuttaradhammasannissito hoti. Evaṃ guṇavisesayutto ca attho vuccamāno desanākosalle sati sobhati, kiccakaro ca hoti, nāññathāti dassetuṃ ‘‘nidhānavatiṃ vācaṃ bhāsitā’’ti vuttaṃ. Idāni tameva desanākosallaṃ vibhāvetuṃ ‘‘kālenā’’tiādimāha. Ajjhāsayaṭṭhuppattīnaṃ, pucchāya ca vasena otiṇṇe desanāvisaye ekaṃsādibyākaraṇavibhāgaṃ sallakkhetvā ṭhapanāhetudāharaṇasaṃsandanāni taṃtaṃkālānurūpaṃ vibhāventiyā parimitaparicchinnarūpāya gambhīrudānapahūtatthavitthārasaṅgāhikāya desanāya pare yathājjhāsayaṃ paramatthasiddhiyaṃ patiṭṭhāpento ‘‘desanākusalo’’ti vuccatīti evametthāpi atthayojanā veditabbā.

Vattabbayuttakālanti vattabbavacanassa anurūpakālaṃ, tattha vā payujjitabbakālaṃ. Sabhāvavaseneva bhūtatāti āha ‘‘sabhāvamevā’’ti. Atthaṃ vadatīti atthavādī. Atthavadanañca tannissitavācākathanamevāti adhippāyena vuttaṃ ‘‘diṭṭhadhammikasamparāyikatthasannissitameva katvā’’ti. Dhammavādī’’tiādīsupi eseva nayo.

Nidheti sannidhānaṃ karoti etthāti nidhānaṃ. Ṭhapanokāso. ‘‘Ṭhānavatī’’ti vutte tasmiṃ ṭhāne ṭhapetuṃ yuttātipi attho sambhavatīti āha ‘‘hadaye’’tiādi. Nidhānavatīpi vācā kālayuttāva atthāvahā, tasmā ‘‘kālenā’’ti idaṃ ‘‘nidhānavatiṃ’’ vācaṃ bhāsitā’’ti etassāpekkhavacananti dasseti ‘‘evarūpi’’ntiādinā. Icchitatthanibbattanatthaṃ apadisitabbo, apadisīyati vā icchitattho anenāti apadeso, upamā, hetudāharaṇādikāraṇaṃ vā, tena saha vattatīti sāpadesā, vācā, tenāha ‘‘saupamaṃ sakāraṇanti attho’’ti. Paricchedaṃ dassetvāti yāvatā pariyosānaṃ sambhavati, tāvatā mariyādaṃ dassetvā, tena vuttaṃ ‘‘yathā…pe… bhāsatī’’ti. Sikhamappattā hi kathā atthāvahā nāma na hoti. Atthasaṃhitanti ettha attha-saddo bhāsitatthapariyāyoti vuttaṃ ‘‘anekehipī’’tiādi. Bhāsitattho ca nāma saddānusārena adhigato sabbopi pakatyatthapaccayatthabhāvatthādiko, tatoyeva bhagavato vacanaṃ ekagāthāpadampi saṅkhepavitthārādiekattādinandiyāvattādinayehi anekehipi niddhāraṇakkhamatāya pariyādātumasakkuṇeyyaṃ atthamāvahatīti. Evaṃ atthasāmaññato saṃvaṇṇetvā icchitatthavisesatopi saṃvaṇṇetuṃ ‘‘yaṃ vā’’tiādimāha. Atthavādinā vattumicchitatthoyeva hi idha gahito. Nanu sabbesampi vacanaṃ attanā icchitatthasahitaṃyeva, kimettha vattabbaṃ atthīti antolīnacodanaṃ parisodheti ‘‘na añña’’ntiādinā. Aññamatthaṃ paṭhamaṃ nikkhipitvā ananusandhivasena pacchā aññamatthaṃ na bhāsati. Yathānikkhittānusandhivaseneva pariyosāpetvā kathetīti adhippāyo.

10. Evaṃ paṭipāṭiyā sattamūlasikkhāpadāni vibhajitvā satipi abhijjhādippahānassa saṃvarasīlasaṅgahe upariguṇasaṅgahato, lokiyaputhujjanāvisayato ca uttaridesanāya saṅgahituṃ taṃ pariharitvā pacurajanapākaṭaṃ ācārasīlameva vibhajanto bhagavā ‘‘bījagāmabhūtagāmasamārambhā’’tiādimāhāti pāḷiyaṃ sambandho vattabbo. Tattha vijāyanti viruhanti etehīti bījāni. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhanasamatthānaṃ sāraphalādīnametaṃ adhivacanaṃ. Bhavanti, ahuvunti cāti bhūtā, jāyanti vaḍḍhanti jātā, vaḍḍhitā cāti attho. Vaḍḍhamānakānaṃ vaḍḍhitvā, ṭhitānañca rukkhagacchādīnaṃ yathākkamamadhivacanaṃ. Viruḷhamūlā hi nīlabhāvaṃ āpajjantā taruṇarukkhagacchā jāyanti vaḍḍhantīti vuccanti. Vaḍḍhitvā ṭhitā mahantā rukkhagacchā jātā vaḍḍhitāti. Gāmoti samūho, so ca suddhaṭṭhakadhammarāsi, bījānaṃ, bhūtānañca tathāladdhasamaññānaṃ aṭṭhadhammānaṃ gāmo, teyeva vā gāmoti tathā. Avayavavinimuttassa hi samudāyassa abhāvato duvidhenāpi atthena teyeva tiṇarukkhalatādayo gayhanti.

Apica bhūmiyaṃ patiṭṭhahitvā haritabhāvamāpannā rukkhagacchādayo devatā pariggayhanti, tasmā bhūtānaṃ nivāsanaṭṭhānatāya gāmoti bhūtagāmotipi vadanti, te sarūpato dassetuṃ ‘‘mūlabīja’’ntiādimāha. Mūlameva bījaṃ mūlabījaṃ. Sesesupi ayaṃ nayo. Phaḷubījanti pabbabījaṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhanasamatthe sāraphale niruḷho bīja-saddo tadatthasiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bīja-saddena visesetvā ‘‘bījabīja’’nti vuttaṃ yathā ‘‘rūpaṃrūpaṃ, dukkhadukkha’’nti ca. Nīlatiṇarukkhādikassāti allatiṇassa ceva allarukkhādikassa ca. Ādi-saddena osadhigacchalatādayo veditabbā. Samārambho idha vikopanaṃ, tañca chedanādiyevāti vuttaṃ ‘‘chedanabhedanapacanādibhāvenā’’ti. Nanu ca rukkhādayo cittarahitatāya na jīvā, cittarahitatā ca paripphandanābhāvato, chinne viruhanato, visadisajātikabhāvato, catuyoniapariyāpannato ca veditabbā. Vuḍḍhi pana pavāḷasilālavaṇādīnampi vijjatīti na tesaṃ jīvatābhāve kāraṇaṃ. Visayaggahaṇañca nesaṃ parikappanāmattaṃ supanaṃ viya ciñcādīnaṃ, tathā kaṭukambilāsādinā dohaḷādayo. Tattha kasmā bījagāmabhūtagāmasamārambhā paṭivirati icchitāti? Samaṇasāruppato, tannissitasattānukampanato ca. Tenevāha āḷavakānaṃ rukkhacchedanādivatthūsu ‘‘jīvasaññino hi moghapurisā manussā rukkhasmi’’ntiādi (pārā. 89).

Ekaṃ bhattaṃ ekabhattaṃ, tamassa atthi ekasmiṃ divase ekavārameva bhuñjanatoti ekabhattiko. Tayidaṃ ekabhattaṃ kadā bhuñjitabbanti sandhāya vuttaṃ ‘‘pātarāsabhatta’’ntiādi, dvīsu bhattesu pātarāsabhattaṃ sandhāyāhāti adhippāyo. Pāto asitabbanti pātarāsaṃ. Sāyaṃ asitabbanti sāyamāsaṃ, tadeva bhattaṃ tathā. Eka-saddo cettha majjhanhikakālaparicchedabhāvena payutto, na tadantogadhavārabhāvenāti dasseti ‘‘tasmā’’tiādinā.

Rattiyā bhojanaṃ uttarapadalopato rattisaddena vuttaṃ, taddhitavasena vā tathāyevādhippāyasambhavato, tenāha ‘‘rattiyā’’tiādi. Aruṇuggamanato paṭṭhāya yāva majjhanhikā ayaṃ buddhādīnaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Tattha dutiyapadena rattibhojanassa paṭikkhittattā aparanhova idha vikāloti pārisesanayena tatiyapadassa atthaṃ dīpetuṃ ‘‘atikkante majjhanhike’’tiādi vuttaṃ. Bhāvasādhano cettha bhojana-saddo ajjhoharaṇatthavācakoti dīpeti ‘‘yāva sūriyatthaṅgamanā bhojana’’nti iminā. Kassa pana tadajjhoharaṇanti? Yāmakālikādīnamanuññātattā, vikālabhojanasaddassa ca yāvakālikajjhoharaṇeyeva niruḷhattā ‘‘yāvakālikassā’’ti viññāyati. Ayaṃ panettha aṭṭhakathāvaseso ācariyānaṃ nayo – bhuñjitabbaṭṭhena bhojanaṃ, yāgubhattādi sabbaṃ yāvakālikavatthu . Yathā ca ‘‘rattūparato’’ti ettha rattibhojanaṃ rattisaddena vuccati, evamettha bhojanajjhoharaṇaṃ bhojanasaddena. Vikāle bhojanaṃ vikālabhojanaṃ, tato vikālabhojanā. Vikāle yāvakālikavatthussa ajjhoharaṇāti atthoti. Īdisā guṇavibhūti na buddhakāleyevāti āha ‘‘anomānadītīre’’tiādi. Ayaṃ pana pāḷiyaṃ anusandhikkamo – ekasmiṃ divase ekavārameva bhuñjanato ‘‘ekabhattiko’’ti vutte rattibhojanopi siyāti tannivāraṇatthaṃ ‘‘rattūparato’’ti vuttaṃ. Evaṃ sati sāyanhabhojīpi ekabhattiko siyāti tadāsaṅkānivattanatthaṃ ‘‘virato vikālabhojanā’’ti vuttanti.

Saṅkhepato ‘‘sabbapāpassa akaraṇa’’ntiādi (dī. ni. 2.90; dha. pa. 183; netti. 30, 50, 116, 124) nayappavattaṃ bhagavato sāsanaṃ sachandarāgappavattito naccādīnaṃ dassanaṃ nānulometīti āha ‘‘sāsanassa ananulomattā’’ti. Visucati sāsanaṃ vijjhati ananulomikabhāvenāti visūkaṃ, paṭiviruddhanti vuttaṃ hoti. Tatra upamaṃ dasseti ‘‘paṭāṇībhūta’’nti iminā, paṭāṇīsaṅkhātaṃ kīlaṃ viya bhūtanti attho. ‘‘Visūka’’nti etassa paṭāṇībhūtanti atthamāhātipi vadanti. Attanā payojiyamānaṃ, parehi payojāpiyamānañca naccaṃ naccabhāvasāmaññato pāḷiyaṃ ekeneva naccasaddena sāmaññaniddesanayena gahitaṃ, ekasesanayena vā. Tathā gītavāditasaddehi gāyanagāyāpanavādanavādāpanānīti āha ‘‘naccananaccāpanādivasenā’’ti. Suddhahetutājotanavasena hi dvādhippāyikā ete saddā. Naccañca gītañca vāditañca visūkadassanañca naccagītavāditavisūkadassanaṃ, samāhāravasenettha ekattaṃ. Aṭṭhakathāyaṃ pana yathāpāṭhaṃ vākyāvatthikantavacanena saha samuccayasamāsadassanatthaṃ ‘‘naccā cā’’tiādi vuttaṃ. Evaṃ sabbattha īdisesu. (Dassanavisaye mayūranaccādipaṭikkhipanena naccāpanavisayepi paṭikkhipanaṃ daṭṭhabbaṃ) ‘‘naccādīni hī’’tiādinā yathāvuttatthasamatthanaṃ. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena, yathāsakaṃ vā visayassa ālocanasabhāvatāya pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasambhavato ‘‘dassanā’’ icceva vuttaṃ. Tenevāha ‘‘pañcahi viññāṇehi na kiñci dhammaṃ paṭijānāti aññatra atinipātamattā’’ti.

‘‘Visūkabhūtā dassanā cā’’ti etena avisūkabhūtassa pana gītassa savanaṃ kadāci vaṭṭatīti dasseti. Tathā hi vuttaṃ paramatthajotikāya khuddakapāṭhaṭṭhakathāya ‘‘dhammūpasaṃhitampi cettha gītaṃ na vaṭṭati, gītūpasaṃhito pana dhammo vaṭṭatī’’ti (khu. pā. aṭṭha. pacchimapañcasikkhāpadavaṇṇanā) katthaci pana na-kāravipariyāyena pāṭho dissati. Ubhayatthāpi ca gīto ce dhammānulomatthapaṭisaṃyuttopi na vaṭṭati, dhammo ce gītasaddapaṭisaṃyuttopi vaṭṭatīti adhippāyo veditabbo. ‘‘Na bhikkhave, gītassarena dhammo gāyitabbo, yo gāyeyya, āpatti dukkaṭassā’’ti (cūḷava. 149) hi desanāya eva paṭikkhepo, na savanāya. Imassa ca sikkhāpadassa visuṃ paññāpanato viññāyati ‘‘gītassarena desitopi dhammo na gīto’’ti. Yañca sakkapañhasuttavaṇṇanāyaṃ sevitabbāsevitabbasaddaṃ niddharantena ‘‘yaṃ pana atthanissitaṃ dhammanissitaṃ kumbhadāsigītampi suṇantassa pasādo vā uppajjati, nibbidā vā saṇṭhāti, evarūpo saddo sevitabbo’’ti (dī. ni. aṭṭha. 2.365) vuttaṃ, taṃ asamādānasikkhāpadassa sevitabbatāmattapariyāyena vuttaṃ. Samādānasikkhāpadassa hi evarūpaṃ suṇantassa sikkhāpadasaṃvaraṃ bhijjati gītasaddabhāvatoti veditabbaṃ. Tathā hi vinayaṭṭhakathāsu vuttaṃ ‘‘gītanti naṭādīnaṃ vā gītaṃ hotu, ariyānaṃ parinibbānakāle ratanattayaguṇūpasaṃhitaṃ sādhukīḷanagītaṃ vā, asaṃyatabhikkhūnaṃ dhammabhāṇakagītaṃ vā, antamaso dantagītampi, yaṃ ‘‘gāyissāmā’’ti pubbabhāge okūjitaṃ karonti, sabbametaṃ gītaṃ nāmā’’ti (pāci. aṭṭha. 835; vi. saṅga. aṭṭha. 34.25).

Kiñcāpi mālā-saddo loke baddhapupphavācako, sāsane pana ruḷhiyā abaddhapupphesupi vaṭṭati, tasmā yaṃ kiñci pupphaṃ baddhamabaddhaṃ vā, taṃ sabbaṃ ‘‘mālā’’ tveva daṭṭhabbanti āha ‘‘yaṃ kiñci puppha’’nti. ‘‘Yaṃ kiñci gandha’’nti cettha vāsacuṇṇadhūpādikaṃ vilepanato aññaṃ yaṃ kiñci gandhajātaṃ. Vuttatthaṃ viya hi vuccamānatthamantarenāpi saddo atthavisesavācako. Chavirāgakaraṇanti vilepanena chaviyā rañjanatthaṃ pisitvā paṭiyattaṃ yaṃ kiñci gandhacuṇṇaṃ. Piḷandhanaṃ dhāraṇaṃ. Ūnaṭṭhānapūraṇaṃ maṇḍanaṃ. Gandhavasena, chavirāgavasena ca sādiyanaṃ vibhūsanaṃ. Tadevatthaṃ puggalādhiṭṭhānena dīpeti ‘‘tattha piḷandhanto’’tiādinā. Tathā ceva majjhimaṭṭhakathāyampi (ma. ni. aṭṭha. 3.147) vuttaṃ, paramatthajotikāyaṃ pana khuddakapāṭhaṭṭhakathāyaṃ ‘‘mālādīsu dhāraṇādīni yathāsaṅkhyaṃ yojetabbānī’’ti (khu. pā. aṭṭha. pacchimapañcasikkhāpadavaṇṇanā) ettakameva vuttaṃ. Tatthāpi yojentena yathāvuttanayeneva yojetabbāni. Kiṃ panetaṃ kāraṇanti āha ‘‘yāyā’’tiādi. Yāya dussīlyacetanāya karoti, sā idha kāraṇaṃ. ‘‘Tato paṭivirato’’ti hi ubhayattha sambandhitabbaṃ, eteneva ‘‘mālā…pe… vibhūsanānaṃ ṭhānaṃ, mālā…pe… vibhūsanāneva vā ṭhāna’’nti samāsampi dasseti. Tadākārappavatto cetanādidhammoyeva hi dhāraṇādikiriyā. Tattha ca cetanāsampayuttadhammānaṃ kāraṇaṃ sahajātādopakārakato, padhānato ca. ‘‘Cetayitvā kammaṃ karoti kāyena vācāya manasā’’ti (a. ni. 6.63) hi vuttaṃ. Dhāraṇādibhūtā eva ca cetanā ṭhānanti. Ṭhāna-saddo paccekaṃ yojetabbo dvandapadato suyyamānattā.

Uccāti uccasaddena akārantena samānatthaṃ ākārantaṃ ekaṃ saddantaraṃ accuggatavācakanti āha ‘‘pamāṇātikkanta’’nti. Seti etthāti sayanaṃ, mañcādi. Samaṇasārupparahitattā, gahaṭṭhehi ca seṭṭhasammatattā akappiyapaccattharaṇaṃ ‘‘mahāsayana’’nti idhādhippetanti dassetuṃ ‘‘akappiyattharaṇa’’nti vuttaṃ. Nisīdanaṃ panettha sayaneneva saṅgahitanti daṭṭhabbaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārakiriyāpi paṭikkhittāva hoti, tasmā ‘‘uccāsayanamahāsayanā’’ icceva vuttaṃ. Atthato pana tadupabhogabhūtanisajjānipajjanehi virati dassitāti veditabbaṃ. Atha vā ‘‘uccāsayanamahāsayanā’’ti esa niddeso ekasesanayena yathā ‘‘nāmarūpapaccayā saḷāyatana’’nti (ma. ni. 3.126; saṃ. ni. 2.1; udā. 1) etasmimpi vikappe āsanapubbakattā sayanakiriyāya sayanaggahaṇeneva āsanampi gahitanti veditabbaṃ. Kiriyāvācakaāsanasayanasaddalopato uttarapadalopaniddesotipi vinayaṭīkāyaṃ (vi. vi. ṭī. 2.106) vuttaṃ.

Jātameva rūpamassa na vippakāranti jātarūpaṃ, satthuvaṇṇaṃ. Rañjīyati setavaṇṇatāya, rañjanti vā ettha sattāti rajataṃ yathā ‘‘nesaṃ padakkanta’’nti. ‘‘Cattāro vīhayo guñjā, dve guñjā māsako bhave’’ti vuttalakkhaṇena vīsatimāsako nīlakahāpaṇo vā dudradāmakādiko vā taṃtaṃdesavohārānurūpaṃ kato kahāpaṇo. Lohādīhi kato lohamāsakādiko. Ye vohāraṃ gacchantīti pariyādānavacanaṃ. Vohāranti ca kayavikkayavasena sabbohāraṃ. Aññehi gāhāpane, upanikkhittasādiyane ca paṭiggahaṇattho labbhatīti āha ‘‘na uggaṇhāpeti na upanikkhittaṃ sādiyatī’’ti. Atha vā tividhaṃ paṭiggahaṇaṃ kāyena vācāya manasā. Tattha kāyena paṭiggahaṇaṃ uggahaṇaṃ. Vācāya paṭiggahaṇaṃ uggahāpanaṃ. Manasā paṭiggahaṇaṃ sādiyanaṃ. Tividhampetaṃ paṭiggahaṇaṃ sāmaññaniddesena, ekasesanayena vā gahetvā paṭiggahaṇāti vuttanti āha ‘‘neva naṃ uggaṇhātī’’tiādi. Esa nayo āmakadhaññapaṭiggahaṇātiādīsupi.

Nīvārādiupadhaññassa sāliyādimūladhaññantogadhattā ‘‘sattavidhassāpī’’ti vuttaṃ. Saṭṭhidinaparipāko sukadhaññaviseso sāli nāma salīyate sīlāghateti katvā. Dabbaguṇapakāse pana –

‘‘Atha dhaññaṃ tidhā sāli-saṭṭhikavīhibhedato;

Sālayo hemantā tatra, saṭṭhikā gimhajā api;

Vīhayo tvāsaḷhākhyātā, vassakālasamubbha vā’’ti. –

Vuttaṃ. Vahati, brūheti vā sattānaṃ jīvitanti vīhi, sassaṃ. Yuvitabbo missitabboti yavo. So hi atilūkhatāya aññena missetvā paribhuñjīyati. Gudhati parivedhati palibuddhatīti godhūmo, yaṃ ‘‘milakkhabhojana’’ntipi vadanti. Sobhanattā kamanīyabhāvaṃ gacchatīti kaṅgu, atisukhumadhaññaviseso. Varīyati atilūkhatāya nivārīyati, khuddāpaṭivinayanato vā bhajīyatīti varako. Koraṃ rudhiraṃ dūsatīti kudrūsako, vaṇṇasaṅkamanena yo ‘‘govaḍḍhano’’tipi vuccati. Tāni sattapi sappabhedā nidhāne posane sādhuttena ‘‘dhaññānī’’ti vuccanti. ‘‘Na kevalañcā’’tiādinā sampaṭicchanaṃ, parāmasanañca idha paṭiggahaṇasaddena vuttanti dasseti. Evamīdisesu. ‘‘Anujānāmi bhikkhave, vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasa’’nti (mahāva. 262) vuttattā idaṃ pañcavidhampi bhesajjaṃ odissa anuññātaṃ nāma. Tassa pana ‘‘kāle paṭiggahita’’nti vuttattā paṭiggahaṇaṃ vaṭṭatīti āha ‘‘aññatra odissa anuññātā’’ti. Maṃsa-saddena macchānampi maṃsaṃ gahitaṃ evāti dassetuṃ ‘‘āmakamaṃsamacchāna’’nti vuttaṃ, tikoṭiparisuddhaṃ macchamaṃsaṃ anuññātaṃ adiṭṭhaṃ, asutaṃ, aparisaṅkitanti vā payogassa dassanato virūpekasesanayo dassito anenāti veditabbaṃ.

Kāmaṃ lokiyā –

‘‘Aṭṭhavassā bhave gorī, dasavassā tu kaññakā;

Sampatte dvādasavasse, kumārītibhidhīyate’’ti. –

Vadanti . Idha pana purisantaragatāgatavasena itthikumārikābhedoti āha ‘‘itthīti purisantaragatā’’tiādi. Dāsidāsavasenevāti dāsidāsavohāravaseneva. Evaṃ vutteti tādisena kappiyavacanena vutte. Vinayaṭṭhakathāsu āgatavinicchayaṃ sandhāya ‘‘vinayavasenā’’ti vuttaṃ. So kuṭikārasikkhāpadavaṇṇanādīsu (pārā. aṭṭha. 364) gahetabbo.

Bījaṃ khipanti ettha, khittaṃ vā bījaṃ tāyatīti khettaṃ, kedāroti āha ‘‘yasmiṃ pubbaṇṇaṃ ruhatī’’ti. Aparaṇṇassa pubbe pavattamannaṃ pubbaṇṇaṃ na-kārassa ṇa-kāraṃ katvā, sāliādi . Vasanti patiṭṭhahanti aparaṇṇāni etthāti vatthūti atthaṃ dasseti ‘‘vatthu nāmā’’tiādinā. Pubbaṇṇassa aparaṃ pavattamannaṃ aparaṇṇaṃ vuttanayena. Evaṃ aṭṭhakathānayānurūpaṃ atthaṃ dassetvā idāni ‘‘khettaṃ nāma yattha pubbaṇṇaṃ vā aparaṇṇaṃ vā jāyatī’’ti (pārā. 104) vuttavinayapāḷinayānurūpampi atthaṃ dassento ‘‘yattha vā’’tiādimāha. Tadatthāyāti khettatthāya. Akatabhūmibhāgoti aparisaṅkhato taduddesiko bhūmibhāgo. ‘‘Khettavatthu sīsenā’’tiādinā nidassanamattametanti dasseti. Ādi-saddena pokkharaṇīkūpādayo saṅgahitā.

Dūtassa idaṃ, dūtena vā kātumarahatīti dūteyyaṃ. Paṇṇanti lekhasāsanaṃ. Sāsananti mukhasāsanaṃ. Gharā gharanti aññasmā gharā aññaṃ gharaṃ. Khuddakagamananti dūteyyagamanato appataragamanaṃ, anaddhānagamanaṃ rassagamananti attho. Tadubhayesaṃ anuyuñjanaṃ anuyogoti āha ‘‘tadubhayakaraṇa’’nti. Tasmāti tadubhayakaraṇasseva anuyogabhāvato.

Kayanaṃ kayo, paramparā gahetvā attano dhanassa dānaṃ. Kī-saddañhi dabbavinimaye paṭhanti vikkayanaṃ vikkayo, paṭhamameva attano dhanassa paresaṃ dānanti vadanti. Sāratthadīpaniyādīsu pana ‘‘kaya’’nti parabhaṇḍassa gahaṇaṃ. Vikkayanti attano bhaṇḍassa dāna’’nti (sārattha. ṭī. 2.594) vuttaṃ. Tadeva ‘‘kayitañca hoti parabhaṇḍaṃ attano hatthagataṃ karontena, vikkītañca attano bhaṇḍaṃ parahatthagataṃ karontenā’’ti (pārā. aṭṭha. 515) vinayaṭṭhakathāvacanena sameti. Vañcanaṃ māyākaraṇaṃ, paṭibhānakaraṇavasena upāyakusalatāya parasantakaggahaṇanti vuttaṃ hoti. Tulā nāma yāya tulīyati pamīyati, tāya kūṭaṃ ‘‘tulākūṭa’’nti vuccati. Taṃ pana karonto tulāya rūpaaṅgagahaṇākārapaṭicchannasaṇṭhānavasena karotīti catubbidhatā vuttā. Attanā gahetabbaṃ bhaṇḍaṃ pacchābhāge, paresaṃ dātabbaṃ pubbabhāge katvā minentīti āha ‘‘gaṇhanto pacchābhāge’’tiādi. Akkamati nippīḷati, pubbabhāge akkamatīti sambandho. Mūle rajjunti tulāya mūle yojitaṃ rajjuṃ. Tathā agge. Tanti ayacuṇṇaṃ.

Kanati dibbatīti kaṃso, suvaṇṇarajatādimayā bhojanapānapattā. Idha pana sovaṇṇamaye pānapatteti āha ‘‘suvaṇṇapātī’’ti. Tāya vañcananti nikativasena vañcanaṃ. ‘‘Patirūpakaṃ dassetvā parasantakagahaṇañhi nikati, paṭibhānakaraṇavasena pana upāyakusalatāya vañcana’’nti nikativañcanaṃ bhedato kaṇhajātakaṭṭhakathādīsu (jā. aṭṭha. 4.10.19; dī. ni. aṭṭha. 1.10; ma. ni. aṭṭha. 2.149; saṃ. ni. aṭṭha. 3.5.1165; a. ni. aṭṭha. 2.4.198 atthato samānaṃ) vuttaṃ , idha pana tadubhayampi ‘‘vañcana’’micceva. ‘‘Katha’’ntiādinā hi patirūpakaṃ dassetvā parasantakagahaṇameva vibhāveti. Samagghataranti tāsaṃ pātīnaṃ aññamaññaṃ samakaṃ agghavisesaṃ. Pāsāṇeti bhūtābhūtabhāvasañjānanake pāsāṇe. Ghaṃsaneneva suvaṇṇabhāvasaññāpanaṃ siddhanti ‘‘ghaṃsitvā’’tveva vuttaṃ.

Hadayanti nāḷiādiminanabhājanānaṃ abbhantaraṃ, tasmiṃ bhedo chiddakaraṇaṃ hadayabhedo. Tilādīnaṃ nāḷiādīhi minanakāle ussāpitā sikhāyeva sikhā, tassā bhedo hāpanaṃ sikhābhedo.

Rajjuyā bhedo visamakaraṇaṃ rajjubhedo. Tānīti sappitelādīni. Antobhājaneti paṭhamaṃ nikkhittabhājane. Ussāpetvāti uggamāpetvā, uddhaṃ rāsiṃ katvāti vuttaṃ hoti. Chindantoti apanento.

Kattabbakammato uddhaṃ koṭanaṃ paṭihananaṃ ukkoṭanaṃ. Abhūtakārīnaṃ lañjaggahaṇaṃ, na pana puna kammāya ukkoṭanamattanti āha ‘‘assāmike…pe… ggahaṇa’’nti. Upāyehīti kāraṇapatirūpakehi. Tatrāti tasmiṃ vañcane. ‘‘Vatthu’’nti avatvā ‘‘ekaṃ vatthu’’nti vadanto aññānipi atthi bahūnīti dasseti. Aññānipi hi sasavatthuādīni tattha tattha vuttāni. Miganti mahantaṃ migaṃ. Tena hīti migaggahaṇe uyyojanaṃ, yena vā kāraṇena ‘‘migaṃ me dehī’’ti āha, tena kāraṇenāti attho. Hi-saddo nipātamattaṃ. Yogavasenāti vijjājappanādipayogavasena. Māyāvasenāti mantajappanaṃ vinā abhūtassāpi bhūtākārasaññāpanāya cakkhumohanamāyāya vasena. Yāya hi amaṇiādayopi maṇiādiākārena dissanti. Pāmaṅgo nāma kulācārayutto ābharaṇaviseso, yaṃ loke ‘‘yaññopavitta’’nti vadanti. Vakkalittherāpadānepi vuttaṃ –

‘‘Passathetaṃ māṇavakaṃ, pītamaṭṭhanivāsanaṃ;

Hemayaññopavittaṅgaṃ, jananettamanohara’’nti. (apa. 2.54.40);

Tadaṭṭhakathāyampi ‘‘pītamaṭṭhanivāsananti siliṭṭhasuvaṇṇavaṇṇavatthe nivatthanti attho. Hemayaññopavittaṅganti suvaṇṇapāmaṅgalaggitagattanti attho’’ti (apa. aṭṭha. 2.54.40) savanaṃ saṭhanaṃ sāvi, anujukatā, tenāha ‘‘kuṭilayogo’’ti, jimhatāyogoti attho. ‘‘Etesaṃyevā’’tiādinā tulyādhikaraṇataṃ dasseti. ‘‘Tasmā’’tiādi laddhaguṇadassanaṃ. Ye pana catunnampi padānaṃ bhinnādhikaraṇataṃ vadanti, tesaṃ vādamāha ‘‘kecī’’tiādinā. Tattha ‘‘kecī’’ti sārasamāsakārakā ācariyā, uttaravihāravāsino ca, tesaṃ taṃ na yuttaṃ vañcanena saṅgahitasseva puna gahitattāti dasseti ‘‘taṃ panā’’tiādinā.

Māraṇanti muṭṭhipahārakasātāḷanādīhi hiṃsanaṃ viheṭhanaṃ sandhāya vuttaṃ, na tu pāṇātipātaṃ. Viheṭhanatthepi hi vadha-saddo dissati ‘‘attānaṃ vadhitvā vadhitvā rodeyyā’’tiādīsu (pāci. 880) māraṇa-saddopi idha viheṭhaneyeva vattatīti daṭṭhabbo. Keci pana ‘‘pubbe pāṇātipātaṃ pahāyā’tiādīsu sayaṃkāro, idha paraṃkāro’’ti vadanti, taṃ na sakkā tathā vattuṃ ‘‘kāyavacīpayogasamuṭṭhāpikā cetanā, cha payogā’’ti ca vuttattā. Yathā hi appaṭiggāhabhāvasāmaññepi sati pabbajitehi appaṭiggahitabbavatthuvisesabhāvasandassanatthaṃ itthikumāridāsidāsādayo vibhāgena vuttā. Yathā ca parasantakassa haraṇabhāvato adinnādānabhāvasāmaññepi sati tulākūṭādayo adinnādānavisesabhāvasandassanatthaṃ vibhāgena vuttā, na evaṃ pāṇātipātapariyāyassa vadhassa puna gahaṇe payojanaṃ atthi tathāvibhajitabbassābhāvato, tasmā yathāvuttoyevattho sundarataroti.

Viparāmosoti visesena samantato bhusaṃ mosāpanaṃ muyhanakaraṇaṃ, thenanaṃ vā. Theyyaṃ corikā mosoti hi pariyāyo. So kāraṇavasena duvidhoti āha ‘‘himaviparāmoso’’tiādi. Musantīti corenti, mosenti vā muyhanaṃ karonti, mosetvā tesaṃ santakaṃ gaṇhantīti vuttaṃ hoti. Yanti ca tassā kiriyāya parāmasanaṃ. Maggappaṭipannaṃ jananti parapakkhepi adhikāro. Ālopanaṃ vilumpanaṃ ālopo. Sahasā karaṇaṃ sahasākāro. Sahasā pavattitā sāhasikā, sāva kiriyā tathā.

Ettāvatāti ‘‘pāṇātipātaṃ pahāyā’’tiādinā ‘‘sahasākārā paṭivirato’’ti pariyosānena etapparimāṇena pāṭhena. Antarabhedaṃ aggahetvā pāḷiyaṃ yathārutamāgatavaseneva chabbīsatisikkhāpadasaṅgahametaṃ sīlaṃ yebhuyyena sikkhāpadānamavibhattattā cūḷasīlaṃ nāmāti attho. Desanāvasena hi idha cūḷamajjhimādibhāvo veditabbo, na dhammavasena. Tathā hi idhasaṅkhittena uddiṭṭhānaṃ sikkhāpadānaṃ avibhattānaṃ vibhajanavasena majjhimasīladesanā pavattā, tenevāha ‘‘majjhimasīlaṃ vitthārento’’ti.Cūḷasīlavaṇṇanā niṭṭhitā.

Majjhimasīlavaṇṇanā

11. ‘‘Yathā vā paneke bhonto’’tiādidesanāya sambandhamāha ‘‘idānī’’tiādinā. Tatthāyamaṭṭhakathāmuttako nayo – yathāti opammatthe nipāto. ti vikappanatthe, tena imamatthaṃ vikappeti ‘‘ussāhaṃ katvā mama vaṇṇaṃ vadamānopi puthujjano pāṇātipātaṃ pahāya pāṇātipātā paṭivirato’’tiādinā parānuddesikanayena vā sabbathāpi ācārasīlamattameva vadeyya, na taduttariṃ. ‘‘Yathāpaneke bhonto samaṇabrāhmaṇabhāvaṃ paṭijānamānā, parehi ca tathā sambhāviyamānā tadanurūpapaṭipattiṃ ajānanato, asamatthanato ca na abhisambhuṇanti, na evamayaṃ. Ayaṃ pana samaṇo gotamo sabbathāpi samaṇasāruppapaṭipattiṃ pūresiyevā’’ti evaṃ aññuddesikanayena vā sabbathāpi ācārasīlamattameva vadeyya, na taduttarinti. Panāti vacanālaṅkāre vikappanattheneva upanyāsādiatthassa sijjhanato. Eketi aññe. ‘‘Ekacce’’tipi vadanti. Bhontoti sādhūnaṃ piyasamudāhāro. Sādhavo hi pare ‘‘bhonto’’ti vā ‘‘devānaṃ piyā’’ti vā ‘‘āyasmanto’’ti vā samālapanti. Samaṇabrāhmaṇāti yaṃ kiñci pabbajjaṃ upagatatāya samaṇā. Jātimattena ca brāhmaṇāti.

Saddhā nāma idha catubbidhesu ṭhānesūti āha ‘‘kammañcā’’tiādi. Kammakammaphalasambandheneva idhalokaparalokasaddahanaṃ daṭṭhabbaṃ ‘‘ettha kammaṃ vipaccati, kammaphalañca anubhavitabba’’nti. Tadatthaṃ byatirekato ñāpeti ‘‘ayaṃ me’’tiādinā. Paṭikarissatīti paccupakāraṃ karissati. Tadeva samatthetuṃ ‘‘evaṃdinnāni hī’’tiādimāha. Desanāsīsamattaṃ padhānaṃ katvā nidassanato. Tena catubbidhampi paccayaṃ nidassetīti vuttaṃ ‘‘atthato panā’’tiādi.

‘‘Seyyathida’’nti ayaṃ saddo ‘‘so katamo’’ti atthe eko nipāto, nipātasamudāyo vā, tena ca bījagāmabhūtagāmasamārambhapade saddakkamena appadhānabhūtopi bījagāmabhūtagāmo vibhajjitabbaṭṭhāne padhānabhūto viya paṭiniddisīyati. Añño hi saddakkamo añño atthakkamoti āha ‘‘katamo so bījagāmabhūtagāmo’’ti. Tasmiñhi vibhatte tabbisayasamārambhopi vibhattova hoti. Imamatthañhi dassetuṃ ‘‘yassa samārambhaṃ anuyuttā viharantī’’ti vuttaṃ. Teneva ca pāḷiyaṃ ‘‘mūlabīja’’ntiādinā so niddiṭṭhoti. Mūlameva bījaṃ mūlabījaṃ, mūlaṃ bījaṃ etassātipi mūlabījanti idha dvidhā attho. Sesapadesupi eseva nayo. Ato na codetabbametaṃ ‘‘kasmā panettha bījagāmabhūtagāmaṃ pucchitvā bījagāmo eva vibhatto’’ti. Tattha hi paṭhamena atthena bījagāmo niddiṭṭho, dutiyena bhūtagāmo, duvidhopesa sāmaññaniddesena vā mūlabījañca mūlabījañca mūlabījanti ekasesanayena vā niddiṭṭhoti veditabbo, teneva vakkhati ‘‘sabbañheta’’ntiādiṃ. Atīva visati bhesajjapayogesūti ativisaṃ, ativisā vā, yā ‘‘mahosadha’’ntipi vuccati kacchakoti kāḷakacchako, yaṃ ‘‘pilakkho’’tipi vadanti. Kapitthanoti ambilaṅkuraphalo setarukkho. So hi kampati calatīti kapithano thanapaccayena, kapīti vā makkaṭo, tassa thanasadisaṃ phalaṃ yassāti kapitthano. ‘‘Kapitthanoti pippalirukkho’’ti (visuddhi. ṭī. 1.108) hi visuddhimaggaṭīkāyaṃ vuttaṃ. Phaḷubījaṃ nāma pabbabījaṃ. Ajjakanti setapaṇṇāsaṃ. Phaṇijjakanti samīraṇaṃ. Hiriveranti vāraṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhanasamatthe sāraphale niruḷho bījasaddoti dasseti ‘‘viruhanasamatthamevā’’ti iminā. Itarañhi abījasaṅkhyaṃ gataṃ, tañca kho rukkhato viyojitameva. Aviyojitaṃ pana tathā vā hotu, aññathā vā ‘‘bhūtagāmo’’tveva vuccati yathāvuttena dutiyaṭṭhena. Vinayā (pāci. 91) nurūpato tesaṃ visesaṃ dasseti ‘‘tatthā’’tiādinā. Yamettha vattabbaṃ, taṃ heṭṭhā vuttameva.

12. Sannidhānaṃ sannidhi, tāya karīyateti sannidhikāro, annapānādi. Evaṃ kāra-saddassa kammatthataṃ sandhāya ‘‘sannidhikāraparibhoga’’nti vuttaṃ. Ayamaparo nayo – yathā ‘‘ācayaṃ gāmino’’ti vattabbe anunāsikalopena ‘‘ācayagāmino’’ti (dha. sa. 10) niddeso kato, evamidhāpi ‘‘sannidhikāraṃ paribhoga’’nti vattabbe anunāsikalopena ‘‘sannidhikāraparibhoga’’nti vuttaṃ, sannidhiṃ katvā paribhoganti attho. Vinayavasenāti vinayāgatācāravasena. Vinayāgatācāro hi uttaralopena ‘‘vinayo’’ti vutto, kāyavācānaṃ vā vinayanaṃ vinayo. Suttantanayapaṭipattiyā visuṃ gahitattā vinayācāroyeva idha labbhati. Sammā kilese likhatīti sallekhoti ca vinayācārassa visuṃ gahitattā suttantanayapaṭipatti eva. Paṭiggahitanti kāyena vā kāyapaṭibaddhena vā paṭiggahitaṃ. Aparajjūti aparasmiṃ divase. Datvāti parivattanavasena datvā. Ṭhapāpetvāti ca attano santakakaraṇena ṭhapāpetvā. Tesampi santakaṃ vissāsaggāhādivasena paribhuñjituṃ vaṭṭati. Suttantanayavasena sallekho eva na hoti.

Yāni ca tesaṃ anulomānīti ettha sānulomadhaññarasaṃ, madhukapuppharasaṃ, pakkaḍākarasañca ṭhapetvā avasesā sabbepi phalapupphapattarasā anulomapānānīti daṭṭhabbaṃ, yathāparicchedakālaṃ anadhiṭṭhitaṃ avikappitanti attho.

Sannidhīyateti sannidhi, vatthameva. Pariyāyati kappīyatīti pariyāyo, kappiyavācānusārena paṭipatti, tassa kathāti pariyāyakathā. Tabbiparīto nippariyāyo, kappiyampi anupaggamma santuṭṭhivasena paṭipatti, pariyāya-saddo vā kāraṇe, tasmā kappiyakāraṇavasena vuttā kathā pariyāyakathā. Tadapi avatvā santuṭṭhivasena vuttā nippariyāyo.‘‘Sace’’tiādi aññassa dānākāradassanaṃ. Pāḷiyā uddisanaṃ uddeso. Atthassa pucchā paripucchanaṃ. ‘‘Adātuṃ na vaṭṭatī’’ti iminā adāne sallekhakopanaṃ dasseti. Appahonteti kātuṃ appahonake sati. Paccāsāyāti cīvarapaṭilābhāsāya. Anuññātakāleti anatthate kathine eko pacchimakattikamāso, atthate kathine pacchimakattikamāsena saha hemantikā cattāro māsā, piṭṭhisamaye yo koci eko māsoti evaṃ tatiyakathinasikkhāpadādīsu anuññātasamaye. Suttanti cīvarasibbanasuttaṃ. Vinayakammaṃ katvāti mūlacīvaraṃ parikkhāracoḷaṃ adhiṭṭhahitvā paccāsācīvarameva mūlacīvaraṃ katvā ṭhapetabbaṃ, taṃ puna māsaparihāraṃ labhati, etena upāyena yāva icchati, tāva aññamaññaṃ mūlacīvaraṃ katvā ṭhapetuṃ labbhatīti vuttanayena, vikappanāvasena vā vinayakammaṃ katvā. Kasmā na vaṭṭatīti āha ‘‘sannidhi ca hoti sallekhañca kopetī’’ti.

Upari maṇḍapasadisaṃ padaracchannaṃ, sabbapaliguṇṭhimaṃ vā chādetvā kataṃ vayhaṃ. Ubhosu passesu suvaṇṇarajatādimayā gopānasiyo datvā garuḷapakkhakanayena katā sandamānitā. Phalakādinā kataṃ pīṭhakayānaṃ sivikā. Antolikāsaṅkhātā paṭapoṭalikā pāṭaṅkī. ‘‘Ekabhikkhussa hī’’tiādi tadatthassa samatthanaṃ. Araññatthāyāti araññagamanatthāya. Dhotapādakatthāyāti dhovitapādānamanurakkhaṇatthāya. Saṃhanitabbā bandhitabbāti saṅghāṭā, upāhanāyeva saṅghāṭā tathā, yugaḷabhūtā upāhanāti attho. Aññassa dātabbāti ettha vuttanayena dānaṃ veditabbaṃ.

Mañcoti nidassanamattaṃ. Sabbepi hi pīṭhabhisādayo nisīdanasayanayoggā gahetabbā tesupi tathāpaṭipajjitabbato.

Ābādhapaccayā eva attanā paribhuñjitabbā gandhā vaṭṭantīti dasseti ‘‘kaṇḍukacchuchavidosādiābādhe satī’’ti iminā. ‘‘Lakkhaṇe hi sati hetutthopi katthaci sambhavatī’’ti heṭṭhā vuttoyeva. Tattha kaṇḍūti khajju. Kacchūti vitacchikā. Chavidosoti kilāsādi. Āharāpetvāti ñātipavāritato bhikkhācāravattena vā na yena kenaci vā ākārena harāpetvā. Bhesajjapaccayehi gilānassa viññattipi vaṭṭati. ‘‘Anujānāmi bhikkhave , gandhaṃ gahetvā kavāṭe pañcaṅgulikaṃ dātuṃ, pupphaṃ gahetvā vihāre ekamantaṃ nikkhipitu’’nti (cūḷava. 264) vacanato ‘‘dvāre’’tiādi vuttaṃ. Gharadhūpanaṃ vihāravāsanā, cetiyagharavāsanā vā. Ādi-saddena cetiyapaṭimāpūjādīni saṅgaṇhāti.

Kilesehi āmasitabbato āmisaṃ, yaṃ kiñci upabhogārahaṃ vatthu, tasmā yathāvuttānampi pasaṅgaṃ nivāretuṃ ‘‘vuttāvasesaṃ daṭṭhabba’’nti āha, pārisesanayato gahitattā vuttāvasesaṃ daṭṭhabbanti adhippāyo. Kiṃ panetanti vuttaṃ ‘‘seyyathida’’ntiādi. Tathārūpe kāleti gāmaṃ pavisituṃ dukkarādikāle. Vallūroti sukkhamaṃsaṃ. Bhājana-saddo sappitelaguḷasaddehi yojetabbo tadavinābhāvittā. Kālassevāti pageva. Udakakaddameti udake ca kaddame ca. Nimitte cetaṃ bhummaṃ, bhāvalakkhaṇe vā. Acchathāti nisīdatha. Bhuñjantassevāti bhuñjato eva bhikkhuno, sampadānavacanaṃ, anādaratthe vā sāmivacanaṃ. Kiriyantarāvacchedanayogena hettha anādaratā. Gīvāyāmakanti bhāvanapuṃsakavacanaṃ, gīvaṃ āyametvā āyataṃ katvāti attho, yathā vā bhutte atibhuttatāya gīvā āyamitabbā hoti, tathātipi vaṭṭati. Catumāsampīti vassānassa cattāro māsepi. Kuṭumbaṃ vuccati dhanaṃ, tadassatthīti kuṭumbiko, muṇḍo ca so kuṭumbiko cāti muṇḍakuṭumbiko, tassa jīvikaṃ tathā, taṃ katvā jīvatīti attho. Nayadassanamattañcetaṃ āmisapadena dassitānaṃ sannidhivatthūnanti daṭṭhabbaṃ.

Tabbirahitaṃ samaṇapaṭipattiṃ dassento ‘‘bhikkhuno panā’’tiādimāha. Tattha ‘‘guḷapiṇḍo tālapakkappamāṇa’’nti sāratthadīpaniyaṃ vuttaṃ. Catubhāgamattanti kuṭumbamattanti vuttaṃ. ‘‘Ekā taṇḍulanāḷī’’ti vuttattā pana tassā catubhāgo ekapatthoti vadanti. Vuttañca –

‘‘Kuḍuvo pasato eko, pattho te caturo siyuṃ;

Āḷhako caturo patthā, doṇaṃ vā caturāḷhaka’’nti.

Kasmāti vuttaṃ ‘‘te hī’’tiādi. Āharāpetvāpi ṭhapetuṃ vaṭṭati, pageva yathāladdhaṃ. ‘‘Aphāsukakāle’’tiādinā suddhacittena ṭhapitassa paribhogo sallekhaṃ na kopetīti dasseti. Sammutikuṭikādayo catasso, avāsāgārabhūtena vā uposathāgārādinā saha pañcakuṭiyo sandhāya ‘‘kappiyakuṭiya’’ntiādi vuttaṃ. Sannidhi nāma natthi tattha antovutthaantopakkassa anuññātattā. ‘‘Tathāgatassā’’tiādinā adhikārānurūpaṃ atthaṃ payojeti. Pilotikakhaṇḍanti jiṇṇacoḷakhaṇḍaṃ.

13.‘‘Gīvaṃpasāretvā’’ti etena sayameva āpāthagamane doso natthīti dasseti. Ettakampīti vinicchayavicāraṇā vatthukittanampi. Payojanamattamevāti padatthayojanamattameva. Yassa pana padassa vitthārakathaṃ vinā na sakkā attho viññātuṃ, tattha vitthārakathāpi padatthasaṅgahameva gacchati.

Kutūhalavasena pekkhitabbato pekkhaṃ, naṭasatthavidhinā payogo. Naṭasamūhena pana janasamūhe kattabbavasena ‘‘naṭasammajja’’nti vuttaṃ. Janānaṃ sammadde samūhe katanti hi sammajjaṃ. Sārasamāse pana ‘‘pekkhāmaha’’ntipi vadanti, ‘‘sammajjadassanussava’’nti tesaṃ mate attho. Bhāratanāmakānaṃ dvebhātukarājūnaṃ, rāmarañño ca yujjhanādikaṃ tappasutehi ācikkhitabbato akkhānaṃ. Gantumpi na vaṭṭati, pageva taṃ sotuṃ. Pāṇinā tāḷitabbaṃ saraṃ pāṇissaranti āha ‘‘kaṃsatāḷa’’nti, lohamayo tūriyajātiviseso kaṃso, lohamayapatto vā, tassa tāḷanasaddanti attho. Pāṇīnaṃ tāḷanasaranti atthaṃ sandhāya pāṇitāḷantipi vadanti. Ghanasaṅkhātānaṃ tūriyavisesānaṃ tāḷanaṃ ghanatāḷaṃ nāma, daṇḍamayasammatāḷaṃ silātalākatāḷaṃ vā. Mantenāti bhūtāvisanamantena. Eketi sārasamāsācariyā, uttaravihāravāsino ca, yathā cettha, evamito paresupi ‘‘eke’’ti āgataṭṭhānesu. Te kira dīghanikāyassatthavisesavādino. Caturassaambaṇakatāḷaṃ nāma rukkhasāradaṇḍādīsu yena kenaci caturassaambaṇaṃ katvā catūsu passesu dhammena onaddhitvā vāditabhaṇḍassa tāḷanaṃ. Tañhi ekādasadoṇappamāṇamānavisesasaṇṭhānattā ‘‘ambaṇaka’’nti vuccati, bimbisakantipi tasseva nāmaṃ. Tathā kumbhasaṇṭhānatāya kumbho, ghaṭoyeva vā, tassa dhunananti khuddakabhāṇakā. Abbhokkiraṇaṃ raṅgabalikaraṇaṃ. Te hi naccaṭṭhāne devatānaṃ balikaraṇaṃ nāma katvā kīḷanti, yaṃ ‘‘nandī’’tipi vuccati . Itthipurisasaṃyogādikilesajanakaṃ paṭibhānacittaṃ sobhanakaraṇato sobhanakaraṃ nāma. ‘‘Sobhanagharaka’’nti sārasamāse vuttaṃ. Caṇḍāya alanti caṇḍālaṃ, ayoguḷakīḷā. Caṇḍālā nāma hīnajātikā sunakhamaṃsabhojino, tesaṃ idanti caṇḍālaṃ. Sāṇe udakena temetvā aññamaññaṃ ākoṭanakīḷā sāṇadhovanakīḷā. Vaṃsena kataṃ kīḷanaṃ vaṃsanti āha ‘‘veḷuṃ ussāpetvā kīḷana’’nti.

Nikhaṇitvāti bhūmiyaṃ nikhātaṃ katvā. Nakkhattakāleti nakkhattayogachaṇakāle. Tamatthaṃ aṅguttarāgame dasakanipātapāḷiyā (a. ni. 10.106) sādhento ‘‘vuttampiceta’’ntiādimāha. Tatthāti tasmiṃ aṭṭhidhovane. Indajālenāti aṭṭhidhovanamantaṃ parijappetvā yathā pare aṭṭhīniyeva passanti, na maṃsādīni, evaṃ maṃsādīnamantaradhāpanamāyāya. Indassa jālamiva hi paṭicchādituṃ samatthanato ‘‘indajāla’’nti māyā vuccati indacāpādayo viya. Aṭṭhidhovananti aṭṭhidhovanakīḷā.

Hatthiādīhi saddhiṃ yujjhitunti hatthiādīsu abhiruhitvā aññehi saddhiṃ yujjhanaṃ, hatthiādīhi ca saddhiṃ sayameva yujjhanaṃ sandhāya vuttaṃ, hatthiādīhi saddhiṃ aññehi yujjhituṃ, sayaṃ vā yujjhitunti hi attho. Teti hatthiādayo. Aññamaññaṃ mathenti vilothentīti mallā, bāhuyuddhakārakā, tesaṃ yuddhaṃ. Sampahāroti saṅgāmo. Balassa senāya aggaṃ gaṇanakoṭṭhāsaṃ karonti etthāti balaggaṃ, ‘‘ettakā hatthī, ettakā assā’’tiādinā balagaṇanaṭṭhānaṃ. Senaṃ viyūhanti ettha vibhajitvā ṭhapenti, senāya vā ettha byūhanaṃ vinyāsoti senābyūho, ‘‘ito hatthī hontu, ito assā hontū’’tiādinā yuddhatthaṃ caturaṅgabalāya senāya desavisesesu vicāraṇaṭṭhānaṃ, taṃ pana bhedato sakaṭabyūhādivasena. Ādi-saddena cakkapadumabyūhānaṃ daṇḍabhogamaṇḍalāsaṃhatabyūhānañca gahaṇaṃ, ‘‘tayo hatthī pacchimaṃ hatthānīkaṃ, tayo assā pacchimaṃ assānīkaṃ, tayo rathā pacchimaṃ rathānīkaṃ, cattāro purisā sarahatthā pattī pacchimaṃ pattānīka’’nti (pāci. 324 uyyodhikasikkhāpade) kaṇḍaviddhasikkhāpadassa padabhājanaṃ sandhāya ‘‘tayo…pe…ādinā nayena vuttassā’’ti āha. Tañca kho ‘‘dvādasapuriso hatthī, tipuriso asso, catupuriso ratho, cattāro purisā sarahatthā pattī’’ti (pāci. 314 uyyuttasenāsikkhāpade) vuttalakkhaṇato hatthiādigaṇanenāti daṭṭhabbaṃ, etena ca ‘‘cha hatthiniyo, eko ca hatthī idameka’’nti (mahāva. aṭṭha. 245) cammakkhandhakavaṇṇanāyaṃ vuttamanīkaṃ paṭikkhipati.

14. Kāraṇaṃ nāma phalassa ṭhānanti vuttaṃ ‘‘pamādo…pe… ṭhāna’’nti. Padānīti sārīādīnaṃ patiṭṭhānāni. Aṭṭhāpadanti saññāya dīghatā. ‘‘Aṭṭhapada’’ntipi paṭhanti. Dasapadaṃ nāma dvīhi pantīti vīsatiyā padehi kīḷanajūtaṃ. Aṭṭhapadadasapadesūti aṭṭhapadadasapadaphalakesu. Ākāseyeva kīḷananti ‘‘ayaṃ sārī asukapadaṃ mayā nītā, ayaṃ asukapada’’nti kevalaṃ mukheneva vadantānaṃ ākāseyeva jūtassa kīḷanaṃ. Nānāpathamaṇḍalanti anekavihitasārīmaggaparivaṭṭaṃ. Pariharitabbanti sāriyo pariharituṃ yuttakaṃ. Ito cito ca saranti parivattantīti sāriyo, yena kenaci katāni akkhabījāni. Tatthāti tāsu sārīsu, tasmiṃ vā apanayanupanayane. Jūtakhaliketi jūtamaṇḍale. ‘‘Jūtaphalake’’tipi adhunā pāṭho. Pāsakaṃ vuccati chasu passesu ekekaṃ yāva chakkaṃ dassetvā katakīḷanakaṃ, taṃ vaḍḍhetvā yathāladdhaṃ ekakādivasena sāriyo apanento, upanento ca kīḷanti, pasati aṭṭhapadādīsu bādhati, phusati cāti hi pāsako, catubbīsatividho akkho. Yaṃ sandhāya vuttaṃ –

‘‘Aṭṭhakaṃ mālikaṃ vuttaṃ, sāvaṭṭañca chakaṃ mataṃ;

Catukkaṃ bahulaṃ ñeyyaṃ, dvi bindusantibhadrakaṃ;

Catuvīsati āyā ca, munindena pakāsitā’’ti.

Tena kīḷanamidha pāsakakīḷanaṃ. Ghaṭanaṃ paharaṇaṃ, tena kīḷā ghaṭikāti āha ‘‘dīghadaṇḍakenā’’tiādi. Ghaṭena kumbhena kīḷā ghaṭikāti eke. Mañjiṭṭhikāya vāti mañjiṭṭhisaṅkhātassa yojanavallirukkhassa sāraṃ gahetvā pakkakasāvaṃ sandhāya vadati. Sitthodakena vāti [piṭṭhodakena vā (aṭṭhakathāyaṃ)] ca pakkamadhusitthodakaṃ. Salākahatthanti tālahīrādīnaṃ kalāpassetaṃ adhivacanaṃ. Bahūsu salākāsu visesarahitaṃ ekaṃ salākaṃ gahetvā tāsu pakkhipitvā puna taññeva uddharantā salākahatthena kīḷantīti keci. Guḷakīḷāti guḷaphalakīḷā, yena kenaci vā kataguḷakīḷā. Paṇṇena vaṃsākārena katā nāḷikā paṇṇanāḷikā, tenevāha ‘‘taṃdhamantā’’ti. Khuddake ka-paccayoti dasseti ‘‘khuddakanaṅgala’’nti iminā. Hatthapādānaṃ mokkhena mocanena cayati parivattati etāyāti mokkhacikā, tenāha ‘‘ākāse vā’’tiādi. Paribbhamanattāyeva taṃ cakkaṃ nāmāti dassetuṃ ‘‘paribbhamanacakka’’nti vuttaṃ.

Paṇṇena katā nāḷi paṇṇanāḷi, iminā pattāḷhakapadadvayassa yathākkamaṃ pariyāyaṃ dasseti. Tena katā pana kīḷā pattāḷhakāti vuttaṃ ‘‘tāyā’’tiādi. Khuddako ratho rathako ka-saddassa khuddakatthavacanato. Esa nayo sesapadesupi. Ākāse vā yaṃ ñāpeti, tassa piṭṭhiyaṃ vā yathā vā tathā vā akkharaṃ likhitvā ‘‘evamida’’nti jānanena kīḷā akkharikā, pucchantassa mukhāgataṃ akkharaṃ gahetvā naṭṭhamuttilābhādijānanakīḷātipi vadanti. Vajja-saddo aparādhatthoti āha ‘‘yathāvajjaṃ nāmā’’tiādi. Vāditānurūpaṃ naccanaṃ, gāyanaṃ vā yathāvajjantipi vadanti. ‘‘Evaṃ kate jayo bhavissati, evaṃ kate parājayo’’ti jayaparājayaṃ purakkhatvā payogakaraṇavasena parihārapathādīnampi jūtappamādaṭṭhānabhāvo veditabbo, paṅgacīrādīhi ca vaṃsādīhi kattabbā kiccasiddhi, asiddhi cāti jayaparājayāvaho payogo vutto, yathāvajjanti ca kāṇādīhi sadisākāradassanehi jayaparājayavasena jūtakīḷikabhāvena vuttaṃ. Sabbepi hete jotenti pakāsenti etehi tappayogikā jayaparājayavasena, javanti ca gacchanti jayaparājayaṃ etehīti vā atthena jūtasaddavacanīyataṃ nātivattanti.

15.Pamāṇātikkantāsananti ‘‘aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulenā’’ti vuttappamāṇato atikkantāsanaṃ. Kammavasena payojanato ‘‘anuyuttā viharantīti padaṃ apekkhitvā’’ti vuttaṃ. Vāḷarūpānīti āharimāni sīhabyagghādivāḷarūpāni. Vuttañhi bhikkhunivibhaṅge ‘‘pallaṅko nāma āharimehi vāḷehi kato’’ti (pāci. 984) ‘‘akappiyarūpākulo akappiyamañco pallaṅko’’ti sārasamāse vuttaṃ. Dīghalomako mahākojavoti caturaṅgulādhikalomo kāḷavaṇṇo mahākojavo. Kuvuccati pathavī, tassaṃ javati sobhanavitthaṭavasenāti kojavo. ‘‘Caturaṅgulādhikāni kira tassa lomānī’’ti vacanato caturaṅgulato heṭṭhā vaṭṭatīti vadanti. Uddalomī ekantalomīti visesadassanametaṃ, tasmā yadi tāsu na pavisati, vaṭṭatīti gahetabbaṃ. Vānavicittanti bhitticchadādiākārena vānena sibbanena vicitraṃ. Uṇṇāmayattharaṇanti migalomapakatamattharaṇaṃ. Setattharaṇoti dhavalattharaṇo. Sītatthikehi sevitabbattā setattharaṇo, ‘‘bahumudulomako’’tipi vadanti. Ghanapupphakoti sabbathā pupphākārasampanno. ‘‘Uṇṇāmayattharaṇoti uṇṇāmayo lohitattharaṇo’’ti (sārattha. ṭī. 258) sāratthadīpaniyaṃ vuttaṃ. Āmalakapattākārāhi pupphapantīhi yebhuyyato katattā āmalakapattotipi vuccati.

Tiṇṇaṃ tūlānanti rukkhatūlalatātūlapoṭakītūlasaṅkhātānaṃ tiṇṇaṃ tūlānaṃ. Uditaṃ dvīsu lomaṃ dasā yassāti uddalomī i-kārassa akāraṃ, ta-kārassa lopaṃ, dvibhāvañca katvā. Ekasmiṃ ante lomaṃ dasā yassāti ekantalomī. Ubhayattha kecīti sārasamāsācariyā, uttaravihāravāsino ca. Tesaṃ vāde pana uditamekato uggataṃ lomamayaṃ pupphaṃ yassāti uddalomī vuttanayena. Ubhato antato ekaṃ sadisaṃ lomamayaṃ pupphaṃ yassāti ekantalomīti vacanattho. Vinayaṭṭhakathāyaṃ pana ‘‘uddalomīti ekato uggatalomaṃ uṇṇāmayattharaṇaṃ. ‘Uddhalomī’tipi pāṭho. Ekantalomīti ubhato uggatalomaṃ uṇṇāmayattharaṇa’’nti (mahāva. aṭṭha. 254) vuttaṃ, nāmamattamesa viseso. Atthato pana aggahitāvaseso aṭṭhakathādvayepi natthīti daṭṭhabbo.

Koseyyañca kaṭṭissañca kaṭṭissāni virūpekasesavasena. Tehi pakatamattharaṇaṃ kaṭṭissaṃ. Etadevatthaṃ dassetuṃ ‘‘koseyyakaṭṭissamayapaccattharaṇa’’nti vuttaṃ, koseyyasuttānamantarantaraṃ suvaṇṇamayasuttāni pavesetvā vītamattharaṇanti vuttaṃ hoti. Suvaṇṇasuttaṃ kira ‘‘kaṭṭissaṃ, kassaṭa’’nti ca vadanti. Teneva ‘‘koseyyakassaṭamaya’’nti ācariyadhammapālattherena (dī. ni. ṭī. 1.15) vuttaṃ. Kaṭṭissaṃ nāma vākavisesotipi vadanti. Ratanaparisibbitanti ratanehi saṃsibbitaṃ, suvaṇṇalittanti keci. Suddhakoseyyanti ratanaparisibbanarahitaṃ. Vinayeti vinayaṭṭhakathaṃ, vinayapariyāyaṃ vā sandhāya vuttaṃ. Idha hi suttantikapariyāye ‘‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni vaṭṭantī’’ti vuttaṃ. Vinayapariyāyaṃ pana patvā garuke ṭhātabbattā suddhakoseyyameva vaṭṭati, netarānīti vinicchayo veditabbo, suttantikapariyāye pana ratanaparisibbanarahitāpi tūlikā na vaṭṭati, itarāni vaṭṭanti, sacepi tāni ratanaparisibbitāni, bhūmattharaṇavasena yathānurūpaṃ mañcapīṭhādīsu ca upanetuṃ vaṭṭantīti. Suttantadesanāya gahaṭṭhānampi vasena vuttattā tesaṃ saṅgaṇhanatthaṃ ‘‘ṭhapetvā…pe… na vaṭṭantīti vutta’’nti apare. Dīghanikāyaṭṭhakathāyanti katthaci pāṭho, porāṇadīghanikāyaṭṭhakathāyanti attho. Naccayogganti naccituṃ pahonakaṃ. Karonti ettha naccanti kuttakaṃ, taṃ pana uddalomīekantalomīvisesameva. Vuttañca –

‘‘Dvidasekadasānyudda-lomīekantalomino;

Tadeva soḷasitthīnaṃ, naccayoggañhi kuttaka’’nti.

Hatthino piṭṭhiyaṃ attharaṃ hatthattharaṃ. Evaṃ sesapadesupi. Ajinacammehīti ajinamigacammehi, tāni kira cammāni sukhumatarāni, tasmā dupaṭṭatipaṭṭāni katvā sibbanti. Tena vuttaṃ ‘‘ajinappaveṇī’’ti, uparūpari ṭhapetvā sibbanavasena hi santatibhūtā ‘‘paveṇī’’ti vuccati. Kadalīmigoti mañjārākāramigo, tassa dhammena kataṃ pavarapaccattharaṇaṃ tathā. ‘‘Taṃ kirā’’tiādi tadākāradassanaṃ, tasmā suddhameva kadalīmigacammaṃ vaṭṭatīti vadanti. Uttaraṃ uparibhāgaṃ chādetīti uttaracchado, vitānaṃ. Tampi lohitameva idhādhippetanti āha ‘‘rattavitānenā’’ti. ‘‘Yaṃ vattati, taṃ sauttaraccheda’’nti ettha seso, saṃsibbitabhāvena saddhiṃ vattatīti attho. Rattavitānesu ca kāsāvaṃ vaṭṭati, kusumbhādirattameva na vaṭṭati, tañca kho sabbarattameva. Yaṃ pana nānāvaṇṇaṃ vānacittaṃ vā lepacittaṃ vā, taṃ vaṭṭati. Paccattharaṇasseva padhānattā tappaṭibaddhaṃ setavitānampi na vaṭṭatīti vuttaṃ. Ubhatoti ubhayattha mañcassa sīsabhāge, pādabhāge cāti attho. Etthāpi sauttaracchade viya vinicchayo. Padumavaṇṇaṃ vāti nātirattaṃ sandhāyāha. Vicitraṃ vāti pana sabbathā kappiyattā vuttaṃ, na pana ubhato upadhānesu akappiyattā. Na hi lohitaka-saddo citte vaṭṭati. Paṭalikaggahaṇeneva cittakassāpi attharaṇassa saṅgahetabbappasaṅgato. Sace pamāṇayuttanti vuttamevatthaṃ byatirekato samatthetuṃ āha ‘‘mahāupadhānaṃ pana paṭikkhitta’’nti. Mahāupadhānanti ca pamāṇātikkantaṃ upadhānaṃ. Sīsappamāṇameva hi tassa pamāṇaṃ. Vuttañca ‘‘anujānāmi bhikkhave, sīsappamāṇaṃ bibbohanaṃ kātu’’nti (cūḷava. 297) sīsappamāṇañca nāma yassa vitthārato tīsu kaṇṇesu dvinnaṃ kaṇṇānaṃ antaraṃ miniyamānaṃ vidatthi ceva caturaṅgulañca hoti. Bibbohanassa majjhaṭṭhānaṃ tiriyato muṭṭhiratanaṃ hoti, dīghato pana diyaḍḍharatanaṃ vā dviratanaṃ vā. Taṃ pana akappiyattāyeva paṭikkhittaṃ, na tu uccāsayanamahāsayanapariyāpannattā. Dvepīti sīsūpadhānaṃ, pādūpadhānañca. Paccattharaṇaṃ datvāti paccattharaṇaṃ katvā attharitvāti attho, idañca gilānameva sandhāya vuttaṃ. Tenāha senāsanakkhandhakavaṇṇanāyaṃ ‘‘agilānassāpi sīsūpadhānañca pādūpadhānañcāti dvayameva vaṭṭati. Gilānassa bibbohanāni santharitvā upari paccattharaṇaṃ katvā nipajjitumpi vaṭṭatī’’ti (cūḷava. aṭṭha. 297) vuttanayenevāti vinaye bhagavatā vuttanayeneva. Kathaṃ pana vuttanti āha ‘‘vuttañheta’’ntiādi. Yathā aṭṭhaṅgulapādakaṃ hoti, evaṃ āsandiyā pādacchindanaṃ veditabbaṃ. Pallaṅkassa pana āharimāni vāḷarūpāni āharitvā puna appaṭibaddhatākāraṇampi bhedanameva. Vijaṭetvāti jaṭaṃ nibbedhetvā. Bibbohanaṃ kātunti tāni vijaṭitatūlāni anto pakkhipitvā bibbohanaṃ kātuṃ.

16.‘‘Mātukucchito nikkhantadārakāna’’nti etena aṇḍajajalābujānameva gahaṇaṃ, mātukucchito nikkhantattāti ca kāraṇaṃ dasseti, tenevāyamattho sijjhati ‘‘anekadivasāni antosayanahetu esa gandho’’ti. Ucchādenti ubbaṭṭenti. Saṇṭhānasampādanatthanti susaṇṭhānatāsampādanatthaṃ. Parimaddantīti samantato maddanti.

Tesaṃyeva dārakānanti puññavantānameva dārakānaṃ. Tesameva hi pakaraṇānurūpatāya gahaṇaṃ. Mahāmallānanti mahataṃ bāhuyuddhakārakānaṃ. Ādāso nāma maṇḍanakapakatikānaṃ manussānaṃ attano mukhachāyāpassanatthaṃ kaṃsalohādīhi kato bhaṇḍaviseso. Tādisaṃ sandhāya ‘‘yaṃ kiñci…pe… na vaṭṭatī’’ti vuttaṃ. Alaṅkārañjanameva na bhesajjañjanaṃ. Maṇḍanānuyogassa hi adhippetattā tamidhānadhippetaṃ. Loke mālā-saddo baddhamālāyameva ‘‘mālā mālyaṃ pupphadāme’’ti vacanato. Sāsane pana suddhapupphesupi niruḷhoti āha ‘‘abaddhamālā vā’’ti. Kāḷapīḷakādīnanti kāḷavaṇṇapīḷakādīnaṃ. Mattikakakkanti osadhehi abhisaṅkhataṃ yogamattikācuṇṇaṃ. Dentīti vilepenti. Caliteti vikārāpajjanavasena calanaṃ patte , kupiteti attho. Tenāti sāsapakakkena. Doseti kāḷapīḷakādīnaṃ hetubhūte lohitadose. Khāditeti apanayanavasena khādite. Sannisinneti tādise duṭṭhalohite parikkhīṇe. Mukhacuṇṇakenāti mukhavilepanena . Cuṇṇentīti vilimpenti. Taṃ sabbanti mattikākakkasāsapatilahaliddikakkadānasaṅkhātaṃ mukhacuṇṇaṃ, mukhavilepanañca na vaṭṭati. Atthānukkamasambhavato hi ayaṃ padadvayassa vaṇṇanā. Mukhacuṇṇasaṅkhātaṃ mukhavilepananti vā padadvayassa tulyādhikaraṇavasena atthavibhāvanā.

Hatthabandhanti hatthe bandhitabbamābharaṇaṃ, taṃ pana saṅkhakapālādayoti āha ‘‘hatthe’’tiādi. Saṅkho eva kapālaṃ tathā. ‘‘Apare’’tiādinā yathākkamaṃ ‘‘sikhābandha’’ntiādi padānamatthaṃ saṃvaṇṇeti. Tattha sikhanti cūḷaṃ. Cīrakaṃ nāma yena cūḷāya thirakaraṇatthaṃ, sobhanatthañca vijjhati. Muttāya, muttā eva vā latā muttālatā, muttāvaḷi. Daṇḍo nāma catuhatthoti vuttaṃ ‘‘catuhatthadaṇḍaṃ vā’’ti. Alaṅkatadaṇḍakanti pana tato omakaṃ rathayaṭṭhiādikaṃ sandhāyāha. Bhesajjanāḷikanti bhesajjatumbaṃ. Pattādiolambanaṃ vāmaṃseyeva aciṇṇanti vuttaṃ ‘‘vāmapasse olaggita’’nti. Kaṇṇikā nāma kūṭaṃ, tāya ca ratanena ca parikkhitto koso yassa tathā. Pañcavaṇṇasuttasibbitanti nīlapītalohitodātamañjiṭṭhavasena pañcavaṇṇehi suttehi sibbitaṃ tividhampi chattaṃ. Ratanamattāyāmaṃ caturaṅgulavitthatanti tesaṃ paricayaniyāmena vā nalāṭe bandhituṃ pahonakappamāṇena vā vuttaṃ. ‘‘Kesantaparicchedaṃ dassetvā’’ti etena tadanajjhottharaṇavasena bandhanākāraṃ dasseti. Meghamukheti abbhantare. ‘‘Maṇi’’nti idaṃ siromaṇiṃ sandhāya vuttanti āha ‘‘cūḷāmaṇi’’nti, cūḷāyaṃ maṇinti attho. Camarassa ayaṃ cāmaro, sveva vālo, tena katā bījanī cāmaravālabījanī. Aññāsaṃ pana makasabījanīvākamayabījanīusīramayabījanīmorapiñchamayabījanīnaṃ, vidhūpanatālavaṇṭānañca kappiyattā tassāyeva gahaṇaṃ daṭṭhabbaṃ.

17. Duggatito, saṃsārato ca niyyāti etenāti niyyānaṃ, saggamaggo, mokkhamaggo ca. Taṃ niyyānamarahati, tasmiṃ vā niyyāne niyuttā, taṃ vā niyyānaṃ phalabhūtaṃ etissāti niyyānikā, vacīduccaritakilesato niyyātīti vā niyyānikā ī-kārassa rassattaṃ, ya-kārassa ca ka-kāraṃ katvā. Anīya-saddo hi bahulā katvatthābhidhāyako. Cetanāya saddhiṃ samphappalāpavirati idha adhippetā. Tappaṭipakkhato aniyyānikā, samphappalāpo, tassā bhāvo aniyyānikattaṃ, tasmā aniyyānikattā.Tiracchānabhūtāti tirokaraṇabhūtā vibandhanabhūtā. Sopi nāmāti ettha nāma-saddo garahāyaṃ. Kammaṭṭhānabhāveti aniccatāpaṭisaṃyuttattā catusaccakammaṭṭhānabhāve. Kāmassādavasenāti kāmasaṅkhātaassādavasena. Saha atthenāti sātthakaṃ, hitapaṭisaṃyuttanti attho. Upāhanāti yānakathāsambandhaṃ sandhāya vuttaṃ. Suṭṭhu nivesitabboti suniviṭṭho. Tathā dunniviṭṭho. Gāma-saddena gāmavāsī janopi gahitoti āha ‘‘asukagāmavāsino’’tiādi.

Sūrakathāti ettha sūra-saddo vīravācakoti dasseti ‘‘sūro ahosī’’ti iminā. Visikhā nāma maggasanniveso, idha pana visikhāgahaṇena tannivāsinopi gahitā ‘‘sabbo gāmo āgato’’tiādīsu viya, tenevāha ‘‘saddhā pasannā’’tiādi.

Kumbhassa ṭhānaṃ nāma udakaṭṭhānanti vuttaṃ ‘‘udakaṭṭhānakathā’’ti. Udakatitthakathātipi vuccati tattheva samavarodhato. Apica kumbhassa karaṇaṭṭhānaṃ kumbhaṭṭhānaṃ. Tadapadesena pana kumbhadāsiyo vuttāti dasseti ‘‘kumbhadāsikathā vā’’ti iminā. Pubbe petā kālaṅkatāti pubbapetā. ‘‘Peto pareto kālaṅkato’’ti hi pariyāyavacanaṃ. Heṭṭhā vuttanayamatidisituṃ ‘‘tatthā’’tiādi vuttaṃ.

Purimapacchimakathāhi vimuttāti idhāgatāhi purimāhi, pacchimāhi ca kathāhi vimuttā. Nānāsabhāvāti atta-saddassa sabhāvapariyāyabhāvamāha. Asukena nāmāti pajāpatinā brahmunā, issarena vā. Uppattiṭhitisambhārādivasena lokaṃ akkhāyati etāyāti lokakkhāyikā, sā pana lokāyatasamaññe vitaṇḍasatthe nissitā sallāpakathāti dasseti ‘‘lokāyatavitaṇḍasallāpakathā’’ti iminā. Lokā bālajanā āyatanti ettha ussahanti vādassādenāti lokāyataṃ, loko vā hitaṃ na yatati na īhati tenāti lokāyataṃ. Tañhi ganthaṃ nissāya sattā puññakiriyāya cittampi na uppādenti . Aññamaññaviruddhaṃ, saggamokkhaviruddhaṃ vā kathaṃ tanonti etthāti vitaṇḍo, viruddhena vā vādadaṇḍena tāḷenti ettha vādinoti vitaṇḍo, sabbattha niruttinayena padasiddhi.

Sāgaradevena khatoti ettha sāgararañño puttehi khatotipi vadanti. Vijjati pavedanahetubhūtā muddhā yassāti samuddo dha-kārassa da-kāraṃ katvā, saha-saddo cettha vijjamānatthavācako ‘‘salomakosapakkhako’’tiādīsu viya. Bhavoti vuddhi bhavati vaḍḍhatīti katvā. Vibhavoti hāni tabbirahato. Dvandato pubbe suyyamāno itisaddo paccekaṃ yojetabboti āha ‘‘iti bhavo iti abhavo’’ti. Yaṃ vā taṃ vāti yaṃ kiñci, atha taṃ aniyamanti attho. Abhūtañhi aniyamatthaṃ saha vikappena yaṃtaṃ-saddehi dīpenti ācariyā. Apica bhavoti sassato. Abhavoti ucchedo. Bhavoti vā kāmasukhaṃ. Abhavoti attakilamatho.

Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsa tiracchānakathā nāma honti. Atha vā pāḷiyaṃ sarūpato anāgatāpi araññapabbatanadīdīpakathā iti-saddena saṅgahetvā battiṃsa tiracchānakathāti vuccanti. Pāḷiyañhi ‘‘iti vā’’ti ettha iti-saddo pakārattho, -saddo vikappanattho. Idaṃ vuttaṃ hoti ‘‘evaṃpakāraṃ, ito aññaṃ vā tādisaṃ niratthakakathaṃ anuyuttā viharantī’’ti, ādiattho vā iti-saddo iti vā iti evarūpā ‘‘naccagītavāditavisūkadassanā paṭivirato’’tiādīsu (dī. ni. 1.10, 164; ma. ni. 1.293, 411; 2.11, 418; 3.14, 102; a. ni. 10.99) viya, iti evamādiṃ aññampi tādisaṃ kathamanuyuttā viharantīti attho.

18. Viruddhassa gahaṇaṃ viggaho, so yesanti viggāhikā, tesaṃ tathā, viruddhaṃ vā gaṇhāti etāyāti viggāhikā, sāyeva kathā tathā. Sārambhakathāti upārambhakathā. Sahitanti pubbāparāviruddhaṃ. Tatoyeva siliṭṭhaṃ. Taṃ pana atthakāraṇayuttatāyāti dassetuṃ ‘‘atthayuttaṃ kāraṇayuttanti attho’’ti vuttaṃ. Nti vacanaṃ. Parivattitvā ṭhitaṃ sapattagato asamattho yodho viya na kiñci jānāsi, kintu sayameva parājesīti adhippāyo. Vādo dosoti pariyāyavacanaṃ. Tathā caravicarāti. Tattha tatthāti tasmiṃ tasmiṃ ācariyakule. Nibbedhehīti mayā ropitaṃ vādaṃ vissajjehi.

19. Dūtassa kammaṃ dūteyyaṃ, tassa kathā tathā, tassaṃ. Idha, amutrāti upayogatthe bhummavacanaṃ, tenāha ‘‘asukaṃ nāma ṭhāna’’nti. Vitthārato vinicchayo vinayaṭṭhakathāyaṃ (pārā. aṭṭha. 436-437) vuttoti saṅkhepato idha dassetuṃ ‘‘saṅkhepato panā’’tiādi vuttaṃ. Gihisāsananti yathāvuttaviparītaṃ sāsanaṃ. Aññesanti gihīnaññeva.

20.Tividhenāti sāmantajappanairiyāpathasannissitapaccayapaṭisevanabhedato tividhena. Vimhāpayantīti ‘‘ayamacchariyapuriso’’ti attani paresaṃ vimhayaṃ sampahaṃsanaṃ acchariyaṃ uppādenti. Vipubbañhi mhi-saddaṃ sampahaṃsane vadanti saddavidū. Sampahaṃsanākāro ca acchariyaṃ. Lapantīti attānaṃ vā dāyakaṃ vā ukkhipitvā yathā so kiñci dadāti, evaṃ ukkācetvā ukkhipanavasena dīpetvā kathenti. Nimittaṃ sīlametesanti nemittikāti taddhitavasena tassīlattho yathā ‘‘paṃsukūliko’’ti (mahāni. 52) apica nimittena vadanti, nimittaṃ vā karontīti nemittikā. Nimittanti ca paresaṃ paccayadānasaññuppādakaṃ kāyavacīkammaṃ vuccati. Nippeso nippisanaṃ cuṇṇaṃ viya karaṇaṃ. Nippisantīti vā nippesā, nippesāyeva nippesikā, nippisanaṃ vā nippeso, taṃ karontītipi nippesikā. Nippeso ca nāma bhaṭapuriso viya lābhasakkāratthaṃ akkosanakhuṃsanuppaṇḍanaparapiṭṭhimaṃsikatā. Lābhena lābhanti ito lābhena amutra lābhaṃ. Nijigīsanti magganti pariyesantīti pariyāyavacanaṃ. Kuhakādayo saddā kuhānādīni nimittaṃ katvā taṃsamaṅgipuggalesu pavattāti āha ‘‘kuhanā…pe… adhivacana’’nti. Aṭṭhakathañcāti taṃtaṃpāḷisaṃvaṇṇanābhūtaṃ porāṇaṭṭhakathañca.

Majjhimasīlavaṇṇanā niṭṭhitā.

Mahāsīlavaṇṇanā

21. Aṅgāni ārabbha pavattattā aṅgasahacaritaṃ satthaṃ ‘‘aṅga’’nti vuttaṃ uttarapadalopena vā. Nimittanti etthāpi eseva nayo, tenāha ‘‘hatthapādādīsū’’tiādi. Keci pana ‘‘aṅganti aṅgavikāraṃ paresaṃ aṅgavikāradassanenāpi lābhālābhādivijānana’’nti vadanti. Nimittasatthanti nimittena sañjānanappakāradīpakaṃ satthaṃ, taṃ vatthunā vibhāvetuṃ ‘‘paṇḍurājā’’tiādimāha. Paṇḍurājāti ca ‘‘dakkhiṇārāmādhipati’’ icceva vuttaṃ. Sīhaḷadīpe dakkhiṇārāmanāmakassa saṅghārāmassa kārakoti vadanti. ‘‘Dakkhiṇamadhurādhipatī’’ti ca katthaci likhitaṃ, dakkhiṇamadhuranagarassa adhipatīti attho. Muttāyoti muttikā. Muṭṭhiyāti hatthamuddāya. Gharagolikāyāti sarabunā. So ‘‘muttā’’ti saññānimittenāha, saṅkhyānimittena pana ‘‘tisso’’ti.

‘‘Mahantāna’’nti etena appakaṃ nimittameva, mahantaṃ pana uppādoti nimittuppādānaṃ visesaṃ dasseti. Uppatitanti uppatanaṃ. Subhāsubhaphalaṃ pakāsento uppajjati gacchatīti uppādo, uppātopi, subhāsubhasūcikā bhūtavikati. So hi dhūmo viya aggissa kammaphalassa pakāsanamattameva karoti, na tu tamuppādetīti. Idanti idaṃ nāma phalaṃ. Evanti iminā nāma ākārena. Ādisantīti niddisanti. Pubbaṇhasamayeti kālavasena. Idaṃ nāmāti vatthuvasena vadati. Yo vasabhaṃ, kuñjaraṃ, pāsādaṃ, pabbataṃ vā āruḷhamattānaṃ supine passati, tassa ‘‘idaṃ nāma phala’’ntiādinā hi vatthukittanaṃ hoti. Supinakanti supinasatthaṃ. Aṅgasampattivipattidassanamattena pubbe ‘‘aṅga’’nti vuttaṃ, idha pana mahānubhāvatādinipphādakalakkhaṇavisesadassanena ‘‘lakkhaṇa’’nti ayametesaṃ viseso, tenāha ‘‘iminālakkhaṇenā’’tiādi. Lakkhaṇanti hi aṅgapaccaṅgesu dissamānākāravisesaṃ sattisirivacchagadāpāsādādikamadhippetaṃ taṃ taṃ phalaṃ lakkhīyati anenāti katvā, satthaṃ pana tappakāsanato lakkhaṇaṃ. Āhateti purāṇe. Anāhateti nave. Ahateti pana pāṭhe vuttavipariyāyena attho. Ito paṭṭhāyāti devarakkhasamanussādibhedena yathāphalaṃ parikappitena vividhavatthabhāge ito vā etto vā sañchinne idaṃ nāma bhogādiphalaṃ hoti. Evarūpena dārunāti palāsasiriphalādidārunā, tathā dabbiyā. Yadi dabbihomādīnipi aggihomāneva , atha kasmā visuṃ vuttānīti āha ‘‘evarūpāyā’’tiādi. Dabbihomādīni homopakaraṇādivisesehi phalavisesadassanavasena vuttāni, aggihomaṃ pana vuttāvasesasādhanavasena vuttanti adhippāyo. Tenāha ‘‘dabbihomādīnī’’tiādi.

Kuṇḍakoti taṇḍulakhaṇḍaṃ, tilassa idanti telaṃ, samāsataddhitapadāni pasiddhesu sāmaññabhūtānīti visesakaraṇatthaṃ ‘‘tilatelādika’’nti vuttaṃ. Pakkhipananti pakkhipanatthaṃ. ‘‘Pakkhipanavijja’’ntipi pāṭho, pakkhipanahetubhūtaṃ vijjanti attho. Dakkhiṇakkhakajaṇṇulohitādīhīti dakkhiṇakkhakalohitadakkhiṇajaṇṇulohitādīhi. ‘‘Pubbe’’tiādinā aṅgaaṅgavijjānaṃ visesadassanena punaruttabhāvamapaneti. Aṅgulaṭṭhiṃ disvāti aṅgulibhūtaṃ, aṅguliyā vā jātaṃ aṭṭhiṃ passitvā, aṅgulicchavimattaṃ apassitvā tadaṭṭhivipassanavaseneva byākarontīti vuttaṃ hoti. ‘‘Aṅgalaṭṭhinti sarīra’’nti (dī. ni. ṭī. 1.21) pana ācariyadhammapālattherena vuttaṃ, evaṃ sati aṅgapaccaṅgānaṃ viruhanabhāvena laṭṭhisadisattā sarīrameva aṅgalaṭṭhīti viññāyati. Kulaputtoti jātikulaputto, ācārakulaputto ca. Disvāpīti ettha api-saddo adisvāpīti sampiṇḍanattho. Abbhino satthaṃ abbheyyaṃ. Māsurakkhena kato gantho māsurakkho. Rājūhi paribhūttaṃ satthaṃ rājasatthaṃ. Sabbānipetāni khattavijjāpakaraṇāni. Siva-saddo santiatthoti āha ‘‘santikaraṇavijjā’’ti, upasaggūpasamanavijjāti attho. Sivā-saddameva rassaṃ katvā evamahāti sandhāya ‘‘siṅgālarutavijjā’’ti vadanti, siṅgālānaṃ rute subhāsubhasañjānanavijjāti attho. ‘‘Bhūtavejjamantoti bhūtavasīkaraṇamanto. Bhūrighareti antopathaviyaṃ kataghare, mattikāmayaghare vā. ‘‘Bhūrivijjā sassabuddhikaraṇavijjā’’ti sārasamāse. Sappāvhāyanavijjāti sappāgamanavijjā. Visavantameva vāti visavamānameva vā. Bhāvaniddesassa hi māna-saddassa antabyappadeso. Yāya karonti, sā visavijjāti yojanā. ‘‘Visatantrameva vā’’tipi pāṭho. Evaṃ sati sarūpadassanaṃ hoti, visavicāraṇaganthoyevāti attho. Tantranti hi ganthassa parasamaññā. Sapakkhakaapakkhakadvipadacatuppadānanti piṅgalamakkhikādisapakkhakagharagolikādiapakkhakadevamanussacaṅgorādidvipada- kaṇṭasasajambukādicatuppadānaṃ . Rutaṃ vassitaṃ. Gataṃ gamanaṃ, etena ‘‘sakuṇavijjā’’ti idha migasaddassa lopaṃ, nidassanamattaṃ vā dasseti. Sakuṇañāṇanti sakuṇavasena subhāsubhaphalassa jānanaṃ. Nanu sakuṇavijjāya eva vāyasavijjāpaviṭṭhāti āha ‘‘taṃ visuññeva sattha’’nti. Taṃtaṃpakāsakasatthānurūpavasena hi idha tassa tassa vacananti daṭṭhabbaṃ.

Paripakkagatabhāvo attabhāvassa, jīvitakālassa ca vasena gahetabboti dasseti ‘‘idānī’’tiādinā. Ādiṭṭhañānanti ādisitabbassa ñāṇaṃ. Sararakkhaṇanti sarato attānaṃ, attato vā sarassa rakkhaṇaṃ. ‘‘Sabbasaṅgāhika’’nti iminā miga-saddassa sabbasakuṇacatuppadesu pavattiṃ dasseti, ekasesaniddeso vā esa catuppadesveva miga-saddassa niruḷhattā. Sabbesampi sakuṇacatuppadānaṃ rutajānanasatthassa migacakkasamaññā, yathā taṃ subhāsubhajānanappakāre sabbato bhadraṃ cakkādisamaññāti āha ‘‘sabba…pe… vutta’’nti.

22.‘‘Sāmino’’tiādi pasaṭṭhāpasaṭṭhakāraṇavacanaṃ. Lakkhaṇanti tesaṃ lakkhaṇappakāsakasatthaṃ. Pārisesanayena avasesaṃ āvudhaṃ. ‘‘Yamhi kule’’tiādinā imasmiṃ ṭhāne tathājānanahetu eva sesaṃ lakkhaṇanti dasseti. Ayaṃ visesoti ‘‘lakkhaṇa’’nti heṭṭhā vuttā lakkhaṇato viseso. Tadatthāvikaraṇatthaṃ ‘‘idañcettha vatthū’’ti vuttaṃ aggiṃ dhamamānanti aggiṃ mukhavātena jālentaṃ. Makkhesīti vināseti. Piḷandhanakaṇṇikāyāti kaṇṇālaṅkārassa. Gehakaṇṇikāyāti gehakūṭassa, etena ekasesanayaṃ, sāmaññaniddesaṃ vā upetaṃ. Kacchapalakkhaṇanti kummalakkhaṇaṃ. Sabbacatuppadānanti miga-saddassa catuppadavācakattamāha.

23.Asukadivaseti dutiyātatiyāditithivasena vuttaṃ. Asukanakkhattenāti assayujabharaṇīkattikārohaṇīādinakkhattayogavasena. Vippavutthānanti vippavasitānaṃ sadesato nikkhantānaṃ. Upasaṅkamanaṃ upayānaṃ. Apayānaṃ paṭikkamanaṃ. Dutiyapadepīti ‘‘bāhirānaṃ raññaṃ…pe… bhavissatī’’ti vutte dutiyavākyepi. ‘‘Abbhantarānaṃ raññaṃ jayo’’tiādīhi dvīhi vākyehi vuttā jayaparājayā pākaṭāyeva.

24.Rāhūti rāhu nāma asurissaro asurarājā. Tathā hi mahāsamayasutte asuranikāye vuttaṃ –

‘‘Satañca baliputtānaṃ, sabbe verocanāmakā;

Sannayhitvā balisenaṃ, rāhubhaddamupāgamu’’nti. (dī. ni. 2.339);

Tassa candimasūriyānaṃ gahaṇaṃ saṃyuttanikāye candimasuttasūriyasuttehi dīpetabbaṃ. Iti-saddo cettha ādiattho ‘‘candaggāhādayo’’ti vuttattā, tena sūriyaggāhanakkhattaggāhā saṅgayhanti. Tasmā candimasūriyānamiva nakkhattānampi rāhunā gahaṇaṃ veditabbaṃ. Tato eva hi ‘‘api cā’’tiādinā nakkhattagāhe dutiyanayo vutto. Aṅgārakādigāhasamāyogopīti aggahitaggahaṇena aṅgārakasasiputtasūragarusukkaravisutaketusaṅkhātānaṃ gāhānaṃ samāyogo api nakkhattagāhoyeva saha payogena gahaṇato. Sahapayogopi hi vedasamayena gahaṇanti vuccati. Ukkānaṃ patananti ukkobhāsānaṃ patanaṃ. Vātasaṅghātesu hi vegena aññamaññaṃ saṅghaṭṭentesu dīpikobhāso viya obhāso uppajjitvā ākāsato patati, tatrāyaṃ ukkāpātavohāro. Jotisatthepi vuttaṃ –

‘‘Mahāsikhā ca sukkhaggā-rattānilasikhojjalā;

Porisī ca pamāṇena, ukkā nānāvidhā matā’’ti.

Disākālusiyanti disāsu khobhanaṃ, taṃ sarūpato dasseti ‘‘aggisikhadhūmasikhādīhi ākulabhāvo viyā’’ti iminā, aggisikhadhūmasikhādīnaṃ bahudhā pātubhāvo eva disādāho nāmāti vuttaṃ hoti. Tadeva ‘‘dhūmaketū’’ti lokiyā vadanti. Vuttañca jotisatthe

‘‘Ketu viya sikhāvatī, joti uppātarūpinī’’ti.

Sukkhavalāhakagajjananti vuṭṭhimantarena vāyuvegacalitassa valāhakassa nadanaṃ. Yaṃ lokiyā ‘‘nighāto’’ti vadanti. Vuttañca jotisatthe

‘‘Yadāntalikkhe balavā, māruto mārutāhato;

Patatyadho sa nīghāto, jāyate vāyusambhavo’’ti.

Udayananti lagganamāyūhanaṃ.

‘‘Yadodeti tadā laganaṃ, rāsīnamanvayaṃ kamā’’ti –

Hi vuttaṃ. Atthaṅgamanampi tato sattamarāsippamāṇavasena veditabbaṃ. Abbhā dhūmo rajo rāhūti imehi catūhi kāraṇehi avisuddhatā. Tabbinimuttatā vodānaṃ. Vuttañca ‘‘cattārome bhikkhave, candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Katame cattāro? Abbhā bhikkhave, candimasūriyānaṃ upakkilesā, yena…pe… dhūmo…pe… rajo…pe… rāhu bhikkhave…pe… ime kho…pe… na virocantī’’ti (a. ni. 4.50).

25.Devassāti meghassa. Dhārānuppavecchanaṃ vassanaṃ. Avaggāhoti dhārāya avaggahaṇaṃ duggahaṇaṃ, tenāha ‘‘vassavibandho’’ti. Hatthamuddāti hatthena adhippetaviññāpanaṃ, taṃ pana aṅgulisaṅkocanena gaṇanāyevāti ācariyadhammapālattherena (dī. ni. ṭī. 1.21) vuttaṃ. Ācariyasāriputtattherena pana ‘‘hatthamuddā nāma aṅgulipabbesu saññaṃ ṭhapetvā gaṇanā’’ti dassitā. Gaṇanā vuccati acchiddakagaṇanā parisesañāyena, sā pana pādasikamilakkhakādayo viya ‘‘ekaṃ dve’’tiādinā navantavidhinā nirantaragaṇanāti veditabbā. Samūhanaṃ saṅkalanaṃ visuṃ uppādanaṃ apanayanaṃ paṭuppādanaṃ [saṭuppādanaṃ (aṭṭhakathāyaṃ)] ‘‘saduppādana’’ntipi paṭhanti, sammā uppādananti attho. Ādi-saddena vokalanabhāgahārādike saṅgaṇhāti. Tattha vokalanaṃ visuṃ samūhakaraṇaṃ, vomissananti attho. Bhāgakaraṇaṃ bhāgo. Bhuñjanaṃ vibhajanaṃ hāro. Sāti yathāvuttā piṇḍagaṇanā disvāti ettha diṭṭhamattena gaṇetvāti attho gahetabbo.

Paṭibhānakavīti ettha aṅguttarāgame (a. ni. 4.231) vuttānanti seso, kavīnaṃ kabyakaraṇanti sambandho, etena kavīhi kataṃ, kavīnaṃ vā idaṃ kāveyyanti atthaṃ dasseti. ‘‘Attano cintāvasenā’’tiādi tesaṃ sabhāvadassanaṃ. Tathā hi vatthuṃ, anusandhiñca sayameva cirena cintetvā karaṇavasena cintākavi veditabbo. Kiñci sutvā sutena asutaṃ anusandhetvā karaṇavasena sutakavi, kiñci atthaṃ upadhāretvā tassa saṅkhipanavitthāraṇādivasena atthakavi, yaṃ kiñci parena kataṃ kabbaṃ vā nāṭakaṃ vā disvā taṃsadisameva aññaṃ attano ṭhānuppattikapaṭibhānena karaṇavasena paṭibhānakavīti. Nti tamatthaṃ. Tappaṭibhāganti tena diṭṭhena sadisaṃ. ‘‘Kattabba’’nti ettha visesanaṃ, ‘‘karissāmī’’ti ettha vā bhāvanapuṃsakaṃ. Ṭhānuppattikapaṭibhānavasenāti kāraṇānurūpaṃ pavattanakañāṇavasena. Jīvikatthāyāti pakaraṇādhigatavaseneva vuttaṃ. Kavīnaṃ idanti kabyaṃ, yaṃ ‘‘gīta’’nti vuccati.

26. Pariggahabhāvena dārikāya gaṇhanaṃ āvāhanaṃ. Tathā dānaṃ vivāhanaṃ. Idha pana tathākaraṇassa uttarapadalopena niddeso, hetugabbhavasena vā, tenāha ‘‘imassa dārakassā’’tiādi. Itīti evaṃhontesu, evaṃbhāvato vā. Uṭṭhānanti khettādito uppannamāyaṃ. Iṇanti dhanavaḍḍhanatthaṃ parassa dinnaṃ pariyudañcanaṃ. Pubbe paricchinnakāle asampattepi uddharitamiṇaṃ uṭṭhānaṃ, yathāparicchinnakāle pana sampatte iṇanti keci, tadayuttameva iṇagahaṇeneva sijjhanato. Paresaṃ dinnaṃ iṇaṃ vā dhananti sambandho. Thāvaranti ciraṭṭhitikaṃ. Desantare diguṇatiguṇādigahaṇavasena bhaṇḍappayojanaṃ payogo. Tattha vā aññattha vā yathākālaparicchedaṃ vaḍḍhigahaṇavasena payojanaṃ uddhāro. ‘‘Bhaṇḍamūlarahitānaṃ vāṇijaṃ katvā ettakena udayena saha mūlaṃ dethā’ti dhanadānaṃ payogo, tāvakālikadānaṃ uddhāro’’tipi vadanti. Ajja payojitaṃ diguṇaṃ catuguṇaṃ hotīti yadi ajja payojitaṃ bhaṇḍaṃ, evaṃ aparajja diguṇaṃ, ajja catuguṇaṃ hotīti attho. Subhassa, subhena vā gamanaṃ pavattanaṃ subhago, tassa karaṇaṃ subhagakaraṇaṃ, taṃ pana piyamanāpassa, sassirīkassa vā karaṇamevāti āha ‘‘piyamanāpakaraṇa’’ntiādi. Sassirīkakaraṇanti sarīrasobhaggakaraṇaṃ. Vilīnassāti patiṭṭhahitvāpi paripakkamapāpuṇitvā vilopassa. Tathā paripakkabhāvena aṭṭhitassa. Pariyāyavacanametaṃ padacatukkaṃ. Bhesajjadānanti gabbhasaṇṭhāpanabhesajjassa dānaṃ. Tīhi kāraṇehīti ettha vātena, pāṇakehi vā gabbhe vinassante na purimakammunā okāso kato, tappaccayā eva kammaṃ vipaccati, sayameva pana kammunā okāse kate na ekantena vātā, pāṇakā vā apekkhitabbāti kammassa visuṃ kāraṇabhāvo vuttoti daṭṭhabbaṃ. Vinayaṭṭhakathāyaṃ (vi. aṭṭha. 2.185) pana vātena pāṇakehi vā gabbho vinassanto kammaṃ vinā na vinassatīti adhippāyena tamaññātra dvīhi kāraṇehīti vuttaṃ. Nibbāpanīyanti upasamakaraṃ. Paṭikammanti yathā te na khādanti, tathā paṭikaraṇaṃ.

Bandhakaraṇanti yathā jiṃ cāletuṃ na sakkoti, evaṃ anāloḷitakaraṇaṃ. Parivattanatthanti āvudhādinā saha ukkhittahatthānaṃ aññattha parivattanatthaṃ, attanā gopitaṭṭhāne akhipetvā parattha khipanatthanti vuttaṃ hoti. Khipatīti ca aññattha khipatīti attho. Vinicchayaṭṭhāneti aḍḍavinicchayaṭṭhāne. Icchitatthassa devatāya kaṇṇe kathanavasena jappanaṃ kaṇṇajappananti ca vadanti. Devataṃ otāretvāti ettha mantajappanena devatāya otāraṇaṃ. Jīvikatthāyāti yathā pāricariyaṃ katvā jīvitavutti hoti, tathā jīvitavuttikaraṇatthāya. Ādiccapāricariyāti karamālāhi pūjaṃ katvā sakaladivasaṃ ādiccābhimukhāvaṭṭhānena ādiccassa paricaraṇaṃ. ‘‘Tathevā’’ti iminā ‘‘jīvikatthāyā’’ti padamākaḍḍhati. Sirivhāyananti ī-kārato a-kāralopena sandhiniddeso, tenāha ‘‘siriyā avhāyana’’nti. ‘‘Sirenā’’ti pana ṭhānavasena avhāyanākāraṃ dasseti. Ye tu a-kārato a-kārassa lopaṃ katvā ‘‘siravhāyana’’nti paṭhanti, tesaṃ pāṭhe ayamattho ‘‘mantaṃ jappetvā sirasā icchitassa atthassa avhāyana’’nti.

27.Devaṭṭhānanti devāyatanaṃ. Upahāranti pūjaṃ. Samiddhikāleti āyācitassa atthassa siddhakāle. Santipaṭissavakammanti devatāyācanāya yā santi paṭikattabbā, tassā paṭissavakaraṇaṃ. Santīti cettha mantajappanena pūjākaraṇaṃ, tāya santiyā āyācanappayogoti attho. Tasminti yaṃ ‘‘sace me idaṃ nāma samijjhissatī’’ti vuttaṃ, tasmiṃ paṭissavaphalabhūte yathābhipatthitakammasmiṃ. Tassāti yo ‘‘paṇidhī’’ti ca vutto, tassa paṭissavassa. Yathāpaṭissavañhi upahāre kate paṇidhiāyācanā katā niyyātitā hotīti. Gahitamantassāti uggahitamantassa. Payogakaraṇanti upacārakammakaraṇaṃ. Itīti kāraṇatthe nipāto, tena vassavossa-saddānaṃ purisapaṇḍakesu pavattiṃ kāraṇabhāvena dasseti, paṇḍakato visesena asati bhavatīti vasso. Purisaliṅgato virahena avaasati hīḷito hutvā bhavatīti vosso. Viseso rāgassavo yassāti vasso. Vigato rāgassavo yassāti vossoti niruttinayena padasiddhītipi vadanti. Vassakaraṇaṃ tadanurūpabhesajjena. Vossakaraṇaṃ pana uddhatabījatādināpi, teneva jātakaṭṭhakathāyaṃ ‘‘vossavarāti uddhatabījā orodhapālakā’’ti vuttaṃ . Acchandikabhāvamattanti itthiyā akāmabhāvamattaṃ. Liṅganti purisanimittaṃ.

Vatthubalikammakaraṇanti gharavatthusmiṃ balikammassa karaṇaṃ, taṃ pana upaddavapaṭibāhanatthaṃ, vaḍḍhanatthañca karonti, mantajappanena attano, aññesañca mukhasuddhikaraṇaṃ.Tesanti aññesaṃ. Yoganti bhesajjapayogaṃ. Vamananti pacchindanaṃ. Uddhaṃvirecananti vamanabhedameva ‘‘uddhaṃ dosānaṃ nīharaṇa’’nti vuttattā. Virecananti pakativirecanameva. Adhovirecananti suddhavatthikasāvavatthiādivatthikiriyā ‘‘adho dosānaṃ nīharaṇa’’nti vuttattā. Atho vamanaṃ uggiraṇameva, uddhaṃvirecanaṃ dosanīharaṇaṃ. Tathā virecanaṃ virekova, adhovirecanaṃ dosanīharaṇanti ayametesaṃ viseso pākaṭo hoti. Dosānanti ca pittādidosānanti attho. Semhanīharaṇādi sirovirecanaṃ.Kaṇṇabandhanatthanti chinnakaṇṇānaṃ saṅghaṭanatthaṃ. Vaṇaharaṇatthanti arupanayanatthaṃ. Akkhitappanatelanti akkhīsu usumassa nīharaṇatelaṃ. Yena akkhimhi añjite uṇhaṃ usumaṃ nikkhamati. Yaṃ nāsikāya gaṇhīyati, taṃ natthu.Paṭalānīti akkhipaṭalāni. Nīharaṇasamatthanti apanayanasamatthaṃ. Khārañjananti khārakamañjanaṃ. Sītameva saccaṃ niruttinayena, tassa kāraṇaṃ añjanaṃ saccañjananti āha ‘‘sītalabhesajjañjana’’nti. Salākavejjakammanti akkhirogavejjakammaṃ. Salākasadisattā salākasaṅkhātassa akkhirogassa vejjakammanti hi sālākiyaṃ. Idaṃ pana vuttāvasesassa akkhirogapaṭikammassa saṅgahaṇatthaṃ vuttaṃ ‘‘tappanādayopi hi sālākiyānevā’’ti. Paṭividdhassa salākassa nikkhamanatthaṃ vejjakammaṃ salākavejjakammanti keci, taṃ pana sallakattiyapadeneva saṅgahitanti daṭṭhabbaṃ.

Sallassa paṭividdhassa kattanaṃ ubbāhanaṃ sallakattaṃ, tadatthāya vejjakammaṃ sallakattavejjakammaṃ. Kumāraṃ bharatīti kumārabhato, tassa bhāvo komārabhaccaṃ, kumāro eva vā komāro, bhatanaṃ bhaccaṃ, tassa bhaccaṃ tathā, tadabhinipphādakaṃ vejjakammanti attho. Mūlāni padhānāni rogūpasamane samatthāni bhesajjāni mūlabhesajjāni, mūlānaṃ vā byādhīnaṃ bhesajjāni tathā. Mūlānubandhavasena hi duvidho byādhi. Tatra mūlabyādhimhi tikicchite yebhuyyena itaraṃ vūpasamati, tenāha ‘‘kāyatikicchataṃdassetī’’tiādi . Tattha kāyatikicchatanti mūlabhāvato sarīrabhūtehi bhesajjehi, sarīrabhūtānaṃ vā rogānaṃ tikicchakabhāvaṃ. Khārādīnīti khārodakādīni. Tadanurūpe vaṇeti vūpasamitassa mūlabyādhino anucchavike arumhi. Tesanti mūlabhesajjānaṃ. Apanayanaṃ apaharaṇaṃ, tehi atikicchananti vuttaṃ hoti. Idañca komārabhaccasallakattasālākiyādivisesabhūtānaṃ tantīnaṃ pubbe vuttattā pārisesavasena vuttaṃ, tasmā tadavasesāya tantiyā idha saṅgaho daṭṭhabbo, sabbāni cetāni ājīvahetukāniyeva idhādhippetāni ‘‘micchājīvena jīvikaṃ kappentī’’ti (dī. ni. 1.21) vuttattā. Yaṃ pana tattha tattha pāḷiyaṃ ‘‘iti vā’’ti vuttaṃ. Tattha itī-ti pakāratthe nipāto, -ti vikappanatthe. Idaṃ vuttaṃ hoti – iminā pakārena, ito aññena vāti. Tena yāni ito bāhirakapabbajitā sippāyatanavijjāṭṭhānādīni jīvikopāyabhūtāni ājīvikapakatā upajīvanti, tesaṃ pariggaho katoti veditabbaṃ.

Mahāsīlavaṇṇanā niṭṭhitā.

Pubbantakappikasassatavādavaṇṇanā

28. Idāni suññatāpakāsanavārassatthaṃ vaṇṇento anusandhiṃ pakāsetuṃ ‘‘eva’’ntiādimāha. Tattha vuttavaṇṇassāti sahatthe chaṭṭhivacanaṃ, sāmiatthe vā anusandhi-saddassa bhāvakammavasena kiriyādesanāsu pavattanato. Bhikkhusaṅghena vuttavaṇṇassāti ‘‘yāvañcidaṃ tena bhagavatā’’tiādinā vuttavaṇṇassa. Tatra pāḷiyaṃ ayaṃ sambandho – na bhikkhave, ettakā eva buddhaguṇā ye tumhākaṃ pākaṭā, apākaṭā pana ‘‘atthi bhikkhave, aññe dhammā’’ti vitthāro. ‘‘Ime diṭṭhiṭṭhānā evaṃ gahitā’’tiādinā sassatādidiṭṭhiṭṭhānānaṃ yathāgahitākārassa suññabhāvappakāsanato, ‘‘tañca pajānanaṃ na parāmasatī’’ti sīlādīnañca aparāmasanīyabhāvadīpanena niccasārādivirahappakāsanato, yāsu vedanāsu avītarāgatāya bāhirānaṃ etāni diṭṭhivibandhakāni sambhavanti, tāsaṃ paccayabhūtānañca sammohādīnaṃ vedakakārakasabhāvābhāvadassanamukhena sabbadhammānaṃ attattaniyatāvirahadīpanato, anupādāparinibbānadīpanato ca ayaṃ desanā suññatāvibhāvanappadhānāti āha ‘‘suññatāpakāsanaṃ ārabhī’’ti.

Pariyattīti vinayādibhedabhinnā manasā vavatthāpitā tanti. Desanāti tassā tantiyā manasā vavatthāpitāya vibhāvanā, yathādhammaṃ dhammābhilāpabhūtā vā paññāpanā, anulomādivasena vā kathananti pariyattidesanānaṃ viseso pubbeyeva vavatthāpitoti imamatthaṃ sandhāya ‘‘desanāya, pariyattiya’’nti ca vuttaṃ. Evamādīsūti ettha ādi-saddena saccasabhāvasamādhipaññāpakatipuññāpattiñeyyādayo saṅgayhanti. Tathā hi ayaṃ dhamma-saddo ‘‘catunnaṃ bhikkhave, dhammānaṃ ananubodhā’’tiādīsu (a. ni. 4.1) sacce pavattati, ‘‘kusalā dhammā akusalā dhammā’’tiādīsu (dha. sa. tikamātikā 1) sabhāve, ‘‘evaṃdhammā te bhagavanto ahesu’’ntiādīsu (dī. ni. 2.13, 94, 145; 3.142; ma. ni. 3.167; saṃ. ni. 5.378) samādhimhi, ‘‘saccaṃ dhammo dhiti cāgo, sa ve pecca na socati’’tiādīsu (saṃ. ni. 1.246; su. ni. 190) paññāyaṃ, ‘‘jātidhammānaṃ bhikkhave, sattānaṃ evaṃ icchā uppajjatī’’tiādīsu (ma. ni. 1.131; 3.373; paṭi. ma. 1.33) pakatiyaṃ, ‘‘dhammo suciṇṇo sukhamāvahātī’’tiādīsu (su. ni. 184; theragā. 303; jā. 1.10.102; 15.385) puññe, ‘‘cattāro pārājikā dhammā’’tiādīsu (pārā. 233) āpattiyaṃ, ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī’’tiādīsu (mahāni. 156; cūḷani. 85; paṭi. ma. 3.5) ñeyye pavattati. Dhammā hontīti sattajīvato suññā dhammamattā hontīti attho. Kimatthiyaṃ guṇe pavattananti āha ‘‘tasmā’’tiādi.

Makasatuṇḍasūciyāti sūcimukhamakkhikāya tuṇḍasaṅkhātāya sūciyā. Alabbhaneyyapatiṭṭho viyāti sambandho. Aññatra tathāgatāti ṭhapetvā tathāgataṃ. ‘‘Duddasā’’ti padeneva tesaṃ dhammānaṃ dukkhogāhatā pakāsitāti ‘‘alabbhaneyyapatiṭṭhā’’ icceva vuttaṃ. Labhitabbāti labbhanīyā, sā eva labbhaneyyā, labhīyate vā labbhanaṃ, tamarahatīti labbhaneyyā, na labbhaneyyā alabbhaneyyā, patiṭṭhahanti etthāti patiṭṭhā, patiṭṭhahanaṃ vā patiṭṭhā, alabbhaneyyā patiṭṭhā etthāti alabbhaneyyapatiṭṭhā. Idaṃ vuttaṃ hoti – sace koci attano pamāṇaṃ ajānanto ñāṇena te dhamme ogāhituṃ ussāhaṃ kareyya, tassa taṃ ñāṇaṃ appatiṭṭhameva makasatuṇḍasūci viya mahāsamuddeti. Ogāhitumasakkuṇeyyatāya ‘‘ettakā ete īdisā vā’’ti te passituṃ na sakkāti vuttaṃ ‘‘gambhīrattā eva duddasā’’ti. Ye pana daṭṭhumeva na sakkā, tesaṃ ogāhitvā anu anu bujjhane kathā eva natthīti āha ‘‘duddasattā eva duranubodhāti. Sabbakilesapariḷāhapaṭippassaddhisaṅkhātaaggaphalamatthake samuppannatā, purecarānucaravasena nibbutasabbakilesapariḷāhasamāpattisamokiṇṇattā ca nibbutasabbapariḷāhā. Tabbhāvato santāti attho. Santārammaṇāni maggaphalanibbānāni anupasantasabhāvānaṃ kilesānaṃ, saṅkhārānañca abhāvato.

Atha vā kasiṇugghāṭimākāsatabbisayaviññāṇānaṃ anantabhāvo viya susamūhatavikkhepatāya niccasamāhitassa manasikārassa vasena tadārammaṇadhammānaṃ santabhāvo veditabbo. Avirajjhitvā nimittapaṭivedho viya issāsānaṃ avirajjhitvā dhammānaṃ yathābhūtasabhāvāvabodho sāduraso mahārasova hotīti āha ‘‘atittikaraṇaṭṭhenā’’ti, atappanakaraṇasabhāvenāti attho. Sohiccaṃ titti tappananti hi pariyāyo. Atittikaraṇaṭṭhenāti patthetvā sādurasakaraṇaṭṭhenātipi atthaṃ vadanti. Paṭivedhappattānaṃ tesu ca buddhānameva sabbākārena visayabhāvūpagamanato na takkabuddhiyā gocarāti āha ‘‘uttamañāṇavisayattā’’tiādi. Nipuṇāti ñeyyesu tikkhappavattiyā chekā. Yasmā pana so chekabhāvo ārammaṇe appaṭihatavuttitāya, sukhumañeyyaggahaṇasamatthatāya ca supākaṭo hoti, tasmā vuttaṃ ‘‘saṇhasukhumasabhāvattā’’ti. Paṇḍitehiyevāti avadhāraṇaṃ samatthetuṃ ‘‘bālānaṃ avisayattā’’ti āha.

Ayaṃ aṭṭhakathānayato aparo nayo – vinayapaṇṇattiādigambhīraneyyavibhāvanato gambhīrā. Kadāciyeva asaṅkhyeyye mahākappe atikkamitvāpi dullabhadassanatāya duddasā. Dassanañcettha paññācakkhuvaseneva veditabbaṃ. Dhammanvayasaṅkhātassa anubodhassa kassacideva sambhavato duranubodhā. Santasabhāvato, veneyyānañca sabbaguṇasampadānaṃ pariyosānattā santā. Attano paccayehi padhānabhāvaṃ nītatāya paṇītā. Samadhigatasaccalakkhaṇatāya atakkehi puggalehi, atakkena vā ñāṇena avacaritabbato atakkāvacarā. Nipuṇaṃ, nipuṇe vā atthe saccapaccayākārādivasena vibhāvanato nipuṇā. Loke aggapaṇḍitena sammāsambuddhena veditabbato pakāsitabbato paṇḍitavedanīyā.

Anāvaraṇañāṇapaṭilābhato hi bhagavā ‘‘sabbavidūhamasmi, (ma. ni. 1.178; 2.342; dha. pa. 353; mahāva. 11) dasabalasamannāgato bhikkhave, tathāgato’’tiādinā (saṃ. ni. 2.21; 2.22) attano sabbaññutādiguṇe pakāsesi, tenevāha ‘‘sayaṃ abhiññā sacchikatvā pavedetī’’ti. Sayaṃ-saddena, niddhāritāvadhāraṇena vā nivattetabbamatthaṃ dassetuṃ ‘‘anaññaneyyo hutvā’’ti vuttaṃ, aññehi abodhito hutvāti attho. Abhiññāti ya-kāralopo ‘‘aññāṇatā āpajjatī’’tiādīsu (pari. 296) viyāti dasseti ‘‘abhivisiṭṭhena ñāṇenā’’ti iminā. Apica ‘‘sayaṃ abhiññā’’ti padassa anaññaneyyo hutvāti atthavacanaṃ, ‘‘sacchikatvā’’ti padassa pana sayameva…pe… katvāti. Sayaṃ-saddā hi sacchikatvāti etthāpi sambajjhitabbo. Abhivisiṭṭhena ñāṇenāti ca tassa hetuvacanaṃ, karaṇavacanaṃ vā.

Tattha kiñcāpi sabbaññutaññāṇaṃ phalanibbānāni viya sacchikātabbasabhāvaṃ na hoti, āsavakkhayañāṇe pana adhigate adhigatameva hoti, tasmā tassa paccakkhakaraṇaṃ sacchikiriyāti āha ‘‘abhivisiṭṭhena ñāṇena paccakkhaṃ katvā’’ti. Hetuatthe cetaṃ karaṇavacanaṃ, aggamaggañāṇasaṅkhātassa abhivisiṭṭhañāṇassādhigamahetūti attho. Abhivisiṭṭhañāṇanti vā paccavekkhaṇāñāṇe adhippete karaṇatthe karaṇavacanampi yujjateva. Pavedanañcettha aññāvisayānaṃ saccādīnaṃ desanākiccasādhanato, ‘‘ekomhi sammāsambuddho’’tiādinā (mahāva. 11; kathā. 405) paṭijānanato ca veditabbaṃ. Guṇadhammehīti guṇasaṅkhātehi dhammehi. Yathābhūtameva yathābhuccaṃ sakatthe ṇyapaccayavasena.

Vadamānāti ettha sattiattho mānasaddo yathā ‘‘ekapuggalo bhikkhave, loke uppajjamāno uppajjatī’’ti, (a. ni. 1.170; kathā. 405) tasmā vattuṃ ussāhaṃ karontoti attho. Evaṃbhūtā hi vattukāmā nāma honti, tenāha ‘‘tathāgatassā’’tiādi . Sāvasesaṃ vadantāpi viparītavadantā viya sammā vadantīti na vattabbāti yathā sammā vadanti, tathā dassetuṃ ‘‘ahāpetvā’’tiādi vuttaṃ. Tena hi anavasesavadanameva sammā vadananti dasseti. ‘‘Vattuṃ sakkuṇeyyu’’nti iminā ca ‘‘vadeyyu’’nti etassa samatthanatthabhāvamāha yathā ‘‘so imaṃ vijaṭaye jaṭa’’nti (saṃ. ni. 1.23; peṭako. 22; mi. pa. 1.1.9) ye evaṃ bhagavatā thomitā, te dhammā katameti yojanā. ‘‘Atthi bhikkhave, aññeva dhammā’’tiādipāḷiyā ‘‘sabbaññutaññāṇa’’nti vuttavacanassa virodhibhāvaṃ codento ‘‘yadi eva’’ntiādimāha. Tattha yadi evanti evaṃ ‘‘sabbaññutaññāṇa’’nti vuttavacanaṃ yadi siyāti attho. Bahuvacananiddesoti ‘‘atthi bhikkhave’’tiādīni sandhāya vuttaṃ. Atthi-saddopi hi idha bahuvacanoyeva ‘‘atthi khīrā, atthi gāvo’’tiādīsu viya nipātabhāvasseva icchitattā. Yadipi tadidaṃ ñāṇaṃ ekameva sabhāvato, tathāpi sampayogato, ārammaṇato ca puthuvacanappayogamarahatīti vissajjeti ‘‘puthucitta…pe… rammaṇato’’ti iminā. Puthucittasamāyogatoti puthūhi cittehi sampayogato. Puthūni ārammaṇāni etassāti puthuārammaṇaṃ, tabbhāvato sabbārammaṇattāti vuttaṃ hoti.

Apica puthu ārammaṇaṃ ārammaṇametassāti puthuārammaṇārammaṇanti etasmiṃ atthe ‘‘oṭṭhamukho, kāmāvacara’’ntiādīsu viya ekassa ārammaṇasaddassa lopaṃ katvā ‘‘puthuārammaṇato’’ti vuttaṃ, tenassa puthuñāṇakiccasādhakattaṃ dasseti. Tathā hetaṃ ñāṇaṃ tīsu kālesu appaṭihatañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, chasu asādhāraṇañāṇesu sesāsādhāraṇañāṇāni, sattāriyapuggalavibhāvanakañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, navasattāvāsaparijānanañāṇaṃ, dasabalañāṇanti evamādīnaṃ anekasatasahassabhedānaṃ ñāṇānaṃ yathāsambhavaṃ kiccaṃ sādheti, tesaṃ ārammaṇabhūtānaṃ anekesampi dhammānaṃ tadārammaṇabhāvatoti daṭṭhabbaṃ. ‘‘Tañhī’’tiādi yathākkamaṃ tabbivaraṇaṃ. ‘‘Yathāhā’’tiādinā paṭisambhidāmaggapāḷiṃ sādhakabhāvena dasseti. Tatthāti atītadhamme. Ekavāravasena puthuārammaṇabhāvaṃ nivattetvā anekavāravasena kamappavattiyā taṃ dassetuṃ ‘‘punappunaṃ uppattivasenā’’ti vuttaṃ. Kamenāpi hi sabbaññutaññāṇaṃ visayesu pavattati, na tathā sakiṃyeva . Yathā bāhirakā vadanti ‘‘sakiṃyeva sabbaññū sabbaṃ jānāti, na kamenā’’ti.

Yadi evaṃ acinteyyāparimeyyappabhedassa ñeyyassa paricchedavatā ekena ñāṇena niravasesato kathaṃ paṭivedhoti, ko vā evamāha ‘‘paricchedavantaṃ sabbaññutaññāṇa’’nti. Aparicchedañhi taṃ ñāṇaṃ ñeyyamiva. Vuttañhetaṃ ‘‘yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ. Yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇa’’nti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5 adhippāyatthameva gahitaṃ viya dissati) evampi jātibhūmisabhāvādivasena, disādesakālādivasena ca anekabhedabhinne ñeyye kamena gayhamāne anavasesapaṭivedho na sambhavatiyevāti? Nayidamevaṃ. Yañhi kiñci bhagavatā ñātumicchitaṃ sakalamekadeso vā, tattha appaṭihatacāritāya paccakkhato ñāṇaṃ pavattati. Vikkhepābhāvato ca bhagavā sabbakālaṃ samāhitoti ñātumicchitassa paccakkhabhāvo na sakkā nivāretuṃ. Vuttañhi ‘‘ākaṅkhāpaṭibaddhaṃ buddhassa bhagavato ñāṇa’’ntiādi, (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5) nanu cettha dūrato cittapaṭaṃ passantānaṃ viya, ‘‘sabbe dhammā anattā’’ti vipassantānaṃ viya ca anekadhammāvabodhakāle anirūpitarūpena bhagavato ñāṇaṃ pavattatīti gahetabbanti? Gahetabbaṃ acinteyyānubhāvatāya buddhañāṇassa. Tenevāha ‘‘buddhavisayo acinteyyo’’ti, (a. ni. 4.77) idaṃ panettha sanniṭṭhānaṃ – sabbākārena sabbadhammāvabodhanasamatthassa ākaṅkhāpaṭibaddhavuttino anāvaraṇañāṇassa paṭilābhena bhagavā santānena sabbadhammapaṭivedhasamattho ahosi sabbaneyyāvaraṇassa pahānato, tasmā sabbaññū, na sakiṃyeva sabbadhammāvabodhato yathāsantānena sabbassa indhanassa dahanasamatthatāya pāvako ‘‘sabbabhū’’ti vuccatīti.

Kāmañcāyamattho pubbe vitthāritoyeva, pakārantarena pana sotujanānuggahakāmatāya, imissā ca porāṇasaṃvaṇṇanāvisodhanavasena pavattattā puna vibhāvitoti na cettha punaruttidoso pariyesitabbo, evamīdisesu. Ettha ca kiñcāpi bhagavato dasabalādiñāṇānipi anaññasādhāraṇāni, sabbadesavisayattā pana tesaṃ ñāṇānaṃ na tehi buddhaguṇā ahāpetvā gahitā nāma honti. Sabbaññutaññāṇassa pana nippadesavisayattā tasmiṃ gahite sabbepi buddhaguṇā gahitā eva nāma honti, tasmā pāḷiatthānusārena tadeva ñāṇaṃ gahitanti veditabbaṃ. Pāḷiyampi hi ‘‘yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyu’’nti tameva pakāsitaṃ tamantarena aññassa nippadesavisayassa abhāvato, nippadesavisayeneva ca yathābhuccaṃ sammā vadanasambhavatoti.

Aññevāti ettha eva-saddo sanniṭṭhāpanatthoti dassetuṃ ‘‘aññevāti idaṃ panettha vavatthāpanavacana’’nti vuttaṃ, vavatthāpanavacananti ca sanniṭṭhāpanavacananti attho, sanniṭṭhāpanañca avadhāraṇameva. Kathanti āha ‘‘aññevā’’tiādi. ‘‘Na pāṇātipātā veramaṇiādayo’’ti iminā avadhāraṇena nivattitaṃ dasseti. Ayañca eva-saddo aniyatadesatāya ca-saddo viya yattha vutto, tato aññatthāpi vacanicchāvasena upatiṭṭhatīti āha ‘‘gambhīrāvā’’tiādi. Iti-saddena ca ādiatthena duddasāva na sudasā, duranubodhāva na suranubodhā, santāva na darathā, paṇītāva na hīnā, atakkāvacarāva na takkāvacarā, nipuṇāva na lūkhā, paṇḍitavedanīyāva na bālavedanīyāti nivattitaṃ dasseti. Sabbapadehīti yāva ‘‘paṇḍitavedanīyā’’ti idaṃ padaṃ, tāva sabbapadehi.

Evaṃ nivattetabbataṃ yuttiyā daḷhīkaronto ‘‘sāvakapāramiñāṇa’’ntiādimāha. Tattha sāvakapāramiñāṇanti sāvakānaṃ dānādipāramipāripūriyā nipphannaṃ vijjattayachaḷabhiññācatupaṭisambhidābhedaṃ ñāṇaṃ, tathā paccekabuddhānaṃ paccekabodhiñāṇaṃ. Tatoti sāvakapāramiñāṇato. Tatthāti sāvakapāramiñāṇe. Tatopīti anantaraniddiṭṭhato paccekabodhiñāṇatopi. Api-saddena, pi-saddena vā ko pana vādo sāvakapāramiñāṇatoti sambhāveti. Tatthāpīti paccekabodhiñāṇepi. Ito panāti sabbaññutaññāṇato pana, tasmā ettha sabbaññutaññāṇe vavatthānaṃ labbhatīti adhippāyo. Gambhīresu visesā, gambhīrānaṃ vā visesena gambhīrā. Ayañca gambhīro ayañca gambhīro ime imesaṃ visesena gambhīrāti vā gambhīratarā. Tarasaddenevettha byavacchedanaṃ siddhaṃ.

Etthāyaṃ yojanā – kiñcāpi sāvakapāramiñāṇaṃ heṭṭhimaṃ heṭṭhimaṃ sekkhañāṇaṃ puthujjanañāṇañca upādāya gambhīraṃ, paccekabodhiñāṇaṃ pana upādāya na tathā gambhīranti ‘‘gambhīramevā’’ti na sakkā byavacchijjituṃ, tathā paccekabodhiñāṇampi yathāvuttaṃ ñāṇamupādāya gambhīraṃ, sabbaññutaññāṇaṃ pana upādāya na evaṃ gambhīranti ‘‘gambhīramevā’’ti na sakkā byavacchijjituṃ, tasmā tattha vavatthānaṃ na labbhati. Sabbaññutaññāṇadhammā pana sāvakapāramiñāṇādīnamiva kiñci upādāya gambhīrābhāvābhāvato ‘‘gambhīrā evā’’ti vavatthānaṃ labbhatīti. Yathā cettha vavatthānaṃ dassitaṃ, evaṃ sāvakapāramiñāṇaṃ duddasaṃ. ‘‘Paccekabodhiñāṇaṃ pana tato duddasataranti tattha vavatthānaṃ natthī’’tiādinā vavatthānasambhavo netabbo, tenevāha ‘‘tathā duddasāva…pe… veditabba’’nti.

Pucchāvissajjanantipi pāṭho, tassā pucchāya vissajjananti attho. Etanti yathāvuttaṃ vissajjanavacanaṃ. Evanti iminā diṭṭhīnaṃ vibhajanākārena. Etthāyamadhippāyo – bhavatu tāva niravasesabuddhaguṇavibhāvanupāyabhāvato sabbaññutaññāṇameva ekampi puthunissayārammaṇañāṇakiccasiddhiyā ‘‘atthi bhikkhave, aññeva dhammā’’tiādinā (dī. ni. 1.18) bahuvacanena uddiṭṭhaṃ, tassa pana vissajjanaṃ saccapaccayākārādivisayavisesavasena anaññasādhāraṇena vibhajananayena anārabhitvā sanissayānaṃ diṭṭhigatānaṃ vibhajananayena kasmā āraddhanti? Tattha yathā saccapaccayākārādīnaṃ vibhajanaṃ anaññasādhāraṇaṃ sabbaññutaññāṇasseva visayo, evaṃ niravasesadiṭṭhigatavibhajanampīti dassetuṃ ‘‘buddhānañhī’’tiādi āraddhaṃ, tattha ṭhānānīti kāraṇāni. Gajjitaṃ mahantaṃ hotīti desetabbassa atthassa anekavidhatāya, dubbiññeyyatāya ca nānānayehi pavattamānaṃ desanāgajjitaṃ mahantaṃ vipulaṃ, bahuppabhedañca hoti . Ñāṇaṃ anupavisatīti tato eva ca desanāñāṇaṃ desetabbadhamme vibhāgaso kurumānaṃ anupavisati, te anupavisitvā ṭhitaṃ viya hotīti attho.

Buddhañāṇassa mahantabhāvo paññāyatīti evaṃvidhassa nāma dhammassa desakaṃ, paṭivedhakañcāti buddhānaṃ desanāñāṇassa, paṭivedhañāṇassa ca uḷārabhāvo pākaṭo hoti. Desanā gambhīrā hotīti sabhāvena gambhīrānaṃ tesaṃ catubbidhānampi desanā desetabbavasena gambhīrāva hoti, sā pana buddhānaṃ desanā sabbattha, sabbadā ca yānattayamukhenevāti vuttaṃ ‘‘tilakkhaṇāhatā suññatāpaṭisaṃyuttā’’ti, tīhi lakkhaṇehi āhatā, attattaniyato suññabhāvapaṭisaññuttā cāti attho. Ettha ca kiñcāpi ‘‘sabbaṃ vacīkammaṃ buddhassa bhagavato ñāṇapubbaṅgamaṃ ñāṇānuparivattī’’ti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5; netti. 15) vacanato sabbāpi bhagavato desanā ñāṇarahitā nāma natthi, samasamaparakkamanavasena sīhasamānavuttitāya ca sabbattha samānussāhappavatti, desetabbadhammavasena pana desanā visesato ñāṇena anupaviṭṭhā, gambhīratarā ca hotīti daṭṭhabbaṃ.

Kathaṃ pana vinayapaṇṇattiṃ patvā desanā tilakkhaṇāhatā, suññatāpaṭisaññuttā ca hoti, nanu tattha vinayapaṇṇattimattamevāti? Na tattha vinayapaṇṇattimattameva. Tatthāpi hi sannisinnaparisāya ajjhāsayānurūpaṃ pavattamānā desanā saṅkhārānaṃ aniccatādivibhāvinī sabbadhammānaṃ attattaniyatā, suññabhāvappakāsinī ca hoti, tenevāha ‘‘anekapariyāyena dhammiṃ kathaṃ katvā’’tiādi. Vinayapaññattinti vinayassa paññāpanaṃ. Ñña-kārassa pana ṇṇa-kāre kate vinayapaṇṇattintipi pāṭho. Bhūmantaranti dhammānaṃ avatthāvisesañca ṭhānavisesañca. Bhavanti dhammā etthāti bhūmīti hi avatthāviseso, ṭhānañca vuccati. Tattha avatthāviseso satiādidhammānaṃ satipaṭṭhānindriyabalabojjhaṅgamaggaṅgādibhedo ‘‘vaccho, dammo, balībaddo’’ti ādayo viya. Ṭhānaviseso kāmāvacarādibhedo. Paccayākāra-saddassa attho heṭṭhā vuttoyeva. Samayantaranti diṭṭhivisesaṃ, nānāvihitā diṭṭhiyoti attho, aññasamayaṃ vā, bāhirakasamayanti vuttaṃ hoti. Vinayapaññattiṃ patvā mahantaṃ gajjitaṃ hotītiādinā sambandho. Tasmāti yasmā gajjitaṃ mahantaṃ…pe… paṭisaṃyuttā, tasmā. Chejjagāminīti atekicchagāminī.

Evaṃ otiṇṇe vatthusminti yathāvuttanayena lahukagarukādivasena tadanurūpe vatthumhi otarante. Yaṃ sikkhāpadapaññāpanaṃ nāma atthi, tatthāti sambandho. Thāmoti ñāṇasāmatthiyaṃ. Balanti akampanasaṅkhāto vīrabhāvo. Thāmo balanti vā sāmatthiyavacanameva paccavekkhaṇādesanāñāṇavasena yojetabbaṃ. Paccavekkhaṇāñāṇapubbaṅgamañhi desanāñāṇaṃ. Esāti sikkhāpadapaññāpanameva vuccamānapadamapekkhitvā pulliṅgena niddisati, eso sikkhāpadapaññāpanasaṅkhāto visayo aññesaṃ avisayoti attho. Itīti tathāvisayāvisayabhāvassa hetubhāvena paṭiniddesavacanaṃ , nidassanattho vā iti-saddo, tena ‘‘idaṃ lahukaṃ, idaṃ garuka’’ntiādinayaṃ niddisati. Evamaparatthāpi yathāsambhavaṃ.

Yadipi kāyānupassanādivasena satipaṭṭhānādayo suttantapiṭake (dī. ni. 2.374; ma. ni. 1.107) vibhattā, tathāpi suttantabhājanīyādivasena abhidhammeyeva te visesato vibhattāti āha ‘‘ime cattāro satipaṭṭhānā…pe… abhidhammapiṭakaṃ vibhajitvā’’ti. Tattha satta phassāti sattaviññāṇadhātusampayogavasena vuttaṃ. Tathā ‘‘satta vedanā’’tiādipi. Lokuttarā dhammā nāmāti ettha iti-saddo ādiattho, pakārattho vā, tena vuttāvasesaṃ abhidhamme āgataṃ dhammānaṃ vibhajitabbākāraṃ saṅgaṇhāti. Catuvīsatisamantapaṭṭhānāni etthāti catuvīsatisamantapaṭṭhānanti bāhiratthasamāso. ‘‘Abhidhammapiṭaka’’nti etassa hi idaṃ visesanaṃ. Ettha ca paccayanayaṃ aggahetvā dhammavaseneva samantapaṭṭhānassa catuvīsatividhatā vuttā. Yathāha –

‘‘Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukatikañceva tikadukañca;

Tikatikañceva dukadukañca,

Cha anulomamhi nayā sugambhīrā…pe…

Cha paccanīyamhi…pe… anulomapaccanīyamhi…pe…

Paccanīyānulomamhi nayā sugambhīrā’’ti. [paṭṭhā. 1.1.41(ka), 44(kha), 48(ga), 52(gha)];

Evaṃ dhammavasena catuvīsatibhedesu tikapaṭṭhānādīsu ekekaṃ paccayanayena anulomādivasena catubbidhaṃ hotīti channavutisamantapaṭṭhānāni. Tattha pana dhammānulome tikapaṭṭhāne kusalattike paṭiccavāre paccayānulome hetumūlake hetupaccayavasena ekūnapaññāsa pucchānayā satta vissajjananayātiādinā dassiyamānā anantabhedā nayāti āha ‘‘anantanaya’’nti.

Navahākārehīti uppādādīhi navahi paccayākārehi. Taṃ sarūpato dassetuṃ ‘‘uppādo hutvā’’tiādi vuttaṃ. Tattha uppajjati etasmā phalanti uppādo, phaluppattiyā kāraṇabhāvo. Sati ca avijjāya saṅkhārā uppajjanti, nāsati. Tasmā avijjā saṅkhārānaṃ uppādo hutvā paccayo hoti, tathā pavattati dharati etasmiṃ phalanti pavattaṃ. Nimīyati phalametasminti nimittaṃ. (Nidadāti phalaṃ attano paccayuppannaṃ etenāti nidānaṃ.) (Etthantare aṭṭhakathāya na sameti) āyūhati phalaṃ attano paccayuppannuppattiyā ghaṭeti etenāti āyūhanaṃ. Saṃyujjati phalaṃ attano paccayuppannena etasminti saṃyogo. Yattha sayaṃ uppajjati, taṃ palibuddhati phalametenāti palibodho. Paccayantarasamavāye sati phalamudayati etenāti samudayo. Hinoti kāraṇabhāvaṃ gacchatīti hetu. Avijjāya hi sati saṅkhārā pavattanti, dharanti ca, te avijjāya sati attano phalaṃ (nidadanti) (paṭi. ma. 1.45; dī. ni. ṭī. 1.28 passitabbaṃ) bhavādīsu khipanti, āyūhanti attano phaluppattiyā ghaṭenti, attano phalena saṃyujjanti, yasmiṃ santāne sayaṃ uppannā taṃ palibuddhanti, paccayantarasamavāye udayanti uppajjanti, hinoti ca saṅkhārānaṃ kāraṇabhāvaṃ gacchati, tasmā avijjā saṅkhārānaṃ pavattaṃ hutvā…pe… paccayo hutvā paccayo hoti. Evaṃ avijjāya saṅkhārānaṃ kāraṇabhāvūpagamanavisesā uppādādayo veditabbā. Saṅkhārādīnaṃ viññāṇādīsupi eseva nayo.

Tamatthaṃ paṭisambhidāmaggapāḷiyā sādhentena ‘‘yathāhā’’tiādi vuttaṃ. Tattha tiṭṭhati etenāti ṭhiti, paccayo, uppādo eva ṭhiti uppādaṭṭhiti. Evaṃ sesesupi. Yasmā pana ‘‘āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103) vuttattā āsavāva avijjāya paccayo, tasmā vuttaṃ ‘‘ubhopete dhammā ‘‘paccayasamuppannā’’ti, avijjā ca saṅkhārā ca ubhopete dhammā paccayato eva samuppannā, na vinā paccayenāti attho. Paccayapariggahe paññāti saṅkhārānaṃ, avijjāya ca uppādādike paccayākāre paricchinditvā gahaṇavasena pavattā paññā. Dhammaṭṭhitiñāṇanti paccayuppannadhammānaṃ paccayabhāvato dhammaṭṭhitisaṅkhāte paṭiccasamuppāde ñāṇaṃ. ‘‘Dvādasa paṭiccasamuppādā’’ti vacanato hi dvādasa paccayā eva paṭiccasamuppādo. Ayañca nayo na paccuppanne eva, atha kho atītānāgatesupi, na ca avijjāya eva saṅkhāresu, atha kho saṅkhārādīnaṃ viññāṇādīsupi labbhatīti paripuṇṇaṃ katvā paccayākārassa vibhattabhāvaṃ dassetuṃ ‘‘atītampi addhāna’’ntiādi pāḷimāhari. Paṭṭhāne (paṭṭhā. 1.1) pana dassitā hetādipaccayāevettha uppādādipaccayākārehi gahitāti tepi yathāsambhavaṃ nīharitvā yojetabbā. Ativitthārabhayena pana na yojayimha, atthikehi ca visuddhimaggādito (visuddhi. 2.594) gahetabbā.

Tassatassa dhammassāti saṅkhārādipaccayuppannadhammassa. Tathā tathā paccayabhāvenāti uppādādihetādipaccayasattiyā . Kammakilesavipākavasena tīṇi vaṭṭāni yassāti tivaṭṭaṃ. Atītapaccuppannānāgatavasena tayo addhā kālā etassāti tiyaddhaṃ. Hetuphalaphalahetuhetuphalavasena tayo sandhayo etassāti tisandhi. Saṅkhippanti ettha avijjādayo, viññāṇādayo cāti saṅkhepā, hetu, vipāko ca. Atha vā hetu vipākoti saṅkhippantīti saṅkhepā. Avijjādayo, viññāṇādayo ca koṭṭhāsapariyāyo vā saṅkhepasaddo. Atītahetusaṅkhepādivasena cattāro saṅkhepā yassāti catusaṅkhepaṃ. Sarūpato avuttāpi tasmiṃ tasmiṃ saṅkhepe ākirīyanti avijjāsaṅkhārādiggahaṇehi pakāsīyantīti ākārā, atītahetuādīnaṃ pakārā. Te saṅkhepe pañca pañca katvā vīsati ākārā etassāti vīsatākāraṃ.

Khattiyādibhedena anekabhedabhinnāpi sassatavādino jātisatasahassānussaraṇādikassa abhinivesahetuno vasena cattārova honti, na tato uddhaṃ, adho vāti sassatavādīnaṃ parimāṇaparicchedassa anaññavisayataṃ dassetuṃ ‘‘cattāro janā’’tiādimāha. Esa nayo itaresupi. Tattha cattāro janāti cattāro janasamūhāti attho gahetabbo tesu ekekassāpi anekappabhedato. Teti dvāsaṭṭhidiṭṭhigatavādino. Idaṃ nissāyāti idappaccayatāya sammā aggahaṇaṃ. Tatthāpi ca hetuphalabhāvena sambandhānaṃ dhammānaṃ santatighanassa abheditattā paramatthato vijjamānampi bhedanibandhanaṃ nānattanayaṃ anupadhāretvā gahitaṃ ekattaggahaṇaṃ nissāya. Idaṃ gaṇhantīti idaṃ sassataggahaṇaṃ abhinivissa voharanti, iminā nayena ekaccasassatavādādayopi yathāsambhavaṃ yojetvā vattabbā. Bhinditvāti ‘‘ātappamanvāyā’’tiādinā vibhajitvā, ‘‘tayidaṃ bhikkhave tathāgato pajānātī’’tiādinā (dī. ni. 1.36) vā vidhamitvā. Nijjaṭanti anonaddhaṃ. Nigumbanti anāvuṭaṃ. Apica veḷuādīnaṃ heṭṭhupariyasaṃsibbanaṭṭhena jaṭā. Kusādīnaṃ ovaraṇaṭṭhena gumbo. Tassadisatāya diṭṭhigatānaṃ byākulā pākaṭatā ‘‘jaṭā, gumbo’’ti ca vuccati, diṭṭhijaṭāvijaṭanena, diṭṭhigumbavivaraṇena ca nijjaṭaṃ nigumbaṃ katvāti attho.

‘‘Tasmā’’tiādinā buddhaguṇe ārabbha desanāya samuṭṭhitattā sabbaññutaññāṇaṃ uddisitvā desanākusalo bhagavā samayantaraṃ viggahaṇavasena sabbaññutaññāṇameva vissajjetīti dasseti.

29. Atthi pariyāyo santi-saddo, so ca saṃvijjantipariyāyo, saṃvijjamānatā ca ñāṇena upalabbhamānatāti āha ‘‘santī’’tiādi. Saṃvijjamānaparidīpanena pana ‘‘santī’’ti iminā padena tesaṃ diṭṭhigatikānaṃ vijjamānatāya avicchinnataṃ, tato ca nesaṃ micchāgāhato sithilakaraṇavivecanehi attano desanāya kiccakāritaṃ, avitathatañca dīpeti dhammarājā. Atthīti ca santipadena samānattho puthuvacanavisayo eko nipāto ‘‘atthi imasmiṃ kāye kesā’’tiādīsu (dī. ni. 2.377; ma. ni. 1.110; 3.154; saṃ. ni. 4.127) viya. Ālapanavacananti buddhālapanavacanaṃ. Bhagavāyeva hi ‘‘bhikkhave, bhikkhavo’’ti ca ālapati, na sāvakā. Sāvakā pana ‘‘āvuso, āyasmā’’tiādisambandhaneneva. ‘‘Eke’’ti vutte ekacceti attho eva saṅkhyāvācakassa eka-saddassa niyatekavacanattā, na samitabahitapāpatāya samaṇabrāhmaṇāti āha ‘‘pabbajjūpagatabhāvenā’’tiādi. Tathā vā hontu, aññathā vā, sammutimatteneva idhādhippetāti dasseti ‘‘lokenā’’tiādinā. Sassatādivasena pubbantaṃ kappentīti pubbantakappikā. Yasmā pana tesaṃ pubbantaṃ purimasiddhehi taṇhādiṭṭhikappehi kappetvā āsevanabalavatāya, vicitravuttitāya ca vikappetvā aparabhāgasiddhehi abhinivesabhūtehi taṇhādiṭṭhigāhehi gaṇhanti abhinivisanti parāmasanti, tasmā vuttaṃ ‘‘pubbantaṃ kappetvā vikappetvā gaṇhantī’’ti. Purimabhāgapacchimabhāgasiddhānaṃ vā taṇhāupādānānaṃ vasena yathākkamaṃ kappanagahaṇāni veditabbāni. Taṇhāpaccayā hi upādānaṃ sambhavati. Pahutapasaṃsānindātisayasaṃsagganiccayogādivisayesu idha niccayogavasena vijjamānattho sambhavatīti vuttaṃ ‘‘pubbanta kappo vā’’tiādi vuttañca –

‘‘Pahute ca pasaṃsāyaṃ, nindāyañcātisayane;

Niccayoge ca saṃsagge, hontime mantuādayo’’ti.

Koṭṭhāsesūti ettha koṭṭhāsādīsūti attho veditabbo ādi-saddalopena, nidassananayena ca vuttattā. Padapūraṇasamīpaummaggādīsupi hi anta-saddo dissati. Tathā hi ‘‘iṅgha tāva suttante vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu (pāci. 442), suttante okāsaṃ kārāpetvā’’tiādīsu (pāci. 1221) ca padapūraṇe anta-saddo vattati, ‘‘gāmantasenāsana’’ntiādīsu (visuddhi. 1.31) samīpe, ‘‘kāmasukhallikānuyogo eko anto, atthīti kho kaccāna ayameko anto’’tiādīsu (saṃ. ni. 1.258; saṃ. ni. 2.110) ca ummaggeti.

Antapūroti mahāantaantaguṇehi pūro. ‘‘Sā haritantaṃ vā panthantaṃ vā’’ti (ma. ni. 1.304) majjhimanikāye mahāhatthipadopamasuttantapāḷi. Tattha ti tejodhātu. Haritantanti haritatiṇarukkhamariyādaṃ . Panthantanti maggamariyādaṃ. Āgamma anāhārā nibbāyatīti seso. ‘‘Antamidaṃ bhikkhave, jīvikānaṃ yadidaṃ piṇḍolya’’nti (saṃ. ni. 3.80; itivu. 91) piṇḍiyālopasuttantapāḷi. Tattha piṇḍaṃ ulati gavesatīti piṇḍolo, piṇḍācāriko, tassa bhāvo piṇḍolyaṃ, piṇḍacaraṇena jīvikatāti attho. Esevāti sabbapaccayasaṅkhayabhūto nibbānadhammo eva, tenāha ‘‘sabba…pe… vuccatī’’ti. Etena sabbapaccayasaṅkhayanato asaṅkhataṃ nibbānaṃ saṅkhatabhūtassa vaṭṭadukkhassa parabhāgaṃ pariyosānabhūtaṃ, tasmā ettha parabhāgova attho yuttoti dasseti. Sakkāyoti sakkāyagāho.

Kappoti leso. Kappakatenāti tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataradubbaṇṇakatena. Ādi-saddena cettha kappa-saddo mahākappasamantabhāvakilesakāmavitakkakālapaññattisadisabhāvādīsupi vattatīti dasseti. Tathā hesa ‘‘cattārimāni bhikkhave, kappassa asaṅkhyeyyānī’’tiādīsu (a. ni. 4.156) mahākappe vattati, ‘‘kevalakappaṃ veḷuvanaṃ obhāsetvā’’tiādīsu (saṃ. ni. 1.94) samantabhāve, ‘‘saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo’’tiādīsu (mahāni. 1; cūḷani. 8) kilesakāme, ‘‘takko vitakko saṅkappo’’tiādīsu vitakke, ‘‘yena sudaṃ niccakappaṃ viharāmī’’tiādīsu (ma. ni. 1.387) kāle , ‘‘iccāyasmā kappo’’tiādīsu (su. ni. 1018) paññattiyaṃ, ‘‘satthukappena vata kira bho sāvakena saddhiṃ mantayamānā na jānimhā’’tiādīsu (ma. ni. 1.260) sadisabhāveti.

Taṇhādiṭṭhīsu pavattiṃ mahāniddesapāḷiyā (mahāni. 28) sādhento ‘‘vuttampi ceta’’ntiādimāha. Tattha uddānatoti saṅkhepato. ‘‘Tasmā’’tiādi yathāvuttāya atthavaṇṇanāya guṇavacanaṃ. Taṇhādiṭṭhivasenāti upanissayasahajātabhūtāya abhinandanasaṅkhātāya taṇhāya ceva sassatādiākārena abhinivisantassa micchāgāhassa ca vasena. Pubbe nivutthadhammavisayāya kappanāya idha adhippetattā atītakālavācakoyeva pubba-saddo, na pana ‘‘manopubbaṅgamā dhammā’’tiādīsu viya padhānādivācako, rūpādikhandhavinimuttassa kappanavatthuno abhāvā anta-saddo ca koṭṭhāsavācako, na pana abbhantarādivācakoti dassetuṃ ‘‘atītaṃ khandhakoṭṭhāsa’’nti vuttaṃ. Kappetvāti ca tasmiṃ pubbante taṇhāyanābhinivesanānaṃ samatthanaṃ pariniṭṭhāpanamāha. Ṭhitāti tassā laddhiyā avijahanaṃ, pubbantameva anugatā diṭṭhi tesamatthīti yojanā. Atthitā, anugatatā ca nāma punappunaṃ pavattiyāti dasseti ‘‘punappunaṃ uppajjanavasenā’’ti iminā. ‘‘Te eva’’ntiādinā ‘‘pubbantaṃ ārabbhā’’tiādipāḷiyā atthaṃ saṃvaṇṇeti. Tattha ārabbhāti ālambitvā. Visayo hi tassā diṭṭhiyā pubbanto. Visayabhāvato hesa tassā āgamanaṭṭhānaṃ , ārammaṇapaccayo cāti vuttaṃ ‘‘āgamma paṭiccā’’ti. Tadetaṃ aññesaṃ patiṭṭhāpanadassananti āha ‘‘aññampi janaṃ diṭṭhigatitaṃ karontā’’ti.

Adhivacanapathānīti [adhivacanapaadāni (aṭṭhakathāyaṃ)] ruḷhimattena paññattipathāni. Dāsādīsu hi sirivaḍḍhakādisaddā viya vacanamattameva adhikāraṃ katvā pavattiyā tathā paṇṇattiyeva adhivacanaṃ, sā ca vohārassa pathoti. Atha vā adhi-saddo uparibhāge, vuccatīti vacanaṃ. Adhi uparibhāge vacanaṃ adhivacanaṃ. Upādāniyabhūtānaṃ rūpādīnaṃ [upādābhūtarūpādīnaṃ (dī. ni. ṭī. 1.29)] upari paññāpiyamānā upādāpaññatti, tasmā paññattidīpakapathānīti attho daṭṭhabbo. Paññattimattañhetaṃ vuccati, yadidaṃ ‘‘attā, loko’’ti ca, na rūpavedanādayo viya paramatthoti. Adhimutti-saddo cettha adhivacana-saddena samānattho ‘‘niruttipatho’’tiādīsu (dha. sa. 107 dukamātikā) viya uttisaddassa vacanapariyāyattā. ‘‘Bhūtaṃ attha’’ntiādinā pana bhūtasabhāvato atirekaṃ. Tamatidhāvitvā vā muccantīti adhimuttiyo, tāsaṃ pathāni taddīpakattāti atthaṃ dasseti, adhikaṃ vā sassatādikaṃ muccantīti adhimuttiyo. Adhikañhi sassatādiṃ, pakatiādiṃ, dabbādiṃ, jīvādiṃ, kāyādiñca abhūtaṃ atthaṃ sabhāvadhammesu ajjhāropetvā diṭṭhiyo pavattanti.

30.Abhivadantīti ‘‘idameva saccaṃ, moghamañña’’nti abhinivisitvā vadanti. ‘‘Ayameva dhammo, nāyaṃ dhammo’’tiādinā abhibhavitvāpi vadanti. Abhivadanakiriyāya ajjāpi avicchedabhāvadassanatthaṃ vattamānavacanaṃ katanti ayamettha pāḷivaṇṇanā. Kathetukamyatāya hetubhūtāya pucchitvāti sambandho. Micchā passatīti diṭṭhi, diṭṭhi eva diṭṭhigataṃ ‘‘muttagataṃ, (a. ni. 9.11) saṅkhāragata’’ntiādīsu (mahāni. 41) viya gata-saddassa tabbhāvavuttito, gantabbābhāvato vā diṭṭhiyā gatamattanti diṭṭhigataṃ. Diṭṭhiyā gahaṇamattameva, natthaññaṃ avagantabbanti attho, diṭṭhipakāro vā diṭṭhigataṃ. Lokiyā hi vidhayuttagatapakārasadde samānatthe icchanti. Ekasmiṃyeva khandhe ‘‘attā’’ti ca ‘‘loko’’ti ca gahaṇavisesaṃ upādāya paññāpanaṃ hotīti āha ‘‘rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā’’ti. Amaraṃ niccaṃ dhuvanti sassatavevacanāni, maraṇābhāvena vā amaraṃ. Uppādābhāvena sabbadāpi atthitāya niccaṃ. Thiraṭṭhena vikārābhāvena dhuvaṃ.‘‘Yathāhā’’tiādinā mahāniddesa paṭisambhidāmaggapāḷīhi yathāvuttamatthaṃ vibhāveti. Tattha ‘‘rūpaṃ gahetvā’’ti pāṭhasesena sambandho. Ayaṃ panattho – ‘‘rūpaṃ attato samanupassati. Vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ attato samanupassatī’’ti imissā pañcavidhāya sakkāyadiṭṭhiyā vasena vutto, ‘‘rūpavantaṃ attāna’’ntiādikāya pana pañcadasavidhāyapi tadavasesāya sakkāyadiṭṭhiyā vasena cattāro khandhe ‘‘attā’’ti gahetvā tadañño ‘‘loko’’ti paññapentīti ayampi attho labbhateva. Tathā ekaṃ khandhaṃ ‘‘attā’’ti gahetvā añño attano upabhogabhūto ‘‘loko’’ti ca. Sasantatipatite khandhe ‘‘attā’’ti gahetvā tadañño parasantatipatito ‘‘loko’’ti ca paññapetīti evampettha attho daṭṭhabbo. Etthāha – ‘‘sassato vādo etesa’’nti kasmā heṭṭhā vuttaṃ, nanu tesaṃ attā ca loko ca sassatoti adhippeto, na vādoti? Saccametaṃ, sassatasahacaritatāya pana vādopi sassatoti vutto yathā ‘‘kuntā pacarantī’’ti, sassato iti vādo etesanti vā tattha iti-saddalopo daṭṭhabbo. Sassataṃ vadanti ‘‘idameva saccaṃ, moghamañña’’nti abhinivissa voharantīti sassatavādā tipi yujjati.

31.Ātāpanabhāvenāti vibādhanassa bhāvena, vibādhanaṭṭhena vā. Pahānañcettha vibādhanaṃ. Padahanavasenāti samādahanavasena. Samādahanaṃ pana kosajjapakkhe patitumadatvā cittassa ussāhanaṃ. Yathā samādhi visesabhāgiyataṃ pāpuṇāti, evaṃ vīriyassa bahulīkaraṇaṃ anuyogo. Iti padattayena vīriyameva vuttanti āha ‘‘evaṃ tippabhedaṃ vīriya’’nti. Yathākkamañhiha tīhi padehi upacārappanācittaparidamanavīriyāni dasseti. Na pamajjati etenāti appamādo, satiyā avippavāso. So pana satipaṭṭhānā cattāro khandhā eva. Sammā upāyena manasi karoti kammaṭṭhānametenāti sammāmanasikāro, so pana ñāṇameva, na ārammaṇavīthijavanapaṭipādakā, tenāha ‘‘atthato ñāṇa’’nti. Pathamanasikāroti kāraṇamanasikāro. Tadevatthaṃ samattheti ‘‘yasmiñhī’’tiādinā. Tattha yasmiṃ manasikāreti kammaṭṭhānamanasikaraṇūpāyabhūte ñāṇasaṅkhāte manasikāre. ‘‘Imasmiṃ ṭhāne’’ti iminā saddantarasampayogādinā viya pakaraṇavasenāpi saddo visesavisayoti dīpeti. Vīriyañcāti yathāvuttehi tīhi padehi vuttaṃ tippabhedaṃ vīriyañca. Etthāti ‘‘ātappa…pe… manasikāramanvāyā’’ti imasmiṃ pāṭhe, sīlavisuddhiyā saddhiṃ catunnaṃ rūpāvacarajjhānānaṃ adhigamanapaṭipadā idha vattabbā, sā pana visuddhimagge (visuddhi. 2.401) vitthārato vuttāti āha ‘‘saṅkhepattho’’ti. Tathājātikanti tathāsabhāvaṃ, etena cuddasavidhehi cittaparidamanehi rūpāvacaracatutthajjhānassa paguṇatāpādanena damitataṃ dasseti. Cetaso samādhi cetosamādhi, so pana aṭṭhaṅgasamannāgatarūpāvacaracatutthajjhānasseva samādhi. Yathā-saddo ‘‘yenā’’ti atthe nipātoti āha ‘‘yena samādhinā’’ti.

Vijambhanabhūtehi lokiyābhiññāsaṅkhātehi jhānānubhāvehi sampannoti jhānānubhāvasampanno. Sodiṭṭhigatiko evaṃ vadatīti vattamānavacanaṃ, tathāvadanassa avicchedabhāvena sabbakālikatādassanatthanti veditabbaṃ. Aniyamite hi kālavisese vippakatakālavacananti. Vanati yācati puttanti vañjhā jha-paccayaṃ, na-kārassa ca niggahitaṃ katvā, vadhati puttaṃ, phalaṃ vā hanatītipi vañjhā sapaccayaghya-kārassa jha-kāraṃ, niggahitāgamañca katvā. Sā viya kassaci phalassa ajanenāti vañjho, tenāha ‘‘vañjhapasū’’tiādi. Evaṃ padatthavatā iminā kīdisaṃ sāmatthiyatthaṃ dassetīti antolīnacodanaṃ pariharituṃ ‘‘etenā’’tiādimāha. Jhānalābhissa visesena jhānadhammā āpāthamāgacchanti, tammukhena pana sesadhammāpīti imamatthaṃ sandhāya ‘‘jhānādīna’’nti vuttaṃ. Rūpādijanakabhāvanti rūpādīnaṃ janakasāmatthiyaṃ. Paṭikkhipatīti ‘‘nayime kiñci janentī’’ti paṭikkhipati. Kasmāti ce? Sati hi janakabhāve rūpādidhammānaṃ viya, sukhādidhammānaṃ viya ca paccayāyattavuttitāya uppādavantatā viññāyati, uppāde ca sati avassaṃbhāvī nirodhoti anavakāsāva niccatā siyā, tasmā taṃ paṭikkhipatīti.

Ṭhitoti niccalaṃ patiṭṭhito, kūṭaṭṭha-saddoyeva vā loke accantaṃ nicce niruḷho daṭṭhabbo. Tiṭṭhatīti ṭhāyī, esikā ca sā ṭhāyī cāti esikaṭṭhāyī, visesanaparanipāto cesa, tasmā gambhīranemo niccalaṭṭhitiko indakhīlo viyāti attho, tenāha ‘‘yathā’’tiādi. ‘‘Kūṭaṭṭho’’ti iminā cettha aniccatābhāvamāha. ‘‘Esikaṭṭhāyī ṭhito’’ti iminā pana yathā esikā vātappahārādīhi na calati, evaṃ na kenaci vikāramāpajjatīti vikārābhāvaṃ, vikāropi atthato vināsoyevāti vuttaṃ ‘‘ubhayenāpi lokassa vināsābhāvaṃ dassetī’’ti.

Evamaṭṭhakathāvādaṃ dassetvā idāni kecivādaṃ dassetuṃ ‘‘keci panā’’tiādi vuttaṃ. Muñjatoti [muñje (aṭṭhakathāyaṃ)] muñjatiṇato. Īsikāti kaḷīro. Yadidaṃ attasaṅkhātaṃ dhammajātaṃ jāyatīti vuccati, taṃ sattirūpavasena pubbe vijjamānameva byattirūpavasena nikkhamati, abhibyattiṃ gacchatīti attho. ‘‘Vijjamānamevā’’ti hi etena kāraṇe phalassa atthibhāvadassanena byattirūpavasena abhibyattivādaṃ dasseti. Sāligabbhe saṃvijjamānaṃ sālisīsaṃ viya hi sattirūpaṃ, tadabhinikkhantaṃ viya byattirūpanti. Kathaṃ pana sattirūpavasena vijjamānoyeva pubbe anabhibyatto byattirūpavasena abhibyattiṃ gacchatīti? Yathā andhakārena paṭicchanno ghaṭo ālokena abhibyattiṃ gacchati, evamayampīti.

Idamettha vicāretabbaṃ – kiṃ karonto āloko ghaṭaṃ pakāsetīti vuccati, yadi ghaṭavisayaṃ buddhiṃ karonto pakāseti, anuppannāya eva buddhiyā uppattidīpanato abhibyattivādo hāyati. Atha ghaṭavisayāya buddhiyā āvaraṇabhūtaṃ andhakāraṃ vidhamanto pakāseti, evampi abhibyattivādo hāyateva. Sati hi ghaṭavisayāya buddhiyā kathaṃ andhakāro tassā āvaraṇaṃ hotīti. Yathā ca ghaṭassa abhibyatti na yujjati, evaṃ diṭṭhigatikaparikappitassa attanopi abhibyatti na yujjatiyeva. Tatthāpi hi yadi indriyavisayādisannipātena anuppannā eva buddhi uppannā, uppattivacaneneva abhibyattivādo hāyati abhibyattimattamatikkamma anuppannāya eva buddhiyā uppattidīpanato. Tathā sassatavādopi teneva kāraṇena. Atha buddhippavattiyā āvaraṇabhūtassa andhakāraṭṭhāniyassa mohassa vidhamanena buddhi uppannā. Evampi sati atthavisayāya buddhiyā kathaṃ moho tassā āvaraṇaṃ hotīti, hāyateva abhibyattivādo, kiñca bhiyyo – bhedasabbhāvatopi abhibyattivādo hāyati. Na hi abhibyañjanakānaṃ candimasūriyamaṇipadīpādīnaṃ bhedena abhibyañjitabbānaṃ ghaṭādīnaṃ bhedo hoti, hoti ca visayabhedena buddhibhedo yathāvisayaṃ buddhiyā sambhavatoti bhiyyopi abhibyatti na yujjatiyeva, na cettha vijjamānatābhibyattivasena vuttikappanā yuttā vijjamānatābhibyattikiriyāsaṅkhātāya vuttiyā vuttimato ca anaññathānujānanato. Anaññāyeva hi tathā vuttisaṅkhātā kiriyā tabbantavatthuto, yathā phassādīhi phusanādibhāvo, tasmā vuttimato anaññāya eva vijjamānatābhibyattisaṅkhātāya vuttiyā parikappito kesañci abhibyattivādo na yutto evāti. Ye pana ‘‘īsikaṭṭhāyī ṭhito’’ti paṭhitvā yathāvuttamatthamicchanti, te tadidaṃ kāraṇabhāvena gahetvā ‘‘te ca sattā sandhāvanti saṃsaranti cavanti upapajjantī’’ti padehi atthasambandhampi karonti, na aṭṭhakathāyamiva asambandhanti dassento ‘‘yasmā cā’’tiādimāha. Te ca sattā sandhāvantīti ettha ye idha manussabhāvena avaṭṭhitā, teyeva devabhāvādiupagamanena ito aññattha gacchantīti attho. Aññathā katassa kammassa vināso, akatassa ca abbhāgamo āpajjeyyāti adhippāyo.

Aparāparanti aparasmā bhavā aparaṃ bhavaṃ, aparamaparaṃ vā, punappunanti attho. ‘‘Cavantī’’ti padamulliṅgetvā ‘‘evaṃ saṅkhyaṃ gacchantī’’ti atthaṃ vivarati, attano tathāgahitassa niccasabhāvattā na cutūpapattiyo. Sabbabyāpitāya nāpi sandhāvanasaṃsaraṇāni, dhammānaṃyeva pana pavattivisesena evaṃ saṅkhyaṃ gacchanti evaṃ voharīyantīti adhippāyo. Etena ‘‘avaṭṭhitasabhāvassa attano, dhammino ca dhammamattaṃ uppajjati ceva vinassati cā’’ti imaṃ vipariṇāmavādaṃ dasseti. Yaṃ panettha vattabbaṃ, taṃ imissaṃ sassatavādavicāraṇāyameva ‘‘evaṃgatikā’’ti padatthavibhāvane vakkhāma. Idāni aṭṭhakathāyaṃ vuttaṃ asambandhamattaṃ dassetuṃ ‘‘aṭṭhakathāyaṃ panā’’tiādi vuttaṃ. Sandhāvantītiādinā vacanena attano vādaṃ bhindati vināseti sandhāvanādivacanasiddhāya aniccatāya pubbe attanā paṭiññātassa sassatavādassa viruddhabhāvatoti attho. ‘‘Diṭṭhigatikassā’’tiādi tadatthasamatthanaṃ. Na nibaddhanti na thiraṃ. ‘‘Sandhāvantī’’tiādivacanaṃ, sassatavādañca sandhāya ‘‘sundarampi asundarampi hotiyevā’’ti vuttaṃ. Sabbadā saranti pavattantīti sassatiyo ra-kārassa sa-kāraṃ, dvibhāvañca katvā, pathavīsinerucandimasūriyā, sassatīhi samaṃ sadisaṃ tathā, bhāvanapuṃsakavacanañcetaṃ. ‘‘Attā ca loko cā’’ti hi kattuadhikāro. Sassatisamanti vā liṅgabyattayena kattuniddeso. Sassatisamo attā ca loko ca atthi evāti attho, iti-saddo cettha padapūraṇamattaṃ. Eva-saddassa hi e-kāre pare iti-sadde i-kārassa va-kāramicchanti saddavidū. Sassatisamanti sassataṃ thāvaraṃ niccakālantipi attho, sassatisama-saddassa sassatapadena samānatthataṃ sandhāya ṭīkāyaṃ (dī. ni. ṭī. 1.31) vutto.

Hetuṃ dassentoti yesaṃ ‘‘sassato’’ti attānañca lokañca paññapeti, tesaṃ hetuṃ dassento ayaṃ diṭṭhigatiko āhāti sambandho. Na hi attano diṭṭhiyā paccakkhakatamatthaṃ attanoyeva sādheti, attano pana paccakkhakatena atthena attano appaccakkhabhūtampi atthaṃ sādheti, attanā ca yathānicchitaṃ atthaṃ parepi viññāpeti, na anicchitaṃ , idaṃ pana hetudassanaṃ etesu anekesu jātisatasahassesu ekovāyaṃ me attā ca loko ca anussaraṇasambhavato. Yo hi yamatthaṃ anubhavati, so eva taṃ anussarati, na añño. Na hi aññena anubhūtamatthaṃ añño anussarituṃ sakkoti yathā taṃ buddharakkhitena anubhūtaṃ dhammarakkhito. Yathā cetāsu, evaṃ ito purimatarāsupi jātīsu, tasmā ‘‘sassato me attā ca loko ca, yathā ca me, evaṃ aññesampi sattānaṃ sassato attā ca loko cā’’ti sassatavasena diṭṭhigahaṇaṃ pakkhandanto diṭṭhigatiko parepi tattha patiṭṭhapeti. Pāḷiyaṃ pana ‘‘anekavihitāni adhimuttipathāni abhivadanti, so evamāhā’’ti vacanato parānugāhāpanavasena idha hetudassanaṃ adhippetanti viññāyati. Etanti attano ca lokassa ca sassatabhāvaṃ. ‘‘Na kevala’’ntiādi atthato āpannadassanaṃ. Ṭhāna-saddo kāraṇe, tañca kho idha pubbenivāsānussatiyevāti āha ‘‘ida’’ntiādi. Kāraṇañca nāmetaṃ tividhaṃ sampāpakaṃ nibbattakaṃ ñāpakanti. Tattha ariyamaggo nibbānassa sampāpakakāraṇaṃ, bījaṃ aṅkurassa nibbattakakāraṇaṃ, paccayuppannatādayo aniccatādīnaṃ ñāpakakāraṇaṃ, idhāpi ñāpakakāraṇameva adhippetaṃ. Ñāpako hi attho ñāpetabbatthavisayassa ñāṇassa hetubhāvato kāraṇaṃ. Tadāyattavuttitāya taṃ ñāṇaṃ tiṭṭhati etthāti ṭhānaṃ, vasati taṃ ñāṇamettha tiṭṭhatīti ‘‘vatthū’’ti ca vuccati. Tathā hi bhagavatā vatthu-saddena uddisitvāpi ṭhāna-saddena niddiṭṭhanti.

32-33. Dutiyatatiyavārānaṃ paṭhamavārato viseso natthi ṭhapetvā kālabhedanti āha ‘‘upari vāradvayepi eseva nayo’’ti. Tadetaṃ kālabhedaṃ yathāpāḷiṃ dassetuṃ ‘‘kevalañhī’’tiādi vuttaṃ. Itarena dutiyatatiyavārā yāva dasasaṃvaṭṭavivaṭṭakappā, yāva cattālīsasaṃvaṭṭavivaṭṭakappā ca anussaraṇavasena vuttāti adhippāyo. Yadevaṃ kasmā sassatavādo catudhā vibhatto, nanu tidhā kālabhedamakatvā adhiccasamuppattikavādo viya duvidheneva vibhajitabbo siyāti codanaṃ sodhetuṃ ‘‘mandapañño hī’’tiādimāha. Mandapaññādīnaṃ tiṇṇaṃ pubbenivāsānussatiñāṇalābhīnaṃ vasena tidhā kālabhedaṃ katvā takkanena saha catudhā vibhattoti adhippāyo. Nanu ca anussavādivasena takkikānaṃ viya mandapaññādīnampi visesalābhīnaṃ hīnādivasena anekabhedasambhavato bahudhā bhedo siyā, atha kasmā sabbepi visesalābhino tayo eva rāsī katvā vuttāti? Ukkaṭṭhaparicchedena dassetukāmattā. Tīsu hi rāsīsu ye hīnamajjhimapaññā, te vuttaparicchedato ūnakameva anussaranti. Ye pana ukkaṭṭhapaññā, te vuttaparicchedaṃ atikkamitvā nānussarantīti tattha tattha ukkaṭṭhaparicchedena dassetukāmato anekajātisatasahassadasacattārīsasaṃvaṭṭavivaṭṭānussaraṇavasena tayo eva rāsī katvā vuttāti. Na tato uddhanti yathāvuttakālattayato, cattārīsasaṃvaṭṭavivaṭṭakappato vā uddhaṃ nānussarati, kasmā? Dubbalapaññattā. Tesañhi nāmarūpaparicchedavirahato dubbalā paññā hotīti aṭṭhakathāsu vuttaṃ.

34. Tappakatiyattopi kattutthoyevāti āha ‘‘takkayatī’’ti. Tappakatiyattattā eva hi dutiyanayopi upapanno hoti. Tattha takkayatīti ūhayati, sassatādiākārena tasmiṃ tasmiṃ ārammaṇe cittaṃ abhiniropayatīti attho. Takkoti ākoṭanalakkhaṇo, vinicchayalakkhaṇo vā diṭṭhiṭṭhānabhūto vitakko. Tena tena pariyāyena takkanaṃ sandhāya ‘‘takketvā vitakketvā’’ti vuttaṃ vīmaṃsāya samannāgatoti atthavacanamattaṃ. Nibbacanaṃ pana takkipade viya dvidhā vattabbaṃ. Vīmaṃsā nāma vicāraṇā, sā ca duvidhā paññā ceva paññāpatirūpikā ca. Idha pana paññāpatirūpikāva, sā catthato lobhasahagatacittuppādo, micchābhinivesasaṅkhāto vā ayonisomanasikāro. Pubbabhāge vā micchādassanabhūtaṃ diṭṭhivipphanditaṃ, tadetamatthattayaṃ dassetuṃ ‘‘tulanā ruccanā khamanā’’ti vuttaṃ. ‘‘Tulayitvā’’tiādīsupi yathākkamaṃ ‘‘lobhasahagatacittuppādenā’’tiādinā yojetabbaṃ. Samantato, punappunaṃ vā āhananaṃ pariyāhataṃ, taṃ pana vitakkassa ārammaṇaṃ ūhanameva, bhāvanapuṃsakañcetaṃ padanti dasseti ‘‘tena tena pariyāyena takketvā’’ti iminā. Pariyāyenāti ca kāraṇenāti attho. Vuttappakārāyāti tidhā vuttappabhedāya. Anuvicaritanti anupavattitaṃ, vīmaṃsānugatena vā vicārena anumajjitaṃ. Tadanugatadhammakiccampi hi padhānadhamme āropetvā tathā vuccati. Paṭibhāti dissatīti paṭibhānaṃ, yathāsamāhitākāravisesavibhāvako diṭṭhigatasampayuttacittuppādo, tato jātanti paṭibhānaṃ, tathā paññāyanaṃ, sayaṃ attano paṭibhānaṃ sayaṃpaṭibhānaṃ, tenevāha ‘‘attano paṭibhānamattasañjāta’’nti. Matta-saddena cettha visesādhigamādayo nivatteti. Anāmaṭṭhakālavacane vattamānavaseneva atthaniddeso upapannoti āha ‘‘evaṃ vadatī’’ti.

Pāḷiyaṃ ‘‘takkī hoti vīmaṃsī’’ti sāmaññaniddesena, ekasesena vā vuttaṃ takkībhedaṃ vibhajanto ‘‘tattha catubbidho’’tiādimāha. Parehi puna savanaṃ anussuti, sā yassāyaṃ anussutiko. Purimaṃ anubhūtapubbaṃ jātiṃ saratīti jātissaro. Labbhateti lābho, yaṃ kiñci attanā paṭiladdhaṃ rūpādi, sukhādi ca, na pana jhānādiviseso, tenevāha pāḷiyaṃ ‘‘so takkapariyāhataṃ vīmaṃsānuvicaritaṃ sayaṃpaṭibhānaṃ evamāhā’’ti. Aṭṭhakathāyampi vuttaṃ ‘‘attano paṭibhānamattasañjāta’’nti. Ācariyadhammapālattheropi vadati ‘‘matta-saddena visesādhigamādayo nivattetī’’ti (dī. ni. ṭī. 1.34) so etassāti lābhī. Suddhena purimehi asammissena, suddhaṃ vā takkanaṃ suddhatakko, so yassāyaṃ suddhatakkiko. Tena hīti uyyojanatthe nipāto, tena tathā vessantararaññova bhagavati samāneti diṭṭhiggāhaṃ uyyojeti. Lābhitāyāti rūpādisukhādilābhībhāvato. ‘‘Anāgatepi evaṃ bhavissatī’’ti idaṃ lābhītakkino evampi sambhavatīti sambhavadassanavasena idhādhippetaṃ takkanaṃ sandhāya vuttaṃ. Anāgataṃsatakkaneneva hi sassataggāhī bhavati. ‘‘Atītepi evaṃ ahosī’’ti idaṃ pana anāgataṃsatakkanassa upanissayanidassanamattaṃ. So hi ‘‘yathā me idāni attā sukhī hoti, evaṃ atītepīti paṭhamaṃ atītaṃsānutakkanaṃ upanissāya anāgatepi evaṃ bhavissatī’’ti takkayanto diṭṭhiṃ gaṇhāti. ‘‘Evaṃ sati idaṃ hotī’’ti iminā aniccesu bhāvesu añño karoti, añño paṭisaṃvedetīti doso āpajjati, tathā ca sati katassa vināso akatassa ca ajjhāgamo siyā. Niccesu pana bhāvesu añño karoti, añño paṭisaṃvedetīti doso nāpajjati. Evañca sati katassa avināso, akatassa ca anajjhāgamo siyāti takkikassa yuttigavesanākāraṃ dasseti.

Takkamattenevāti suddhatakkaneneva. Matta-saddena hi āgamādīnaṃ, anussavādīnañca abhāvaṃ dasseti. ‘‘Nanu ca visesalābhinopi sassatavādino visesādhigamahetu anekesu jātisatasahassesu, dasasu saṃvaṭṭavivaṭṭesu, cattālīsāya ca saṃvaṭṭavivaṭṭesu yathānubhūtaṃ attano santānaṃ, tappaṭibaddhañca dhammajātaṃ ‘‘attā, loko’’ti ca anussaritvā tato purimatarāsupi jātīsu tathābhūtassa atthitānuvitakkanamukhena anāgatepi evaṃ bhavissatīti attano bhavissamānānutakkanaṃ, sabbesampi sattānaṃ tathābhāvānutakkanañca katvā sassatābhinivesino jātā, evañca sati sabbopi sassatavādī anussutikajātissaralābhītakkikā viya attano upaladdhavatthunimittena takkanena pavattavādattā takkīpakkheyeva tiṭṭheyya, tathā ca sati visesabhedarahitattā ekovāyaṃ sassatavādo vavatthito bhaveyya, avassañca vuttappakāraṃ takkanamicchitabbaṃ, aññathā visesalābhī sassatavādī ekaccasassatikapakkhaṃ, adhiccasamuppannikapakkhaṃ vā bhajeyyāti? Na kho panetaṃ evaṃ daṭṭhabbaṃ. Visesalābhīnañhi khandhasantānassa dīghadīghataraṃ dīghatamakālānussaraṇaṃ sassataggāhassa asādhāraṇakāraṇaṃ. Tathā hi ‘‘anekavihitaṃ pubbenivāsaṃ anussarāmi. Imināmahaṃ etaṃ jānāmī’’ti anussaraṇameva padhānakāraṇabhāvena dassitaṃ. Yaṃ pana tassa ‘‘imināmahaṃ etaṃ jānāmī’’ti pavattaṃ takkanaṃ, na taṃ idha padhānaṃ anussaraṇaṃ paṭicca tassa apadhānabhāvato, padhānakāraṇena ca asādhāraṇena niddeso sāsane, lokepi ca niruḷho yathā ‘‘cakkhuviññāṇaṃ yavaṅkuro’’tiādi.

Evaṃ panāyaṃ desanā padhānakāraṇavibhāvinī, tasmā satipi anussavādivasena, takkikānaṃ hīnādivasena ca mandapaññādīnaṃ visesalābhīnaṃ bahudhā bhede aññatarabhedasaṅgahavasena bhagavatā cattāriṭṭhānāni vibhajitvā vavatthitā sassatavādānaṃ catubbidhatā. Na hi, idha sāvasesaṃ dhammaṃ deseti dhammarājāti. Yadevaṃ anussutikādīsupi anussavādīnaṃ padhānabhāvo āpajjatīti? Na tesaṃ aññāya sacchikiriyāya abhāvena takkapadhānattā, ‘‘padhānakāraṇena ca asādhāraṇena niddeso sāsane, lokepi ca niruḷho’’ti vuttovāyamatthoti. Atha vā visesādhigamanimittarahitassa takkanassa sassataggāhe visuṃ kāraṇabhāvadassanatthaṃ visesādhigamo visuṃ sassataggāhakāraṇabhāvena vattabbo, so ca mandamajjhimatikkhapaññāvasena tividhoti tidhā vibhajitvā, sabbatakkino ca takkībhāvasāmaññato ekajjhaṃ gahetvā catudhā eva vavatthāpito sassatavādo bhagavatāti.

35. ‘‘Aññatarenā’’ti etassa atthaṃ dassetuṃ ‘‘ekenā’’ti vuttaṃ. Aṭṭhānapayuttassa pana -saddassa aniyamatthataṃ sandhāyāha ‘‘dvīhi vā tīhi vā’’ti, tena catūsu vatthūsu yathārahamekaccaṃ ekaccassa paññāpane sahakārīkāraṇanti dasseti. ‘‘Bahiddhā’’ti bāhyatthavācako kattuniddiṭṭho nipātoti dassetuṃ ‘‘bahī’’tiādi vuttaṃ. Etthāha – kiṃ panetāni vatthūni attano abhinivesassa hetu, udāhu paresaṃ patiṭṭhāpanassāti. Kiñcettha, yadi tāva attano abhinivesassa hetu, atha kasmā anussaraṇatakkanāniyeva gahitāni, na saññāvipallāsādayo. Tathā hi viparītasaññāayonisomanasikāraasappurisūpanissayaasaddhammassavanādīnipi diṭṭhiyā pavattanaṭṭhena diṭṭhiṭṭhānāni. Atha pana paresaṃ patiṭṭhāpanassa hetu, anussaraṇahetubhūto adhigamo viya, takkanapariyeṭṭhibhūtā yutti viya ca āgamopi vatthubhāvena vattabbo, ubhayathāpi ca yathāvuttassa avasesakāraṇassa sambhavato ‘‘natthi ito bahiddhā’’ti vacanaṃ na yujjatevāti? No na yujjati, kasmā? Abhinivesapakkhe tāva ayaṃ diṭṭhigatiko asappurisūpanissayaasaddhammassavanehi ayoniso ummujjitvā vipallāsasañño rūpādidhammānaṃ khaṇe khaṇe bhijjanasabhāvassa anavabodhato dhammayuttiṃ atidhāvanto ekattanayaṃ micchā gahetvā yathāvuttānussaraṇatakkanehi khandhesu ‘‘sassato attā ca loko cā’’ti (dī. ni. 31) abhinivesaṃ upanesi, iti āsannakāraṇattā, padhānakāraṇattā ca taggahaṇeneva ca itaresampi gahitattā anussaraṇatakkanāniyeva idha gahitāni. Patiṭṭhāpanapakkhe pana āgamopi yuttiyameva ṭhito visesena nirāgamānaṃ bāhirakānaṃ takkaggāhibhāvato, tasmā anussaraṇatakkanāniyeva sassataggāhassa vatthubhāvena gahitāni.

Kiñca bhiyyo – duvidhaṃ paramatthadhammānaṃ lakkhaṇaṃ sabhāvalakkhaṇaṃ, sāmaññalakkhaṇañca. Tattha sabhāvalakkhaṇāvabodho paccakkhañāṇaṃ, sāmaññalakkhaṇāvabodho anumānañāṇaṃ. Āgamo ca sutamayāya paññāya sādhanato anumānañāṇameva āvahati, sutānaṃ pana dhammānaṃ ākāraparivitakkanena nijjhānakkhantiyaṃ ṭhito cintāmayapaññaṃ nibbattetvā anukkamena bhāvanāya paccakkhañāṇaṃ adhigacchatīti evaṃ āgamopi takkanavisayaṃ nātikkamati, tasmā cesa takkaggahaṇena gahitovāti veditabbo. So aṭṭhakathāyaṃ anussutitakkaggahaṇena vibhāvito, evaṃ anussaraṇatakkanehi asaṅgahitassa avasiṭṭhassa kāraṇassa asambhavato yuttamevidaṃ ‘‘natthi ito bahiddhā’’ti vacananti veditabbaṃ. ‘‘Anekavihitāni adhimuttipadāni abhivadantī’’ti (dī. ni. 1.29), ‘‘sassataṃ attānañca lokañca paññapentī’’ti (dī. ni. 1.30) ca vacanato pana patiṭṭhāpanavatthūniyeva idha desitāni taṃdesanāya eva abhinivesassāpi sijjhanato. Anekabhedesu hi desitesu yasmiṃ desite tadaññepi desitā siddhā honti, tameva desetīti daṭṭhabbaṃ. Abhinivesapatiṭṭhāpanesu ca abhinivese desitepi patiṭṭhāpanaṃ na sijjhati abhinivesassa patiṭṭhāpane aniyamato. Abhinivesinopi hi keci patiṭṭhāpenti , keci na patiṭṭhāpenti. Patiṭṭhāpane pana desite abhinivesopi sijjhati patiṭṭhāpanassa abhinivese niyamato. Yo hi yattha pare patiṭṭhāpeti, sopi tamabhinivisatīti.

36.Tayidanti ettha ta-saddena ‘‘sassataṃ attānañca lokañca paññapentī’’ti etassa parāmasananti āha ‘‘taṃ idaṃ catubbidhampi diṭṭhigata’’nti. Tatoti tasmā pakārato jānanattā. Paramavajjatāya anekavihitānaṃ anatthānaṃ kāraṇabhāvato diṭṭhiyo eva ṭhānā diṭṭhiṭṭhānā. Yathāha ‘‘micchādiṭṭhiparamāhaṃ bhikkhave, vajjaṃ vadāmī’’ti tadevatthaṃ sandhāya ‘‘diṭṭhiyova diṭṭhiṭṭhānā’’ti vuttaṃ. Diṭṭhīnaṃ kāraṇampi diṭṭhiṭṭhānameva diṭṭhīnaṃ uppādāya samuṭṭhānaṭṭhena. ‘‘Yathāhā’’tiādi paṭisambhidāpāḷiyā (paṭi. ma. 1.124) sādhanaṃ. Tattha khandhāpi diṭṭhiṭṭhānaṃ ārammaṇaṭṭhena. Vuttañhi ‘‘rūpaṃ attato samanupassatī’’tiādi, (saṃ. ni. 3.81) avijjāpi upanissayādibhāvena. Yathāha ‘‘assutavā bhikkhave, puthujjano ariyānaṃ adassāvī ariyadhammassa akovido’’tiādi (ma. ni. 1.2; paṭi. ma. 1.131) phassopi phusitvā gahaṇūpāyaṭṭhena. Tathā hi vuttaṃ ‘‘tadapi phassapaccayā (dī. ni. 1.118) phussa phussa paṭisaṃvedentī’’ti (dī. ni. 1.144) saññāpi ākāramattaggahaṇaṭṭhena. Vuttañhetaṃ ‘‘saññānidānā hi papañcasaṅkhā’’ti (su. ni. 880; mahā. ni. 109) pathaviṃ pathavito saññatvā’’ti (ma. ni. 1.2) ca ādi. Vitakkopi ākāraparivitakkanaṭṭhena. Tena vuttaṃ ‘‘takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū’’ti, (su. ni. 892; mahāni. 121) ‘‘takkī hoti vīmaṃsī’’ti (dī. ni. 1.34) ca ādi. Ayoniso manasikāropi akusalānaṃ sādhāraṇakāraṇaṭṭhena. Tenāha ‘‘tassa evaṃ ayoniso manasi karoto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati. Atthi me attā’ti vā assa saccato thetato diṭṭhiuppajjatī’’tiādi (ma. ni. 1.19) pāpamittopi diṭṭhānugati āpajjanaṭṭhena. Vuttampi ca ‘‘bāhiraṃ bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupasssāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave, pāpamittatā’’tiādi (a. ni. 1.110) paratoghosopi durakkhātadhammassavanaṭṭhena. Tathā ceva vuttaṃ ‘‘dveme bhikkhave, paccayā micchādiṭṭhiyā uppādāya. Katame dve? Parato ca ghoso, ayoniso ca manasikāro’’tiādi (a. ni. 2.126) parehi sutā, desitā vā desanā paratoghoso.

‘‘Khandhā hetū’’tiādipāḷi tadatthavibhāvinī. Tattha janakaṭṭhena hetu, upatthambhakaṭṭhena paccayo. Upādāyāti upādiyitvā, paṭiccāti attho. ‘‘Uppādāyā’’tipi pāṭho, uppajjanāyāti attho. Samuṭṭhāti etenāti samuṭṭhānaṃ, khandhādayo eva. Idha pana samuṭṭhānabhāvoyeva samuṭṭhāna-saddena vutto bhāvalopattā, bhāvappadhānattā ca. Ādinnā sakasantāne. Pavattitā saparasantānesu. Para-saddo abhiṇhatthoti vuttaṃ ‘‘punappuna’’nti. Pariniṭṭhāpitāti ‘‘idameva dassanaṃ saccaṃ, aññaṃ pana moghaṃ tucchaṃ musā’’ti abhinivesassa pariyosānaṃ matthakaṃ pāpitāti attho. Ārammaṇavasenāti aṭṭhasu diṭṭhiṭṭhānesu khandhe sandhāyāha. Pavattanavasenāti avijjāphassasaññāvitakkāyonisomanasikāre. Āsevanavasenāti pāpamittaparatoghose. Yadipi sarūpatthavasena vevacanaṃ, saṅketatthavasena pana evaṃ vattabboti dassetuṃ ‘‘evaṃvidhaparalokā’’ti vuttaṃ. Yena kenaci hi visesaneneva vevacanaṃ sātthakaṃ siyā. Paraloko ca kammavasena abhimukho sampareti gacchati pavattati etthāti abhisamparāyoti vuccati. ‘‘Iti kho ānanda, kusalāni sīlāni anupubbena aggāya parentī’’tiādīsu (a. ni. 10.2) viya hi curādigaṇavasena para-saddaṃ gatiyamicchanti saddavidū, ayamettha aṭṭhakathāto aparo nayo.

Evaṃgatikāti evaṃgamanā evaṃniṭṭhā, evamanuyuñjanena bhijjananassanapariyosānāti attho. Gati-saddo cettha ‘‘yehi samannāgatassa mahāpurisassa dveva gatiyo bhavantī’’tiādīsu (dī. ni. 1.258; 2.33, 35; 3.199, 200; ma. ni. 2.384, 397) viya niṭṭhānattho. Idaṃ vuttaṃ hoti – ime diṭṭhisaṅkhātā diṭṭhiṭṭhānā evaṃ paramatthato asantaṃ attānaṃ, sassatabhāvañca tasmiṃ ajjhāropetvā gahitā, parāmaṭṭhā ca samānā bālalapanāyeva hutvā yāva paṇḍitā na samanuyuñjanti, tāva gacchanti, pātubhavanti ca, paṇḍitehi samanuyuñjiyamānā pana anavaṭṭhitavatthukā avimaddakkhamā sūriyuggamane ussāvabindū viya, khajjopanakā viya ca bhijjanti, vinassanti cāti.

Tatthāyaṃ anuyuñjane saṅkhepakathā – yadi hi parehi kappito attā loko vā sassato siyā, tassa nibbikāratāya purimarūpāvijahanato kassaci visesādhānassa kātumasakkuṇeyyatāya ahitato nivattanatthaṃ, hite ca paṭipajjanatthaṃ upadeso eva sassatavādino nippayojano siyā, kathaṃ vā tena so upadeso pavattīyati vikārābhāvato. Evañca sati parikappitassa attano ajaṭākāsassa viya dānādikiriyā, hiṃsādikiriyā ca na sambhavati, tathā sukhassa, dukkhassa ca anubhavananibandho eva sassatavādino na yujjati kammabaddhābhāvato. Jātiādīnañca asambhavato vimokkho na bhaveyya, atha pana dhammamattaṃ tassa uppajjati ceva vinassati ca, yassa vasenāyaṃ kiriyādivohāroti vadeyya, evampi purimarūpāvijahanena avaṭṭhitassa attano dhammamattanti na sakkā sambhāvetuṃ, te vā panassa dhammā avatthābhūtā, tasmā tassa uppannā aññe vā siyuṃ anaññe vā, yadi aññe, na tāhi avatthāhi tassa uppannāhipi koci viseso atthi, yāhi karoti paṭisaṃvedeti cavati uppajjati cāti icchitaṃ, evañca dhammakappanāpi niratthakā siyā, tasmā tadavattho eva yathāvuttadoso, athānaññe, uppādavināsavantīhi avatthāhi anaññassa attano tāsaṃ viya uppādavināsasabbhāvato kuto bhaveyya niccatāvakāso, tāsampi vā attano viya niccatāpavatti, tasmā bandhavimokkhānaṃ asambhavo evāti na yujjatiyeva sassatavādo, na cettha koci vādī dhammānaṃ sassatabhāve parisuddaṃ yuttiṃ vattuṃ samattho bhaveyya, yuttirahitañca vacanaṃ na paṇḍitānaṃ cittaṃ ārādheti, tenāvocumha ‘‘yāva paṇḍitā na samanuyuñjanti, tāva gacchanti, pātubhavanti cā’’ti.

Sakāraṇaṃ sagatikanti ettha saha-saddo vijjamānattho ‘‘salomako sapakkhako’’tiādīsu viya, na pana samavāyattho ca-saddena ‘‘tayidaṃ bhikkhave, tathāgato pajānātī’’ti vuttassa diṭṭhigatassa samuccinitattā, ‘‘tañca tathāgato pajānātī’’ti iminā ca kāraṇagatīnameva pajānanabhāvena vuttattā. Idaṃ vuttaṃ hoti – tayidaṃ bhikkhave, kāraṇavantaṃ gativantaṃ diṭṭhigataṃ tathāgato pajānāti, na kevalañca tadeva, atha kho tassa kāraṇagatisaṅkhātaṃ tañca sabbanti. ‘‘Tato…pe… pajānātī’’ti vuttavākyassa atthaṃ vuttanayena saṃvaṇṇeti ‘‘tato cā’’tiādinā. Sabbaññutaññāṇassevidha vibhajananti pakaraṇānurūpamatthaṃ āha ‘‘sabbaññutaññāṇañcā’’ti, tasmiṃ vā vutte tadadhiṭṭhānato āsavakkhayañāṇaṃ, tadavinābhāvato vā sabbampi dasabalādiñāṇaṃ gahitamevātipi tadeva vuttaṃ.

Evaṃvidhanti ‘‘sīlañcā’’tiādinā evaṃvuttappakāraṃ. Pajānantopīti ettha pi-saddena, api-saddena vā ‘‘tañcā’’ti vutta ca-saddassa sambhāvanatthabhāvaṃ dasseti, tena tato diṭṭigatato uttaritaraṃ sārabhūtaṃ sīlādiguṇavisesampi tathāgato nābhinivisati, ko pana vādo vaṭṭāmiseti sambhāveti. ‘‘Aha’’nti diṭṭimānavasena parāmasanākāradassanaṃ. Pajānāmīti ettha iti-saddena pakāratthena, nidassanatthena vā. ‘‘Mama’’nti taṇhāvasena parāmasanākāraṃ dasseti. Taṇhādiṭṭhimānaparāmāsavasenāti taṇhādiṭṭhimānasaṅkhātaparāmāsavasena. Dhammasabhāvamatikkamitvā ‘‘ahaṃ mama’’nti parato abhūtato āmasanaṃ parāmāso, taṇhādayo eva. Na hi taṃ atthi, yaṃ khandhesu ‘‘aha’’nti vā ‘‘mama’’nti vā gahetabbaṃ siyā, aparāmasato aparāmasantassa assa tathāgatassa nibbuti viditāti sambandho. ‘‘Aparāmasato’’ti cedaṃ nibbutipavedanāya (nibbutivedanassa dī. ni. ṭī. 1.36) hetugabbhavisesanaṃ . ‘‘Viditā’’ti padamapekkhitvā kattari sāmivacanaṃ. Aparāmasato parāmāsarahitapaṭipattihetu assa tathāgatassa kattubhūtassa nibbuti asaṅkhatadhātu viditā, adhigatāti vā attho. ‘‘Aparāmasato’’ti hedaṃ hetumhi nissakkavacanaṃ.

‘‘Aparāmāsapaccayā’’ti paccattaññeva pavedanāya kāraṇadassanaṃ. Assāti kattāraṃ vatvāpi paccattaññevāti visesadassanatthaṃ puna kattuvacananti āha ‘‘sayameva attanāyevā’’ti. Sayaṃ, attanāti vā bhāvanapuṃsakaṃ. Nipātapadañhetaṃ. ‘‘Aparāmasato’’ti vacanato parāmāsānameva nibbuti idha desitā, taṃdesanāya eva tadaññesampi nibbutiyā sijjhanatoti dasseti ‘‘tesaṃ parāmāsakilesāna’’nti iminā, parāmāsasaṅkhātānaṃ kilesānanti attho. Apica kāmaṃ ‘‘aparāmasato’’ti vacanato parāmāsānameva nibbuti idha desitāti viññāyati, taṃdesanāya pana tadavasesānampi kilesānaṃ nibbuti desitā nāma bhavati pahānekaṭṭhatādibhāvato, tasmā tesampi nibbuti niddhāretvā dassetabbāti vuttaṃ ‘‘tesaṃ parāmāsakilesāna’’nti, taṇhādiṭṭhimānasaṅkhātānaṃ parāmāsānaṃ, tadaññesañca kilesānanti attho. Gobalībaddanayo hesa. Nibbutīti ca nibbāyanabhūtā asaṅkhatadhātu, tañca bhagavā bodhimūleyeva patto, tasmā sā paccattaññeva viditāti.

Yathāpaṭipannenāti yena paṭipannena. Tappaṭipattiṃ dassetuṃ ‘‘tāsaṃyeva…pe… ādimāhā’’ti anusandhidassanaṃ. Kasmā pana vedanānaññeva kammaṭṭhānamācikkhatīti āha ‘‘yāsū’’tiādi, iminā desanāvilāsaṃ dasseti. Desanāvilāsappatto hi bhagavā desanākusalo khandhāyatanādivasena anekavidhāsu catusaccadesanāsu sambhavantīsupi diṭṭhigatikā vedanāsu micchāpaṭipattiyā diṭṭhigahanaṃ pakkhandāti dassanatthaṃ tathāpakkhandanamūlabhūtā vedanāyeva pariññābhūmibhāvena uddharatīti. Idhāti imasmiṃ vāde. Evaṃ etthātipi. Kammaṭṭhānanti catusaccakammaṭṭhānaṃ. Ettha hi vedanāgahaṇena gahitā pañcupādānakkhandhā dukkhasaccaṃ. Vedanānaṃ samudayaggahaṇena gahito avijjāsamudayo samudayasaccaṃ, atthaṅgamanissaraṇapariyāyehi nirodhasaccaṃ, ‘‘yathābhūtaṃ viditvā’’ti etena maggasaccanti evaṃ cattāri saccāni veditabbāni. ‘‘Yathābhūtaṃ viditvā’’ti idaṃ vibhajjabyākaraṇatthapadanti tadatthaṃ vibhajja dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Visesato hi ‘‘avijjāsamudayā vedanāsamudayo’’tiādilakkhaṇānaṃ vasena samudayādīsu attho yathārahaṃ vibhajja dassetabbo. Avisesato pana vedanāya samudayādīni vipassanāpaññāya ārammaṇapaṭivedhavasena, maggapaññāya asammohapaṭivedhavasena jānitvā paṭivijjhitvāti attho. Paccayasamudayaṭṭhenāti ‘‘imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī’’ti (ma. ni. 1.404; saṃ. ni. 2.21; udā. 1) vuttalakkhaṇena avijjādīnaṃ paccayānaṃ uppādena ceva maggena asamugghāṭena ca. Yāva hi maggena na samugghāṭīyati, tāva paccayoti vuccati. Nibbattilakkhaṇanti uppādalakkhaṇaṃ, jātinti attho. Pañcannaṃ lakkhaṇānanti ettha ca catunnampi paccayānaṃ uppādalakkhaṇameva aggahetvā paccayalakkhaṇampi gahetabbaṃ samudayaṃ paṭicca tesaṃ yathārahaṃ upakārakattā. Tathā ceva saṃvaṇṇitaṃ ‘‘maggena asamugghāṭena cā’’ti. Paccayanirodhaṭṭhenāti ‘‘imasmiṃ niruddhe idaṃ niruddhaṃ hoti, imassa nirodhā idaṃ nirujjhatī’’ti (ma. ni. 1.406; udā. 3; saṃ. ni. 2.41) vuttalakkhaṇena avijjādīnaṃ paccayānaṃ nirodhena ceva maggena samugghāṭena ca. Vipariṇāmalakkhaṇanti nirodhalakkhaṇaṃ, bhaṅganti attho. Vayanti nirodhaṃ. Yanti yasmā paccayabhāvasaṅkhātahetuto. Vedanaṃ paṭiccāti purimuppannaṃ ārammaṇādipaccayabhūtaṃ vedanaṃ labhitvā. Sukhaṃ somanassanti sukhañceva somanassañca. Ayanti purimavedanāya yathārahaṃ pacchimuppannānaṃ sukhasomanassānaṃ paccayabhāvo. Assādo nāma assāditabboti katvā.

Aparo nayo – yanti sukhaṃ, somanassañca. Ayanti ca napuṃsakaliṅgena niddiṭṭhaṃ sukhasomanassameva assādapadamapekkhitvā pulliṅgena niddisīyati, imasmiṃ pana vikappe sukhasomanassānaṃ uppādoyeva tehi uppādavantehi niddiṭṭho, sattiyā, sattimato ca abhinnattā. Na hi sukhasomanassamantarena tesaṃ uppādo labbhati. Iti purimavedanaṃ paṭicca sukhasomanassuppādopi purimavedanāya assādo nāma assādīyateti katvā . Ayañhettha saṅkhepattho – purimamuppannaṃ vedanaṃ ārabbha somanassuppattiyaṃ yo purimavedanāya paccayabhāvasaṅkhāto assādetabbākāro, somanassassa vā uppādasaṅkhāto tadassādanākāro, ayaṃ purimavedanāya assādoti. Kathaṃ pana vedanaṃ ārabbha sukhaṃ uppajjati, nanu phoṭṭhabbārammaṇanti? Cetasikasukhasseva ārabbha pavattiyamadhippetattā nāyaṃ doso. Ārabbha pavattiyañhi visesanameva somanassaggahaṇaṃ somanassaṃ sukhanti yathā ‘‘rukkho sīsapā’’ti aññapaccayavasena uppattiyaṃ pana kāyikasukhampi assādoyeva, yathālābhakathā vā esāti daṭṭhabbaṃ.

‘‘Yā vedanā aniccā’’tiādinā sattimatā satti nidassitā. Tatrāyamattho – yā vedanā hutvā abhāvaṭṭhena aniccā, udayabbayapaṭipīḷanaṭṭhena dukkhā, jarāya, maraṇena cāti dvidhā vipariṇāmetabbaṭṭhena vipariṇāmadhammā. Tassā evaṃbhūtāya ayaṃ aniccadukkhavipariṇāmabhāvo vedanāya sabbāyapiādīnavoti. Ādīnaṃ paramakāruññaṃ vāti pavattati etasmāti hi ādīnavo. Apicaādīnaṃ ativiya kapaṇaṃ pavattanaṭṭhena kapaṇamanusso ādīnavo, ayampi evaṃsabhāvoti tathā vuccati. Sattimatā hi satti abhinnā tadavinābhāvato.

Ettha ca ‘‘aniccā’’ti iminā saṅkhāradukkhatāvasena upekkhāvedanāya, sabbāsu vā vedanāsuādīnavamāha, ‘‘dukkhā’’ti iminā dukkhadukkhatāvasenadukkhavedanāya, ‘‘vipariṇāmadhammā’’ti iminā vipariṇāmadukkhatāvasena sukhavedanāya. Avisesena vā tīṇipi padāni tissannampi vedanānaṃ vasena yojetabbāni. Chandarāgavinayoti chandasaṅkhātarāgavinayanaṃ vināso. ‘‘Atthavasā liṅgavibhattivipariṇāmo’’ti vacanato yaṃ chandarāgappahānanti yojetabbaṃ. Pariyāyavacanamevidaṃ padadvayaṃ. Yathābhūtaṃ viditvāti maggassa vuttattā magganibbānavasena vā yathākkamaṃ yojanāpi vaṭṭati. Vedanāyāti nissakkavacanaṃ. Nissaraṇanti nekkhammaṃ. Yāva hi vedanāpaṭibaddhaṃ chandarāgaṃ nappajahati, tāvāyaṃ puriso vedanāya allīnoyeva hoti. Yadā pana taṃ chandarāgaṃ pajahati, tadāyaṃ puriso vedanāya nissaṭo visaṃyutto hoti, tasmā chandarāgappahānaṃ vedanāya nissaraṇaṃ vuttaṃ. Tabbacanena pana vedanāsahajātanissayārammaṇabhūtā rūpārūpadhammā gahitā eva hontītipi pañcahi upādānakkhandhehi nissaraṇavacanaṃ siddhameva. Vedanāsīsena hi desanā āgatā, tattha pana kāraṇaṃ heṭṭhā vuttameva. Lakkhaṇahāravasenāpi ayamattho vibhāvetabbo. Vuttañhi āyasmatā mahākaccānattherena

‘‘Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā keci;

Vuttā bhavanti sabbo, so hāro lakkhaṇo nāmā’’ti. (netti. 485);

Kāmupādānamūlakattā sesupādānānaṃ pahīne ca kāmupādāne upādānasesābhāvato ‘‘vigatachandarāgatāya anupādāno’’ti vuttaṃ, etena ‘‘anupādāvimutto’’ti etassatthaṃ saṅkhepena dasseti. Idaṃ vuttaṃ hoti – vigatachandarāgatāya anupādāno, anupādānattā ca anupādāvimuttoti. Tamatthaṃ vitthāretuṃ, samatthetuṃ vā ‘‘yasmi’’ntiādi vuttaṃ. Tattha yasmiṃ upādāneti sesupādānamūlabhūte kāmupādāne. Tassāti kāmupādānassa. Anupādiyitvāti chandarāgavasena anādiyitvā, etena ‘‘anupādāvimutto’’ti padassa ya-kāralopena samāsabhāvaṃ, byāsabhāvaṃ vā dasseti.

37.‘‘Imekho’’tiādi yathāpuṭṭhassa dhammassa vissajjitabhāvena nigamanavacanaṃ, ‘‘pajānātī’’ti vuttapajānanameva ca ima-saddena niddiṭṭhanti dassetuṃ ‘‘ye te’’tiādimāha. Ye te sabbaññutaññāṇadhamme…pe… apucchiṃ, yehi sabbaññutaññāṇadhammehi…pe… vadeyyuṃ, tañca…pe… pajānātīti evaṃ niddiṭṭhā ime sabbaññutaññāṇadhammā gambhīrā…pe… paṇḍitavedanīyā cāti veditabbāti yojanā. ‘‘Eva’’ntiādi piṇḍatthadassanaṃ. Tattha kiñcāpi ‘‘anupādāvimutto bhikkhave, tathāgato’’ti iminā aggamaggaphaluppattiṃ dasseti, ‘‘vedanānaṃ, samudayañcā’’tiādinā ca catusaccakammaṭṭhānaṃ. Tathāpi yassā dhammadhātuyā suppaṭividdhattā imaṃ diṭṭhigataṃ sakāraṇaṃ sagatikaṃ pabhedato vibhajituṃ samattho hoti, tassā padaṭṭhānena ceva saddhiṃ pubbabhāgapaṭipadāya uppattibhūmiyā ca tadeva pākaṭataraṃ kattukāmo dhammarājā evaṃ dassetīti vuttaṃ ‘‘tadeva niyyātita’’nti, nigamitaṃ niṭṭhāpitanti attho . Antarāti pucchitavissajjitadhammadassanavacanānamantarā diṭṭhiyo vibhattā tassa pajānanākāradassanavasenāti attho.

Paṭhamabhāṇavāravaṇṇanāya līnatthappakāsanā.

Ekaccasassatavādavaṇṇanā

38. ‘‘Ekaccasassatikā’’ti taddhitapadaṃ samāsapadena vibhāvetuṃ ‘‘ekaccasassatavādā’’ti vuttaṃ. Sattesu, saṅkhāresu ca ekaccaṃ sassatametassāti ekaccasassato, vādo, so etesanti ekaccasassatikā taddhitavasena, samāsavasena pana ekaccasassato vādo etesanti ekaccasassatavādā. Esa nayo ekaccaasassatikapadepi. Nanu ca ‘‘ekaccasassatikā’’ti vutte tadaññesaṃ ekaccaasassatikabhāvasanniṭṭhānaṃ siddhamevāti? Saccaṃ atthato, saddato pana asiddhameva tasmā saddato pākaṭataraṃ katvā dassetuṃ tathā vuttaṃ. Na hi idha sāvasesaṃ katvā dhammaṃ deseti dhammassāmī. ‘‘Issaro nicco, aññe sattā aniccā’’ti evaṃpavattavādā sattekaccasassatikā seyyathāpi issaravādā. Tathā ‘‘nicco brahmā, aññe aniccā’’ti evaṃpavattavādāpi. ‘‘Paramāṇavo niccā, dviaṇukādayo aniccā’’ti (visisikadassane sattamaparicchede paṭhamakaṇḍe passitabbaṃ) evaṃpavattavādā saṅkhārekaccasassatikā seyyathāpi kāṇādā. Tathā ‘‘cakkhādayo aniccā, viññāṇaṃ nicca’’nti (nyāyadassane, visesikadassane ca passitabbaṃ) evaṃpavattavādāpi . Idhāti ‘‘ekaccasassatikā’’ti imasmiṃ pade, imissā vā desanāya. Gahitāti vuttā, desitabbabhāvena vā desanāñāṇena samādinnā tathā ceva desitattā. Tathā hi idha purimakā tayo vādā sattavasena, catuttho saṅkhāravasena desito. ‘‘Saṅkhārekaccasassatikā’’ti idaṃ pana tehi sassatabhāvena gayhamānānaṃ dhammānaṃ yāthāvasabhāvadassanavasena vuttaṃ, na pana ekaccasassatikamatadassanavasena. Tassa hi sassatābhimataṃ asaṅkhatamevāti laddhi. Tenevāha pāḷiyaṃ ‘‘cittanti vā…pe… ṭhassatī’’ti. Na hi yassa sabhāvassa paccayehi abhisaṅkhatabhāvaṃ paṭijānāti, tasseva niccadhuvādibhāvo anummattakena sakkā paṭijānituṃ, etena ca ‘‘uppādavayadhuvatāyuttā sabhāvā siyā niccā, siyā aniccā, siyā na vattabbā’’tiādinā (dī. ni. ṭī. 1.38) pavattasattabhaṅgavādassa ayuttatā vibhāvitā hoti.

Tatrāyaṃ ayuttatāvibhāvanā – yadi hi ‘‘yena sabhāvena yo dhammo atthīti vuccati, teneva sabhāvena so dhammo natthī’’ti vucceyya, siyā anekantavādo. Atha aññena, na siyā anekantavādo. Na cettha desantarādisambandhabhāvo yutto vattuṃ tassa sabbalokasiddhattā, vivādābhāvato ca. Ye pana vadanti ‘‘yathā suvaṇṇaghaṭena makuṭe kate ghaṭabhāvo nassati, makuṭabhāvo uppajjati, suvaṇṇabhāvo tiṭṭhatiyeva, evaṃ sabbasabhāvānaṃ koci dhammo nassati, koci dhammo uppajjati, sabhāvo eva tiṭṭhatī’’ti. Te vattabbā ‘‘kiṃ taṃ suvaṇṇaṃ, yaṃ ghaṭe, makuṭe ca avaṭṭhitaṃ, yadi rūpādi, so saddo viya anicco. Atha rūpādisamūho sammutimattaṃ, na tassa atthitā vā natthitā vā niccatā vā labbhatī’’ti, tasmā anekantavādo na siyā. Dhammānañca dhammino aññathānaññathā ca pavattiyaṃ doso vuttoyeva sassatavādavicāraṇāyaṃ. Tasmā so tattha vuttanayena veditabbo. Apica na niccāniccanavattabbarūpo attā, loko ca paramatthato vijjamānatāparijānanato yathā niccādīnaṃ aññataraṃ rūpaṃ, yathā vā dīpādayo. Na hi rūpādīnaṃ udayabbayasabhāvānaṃ niccāniccanavattabbasabhāvatā sakkā viññātuṃ, jīvassa ca niccādīsu aññataraṃ rūpaṃ siyāti, evaṃ sattabhaṅgo viya sesabhaṅgānampi asambhavoyevāti sattabhaṅgavādassa ayuttatā veditabbā (dī. ni. ṭī. 1.38).

Nanu ca ‘‘ekacce dhammā sassatā, ekacce asassatā’’ti etasmiṃ vāde cakkhādīnaṃ asassatabhāvasanniṭṭhānaṃ yathāsabhāvāvabodho eva, atha evaṃvādīnaṃ kathaṃ micchādassanaṃ siyāti, ko vā evamāha ‘‘cakkhādīnaṃ asassatabhāvasanniṭṭhānaṃ micchādassana’’nti? Asassatesuyeva pana kesañci dhammānaṃ sassatabhāvasanniṭṭhānaṃ idha micchādassananti gahetabbaṃ, tena pana ekavāde pavattamānena cakkhādīnaṃ asassatabhāvāvabodho vidūsito saṃsaṭṭhabhāvato visasaṃsaṭṭho viya sappipiṇḍo, tato ca tassa sakiccakaraṇāsamatthatāya sammādassanapakkhe ṭhapetabbataṃ nārahatīti. Asassatabhāvena nicchitāpi vā cakkhuādayo samāropitajīvasabhāvā eva diṭṭhigatikehi gayhantīti tadavabodhassa micchādassanabhāvo na sakkā nivāretuṃ. Tenevāha pāḷiyaṃ ‘‘cakkhuṃ itipi…pe… kāyo itipi ayaṃ attā’’tiādi. Evañca katvā asaṅkhatāya, saṅkhatāya ca dhātuyā vasena yathākkamaṃ ‘‘ekacce dhammā sassatā, ekacce asassatā’’ti evaṃpavatto vibhajjavādopi ekaccasassatavādoyeva bhaveyyāti evampakārā codanā anavakāsā hoti aviparītadhammasabhāvapaṭipattibhāvato. Aviparītadhammasabhāvapaṭipattiyeva hesa vuttanayena asaṃsaṭṭhattā, anāropitajīvasabhāvattā ca.

Etthāha – purimasmimpisassatavāde asassatānaṃ dhammānaṃ ‘‘sassatā’’ti gahaṇaṃ visesato micchādassanaṃ bhavati. Sassatānaṃ pana ‘‘sassatā’’ti gāho na micchādassanaṃ yathāsabhāvaggāhabhāvato. Evañca sati imassa vādassa vādantaratā na vattabbā, idha viya purimepi ekaccesveva dhammesu sassataggāhasambhavatoti, vattabbāyeva asassatesveva ‘‘kecideva dhammā sassatā, keci asassatā’’ti parikappanāvasena gahetabbadhammesu vibhāgappavattiyā imassa vādassa dassitattā. Nanu ca ekadesassa samudāyantogadhattā ayaṃ sappadesasassataggāho purimasmiṃ nippadesasassataggāhe samodhānaṃ gaccheyyātī? Tathāpi na sakkā vattuṃ vādī tabbisayavisesavasena vādadvayassa pavattattā. Aññe eva hi diṭṭhigatikā ‘‘sabbe dhammā sassatā’’ti abhiniviṭṭhā, aññe ‘‘ekacceva sassatā, ekacce asassatā’’ti. Saṅkhārānaṃ anavasesapariyādānaṃ, ekadesapariggaho ca vādadvayassa paribyattoyeva. Kiñca bhiyyo – anekavidhasamussaye, ekavidhasamussaye ca khandhapabandhena abhinivesabhāvato tathā na sakkā vattuṃ. Catubbidhopi hi sassatavādī jātivisesavasena nānāvidharūpakāyasannissaye eva arūpadhammapuñje sassatābhinivesī jāto abhiññāṇena, anussavādīhi ca rūpakāyabhedagahaṇato. Tathā ca vuttaṃ ‘‘tato cuto amutra udapādi’’nti, (dī. ni. 1.244; ma. ni. 1.148; pārā. 12) ‘‘cavanti upapajjantī’’ti (dī. ni. 1.255; ma. ni. 1.148; pārā. 12) ca ādi. Visesalābhī pana ekaccasassatiko anupadhāritabhedasamussaye dhammapabandhe sassatākāragahaṇena abhinivesaṃ janesi ekabhavapariyāpannakhandhasantānavisayattā tadabhinivesassa. Tathā hi tīsupi vādesu ‘‘taṃ pubbenivāsaṃ anussarati , tato paraṃ nānussaratī’’ti ettakameva vuttaṃ. Takkīnaṃ pana ubhinnampi sassatekaccasassatavādīnaṃ sassatābhinivesaviseso rūpārūpadhammavisayatāya supākaṭoyevāti.

39. Saṃvaṭṭaṭṭhāyīvivaṭṭavivaṭṭaṭṭhāyīsaṅkhātānaṃ tiṇṇampi asaṅkhyeyyakappānamatikkamena puna saṃvaṭṭanato, addhā-saddassa ca kālapariyāyattā evaṃ vuttanti āha ‘‘dīghassā’’tiādi. Atikkamma ayanaṃ pavattanaṃ accayo. Anekatthattā dhātūnaṃ, upasaggavasena ca atthavisesavācakattā saṃ-saddena yutto vaṭṭa-saddo vināsavācīti vuttaṃ ‘‘vinassatī’’ti, vatu-saddo vā gatiyameva. Saṅkhayatthajotakena pana saṃ-saddena yuttattā tadatthasambandhanena vināsattho labbhatīti dasseti ‘‘vinassatī’’ti iminā. Saṅkhayavasena vattatīti hi saddato attho, ta-kārassa cettha ṭa-kārādeso. Vipattikaramahāmeghasamuppattitto hi paṭṭhāya yāva aṇusahagatopi saṅkhāro na hoti, tāva loko saṃvaṭṭatīti vuccati. Pāḷiyaṃ lokoti pathavīādibhājanaloko adhippeto tadavasesassa bāhullato, tadeva sandhāya ‘‘yebhuyyenā’’ti vuttanti dasseti ‘‘ye’’tiādinā. Uparibrahmalokesūti ābhassarabhūmito uparibhūmīsu. Agginā kappavuṭṭhānañhi idhādhippetaṃ, tenevāha pāḷiyaṃ ‘‘ābhassarasaṃvattanikā hontī’’ti. Kasmā tadeva vuttanti ce? Tasseva bahulaṃ pavattanato. Ayañhi vāraniyamo –

‘‘Sattasattagginā vārā, aṭṭhame aṭṭhame dakā;

Catusaṭṭhi yadā puṇṇā, eko vāyuvaro siyā’’ti. (abhidhammatthavibhāvanīṭīkāya pañcamaparicchedavaṇṇanāyampi);

Āruppesu vāti ettha vikappanatthena -saddena saṃvaṭṭamānalokadhātūhi aññalokadhātūsu vāti vikappeti. Na hi sabbe apāyasattā tadā rūpārūpabhavesu uppajjantīti sakkā viññātuṃ apāyesu dīghatarāyukānaṃ manussalokūpapattiyā asambhavato, manussalokūpapattiñca vinā tadā tesaṃ tatrūpapattiyā anupapattito. Niyatamicchādiṭṭhikopi hi saṃvaṭṭhamāne kappe nirayato na muccati, piṭṭhicakkavāḷeyeva nibbattatīti aṭṭhakathāsu (a. ni. aṭṭha. 1.311) vuttaṃ. Satipi sabbasattānaṃ puññāpuññābhisaṅkhāramanasā nibbattabhāve bāhirapaccayehi vinā manasāva nibbattattā rūpāvacarasattā eva ‘‘manomayā’’ti vuccanti, na pana bāhirapaccayapaṭiyattā tadaññeti dassetuṃ ‘‘manena nibbattattā manomayā’’ti āha. Yadevaṃ kāmāvacarasattānampi opapātikānaṃ manomayabhāvo āpajjatīti? Nāpajjati, adhicittabhūtena atisayamanasā nibbattasattesuyeva manomayavohāratoti dassentena jhāna-saddena visesetvā ‘‘jhānamanenā’’ti vuttaṃ. Evampi arūpāvacarasattānaṃ manomayabhāvo āpajjatīti? Na tattha bāhirapaccayehi nibbattetabbatāsaṅkāya abhāvena manasā eva nibbattāti avadhāraṇāsambhavato. Niruḷhovāyaṃ loke manomayavohāro rūpāvacarasattesu. Tathā hi annamayo pānamayo manomayo ānandamayo viññāṇamayoti pañcadhā attānaṃ vedavādino parikappenti. Ucchedavādepi vakkhati ‘‘dibbo rūpī manomayo’’ti, (dī. ni. 1.87) te pana jhānānubhāvato pītibhakkhā sayaṃpabhā antalikkhacarāti āha ‘‘pīti tesa’’ntiādi, tesaṃ attanova pabhā atthīti attho. Sobhanā vā ṭhāyī sabhā etesanti subhaṭṭhāyinotipi yujjati. Ukkaṃsenāti ābhassare sandhāya vuttaṃ. Parittābhāppamāṇābhā pana dve, cattāro ca kappe tiṭṭhanti. Aṭṭha kappeti catunnamasaṅkhyeyyakappānaṃ samudāyabhūte aṭṭha mahākappe.

40. Vināsavācīyeva vaṭṭa-saddo paṭisedhajotakena upasaggena yuttattā saṇṭhāhanatthañāpakoti āha ‘‘saṇṭhātī’’ti, anekatthattā vā dhātūnaṃ nibbattati, vaḍḍhatīti vā attho. Sampattimahāmeghasamuppattito hi paṭṭhāya pathavīsandhārakudakataṃsandhārakavāyuādīnaṃ samuppattivasena yāva candimasūriyānaṃ pātubhāvo, tāva loko vivaṭṭatīti vuccati. Pakatiyāti sabhāvena, tassa ‘‘suñña’’nti iminā sambandho. Tathāsuññatāya kāraṇamāha ‘‘nibbattasattānaṃ natthitāyā’’ti. Purimataraṃ aññesaṃ sattānamanuppannattāti bhāvo, tena yathā ekaccāni vimānāni tattha nibbattasattānaṃ chaḍḍitattā suññāni, na evamidanti dasseti.

Aparo nayo – sakakammassa paṭhamaṃ karaṇaṃ pakati, tāya nibbattasattānanti sambandho, tena yathā etassa attano kammabalena paṭhamaṃ nibbatti, na evaṃ aññesaṃ tassa purimataraṃ, samānakāle vā nibbatti atthi, tathā nibbattasattānaṃ natthitāya suññamidanti dasseti. Brahmapārisajjabrahmapurohitamahābrahmāno idha brahmakāyikā, tesaṃ nivāsatāya bhūmipi ‘‘brahmakāyikā’’ti vuttā, brahmakāyikabhūmīti pana pāṭhebrahmakāyikānaṃ sambandhinī bhūmīti attho. Kattā sayaṃ kārako. Kāretā paresaṃ āṇāpako. Visuddhimagge pubbenivāsañāṇakathāyaṃ (visuddhi. 2.408) vuttanayena, etena nibbattakkamaṃ kammapaccayautusamuṭṭhānabhāve ca kāraṇaṃ dasseti. Kammaṃ upanissayabhāvena paccayo etissāti kammapaccayā. Atha vā tattha nibbattasattānaṃ vipaccanakakammassa sahakārīkārakabhāvato kammassa paccayāti kammapaccayā. Utu samuṭṭhānametissāti utusamuṭṭhānā. ‘‘Kammapaccayautusamuṭṭhānā’’tipi samāsavasena pāṭho kammasahāyo paccayo, vuttanayena vā kammassa sahāyabhūto paccayoti kammapaccayo, so eva utu tathā, sova samuṭṭhānametissāti kammapaccayautusamuānā. Ratanabhūmīti ukkaṃsagatapuññakammānubhāvato ratanabhūtā bhūmi, na kevalaṃ bhūmiyeva, atha kho tapparivārāpīti āha ‘‘pakatī’’tiādi. Pakatinibbattaṭṭhāneti purimakappesu purimakānaṃ nibbattaṭṭhāne. Etthāti ‘‘brahmavimāna’’nti vuttāya brahmakāyikabhūmiyā. Sāmaññavisesavasena cetaṃ ādhāradvayaṃ. Kathaṃ paṇītāya dutiyajjhānabhūmiyā ṭhitānaṃ hīnāya paṭhamajjhānabhūmiyā upapatti hotīti āha ‘‘atha sattāna’’ntiādi, nikantivasena paṭhamajjhānaṃ bhāvetvāti vuttaṃ hoti, pakatiyā sabhāvena nikanti taṇhā uppajjatīti sambandho. Vasitaṭṭhāneti vutthapubbaṭṭhāne. Tato otarantīti upapattivasena dutiyajjhānabhūmito paṭhamajjhānabhūmiṃ apasakkanti, gacchantīti attho. Appāyuketi yaṃ uḷārapuññakammaṃ kataṃ, tassa upajjanārahavipākapabandhato appaparimāṇāyuke. Tassa devalokassāti tasmiṃ devaloke, nissayavasena vā sambandhaniddeso. Āyuppamāṇenevāti paramāyuppamāṇeneva. Parittanti appakaṃ. Antarāva cavantīti rājakoṭṭhāgāre pakkhittataṇḍulanāḷi viya puññakkhayā hutvā sakakammappamāṇena tassa devalokassa paramāyuantarā eva cavanti.

Kiṃ panetaṃ paramāyu nāma, kathaṃ vā taṃ paricchinnappamāṇanti? Vuccate – yo tesaṃ tesaṃ sattānaṃ tasmiṃ tasmiṃ bhavavisese vipākappabandhassa ṭhitikālaniyamo purimasiddhabhavapatthanūpanissayavasena sarīrāvayavavaṇṇasaṇṭhānappamāṇādivisesā viya taṃtaṃgatinikāyādīsu yebhuyyena niyataparicchedo hoti, gabbhaseyyakakāmāvacaradevarūpāvacarasattānaṃ sukkasoṇitādiutubhojanādiutuādipaccayuppannapaccayūpatthambhito ca, so āyuhetukattā kāraṇūpacārena āyu, ukkaṃsaparicchedavasena paramāyūti ca vuccati. Yathāsakaṃ khaṇamattāvaṭṭhāyīnampi hi attanā sahajātānaṃ rūpārūpadhammānaṃ ṭhapanākāravuttitāya pavattakāni rūpārūpajīvitindriyāni na kevalaṃ nesaṃ khaṇaṭṭhitiyā eva kāraṇabhāvena anupālakāni, atha kho yāva bhaṅgupacchedā [bhavaṅgupacchedā (dī. ni. ṭī. 1.40)] anupabandhassa avicchedahetubhāvenāpi. Tasmā cesa āyuhetukoyeva, taṃ pana devānaṃ, nerayikānañca yebhuyyena niyataparicchedaṃ, uttarakurukānaṃ pana ekantaniyataparicchedameva. Avasiṭṭhamanussapetatiracchānagatānaṃ pana ciraṭṭhitisaṃvattanikakammabahule kāle taṃkammasahitasantānajanitasukkasoṇitapaccayānaṃ, tammūlakānañca candimasūriyasamavisamaparivattanādijanitautuāhārādisamavisamapaccayānaṃ vasena cirācirakālatāya aniyataparicchedaṃ, tassa ca yathā purimasiddhabhavapatthanāvasena taṃtaṃgatinikāyādīsu vaṇṇasaṇṭhānādivisesaniyamo siddho, dassanānussavādīhi tathāyeva ādito gahaṇasiddhiyā, evaṃ tāsu tāsu upapattīsu nibbattasattānaṃ yebhuyyena samappamāṇaṃ ṭhitikālaṃ dassanānussavehi labhitvā taṃ paramataṃ ajjhosāya pavattitabhavapatthanāvasena ādito paricchedaniyamo veditabbo.

Yasmā pana kammaṃ tāsu tāsu upapattīsu yathā taṃtaṃupapattinissitavaṇṇādinibbattane samatthaṃ, evaṃ niyatāyuparicchedāsu upapattīsu paricchedātikkamena vipākanibbattane samatthaṃ na hoti, tasmā vuttaṃ ‘‘āyuppamāṇeneva cavantī’’ti. Yasmā pana upatthambhakapaccayasahāyehi anupālakapaccayehi upādinnakakkhandhānaṃ pavattetabbākāro atthato paramāyukassa hoti yathāvuttaparicchedānatikkamanato, tasmā satipi kammāvasese ṭhānaṃ na sambhavati, tena vuttaṃ ‘‘attano puññabalena ṭhātuṃ na sakkontī’’ti. ‘‘Āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā’’ti vacanato panettha kāmāvacaradevānaṃ viya brahmakāyikānampi yebhuyyeneva niyatāyuparicchedabhāvo veditabbo. Tathā hi devalokato devaputtā āyukkhayena puññakkhayena āhārakkhayena kopenāti catūhi kāraṇehi cavantīti aṭṭhakathāsu (dha. pa. aṭṭha. 1.appamādavagge) vuttaṃ. Kappaṃ vā upaḍḍhakappaṃ vāti ettha asaṅkhyeyyakappo adhippeto, so ca tathārūpo kāloyeva, -saddo pana kappassa tatiyabhāgaṃ vā tato ūnamadhikaṃ vāti vikappanattho.

41.Anabhiratīti ekakavihārena anabhiramaṇasaṅkhātā aññehi samāgamicchāyeva. Tattha ‘‘ekakassa dīgharattaṃ nivasitattā’’ti pāḷiyaṃ vacanatoti vuttaṃ ‘‘aparassāpī’’tiādi. Evamanvayamatthaṃ dassetvā nanu ukkaṇṭhitāpi siyāti codanāsodhanavasena byatirekaṃ dasseti ‘‘yā panā’’tiādinā. Piyavatthuvirahena, piyavatthualābhena vā cittavigghāto ukkaṇṭhitā, sā panatthato domanassacittuppādova, tenāha ‘‘paṭighasampayuttā’’ti. Sā brahmaloke natthi jhānānubhāvapahīnattā. Taṇhādiṭṭhisaṅkhātā cittassa purimāvatthāya ubbijjanā phandanā eva idha paritassanā. Sā hi dīgharattaṃ jhānaratiyā ṭhitassa yathāvuttānabhiratinimittaṃ uppannā ‘‘ahaṃ mama’’nti gahaṇassa ca kāraṇabhūtā. Tena vakkhati ‘‘taṇhātassa nāpi diṭṭhitassanāpi vaṭṭatī’’ti (dī. ni. aṭṭha. 1.41) nanu vuttaṃ atthuddhāre imaṃyeva pāḷiṃ nīharitvā ‘‘aho vata aññepi sattā itthattaṃ āgaccheyyunti ayaṃ taṇhātassanā nāmā’’ti? Saccaṃ, taṃ pana diṭṭhitassanāya visuṃ udāharaṇaṃ dassentena taṇhātassanameva tato niddhāretvā vuttaṃ, na pana ettha diṭṭhitassanāya alabbhamānattāti na doso. Idāni samānasaddavacanīyānaṃ atthānamuddharaṇaṃ katvā idhādhippetaṃ vibhāvetuṃ ‘‘sā panesā’’tiādimāha. Paṭighasaṅkhāto cittutrāso eva tāsatassanā. Evamaññatthāpi yathārahaṃ. ‘‘Jātiṃ paṭiccā’’tiādi vibhaṅgapāḷi, (vibha. 921) tatrāyamatthakathā – jātiṃ paṭicca bhayanti jātipaccayā uppannabhayaṃ. Bhayānakanti ākāraniddeso. Chambhitattanti bhayavasena gattakampo, visesato hadayamaṃsacalanaṃ. Lomahaṃsoti lomānaṃ haṃsanaṃ, bhittiyaṃ nāgadantānamiva uddhaggabhāvo, iminā padadvayena kiccato bhayaṃ dassetvā puna cetaso utrāsoti sabhāvato dassitanti. Ṭīkāyaṃ pana ‘‘bhayānakanti bheravārammaṇanimittaṃ balavabhayaṃ, tena sarīrassa thaddhabhāvo chambhitatta’’nti (dī. ni. ṭī. 1.41) vuttaṃ, aneneva bhayanti ettha khuddakabhayaṃ dassitaṃ, iti ettha payoge ayaṃ tassanāti evaṃ sabbattha attho. Paritassitavipphanditamevāti ettha ‘‘diṭṭhisaṅkhātena ceva taṇhāsaṅkhātena ca paritassitena vipphanditameva calitameva kampitamevā’’ti (dī. ni. aṭṭha. 1.105-117) aṭṭhakathāyamatthaṃ vakkhati. Tena viññāyati labbhamānampi taṇhātassanamantarena diṭṭhitassanāyeva nihaṭāti. ‘‘Tepī’’tiādi sīhopamasuttantapāḷi (a. ni. 4.33) tattha tepīti dīghāyukā devāpi. Bhayanti bhaṅgānupassanāpariciṇṇante sabbasaṅkhārato bhāyanavasena uppannaṃ bhayañāṇaṃ. Saṃveganti sahottappañāṇaṃ, ottappameva vā. Santāsanti ādīnavanibbidānupassanāhi saṅkhārehi santāsanañāṇaṃ. Upapattivasenāti paṭisandhivaseneva.

Sahabyatanti sahāyabhāvamiccheva saddato attho sahabya-saddassa sahāyatthe pavattanato. So hi saha byāyati pavattati, dosaṃ vā paṭicchādetīti sahabyoti vuccati, tassa bhāvo sahabyatā. Sahāyabhāvo pana sahabhāvoyeva nāmāti adhippāyato atthaṃ dassetuṃ ‘‘sahabhāva’’nti vuttaṃ. Sasādhanasamavāyattho vā saha-saddo adhikiccapade adhisaddo viya, tasmā saha ekato vattamānassa bhāvo sahabyaṃ yathā ‘‘dāsabya’’nti tadeva sahabyatā, sakatthavuttivasena imamevatthaṃ sandhāyāha ‘‘sahabhāva’’nti. Apica saha vāti pavattatīti sahavo, tassa bhāvo sahabyaṃ yathā ‘‘vīrassa bhāvo vīriya’’nti, tadeva sahabyatāti evaṃ vimānaṭṭhakathāyaṃ (vi. va. aṭṭha. 172) vuttaṃ, tasmā tadatthaṃ dassetuṃ evaṃ vuttantipi daṭṭhabbaṃ.

42. Ime satte abhibhavitvāti seso. Abhibhavanā cettha pāpasabhāvena jeṭṭhabhāvena ‘‘te satte abhibhavitvā ṭhito’’ti attano maññanāyevāti vuttaṃ ‘‘jeṭṭhakohamasmī’’ti. Aññadatthūti dassane antarāyābhāvavacanena, dasoti ettha dassaneyyavisesapariggahābhāvena ca anāvaraṇadassāvitaṃ paṭijānātīti āha ‘‘sabbaṃ passāmīti attho’’ti. Dassaneyyavisesassa hi padesabhūtassa aggahaṇe sati gahetabbassa nippadesatā viññāyati yathā ‘‘dikkhito na dadātī’’ti, deyyadhammavisesassa cettha padesabhūtassa aggahaṇato pabbajito sabbampi na dadātīti gahetabbassa deyyadhammassa nippadesatā viññāyati. Evamīdisesu. Vase vattemīti vasavattī. Ahaṃ-saddayogato hi sabbattha amhayogena vacanattho. Sattabhājanabhūtassa lokassa nimmātā cāti sambandho. ‘‘Pathavī’’tiādi cettha bhājanalokavasena adhippāyakathanaṃ. Sajitāti racitā, vibhajitā vā, tenāha ‘‘tvaṃ khattiyo nāmā’’tiādi. Ciṇṇavasitāyāti samāciṇṇapañcavidhavasibhāvato. Tatthāti bhūtabhabyesu. Antovatthimhīti antogabbhāsaye. Paṭhamacittakkhaṇeti paṭisandhicittakkhaṇe. Dutiyatoti paṭhamabhavaṅgacittakkhaṇato. Paṭhamairiyāpatheti yena paṭisandhiṃ gaṇhāti, tasmiṃ iriyāpathe. Iti atītavasena, bhūta-saddassa vattamānavasena ca bhabya-saddassa attho dassito. Ṭīkāyaṃ (dī. ni. ṭī. 1.42) pana bhabya-saddattho anāgatavasenāpi vutto. Ahesunti hi bhūtā. Bhavanti, bhavissanti cāti bhabyā tabbānīyā viya ṇyapaccayassa kattaripi pavattanato.

‘‘Issaro kattā nimmātā’’ti vatvāpi puna ‘‘mayā ime sattā nimmitā’’ti vacanaṃ kimatthiyanti āha ‘‘idāni kāraṇavasenā’’tiādi [kāraṇato (aṭṭhakathāyaṃ)] kāraṇavasena sādhetukāmatāya paṭiññākaraṇatthanti vuttaṃ hoti. Nanu cesa brahmā anavaṭṭhitadassanattā puthujjanassa purimatarajātiparicitampi kammassakatāñāṇaṃ vissajjetvā vikubbaniddhivasena cittuppādamattapaṭibaddhena sattanimmānena vipallaṭṭho ‘‘mayā ime sattā nimmitā’’tiādinā issarakuttadassanaṃ pakkhandamāno abhinivisanavasena patiṭṭhito, na pana patiṭṭhāpanavasena. Atha kasmā kāraṇavasena sādhetukāmo paṭiññaṃ karotīti vuttanti? Na cevaṃ daṭṭhabbaṃ. Tesampi hi ‘‘evaṃ hotī’’tiādinā pacchā uppajjantānampi tathāabhinivesassa vakkhamānattā paresaṃ patiṭṭhāpanakkameneva tassa so abhiniveso jāto, na tu abhinivisanamattena, tasmā evaṃ vuttanti daṭṭhabbaṃ. Tenevāha ‘‘taṃ kissa hetū’’tiādi. Pāḷiyaṃ manaso paṇidhīti manaso patthanā, tathā cittuppattimattamevāti vuttaṃ hoti.

Itthabhāvanti idappakārabhāvaṃ. Yasmā pana so pakāro brahmattabhāvoyevidhādhippeto, tasmā ‘‘brahmabhāva’’nti vuttaṃ. Ayaṃ pakāro itthaṃ, tassa bhāvo itthattanti hi nibbacanaṃ. Kevalanti kammassakatāñāṇena asammissaṃ suddhaṃ. Maññanāmattenevāti diṭṭhimaññanāmatteneva, na adhimānavasena. Vaṅkachiddena vaṅkaāṇī viya onamitvā vaṅkaladdhikena vaṅkaladdhikā onamitvā tasseva brahmuno pādamūlaṃ gacchanti, taṃpakkhakā bhavantīti attho. Nanu ca devānaṃ upapattisamanantaraṃ ‘‘imāya nāma gatiyā cavitvā iminā nāma kammunā idhūpapannā’’ti paccavekkhaṇā hoti, atha kasmā tesaṃ evaṃ maññanā siyāti? Purimajātīsu kammassakatāñāṇe sammadeva niviṭṭhajjhāsayānameva tathāpaccavekkhaṇāya pavattito. Tādisānameva hi tathāpaccavekkhaṇā sambhavati, sā ca kho yebhuyyavasena, ime pana purimāsupi jātīsu issarakuttadiṭṭhivasena nibaddhābhinivesā evameva maññamānā ahesunti. Tathā hi pāḷiyaṃ vuttaṃ ‘‘iminā maya’’ntiādi.

43. Īsati abhibhavatīti īso, mahanto īso maheso, suppatiṭṭhitamahesatāya parehi ‘‘maheso’’ iti akkhāyatīti mahesakkho, mahesakkhānaṃ atisayena mahesakkhoti mahesakkhataroti vacanattho. So pana mahesakkhatarabhāvo ādhipateyyaparivārasampattiyā kāraṇabhūtāya viññāyatīti vuttaṃ ‘‘issariyaparivāravasena mahāyasataro’’ti.

44. Kiṃ panetaṃ kāraṇanti anuyogenāha ‘‘so tato’’tiādi, tena ‘‘itthattaṃ āgacchatī’’ti vuttaṃ idhāgamanameva kāraṇanti dasseti. Idheva āgacchatīti imasmiṃ manussaloke eva paṭisandhivasena āgacchati. Etanti ‘‘ṭhānaṃ kho panetaṃ bhikkhave, vijjatī’’ti vacanaṃ. Pāḷiyaṃ yaṃ aññataro sattoti ettha yanti nipātamattaṃ, kāraṇatthe vā esa nipāto, hetumhi vā paccattaniddeso, yena ṭhānenāti attho, kiriyāparāmasanaṃ vā etaṃ. ‘‘Itthattaṃ āgacchatī’’ti ettha yadetaṃ itthattassa āgamanasaṅkhātaṃ ṭhānaṃ, tadetaṃ vijjatīti attho. Esa na so pabbajati, cetosamādhiṃ phusati, pubbenivāsaṃ anussatīti etesupi padesu. ‘‘Ṭhānaṃ kho panetaṃ bhikkhave, vijjati, yaṃ aññataro satto’’ti hi imāni padāni ‘‘pabbajatī’’tiādīhipi padehi paccekaṃ yojetabbāni. Na gacchatīti agāraṃ, gehaṃ, agārassa hitaṃ āgāriyaṃ, kasigorakkhādikammaṃ, tamettha natthīti anāgāriyaṃ, pabbajjā, tenāha ‘‘agārasmā’’tiādi. Pa-saddena visiṭṭho vaja-saddo upasaṅkamaneti vuttaṃ ‘‘upagacchatī’’ti. Paranti pacchā, atisayaṃ vā, aññaṃ pubbenivāsantipi attho. ‘‘Na saratī’’ti vutteyeva ayamattho āpajjatīti dasseti ‘‘saritu’’ntiādinā. Apassantoti pubbenivāsānussatiñāṇena apassanahetu, passituṃ asakkonto hutvātipi vaṭṭati. Māna-saddo viya hi anta-saddo idha sāmatthiyattho. Sadābhāvatoti sabbadā vijjamānattā. Jarāvasenāpīti ettha pi-saddena maraṇavasenāpīti sampiṇḍeti.

45. Khiḍḍāpadosinoti kattuvasena padasiddhi, khiḍḍāpadosikāti pana sakatthavuttivasena, saddamanapekkhitvā pana atthameva dassetuṃ ‘‘khiḍḍāyā’’tiādi vuttaṃ. ‘‘Khiḍḍāpadosakā’’ti vā vattabbe i-kārāgamavasena evaṃ vuttaṃ. Padussanaṃ vā padoso, khiḍḍāya padoso khiḍḍāpadoso, so etesanti khiḍḍāpadosikā. ‘‘Padūsikātipi pāḷiṃ likhantī’’ti aññanikāyikānaṃ pamādalekhataṃ dasseti . Mahāvihāravāsīnikāyikānañhi vācanāmaggavasena ayaṃ saṃvaṇṇanā pavattā. Apica tena potthakāruḷhakāle pamādalekhaṃ dasseti. Tampi hi padatthasodhanāya aṭṭhakathāya sodhitaniyāmeneva gahetabbaṃ, tenāha ‘‘sā aṭṭhakathāyaṃ natthī’’ti. Velaṃ atikkantaṃ ativelaṃ, taṃ. Bhāvanapuṃsakañcetaṃ, tenāha ‘‘aticira’’nti, āhārūpabhogakālaṃ atikkamitvāti vuttaṃ hoti. Ratidhamma-saddo hassakhiḍḍā-saddehi paccekaṃ yojetabbo ‘‘hassakhiḍḍāsu ratidhammo ramaṇasabhāvo’’ti. Hasanaṃ hasso, keḷihasso. Kheḍanaṃ kīḷanaṃ khiḍḍā, kāyikavācasikakīḷā. Anuyogavasena taṃsamāpannāti dassento āha ‘‘hassaratidhammañcevā’’tiādi. Kīḷā yesaṃ te keḷino, tesaṃ hasso tathā. Kīḷāhassapayogena uppajjanakasukhañcettha keḷihassasukhaṃ. Tadavasiṭṭhakīḷāpayogena uppajjanakaṃ kāyikavācasikakīḷāsukhaṃ.

‘‘Te kirā’’tiādi vitthāradassanaṃ. Kira-saddo hettha vitthārajotakoyeva, na tu anussavanāruciyādijotako tathāyeva pāḷiyaṃ, aṭṭhakathāsu ca vuttattā. Sirivibhavenāti sarīrasobhaggādisiriyā, parivārādisampattiyā ca. Nakkhattanti chaṇaṃ. Yebhuyyena hi nakkhattayogena katattā tathāyogo vā hotu, mā vā, nakkhattamicceva vuccati. Āhāranti ettha ko devānamāhāro, kā ca tesamāhāravelāti? Sabbesampi kāmāvacaradevānaṃ sudhāhāro. Dvādasapāpadhammavigghātena hi sukhassa dhāraṇato devānaṃ bhojanaṃ ‘‘sudhā’’ti vuccati. Sā pana setā saṅkhūpamā atulyadassanā suci sugandhā piyarūpā. Yaṃ sandhāya sudhābhojanajātake vuttaṃ –

‘‘Saṅkhūpamaṃ seta’matulyadassanaṃ,

Suciṃ sugandhaṃ piyarūpa’mabbhutaṃ;

Adiṭṭhapubbaṃ mama jātu cakkhubhi,

Kā devatā pāṇisu kiṃ sudho’dahī’’ti. (jā. 2.21.227);

‘‘Bhuttā ca sā dvādasahanti pāpake,

Khuddaṃ pipāsaṃ aratiṃ daraklamaṃ;

Kodhūpanāhañca vivādapesuṇaṃ,

Sītuṇha tandiñca rasuttamaṃ ida’’nti ca. (jā. 2.21.229);

Sā ca heṭṭhimehi heṭṭhimehi uparimānaṃ uparimānaṃ paṇītatamā hoti, taṃ yathāsakaṃ parimitadivasavasena divase divase bhuñjanti. Keci pana vadanti ‘‘biḷārapadappamāṇaṃ sudhāhāraṃ te bhuñjanti, so jivhāya ṭhapitamatto yāva kesagganakhaggā kāyaṃ pharati, yathāsakaṃ gaṇitadivasavasena satta divase yāpanasamattho hotī’’ti. Kecivāde panettha biḷārapada-saddo suvaṇṇasaṅkhātassa saṅkhyāvisesassa vācako. Pamāṇato pana udumbaraphalappamāṇaṃ, yaṃ pāṇitalaṃ kabaḷaggahantipi vuccati. Vuttañhi madhukose

‘‘Pāṇirakkho picu cāpi, suvaṇṇakamudumbaraṃ;

Biḷārapadakaṃ pāṇi-talaṃ taṃ kabaḷaggaha’’nti.

‘‘Nirantaraṃ khādantāpi pivantāpī’’ti idaṃ parikappanāvasena vuttaṃ, na pana evaṃ niyamavasena tathā khādanapivanānamaniyamabhāvato. Kammajatejassa balavabhāvo uḷārapuññanibbattattā, uḷāragarusiniddhasudhāhārajīraṇato ca. Karajakāyassa mandabhāvo pana sukhumālabhāvato. Teneva hi bhagavā indasālaguhāyaṃ pakatipathaviyaṃ patiātuṃ asakkontaṃ sakkaṃ devarājānaṃ ‘‘oḷārikaṃ kāyaṃ adhiṭṭhehī’’ti avoca. Manussānaṃ pana kammajatejassa mandabhāvo, karajakāyassa balavabhāvo ca vuttaviparītena veditabbo. Karajakāyoti ettha ko vuccati sarīraṃ, tattha pavatto. Rajo karajo, kiṃ taṃ? Sukkasoṇitaṃ. Tañhi ‘‘rāgo rajo na ca pana reṇu vuccatī’’ti (mahāni. 209; cūḷani. 74) evaṃ vuttarāgarajaphalattā sarīravācakena ka-saddena visesetvā kāraṇavohārena ‘‘karajo’’ti vuccati. Tena sukkasoṇitasaṅkhātena karajena sambhūto kāyo karajakāyoti ācariyā. Tathā hi kāyo mātāpettikasambhavoti vutto. Mahāassapūrasuttantaṭīkāyaṃ pana ‘‘karīyati gabbhāsaye khipīyatīti karo, sambhavo, karato jātoti karajo, mātāpettikasambhavoti attho. Mātuādīnaṃ saṇṭhāpanavasena karato hatthato jātoti karajoti apare. Ubhayathāpi karajakāyanti catusantatirūpamāhā’’ti vuttaṃ. Karoti putte nibbattetīti karo, sukkasoṇitaṃ, tena jāto karajotipi vadanti. Tathā asambhūtopi ca devādīnaṃ kāyo tabbohārena ‘‘karajakāyo’’ti vuccati yathā ‘‘pūtikāyo, jarasiṅgālo’’ti. Tesanti manussānaṃ. Acchayāgu nāma pasannā akasaṭā yāgu. Vatthunti karajakāyaṃ. Ekaṃ āhāravelanti ekadivasamattaṃ, kesañci matena pana sattāhaṃ.

Evaṃ anvayato byatirekato ca dassetvā upamāvasenapi tamāvikaronto ‘‘yathā nāmā’’tiādimāha. Tattapāsāṇeti accuṇhapāsāṇe. Rattasetapadumato avasiṭṭhaṃ uppalaṃ. Akathāyanti mahāaṭṭhakathāyaṃ. Avisesenāti ‘‘devāna’’nti avisesena, devānaṃ kammajatejo balavā hoti, karajaṃ mandanti vā kammajatejakarajakāyānaṃ balavamandatāsaṅkhāta kāraṇasāmaññena. Tadetañhi kāraṇaṃ sabbesampi devānaṃ samānameva, tasmā sabbepi devā gahetabbāti vuttaṃ hoti. Kabaḷīkārabhūtaṃ sudhāhāraṃ upanissāya jīvantīti kabaḷīkārāhārūpajīvino. Kecīti abhayagirivāsino. ‘‘Khiḍḍāpadussanamatteneva hete khiḍḍāpadosikāti vuttā’’ti ayaṃ pāṭho ‘‘teyeva cavantīti veditabbā’’ti etassānantare paṭhitabbo tadanusandhikattā. Ayañhetthānusandhi – yadi sabbepi evaṃ karontā kāmāvacaradevā caveyyuṃ, atha kasmā ‘‘khiḍḍāpadosikā’’ti nāmavisesena bhagavatā vuttāti? Vicāraṇāya evamāhāti, etena imamatthaṃ dasseti ‘‘sabbepi devā evaṃ cavantāpi khiḍḍāya padussanasabhāvamattaṃ pati nāmavisesena tathā vuttā’’ti. Yadeke vadeyyuṃ ‘‘kecivādapatiṭṭhāpakoyaṃ pāṭho’’ti, tadayuttameva iti-saddantarikattā, ante ca tassa avijjamānattā. Atthikehi pana tassa kecivādasamavarodhanaṃ ante itisaddo yojetabboti.

47-48. Manopadosinoti kattuvasena padasiddhi, manopadosikāti ca sakatthavuttivasena, atthamattaṃ pana dassetuṃ ‘‘manenā’’tiādi vuttaṃ. ‘‘Manopadosakā’’ti vā vattabbe i-kārāgamavasena evaṃ vuttaṃ. Manenāti issāpakatattā paduṭṭhena manasā. Aparo nayo – usūyanavasena manasā padoso manopadoso, vināsabhūto so etesamatthīti manopadosikāti. ‘‘Te aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā te devā tamhā kāyā cavantī’’ti vacanato ‘‘ete cātumahārājikā’’ti āha. Manena padussanamatteneva hete manopadosikāti vuttā. ‘‘Tesu kirā’’tiādi vitthāro. Rathena vīthiṃ paṭipajjatīti upalakkhaṇamattaṃ aññehi aññatthāpi paṭipajjanasambhavato. Etanti attano sampattiṃ. Uddhumāto viyāti pītiyā karaṇabhūtāya unnato viya. Bhijjamāno viyāti tāya bhijjanto viya, pītiyā vā kattubhūtāya bhañjito viya. Kuddhā nāma suvijānanā honti, tasmā kuddhabhāvamassa ñatvāti attho.

Akuddho rakkhatīti kuddhassa so kodho itarasmiṃ akujjhante anupādāno ceva ekavāramattaṃ uppattiyā anāsevano ca hutvā cāvetuṃ na sakkoti, udakantaṃ patvā aggi viya nibbāyati, tasmā akuddho itaraṃ cavanato rakkhati. Ubhosu pana kuddhesu bhiyyo bhiyyo aññamaññamhi parivaḍḍhanavasena tikhiṇasamudācāro nissayadahanaraso kodho uppajjamāno hadayavatthuṃ nidahanto accantasukhumālakarajakāyaṃ vināseti, tato sakalopi attabhāvo antaradhāyati , tamatthaṃ dassetumāha ‘‘ubhosu panā’’tiādi. Tathā cāha pāḷiyaṃ ‘‘te aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā te devā tamhā kāyā cavantī’’ti. Ekassa kodho itarassa paccayo hoti, tassapi kodho itarassa paccayo hotīti ettha kodhassa bhiyyo bhiyyo parivaḍḍhanāya eva paccayabhāvo veditabbo, na cavanāya nissayadahanarasena attanoyeva kodhena hadayavatthuṃ nidahantena accantasukhumālassa karajakāyassa cavanato. Kandantānaṃyeva orodhānanti anādaratthe sāmivacanaṃ. Ayamettha dhammatāti ayaṃ tesaṃ karajakāyamandatāya, tathāuppajjanakassa ca kodhassa balavatāya ṭhānaso cavanabhāvo etesu devesu rūpārūpadhammānaṃ dhammaniyāmo sabhāvoti attho.

49-52.Cakkhādīnaṃ bhedaṃ passatīti virodhipaccayasannipāte vikārāpattidassanato, ante ca adassanūpagamanato vināsaṃ passati oḷārikattā rūpadhammabhedassa. Paccayaṃ datvāti anantarapaccayādivasena paccayasattiṃ datvā, paccayo hutvāti vuttaṃ hoti, tasmā na passatīti sambandho, balavatarampi samānaṃ iminā kāraṇena na passatīti adhippāyo. Balavataranti ca cittassa lahutarabhedaṃ sandhāya vuttaṃ. Tathā hi ekasmiṃ rūpe dharanteyeva soḷasa cittāni bhijjanti. Cittassa bhedaṃ na passatīti ettha khaṇe khaṇe bhijjantampi cittaṃ parassa anantarapaccayabhāveneva bhijjati, tasmā purimacittassa abhāvaṃ paṭicchādetvā viya pacchimacittassa uppattito bhāvapakkho balavataro pākaṭova hoti, na abhāvapakkhoti idaṃ kāraṇaṃ dassetuṃ ‘‘cittaṃ panā’’tiādi vuttanti daṭṭhabbaṃ. Ayañcattho alābhacakkanidassanena dīpetabbo. Yasmā pana takkīvādī nānattanayassa duravadhānatāya, ekattanayassa ca micchāgahitattā ‘‘yadevidaṃ viññāṇaṃ sabbadāpi evarūpena pavattati, ayaṃ me attā nicco’’tiādinā abhinivesaṃ janesi, tasmā tamatthaṃ ‘‘so taṃ apassanto’’tiādinā saha upamāya vibhāveti.

Antānantavādavaṇṇanā

53. Antānantasahacarito vādo antānanto yathā ‘‘kuntā pacarantī’’ti, antānantasannissayo vā yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti, so etesanti antānantikāti atthaṃ dassetuṃ ‘‘antānantavādā’’ti vuttaṃ. Vuttanayena antānantasahacarito, tannissayo vā, antānantesu vā pavatto vādo etesanti antānantavādā. Idāni ‘‘antavā ayaṃ loko’’tiādinā vakkhamānapāṭhānurūpaṃ atthaṃ vibhajanto ‘‘antaṃ vā’’tiādimāha. Amati gacchati bhāvo osānametthāti hi anto, mariyādā , tappaṭisedhanena ananto. Anto ca ananto ca antānanto ca nevantanānanto ca antānanto tveva vutto sāmaññaniddesena, ekasesenavā ‘‘nāmarūpapaccayā saḷāyatana’’ntiādīsu (ma. ni. 3.126; saṃ. ni. 2.1; udā. 1) viya. Catutthapadañhettha tatiyapadena samānatthanti antānantapadeneva yathāvuttanayadvayena catudhā attho viññāyati. Kassa panāyaṃ antānantoti? Lokīyati saṃsāranissaraṇatthikehi diṭṭhigatikehi avapassīyati, lokiyanti vā ettha tehi puññāpuññāni, tabbipāko cāti ‘‘loko’’ti saṅkhyaṃ gatassa attano. Tenāha pāḷiyaṃ ‘‘antānantaṃ lokassa paññapentī’’ti. Ko paneso attāti? Jhānavisayabhūtaṃ kasiṇanimittaṃ. Ayañhi diṭṭhigatiko paṭibhāganimittaṃ cakkavāḷapariyantaṃ, apariyantaṃ vā vaḍḍhanavasena, tadanussavādivasena ca tattha lokasaññī viharati, tathā ca aṭṭhakathāyaṃ vakkhati ‘‘taṃ ‘loko’ti gahetvā’’ti (dī. ni. aṭṭha. 1.54-60) keci pana vadanti ‘‘jhānaṃ, taṃsampayuttadhammā ca idha attā, lokoti ca gahitā’’ti, taṃ aṭṭhakathāya na sameti.

Etthāha – yuttaṃ tāva purimānaṃ tiṇṇampi vādīnaṃ antānantikattaṃ antañca anantañca antānantañca ārabbha pavattavādattā, pacchimassa pana takkikassa tadubhayapaṭisedhanavasena pavattavādattā kathaṃ antānantikattanti? Tadubhayapaṭisedhanavasena pavattavādattā eva. Antānantapaṭisedhanavādopi hi so antānantavisayoyeva tamārabbha pavattattā. Etadatthameva hi sandhāya aṭṭhakathāyaṃ ‘‘antaṃ vā antantaṃ vā antānantaṃ vā nevantānānantaṃ vā ārabbha pavattavādā’’ti vuttaṃ. Atha vā yathā tatiyavāde desapabhedavasena ekasseva lokassa antavatā, anantavatā ca sambhavati, evamettha takkīvādepi kālapabhedavasena ekasseva tadubhayasambhavato aññamaññapaṭisedhena tadubhayaññeva vuccati, dvinnampi ca paṭisedhānaṃ pariyudāsatā. Kathaṃ? Antavantapaṭisedhena hi anantavā vuccati, anantavantapaṭisedhena ca antavā. Dvipaṭisedho hi pakatiyatthañāpako. Iti paṭisedhanavasena antānantasaṅkhātassa ubhayassa vuttattā yuttoyeva tabbisayassa pacchimassāpi antānantikabhāvoti. Yadevaṃ so antānantikavādabhāvato tatiyavādasamavarodheyeva siyāti? Na, kālapabhedassa adhippetattā. Desapabhedavasena hi antānantiko tatiyavādī viya pacchimopi takkiko kālapabhedavasena antānantiko hoti. Kathaṃ? Yasmā ayaṃ lokasaññito attā ananto kadā ci sakkhidiṭṭhoti adhigatavisesehi mahesīhi anusuyyati, tasmā nevantavā. Yasmā panāyaṃ antavā kadāci, sakkhidiṭṭhoti tehiyeva anusuyyati, tasmā nānantavāti. Ayaṃ takkiko avaḍḍhitabhāvapubbakattā paṭibhāganimittānaṃ vaḍḍhitabhāvassa ubhayathā labbhamānassa parikappitassa attano appaccakkhakāritāya anussavādimatte ṭhatvā vaḍḍhitakālavasena ‘‘nevantavā’’ti paṭikkhipati, avaḍḍhitakālavasena pana ‘‘nānantavā’’ti, na pana antatānantatānaṃ accantamabhāvena yathā taṃ ‘‘nevasaññānāsaññā’’ti. Yathā cānussutikatakkino, evaṃ jātissaratakkiādīnampi vasena yathāsambhavaṃ yojetabbaṃ.

Keci pana yadi panāyaṃ attā antavā, evaṃ sati dūradese upapajjanānussaraṇādikiccanibbatti na siyā. Atha anantavā, evañca idha ṭhitasseva devalokanirayādīsu sukhadukkhānubhavanaṃ siyā. Sace pana antavā ceva anantavā ca, evampi tadubhayadosasamāyogo siyā. Tasmā ‘‘antavā, anantavā’’ti ca abyākaraṇīyo attāti evaṃ takkanavasena catutthavādappavattiṃ vaṇṇenti. Yadi panesa vuttanayena antānantiko bhaveyya, atha kasmā ‘‘ye te samaṇabrāhmaṇā evamāhaṃsu ‘antavā ayaṃ loko parivaṭumo’ti, tesaṃ musā’’tiādinā (dī. ni. 1.57) tassa purimavādattayapaṭikkhepo vuttoti? Purimavādattayassa tena yathādhippetappakāravilakkhaṇabhāvato. Teneva hi kāraṇena tathā paṭikkhepo vutto, na pana tassa antānantikattābhāvena, na ca pariyantarahitadiṭṭhivācāhi paṭikkhepena, avassañcetaṃ evameva ñātabbaṃ. Aññathā hesa amarāvikkhepapakkhaññeva bhajeyya catutthavādo. Na hi antatāanantatātadubhayavinimutto attano pakāro atthi, takkīvādī ca yuttimaggakoyeva. Kālabhedavasena ca ekasmimpi loke tadubhayaṃ no na yujjatīti. Bhavatu tāva pacchimavādīdvayassa antānantikabhāvo yutto antānantānaṃ vasena ubhayavisayattā tesaṃ vādassa. Kathaṃ pana purimavādīdvayassa paccekaṃ antānantikabhāvo yutto siyā ekekavisayattā tesaṃ vādassāti? Vuccate – samudāye pavattamāna-saddassa avayavepi upacāravuttito. Samuditesu hi antānantavādīsu pavattamāno antānanti ka-saddo tattha niruḷhatāya tadavayavesupi paccekaṃ antānantikavādīsu pavattati yathā ‘‘arūpajjhānesu paccekaṃ aṭṭhavimokkhapariyāyo’’, yathā ca ‘‘loke sattāsayo’’ti. Atha vā abhinivesato purimakāle pavattavitakkavasena ayaṃ tattha vohāro kato. Tesañhi diṭṭhigatikānaṃ tathārūpacetosamādhisamadhigamato pubbakāle ‘‘antavā nu kho ayaṃ loko, udāhu anantavā’’ti ubhayākārāvalambino vitakkassa vasena niruḷho antānantikabhāvo pacchā visesalābhena tesu antānantavādesu ekasseva vādassa saṅgahe uppannepi purimasiddharuḷhiyā vohārīyati yathā ‘‘sabbe sattā maraṇadhammā’’tiādīsu (saṃ. ni. 1.133) arahati sattapariyāyo, yathā ca bhavantaragatepi maṇḍūkādivohāroti.

54-60. Paṭibhāganimittavaḍḍhanāya heṭṭhā, upari, tiriyañca cakkavāḷapariyantagatāgatavasena antānantabhāvoti dassetuṃ ‘‘paṭibhāganimitta’’ntiādi vuttaṃ. Nti paṭibhāganimittaṃ. Uddhamadho avaḍḍhetvā tiriyaṃ vaḍḍhetvāti etthāpi ‘‘cakkavāḷapariyantaṃ katvā’’ti adhikāravasena yojetabbaṃ. Vuttanayenāti ‘‘takkayatīti takkī’’tiādinā (dī. ni. aṭṭha. 1.34) saddato, ‘‘catubbidho takkī’’tiādinā (dī. ni. aṭṭha. 1.34) atthato ca sassatavāde vuttanayena. Diṭṭhapubbānusārenāti dassanabhūtena viññāṇena upaladdhapubbassa antavantādino anussaraṇena, evañca katvā anussutitakkīsuddhatakkīnampi idha saṅgaho siddho hoti. Atha vā diṭṭhaggahaṇeneva ‘‘naccagītavāditavisūkadassanā’’tiādīsu (dī. ni. 1.10, 194) viya sutādīnampi gahitabhāvo veditabbo. ‘‘Antavā’’tiādinā icchitassa attano sabbadābhāvaparāmasanavaseneva imesaṃ vādānaṃ pavattanato sassatadiṭṭhisaṅgaho daṭṭhabbo. Tathā hi vakkhati ‘‘satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo’’ti (dī. ni. aṭṭha. 1.97, 98).

Amarāvikkhepavādavaṇṇanā

61.Namaratīti ‘‘evamevā’’ti sanniṭṭhānābhāvena na upacchijjati, anekantikāyeva hotīti vuttaṃ hoti. Pariyantarahitāti osānavigatā, aniṭṭhaṅgatāti attho. Vividhoti ‘‘evampi me no’’tiādinā nānappakāro. Khepoti sakavādena paravādānaṃ khipanaṃ. Ko paneso amarāvikkhepoti? Tathāpavatto diṭṭhippadhāno tādisāya vācāya samuṭṭhāpako cittuppādoyeva. Amarāya diṭṭhiyā, vācāya ca vikkhipanti, vividhamapanentīti vā amarāvikkhepino, teyeva ‘‘amarāvikkhepikā’’tipi yujjati. ‘‘Macchajāti’’ cceva avatvā ‘‘ekā’’ti vadanto macchajātiviseso esoti dasseti. Ito cito ca sandhāvati ekasmiṃ sabhāve anavaṭṭhānato. Yathā gāhaṃ na upagacchati, tathā sandhāvanato, etena amarāya vikkhepo tathā, so viyāti amarāvikkhepoti atthamāha ‘‘sā ummujjananimujjanādivasenā’’tiādinā vikkhepapadatthena upamitattā. Ayameva hi attho ācariyasāriputtattherenāpi sāratthadīpaniyaṃ (sārattha. ṭī. 1.tatiyasaṅgītikathāvaṇṇanā) vutto. Amarā viya vikkhepo amarāvikkhepoti keci. Atha vā amarā viya vikkhipantīti amarāvikkhepino, teyeva amarāvikkhepikā.

62. Vikkhepavādino uttarimanussadhamme, abyākatadhamme ca (akusaladhammepi dī. ni. ṭī. 1.62) sabhāvabhedavasena paṭivijjhituṃ ñāṇaṃ natthīti kusalākusalapadānaṃ kusalākusalakammapathavaseneva attho vutto. Vighāto vihesā kāyikadukkhaṃ ‘‘vippaṭisāruppattiyā’’ti domanassassa hetubhāvena vacanato, tenāha ‘‘dukkhaṃ bhaveyyā’’ti. Musāvādeti nimitte bhummavacanaṃ, nissakkatthe vā. Musāvādahetu, musāvādato vā ottappena ceva hiriyā cāti attho. Kīdisaṃ amarāvikkhepamāpajjatīti āha ‘‘apariyantavikkhepa’’nti, tena amarāsadisavikkhepasaṅkhātaṃ dutiyanayaṃ nivatteti. Yathāvutte hi nayadvaye paṭhamanayavasenāyamattho dassito, dutiyanayavasena pana amarāsadisavikkhepaṃ dassetuṃ ‘‘idaṃ kusalanti puṭṭho’’tiādivacanaṃ vakkhati.

‘‘Evantipi me no’’ti yaṃ tayā puṭṭhaṃ, taṃ evantipi me laddhi no hotīti attho. Evaṃ sabbattha yathārahaṃ. Aniyamitavikkhepoti sassatādīsu ekasmimpi pakāre aṭṭhatvā vikkhepakaraṇaṃ, paravādinā yasmiṃ kismiñci pakāre pucchite tassa paṭikkhepavikkhepoti vuttaṃ hoti. Atha vā apariyantavikkhepadassanaṃyeva aṭṭhakathāyaṃ kataṃ ‘‘evantipi me noti aniyamitavikkhepo’’tiādinā, ‘‘idaṃ kusalanti vā akusalanti vā puṭṭho’’tiādinā ca. ‘‘Evantipi me no’’tiādinā hi aniyametvā, niyametvā ca sassatekaccasassatucchedatakkīvādānaṃ paṭisedhanena taṃ taṃ vādaṃ paṭikkhipateva apariyantavikkhepavādattā. ‘‘Amarāvikkhepino’’ti dassetvā attanā pana anavaṭṭhitavādattā na kismiñci pakkhe avatiṭṭhatīti imamatthaṃ dassetuṃ ‘‘sayaṃ pana idaṃ…pe… na byākarotī’’ti āha. Idāni kusalādīnaṃ abyākaraṇena tadeva anavaṭṭhānaṃ vibhāveti ‘‘idaṃ kusalanti puṭṭho’’tiādinā. Tenevāha ‘‘ekasmimpi pakkhe na tiṭṭhatī’’ti. Kiṃ no noti te laddhīti neva na hotīti tava laddhi hoti kinti attho. No notipi me noti neva na hotītipi me laddhi no hoti.

63. Attano paṇḍitabhāvavisayānaññeva rāgādīnaṃ vasena yojanaṃ kātuṃ ‘‘ajānantopī’’tiādimāha. Sahasāti anupadhāretvā vegena. ‘‘Bhadramukhāti paṇḍitānaṃ samudāciṇṇamālapanaṃ, sundaramukhāti attho. Tatthāti tasmiṃ byākaraṇe, nimitte cetaṃ bhummaṃ. Chandarāgapadānaṃ samānatthabhāvepi vikappanajotakena -saddena yogyattā gobalībaddādinayena bhinnatthatāva yuttāti āha ‘‘chando dubbalarāgo,rāgo balavarāgo’’ti. Dosapaṭighesupi eseva nayo. Ettakampi nāmāti ettha api-saddo sampiṇḍane vattati, nāma-saddo garahāyaṃ. Na kevalaṃ ito uttaritarameva, atha kho ettakampi na jānāmi nāma, pageva taduttarijānaneti attho. Parehi katasakkārasamānavisayānaṃ pana rāgādīnaṃ vasena ayaṃ yojanā – kusalākusalaṃ yathābhūtaṃ apajānantopi yesamahaṃ samavāyena kusalameva ‘‘kusala’’nti, akusalameva ‘‘akusala’’nti ca byākareyyaṃ, tesu tathā byākaraṇahetu ‘‘aho vata re paṇḍito’’ti sakkārasammānaṃ karontesu mama chando vā rāgo vā assāti. Dosapaṭighesupi vuttavipariyāyena yojetabbaṃ. ‘‘Taṃ mamassa upādānaṃ, so mamassa vighāto’’ti idaṃ abhidhammanayena (dha. sa. 1219 ādayo) yathālābhavacanaṃ yathāsambhavaṃ yojetabbanti āha ‘‘chandarāgadvaya’’ntiādi. Taṇhādiṭṭhiyo eva hi ‘‘upādāna’’nti abhidhamme vuttā (dha. sa. 1219 ādayo) idāni suttantanayena avisesayojanaṃ dasseti ‘‘ubhayampi vā’’tiādinā. Suttante hi dosopi ‘‘upādāna’’nti vutto ‘‘kodhupādānavinibandhā vighātaṃ āpajjantī’’tiādīsu (dī. ni. ṭī. 1.63) ‘‘ubhayampī’’ti ca atthato vuttaṃ, na saddato catunnampi saddānamatthadvayavācakattā. Daḷhaggahaṇanti amuñcanaggahaṇaṃ. Paṭighopi hi ārammaṇaṃ na muñcati upanāhādivasena pavattanato, lobhasseva upādānabhāvena pākaṭattā dosassāpi upādānabhāvaṃ dassetuṃ idaṃ vuttaṃ. Vihananaṃ vihiṃsanaṃ vibādhanaṃ. Rāgopi hi pariḷāhavasena sāraddhavuttitāya nissayaṃ vihanati. ‘‘Rāgo hī’’tiādinā rāgadosānaṃ upādānabhāve visesadassanamukhena tadatthasamatthanaṃ. Vināsetukāmatāya ārammaṇaṃ gaṇhātīti sambandho. Itīti tasmā gahaṇavihananato.

64. Paḍati sabhāvadhamme jānāti, yathāsabhāvaṃ vā gacchatīti paṇḍā, sā yesaṃ te paṇḍitāti atthaṃ dasseti ‘‘paṇḍiccenā’’tiādinā. Paṇḍitassa bhāvo paṇḍiccaṃ, paññā. Yena hi dhammena pavattinimittabhūtena yutto ‘‘paṇḍito’’ti vuccati, soyeva dhammo paṇḍiccaṃ. Tena sutacintāmayapaññā vuttā tāsameva visayabhāvato. Samāpattilābhino hi bhāvanāmayapaññā. ‘‘Nipuṇā’’ti iminā pana kammanibbattaṃ paṭisandhipaññāsaṅkhātaṃ sābhāvikañāṇaṃ vuttanti āha ‘‘saṇhasukhumabuddhino’’ti. Atthantaranti atthanānattaṃ, atthameva vā. ‘‘Viññātaparappavādā’’ti etena kata-saddassa kiriyāsāmaññavācakattā ‘‘katavijjo’’tiādīsu viya kata-saddo ñāṇānuyuttataṃ vadatīti dasseti. ‘‘Katavādaparicayā’’ti etena pana ‘‘katasippo’’tiādīsu viya samudāciṇṇavādataṃ. Ubhinnamantarā pana samuccayadvayena sāmaññaniddesaṃ, ekasesaṃ vāti daṭṭhabbaṃ. Vālavedhīnaṃ rūpaṃ sabhāvo viya rūpametesanti vālavedhirūpāti āha ‘‘vālavedhidhanuggahasadisā’’ti. Satadhā bhinnassa vālaggassa aṃsukoṭivedhakadhanuggahasadisāti attho. Tādisoyeva hi ‘‘vālavedhī’’ti adhippeto. Maññe-saddo upamājotakoti vuttaṃ ‘‘bhindantā viyā’’ti. Paññāgatenāti paññāpabhedena, paññāya eva vā. Samanuyuñjanā laddhiyā pucchā. Samanugāhanā taṃkāraṇassāti dasseti ‘‘kiṃ kusala’’ntiādinā. Samanubhāsanāpi ovādavasena samanuyuñjanāyevāti āha ‘‘samanuyuñjeyyu’’nti. ‘‘Na sampāyeyya’’nti ettha da-kārassa ya-kārādesataṃ, eyya-saddassa ca sāmatthiyatthataṃ dassetuṃ ‘‘na sampādeyya’’ntiādi vuttaṃ.

65-66. Mandā atikkhā paññā yassāti mandapañño, tenāha ‘‘apaññassevetaṃ nāma’’nti. ‘‘Mohamūho’’ti vattabbe ha-kāralopena ‘‘momūho’’ti vuttaṃ, tañca atisayatthadīpakaṃ pariyāyadvayassa atirekatthabhāvatoti yathā ‘‘padaṭṭhāna’’nti vuttaṃ ‘‘atisammūḷho’’ti. Siddhe hi sati punārambho niyamāya vā hoti, atthantaraviññāpanāya vā. Yathā pubbe kammunā āgato, tathā idhāpīti tathāgato, satto. Ettha ca kāmaṃ purimānampi tiṇṇaṃ kusalādidhammasabhāvānavabodhato attheva mandabhāvo, tesaṃ pana attano kusalādidhammānavabodhassa avabodhanato viseso atthīti. Pacchimoyeva tadabhāvato mandamomūhabhāvena vutto. Nanu ca pacchimassāpi attano dhammānavabodhassa avabodho atthiyeva ‘‘atthi paro loko’ti iti ce me assa, ‘atthi paro loko’ti iti te naṃ byākareyyaṃ, evantipi me no’’tiādivacanatoti? Kiñcāpi atthi, na pana tassa purimānaṃ viya apariññātadhammabyākaraṇanimittamusāvādādibhāyanajigucchanākāro atthi, atha kho mahāmūḷhoyevāti tathāvesa vutto. Atha vā ‘‘evantipi me no’’tiādinā pucchāya vikkhepakaraṇatthaṃ ‘‘atthi paro loko’’ti iti ce maṃ pucchasīti pucchāṭhapanameva tena dassīyati, na attano dhammānavabodhāvabodhoti ayameva visesena ‘‘mando momūho’’ti vutto. Teneva hi tathāvādīnaṃ sañcayaṃ belaṭṭhaputtaṃ ārabbha ‘‘ayañca imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho’’ti (dī. ni. 1.181) vuttaṃ. Tattha ‘‘atthi paro loko’’ti sassatadassanavasena, sammādiṭṭhivasena vā pucchā. Yadi hi diṭṭhigatiko sassatadassanavasena puccheyya, yadi ca sammādiṭṭhiko sammādassanavasenāti dvidhāpi attho vaṭṭati. ‘‘Natthi paro loko’’ti natthikadassanavasena, sammādiṭṭhivasena vā, ‘‘atthi ca natthi ca paro loko’’ti ucchedadassanavasena, sammādiṭṭhivasena vā, ‘‘nevatthi na natthi paro loko’’ti vuttapakārattayapaṭikkhepe sati pakārantarassa asambhavato atthitānatthitāhi na vattabbākāro paro lokoti vikkhepaññeva purakkhārena , sammādiṭṭhivasena vā pucchā. Sesacatukkattayepi vuttanayānusārena attho veditabbo. Puññasaṅkhārattiko viya hi kāyasaṅkhārattikena purimacatukkasaṅgahito eva attho sesacatukkattayena sattaparāmāsapuññādisaphalatācodanānayena (attaparāmāsapuññādiphalatācodanānayena dī. ni. ṭī. 1.65, 66) saṅgahito. Ettha hi tatiyacatukkena puññādikammasaphalatāya, sesacatukkattayena ca sattaparāmāsatāya codanānayo vuttoti daṭṭhabbaṃ.

Amarāvikkhepiko pana sassatādīnaṃ attano aruccanatāya sabbattha ‘‘evantipi me no’’tiādinā vikkhepaññeva karoti. Tattha ‘‘evantipi me no’’tiādi tattha tattha pucchitākārapaṭisedhanavasena vikkhepākāradassanaṃ. Kasmā pana vikkhepavādino paṭikkhepova sabbattha vutto. Nanu vikkhepapakkhassa ‘‘evameva’’nti anujānanampi vikkhepapakkhe avaṭṭhānato yuttarūpaṃ siyāti? Na, tatthāpi tassa sammūḷhattā, paṭikkhepavaseneva ca vikkhepavādassa pavattanato. Tathā hi sañcayo belaṭṭhaputto raññā ajātasattunā sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho paralokatthitādīnaṃ paṭisedhanamukheneva vikkhepaṃ byākāsi.

Etthāha – nanu cāyaṃ sabbopi amarāvikkhepiko kusalādayo dhamme, paralokatthitādīni ca yathābhūtaṃ anavabujjhamāno tattha tattha pañhaṃ puṭṭho pucchāya vikkhepanamattaṃ āpajjati, atha tassa kathaṃ diṭṭhigatikabhāvo siyā. Na hi avattukāmassa viya pucchitatthamajānantassa vikkhepakaraṇamattena diṭṭhigatikatā yuttāti? Vuccate – na heva kho pucchāya vikkhepakaraṇamattena tassa diṭṭhigatikatā, atha kho micchābhinivesavasena. Sassatābhinivesavasena hi micchābhiniviṭṭhoyeva puggalo mandabuddhitāya kusalādidhamme, paralokatthitādīni ca yāthāvato appaṭibujjhamāno attanā aviññātassa atthassa paraṃ viññāpetumasakkuṇeyyatāya musāvādabhayena ca vikkhepamāpajjatīti. Tathā hi vakkhati ‘‘yāsaṃ satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo’’ti (dī. ni. aṭṭha. 1.97, 98) atha vā puññapāpānaṃ, tabbipākānañca anavabodhena, asaddahanena ca tabbisayāya pucchāya vikkhepakaraṇameva sundaranti khantiṃ ruciṃ uppādetvā abhinivisantassa uppannā visuṃyevesā ekā diṭṭhi sattabhaṅgadiṭṭhi viyāti daṭṭhabbaṃ. Tathā ca vuttaṃ ‘‘pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā’’ cāti (dī. ni. aṭṭha. 1.61). Yaṃ panetaṃ vuttaṃ ‘‘imepi cattāro pubbe pavattadhammānusāreneva diṭṭhiyā gahitattā pubbantakappikesu paviṭṭhā’’ti, tadetassa amarāvikkhepavādassa sassatadiṭṭhisaṅgahavaseneva vuttaṃ. Kathaṃ panassa sassatadiṭṭhisaṅgahoti? Ucchedavasena anabhinivesanato. Natthi hi koci dhammānaṃ yathābhūtavedī vivādabahulattā lokassa. ‘‘Evameva’’nti pana saddantarena dhammanijjhānanā anādikālikā loke, tasmā sassatalesassa ettha labbhanato sassatadiṭṭhiyā etassa saṅgaho daṭṭhabbo.

Adhiccasamuppannavādavaṇṇanā

67. Adhicca yadicchakaṃ yaṃ kiñci kāraṇaṃ kassaci buddhipubbaṃ vinā samuppannoti attalokasaññitānaṃ khandhānaṃ adhiccuppattiākārārammaṇadassanaṃ adhiccasamuppannaṃ tadākārasannissayeneva pavattito, tadākārasahacaritato ca yathā ‘‘mañcā ghosanti, kuntā pacarantī’’ti, adhiccasamuppannadassanaṃ vā antapadalopena adhiccasamuppannaṃ yathā ‘‘rūpabhavo rūpa’’nti, imamatthaṃ sandhāya ‘‘adhiccasamuppanno’’tiādi vuttaṃ. Akāraṇasamuppannanti kāraṇamantarena yadicchakaṃ samuppannaṃ.

68-73.Asaññasattāti ettha etaṃ asaññāvacananti attho. Desanāsīsanti desanāya jeṭṭhakaṃ padhānabhāvena gahitattā, tena saññaṃ dhuraṃ katvā bhagavatā ayaṃ desanā katā, na pana tattha aññesaṃ arūpadhammānampi atthitāyāti dasseti, tenevāha ‘‘acittuppādā’’tiādi. Bhagavā hi yathā lokuttaradhammaṃ desento samādhiṃ, paññaṃ vā dhuraṃ katvā deseti, evaṃ lokiyadhammaṃ desento cittaṃ, saññaṃ vā. Tattha ‘‘yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti (dha. sa. 277), pañcaṅgiko sammāsamādhi (dī. ni. 3.355) pañcañāṇiko sammāsamādhi, (dī. ni. 3.355; vibha. 804) paññāya cassa disvā āsavā parikkhīṇā hontī’’ti, tathā ‘‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, (dha. sa. 1) kiṃ citto tvaṃ bhikkhu (pārā. 146, 180) manopubbaṅgamā dhammā, (dha. pa. 1; netti. 90; peṭako. 83, 84) santi bhikkhave, sattā nānattakāyā nānattasaññino, (dī. ni. 3.332, 341, 357; a. ni. 7.44; a. ni. 9.24; cūḷani. 83) nevasaññānāsaññāyatana’’nti (dī. ni. 3.358) ca evamādīni suttāni etassatthassa sādhakāni. Titthaṃ vuccati micchāladdhi tattheva bāhullena paribbhamanato taranti bālā etthāti katvā, tadeva anappakānamanatthānaṃ titthiyānañca sañjātidesaṭṭhena, nivāsaṭṭhena vā āyatananti titthāyatanaṃ, tasmiṃ, aññatitthiyasamayeti attho. Titthiyā hi upapattivisese vimuttisaññino, saññāvirāgāvirāgesu ādīnavānisaṃsadassāvino ca hutvā asaññasamāpattiṃ nibbattetvā akkhaṇabhūmiyaṃ upapajjanti, na sāsanikā, tena vuttaṃ ‘‘ekacco titthāyatane pabbajitvā’’ti. Vāyokasiṇe parikammaṃ katvāti catutthe bhūtakasiṇe paṭhamādīni tīṇi jhānāni nibbattetvā tatiyajjhāne ciṇṇavasī hutvā tato vuṭṭhāya catutthajjhānādhigamāya parikammaṃ katvā, tenevāha ‘‘catutthajjhānaṃ nibbattetvā’’ti.

Kasmā panettha vāyokasiṇeyeva parikammaṃ vuttanti? Vuccate – yatheva hi rūpapaṭibhāgabhūtesu kasiṇavisesesu rūpavibhāvanena rūpavirāgabhāvanāsaṅkhāto arūpasamāpattiviseso sacchikarīyati, evaṃ aparibyattaviggahatāya arūpapaṭibhāgabhūte kasiṇavisese arūpavibhāvanena arūpavirāgabhāvanāsaṅkhāto rūpasamāpattiviseso adhigamīyati, tasmā ettha ‘‘saññā rogo saññā gaṇḍo’’tiādinā, (ma. ni. 3.24) ‘‘dhi cittaṃ, dhibbate taṃ citta’’ntiādinā (dī. ni. ṭī. 1.68-73) ca nayena arūpapavattiyā ādīnavadassanena, tadabhāve ca santapaṇītabhāvasanniṭṭhānena rūpasamāpattiyā abhisaṅkharaṇaṃ, rūpavirāgabhāvanā pana saddhiṃ upacārena arūpasamāpattiyo visesena paṭhamāruppajjhānaṃ. Yadi evaṃ ‘‘paricchinnākāsakasiṇepī’’ti vattabbaṃ. Tassāpi hi arūpapaṭibhāgatā labbhatīti? Vattabbamevetaṃ kesañci, avacanaṃ pana pubbācariyehi aggahitabhāvena. Yathā hi rūpavirāgabhāvanā virajjanīyadhammabhāvamatte parinibbindā (virajjanīyadhamma bhāvamattena parinipphannā dī. ni. ṭī. 1.6-73) virajjanīyadhammapaṭibhāgabhūte ca visayavisese pātubhavati, evaṃ arūpavirāgabhāvanāpīti vuccamāne na koci virodho. Titthiyeheva pana tassā samāpattiyā paṭipajjitabbatāya, tesañca visayapadesanimittasseva tassa jhānassa paṭipattito taṃ kāraṇaṃ passantehi pubbācariyehi catuttheyeva bhūtakasiṇe arūpavirāgabhāvanāparikammaṃ vuttanti daṭṭhabbaṃ. Kiñca bhiyyo – vaṇṇakasiṇesu viya purimabhūtakasiṇattayepi vaṇṇapaṭicchāyāva paṇṇattiārammaṇaṃ jhānassa lokavohārānurodheneva pavattito, evañca katvā visuddhimagge (visuddhi. 1.96) pathavīkasiṇassa ādāsacandamaṇḍalūpamāvacanañca samatthitaṃ hoti. Catutthe pana bhūtakasiṇe bhūtapaṭicchāyā eva jhānassa gocarabhāvaṃ gacchatīti tasseva arūpapaṭibhāgatā yuttā, tasmā vāyokasiṇeyeva parikammaṃ vuttanti veditabbaṃ.

Kathaṃ passatīti āha ‘‘citte satī’’tiādi. Santoti nibbuto, diṭṭhadhammanibbānametanti vuttaṃ hoti. Kālaṃ katvāti maraṇaṃ katvā, yo vā manussaloke jīvanakālo upatthambhakapaccayehi karīyati, taṃ karitvātipi attho. Asaññasattesu nibbattatīti asaññasattasaṅkhāte sattanikāye rūpapaṭisandhivaseneva upapajjati, aññesu vā cakkavāḷesu tassā bhūmiyā atthitāya anekavidhabhāvaṃ sandhāya puthuvacananiddesotipi daṭṭhabbaṃ. Idhevāti pañcavokārabhaveyeva. Tatthāti asaññībhave. Yadi rūpakkhandhamattameva asaññībhave pātubhavati, kathaṃ arūpasannissayena vinā tattha rūpaṃ pavattati, nanu siyā arūpasannissitāyeva rūpakkhandhassa uppatti idheva pañcavokārabhave tathā uppattiyā adassanatoti ? Nāyamanuyogo aññatthāpi appaviṭṭho, kathaṃ pana rūpasannissayena vinā arūpadhātuyā arūpaṃ pavattatīti. Idampi hi tena samānajātiyameva. Kasmā? Idheva adassanato, kathañca kabaḷīkārāhārena vinā rūpadhātuyā rūpaṃ pavattatīti. Idampi ca taṃsabhāvameva, kiṃ kāraṇā? Idha adassanatoyeva. Iti aññatthāpi tathā pavattidassanato, kimetena aññanidassanena idheva anuyogena. Apica yathā yassa cittasantānassa nibbattikāraṇaṃ rūpe avigatataṇhaṃ, tassa saha rūpena sambhavato rūpaṃ nissāya pavatti rūpasāpekkhatāya kāraṇassa. Yassa pana nibbattikāraṇaṃ rūpe vigatataṇhaṃ, tassa vinā rūpena pavatti rūpanirapekkhatāya kāraṇassa, evaṃ yassa rūpappabandhassa nibbattikāraṇaṃ arūpe vigatataṇhaṃ, tassa vinā arūpena pavatti arūpanirapekkhatāya kāraṇassa, evaṃ bhāvanābalābhāvato pañcavokārabhave rūpārūpasambhavo viya, bhāvanābalena catuvokārabhave arūpasseva sambhavo viya ca. Asaññībhavepi bhāvanābalena rūpasseva sambhavo daṭṭhabboti.

Kathaṃ pana tattha kevalo rūpappabandho paccuppannapaccayarahito cirakālaṃ pavattatīti paccetabbaṃ, kittakaṃ vā kālaṃ pavattatīti codanaṃ manasi katvā ‘‘yathā nāmā’’tiādimāha. Tena na kevalaṃ idha ceva aññattha ca vutto āgamoyeva etadatthañāpane, atha kho ayaṃ panettha yuttīti dasseti. Jiyāvegukkhittoti dhanujiyāya vegena khipito. Jhānavego nāma jhānānubhāvo phaladāne samatthatā. Tattakameva kālanti ukkaṃsato pañca mahākappasatāni. Tiṭṭhantīti yathānibbattairiyāpathameva cittakammarūpakasadisā hutvā tiṭṭhanti. Jhānavegeti asaññasamāpattiparikkhitte catutthajjhānakammavege, pañcamajjhānakammavege vā. Antaradhāyatīti paccayanirodhena nirujjhati na pavattati. Idhāti kāmāvacarabhaveti attho aññattha tesamanuppattito. Paṭisandhisaññāti paṭisandhicittuppādoyeva saññāsīsena vutto. Kathaṃ pana anekakappasatamatikkamena ciraniruddhato viññāṇato idha viññāṇamuppajjati. Na hi niruddhe cakkhupasāde cakkhuviññāṇamuppajjamānaṃ diṭṭhanti? Nayidamekantato daṭṭhabbaṃ. Niruddhampi hi cittaṃ samānajātikassa antarā anuppajjanato samanantarapaccayamattaṃ hotiyeva, na bījaṃ. Bījaṃ pana kammameva, tasmā kammato bījabhūtato ārammaṇādīhi paccayehi asaññībhavato cutānaṃ kāmadhātuyā upapattiviññāṇaṃ hotiyeva, tenāha ‘‘idha paṭisandhisaññā uppajjatī’’ti. Ettha ca yathā nāma utuniyāmena pupphaggahaṇe niyatakālānaṃ rukkhānaṃ vidāraṇasaṅkhāte vekhe dinne vekhabalena aniyamatā hoti pupphaggahaṇassa, evameva pañcavokārabhave avippayogena vattamānesu rūpārūpadhammesu rūpārūpavirāgabhāvanāsaṅkhāte vekhe dinne tassa samāpattivekhabalassa anurūpato arūpabhave, asaññabhave ca yathākkamaṃ rūparahitā, arūparahitā ca khandhānaṃ pavatti hotīti veditabbaṃ.

Kasmā panettha puna saññuppādā ca pana ‘‘te devā tamhā kāyā cavantī’’ti saññuppādo tesaṃ cavanassa kāraṇabhāvena vutto, ‘‘saññuppādā’’ti vacanaṃ vā kimatthadassananti codanāya ‘‘yasmā panā’’tiādimāha. Idha paṭisandhisaññuppādena tesaṃ cavanassa paññāyanato ñāpakahetubhāvena vutto, ‘‘saññuppādā’’ti vacanaṃ vā tesaṃ cavanassa paññāyanabhāvadassananti adhippāyo. ‘‘Saññuppādā’’ti hi etassa saññuppādena hetubhūtena cavanti, saññuppādā vā uppādasaññā te devāti sambandho. Santabhāvāyāti nibbānāya. Nanu cettha jātisatasahassadasasaṃvaṭṭādīnamatthake, tadabbhantare vā pavattāya asaññūpapattiyā vasena lābhīadhiccasamuppannikavādopi lābhīsassatavādo viya anekabhedo sambhavatīti? Saccameva, anantarattā pana āsannāya asaññūpapattiyā vasena lābhīadhiccasamuppannikavādo nayadassanavasena ekova dassitoti daṭṭhabbaṃ. Atha vā sassatadiṭṭhisaṅgahato adhiccasamuppannikavādassa sassatavāde āgato sabbopi desanānayo yathāsambhavaṃ adhiccasamuppannikavādepi gahetabboti imassa visesassa dassanatthaṃ bhagavatā lābhīadhiccasamuppannikavādo avibhajitvā dassito, avassañcassa sassatadiṭṭhisaṅgaho icchitabbo saṃkilesapakkhe sattānamajjhāsayassa sassatucchedavaseneva duvidhattā, tesu ca ucchedappasaṅgābhāvato. Tathā hi aṭṭhakathāyaṃ āsaya-saddassa atthuddhāravasena vuttaṃ ‘‘sassatucchedadiṭṭhi cā’’ti, tathā ca vakkhati ‘‘yāsaṃ satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo’’ti (dī. ni. aṭṭha. 1.97, 98).

Nanu ca adhiccasamuppannikavādassa sassatadiṭṭhisaṅgaho na yutto ‘‘ahañhi pubbe nāhosi’’ntiādivasena pavattanato apubbasattapātubhāvagāhakattā. Sassatadiṭṭhi pana attano, lokassa ca sadābhāvagāhinī ‘‘atthitveva sassatisama’’nti pavattanatoti? No na yutto anāgatakoṭiadassanena sassataggāhasamavarodhattā. Yadipi hi ayaṃ vādo ‘‘somhi etarahi ahutvā santatāya pariṇato’’ti (dī. ni. 1.68) attano, lokassa ca atītakoṭiparāmasanavasena pavatto, tathāpi vattamānakālato paṭṭhāya na tesaṃ katthaci anāgate pariyantaṃ passati, visesena ca paccuppannānāgatakālesu apariyantadassanapabhāvito sassatavādo, yathāha ‘‘sassatisamaṃ tatheva ṭhassatī’’ti (dī. ni. 1.31 atthato samānaṃ) yadevaṃ siyā imassa ca vādassa, sassatavādādīnañca pubbantakappikesu saṅgaho na yuttoyeva anāgatakālaparāmasanavasena pavattattāti? Yutto eva samudāgamassa atītakoṭṭhāsikattā. Tathā hi nesaṃ samudāgamo atītaṃsapubbenivāsañāṇehi, tappatirūpakānussavādipabhāvitehi ca takkanehi saṅgahitoti, tathā ceva saṃvaṇṇitaṃ. Atha vā sabbattha appaṭihatañāṇacārena dhammassāminā niravasesato agatiṃ, gatiñca yathābhūtaṃ sayaṃ abhiññā sacchikatvā paveditā etā diṭṭhiyo, tasmā yāvatikā diṭṭhiyo bhagavatā desitā, yathā ca desitā, tāvatikā tathā ceva sanniṭṭhānato sampaṭicchitabbā, na cettha yuttivicāraṇā kātabbā buddhavisayattā. Acinteyyo hi buddhānaṃ buddhavisayo, tathā ca vakkhati ‘‘tattha na ekantena kāraṇaṃ pariyesitabba’’nti (dī. ni. aṭṭha. 1.78-82).

Dutiyabhāṇavāravaṇṇanā niṭṭhitā.

Aparantakappikavādavaṇṇanā

74. ‘‘Aparanteñāṇaṃ (dha. sa. 1067), aparantānudiṭṭhino’’tiādīsu (dī. ni. 1.74) viya aparanta –saddānaṃ yathākkamaṃ anāgatakālakoṭṭhāsavācakataṃ sandhāyāha ‘‘anāgatakoṭṭhāsasaṅkhāta’’nti. ‘‘Pubbantaṃ kappetvā’’tiādīsu vuttanayena ‘‘aparantaṃ kappetvā’’tiādīsupi attho veditabbo. Visesamattameva cettha vakkhāma.

Saññīvādavaṇṇanā

75. Āghātanā uddhanti uddhamāghātanaṃ, maraṇato uddhaṃ pavatto attāti attho. ‘‘Uddhamāghātana’’nti pavatto vādo uddhamāghātano sahacaraṇavasena, taddhitavasena ca, antalopaniddeso vā esa. So etesanti uddhamāghātanikā. Evaṃ saddato nipphannaṃ atthato eva dassetuṃ ‘‘uddhamāghātanā attānaṃ vadantī’’ti vuttaṃ, āghātanā uddhaṃ uparibhūtaṃ attabhāvanti attho. Te hi diṭṭhigatikā ‘‘uddhaṃ maraṇato attā nibbikāro’’ti vadanti. ‘‘So etesa’’ntiādinā assatthiyatthaṃ dasseti yathā ‘‘buddhamassa atthīti buddho’’ti. Ayaṃ aṭṭhakathāto aparo nayo – saññīti pavatto vādo saññī sahacaraṇādinayena, saññī vādo etesanti saññīvādā samāsavasena. Saññīvādo eva vādo etesanti hi attho.

76-77.Rūpīattāti ettha kasiṇarūpaṃ ‘‘attā’’ti kasmā vuttaṃ, nanu rūpavinimuttena attanā bhavitabbaṃ ‘‘rūpamassa atthī’’ti vutte saññāya viya rūpassāpi attaniyattā. Na hi ‘‘saññī attā’’ti ettha saññā eva attā, atha kho ‘‘saññā assa atthī’’ti atthena attaniyāva, tathā ca vuttaṃ ‘‘tattha pavattasaññañcassa ‘saññā’ti gahetvā’’ti? Na kho panetamevaṃ daṭṭhabbaṃ ‘‘rūpamassa atthīti rūpī’’ti, atha kho ‘‘ruppanasīlo rūpī’’ti. Ruppanañcettha rūpasarikkhatāya kasiṇarūpassa vaḍḍhitāvaḍḍhitakālavasena visesāpatti. Sā hi ‘‘natthī’’ti na sakkā vattuṃ parittavipulatādivisesasabbhāvato. Yadevaṃ siyā ‘‘ruppanasīlo rūpī’’ti, atha imassa vādassa sassatadiṭṭhisaṅgaho na yujjati ruppanasīlassa bhedasabbhāvatoti? Yujjateva kāyabhedato uddhaṃ parikappitassa attano nibbikāratāya tena adhippetattā. Tathā hi vuttaṃ ‘‘arogo paraṃ maraṇā’’ti. Atha vā ‘‘rūpamassa atthīti rūpī’’ti vuttepi na koci doso kappanāsiddhena bhedena abhedassāpi niddesadassanato yathā ‘‘silāputtakassa sarīra’’nti.

Apica avayavavasena avayavino tathāniddesanidassanato yathā ‘‘kāye kāyānupassī’’ti (saṃ. ni. 5.390), ruppanaṃ vā rūpaṃ, rūpasabhāvo, tadassa atthīti rūpī, attā ‘‘rūpino dhammā’’tiādīsu (dha. sa. 11.dukamātikā) viya, evañca katvā attano rūpasabhāvattā ‘‘rūpī attā’’ti vacanaṃ ñāyāgatamevāti vuttaṃ ‘‘kasiṇarūpaṃ attā’’ti. ‘‘Gahetvā’’ti etena cetassa sambandho. Tatthāti kasiṇarūpe. Assāti parikappitassa attano, ājīvakādayo takkamattena paññapenti viyāti attho. Ājīvakā hi takkikāyeva, na lābhino. Niyatavāditāya hi kammaphalapaṭikkhepato natthi tesaṃ jhānasamāpattilābho. Tathā hikaṇhābhijātiādīsu kāḷakādirūpaṃ ‘‘attā’’ti ekacce ājīvakā paṭijānanti. Purimanayena cettha lābhīnaṃ dasseti, pacchimanayena pana takkikaṃ. Evamīdisesu. Roga-saddo bhaṅgapariyāyo bhaṅgassāpi rujjanabhāvato, evañca katvā aroga-saddassa niccapariyāyatā upapannā hoti, tenāha ‘‘nicco’’ti. Roga-saddo vā byādhipariyāyo. Arogoti pana rogarahitatāsīsena nibbikāratāya niccataṃ diṭṭhigatiko paṭijānātīti dassetuṃ ‘‘nicco’’ti vuttaṃ . Kasiṇugghāṭimākāsapaṭhamāruppaviññāṇanatthibhāvākiñcaññāyatanāni yathārahamarūpasamāpattinimittaṃ nāma. Nimbapaṇṇe tapparimāṇo tittakaraso viya sarīrapparimāṇo arūpī attā sarīre tiṭṭhatīti takkamatteneva nigaṇṭhā ‘‘arūpī attā saññī’’ti paññapentīti āha ‘‘nigaṇṭhādayo viyā’’ti.

Tatiyāpanāti ‘‘rūpī ca arūpī ca attā’’ti laddhi. Missakagāhavasenāti rūpārūpasamāpattīnaṃ yathāvuttāni nimittāni ekajjhaṃ katvā ekova ‘‘attā’’ti, tattha pavattasaññañcassa ‘‘saññā’’ti gahaṇavasena. Ayañhi diṭṭhigatiko rūpārūpasamāpattilābhī tāsaṃ nimittaṃ rūpabhāvena, arūpabhāvena ca ‘‘attā’’ti gahetvā ‘‘rūpī ca arūpī cā’’ti abhinivesaṃ janesi athetavādino viya, takkamatteneva vā rūpārūpadhammānaṃ missakagahaṇavasena ‘‘rūpī ca arūpī ca attā’’ti abhinivissa aṭṭhāsi. Catutthāti ‘‘neva arūpī ca nārūpī ca attā’’ti laddhi. Takkagāhenevāti saṅkhārasesasukhumabhāvappattadhammā viya accantasukhumabhāvappattiyā sakiccasādhanāsamatthatāya khambhakucchi [thambhakuṭṭa (dī. ni. ṭī. 176-77)] hatthapādādisaṅghāto viya neva rūpī, rūpasabhāvānativattanato na ca arūpīti evaṃ pavattatakkagāheneva.

Ayaṃ aṭṭhakathāmuttako nayo – nevarūpī nārūpīti ettha hi antānantikacatutthavāde viya aññamaññapaṭikkhepavasena attho veditabbo. Satipi ca tatiyavādena imassa samānatthabhāve tattha desakālabhedavasena viya idha kālavatthubhedavasena tatiyacatutthavādānaṃ viseso daṭṭhabbo. Kālabhedavasena hi idha tatiyavādassa pavatti rūpārūpanimittānaṃ sahaanupaṭṭhānato. Catutthavādassa pana vatthubhedavasena pavatti rūpārūpadhammasamūhabhāvatoti. Dutiyacatukkaṃ antānantikavāde vuttanayena veditabbaṃ sabbathā saddatthato samānatthattā. Yaṃ panettha vattabbaṃ, tampi ‘‘amati gacchati bhāvo osānametthā’’tiādinā amhehi vuttameva, kevalaṃ pana tattha pubbantakappanāvasena pavatto, idha aparantakappanāvasenāti ayaṃ viseso pākaṭoyeva. Kāmañca nānattasaññī attāti ayampi vādo samāpannakavasena labbhati. Aṭṭhasamāpattilābhino diṭṭhigatikassa vasena saññābhedasambhavato. Tathāpi samāpattiyaṃ ekarūpeneva saññāya upaṭṭhānato lābhīvasena ekattasaññitā sātisayaṃ yuttāti āha ‘‘samāpannakavasena ekattasaññī’’ti. Ekasamāpattilābhino eva vā vasena attho veditabbo. Satipi ca samāpattibhedato saññābhedasambhave bahiddhā puthuttārammaṇeyeva saññānānattassa oḷārikassa sambhavato takkīvaseneva nānattasaññitaṃ dassetuṃ ‘‘asamāpannakavasena nānattasaññī’’ti vuttaṃ. Parittakasiṇavasenāti avaḍḍhitattā appakakasiṇavasena, kasiṇaggahaṇañcettha saññāya visayadassanaṃ. Visayavasena hi saññāya parittatā, iminā ca satipi saññāvinimuttadhamme ‘‘saññāyeva attā’’ti vadatīti dasseti. Esa nayo vipulakasiṇavasenāti etthāpi. Evañca katvā antānantikavāde ceva idha ca antānantacatukke paṭhamadutiyavādesu saddatthamattato samānesupi sabhāvato tehi dvīhi vādehi imesaṃ dvinnaṃ vādānaṃ viseso siddho hoti, aññathā vuttappakāresu vādesu satipi pubbantāparantakappanabhedamattena kehici visese kehici avisesoyeva siyāti.

Ayaṃ pana aṭṭhakathāmuttako nayo – ‘‘aṅguṭṭhappamāṇo attā, aṇumatto attā’’tiādiladdhivasena paritto ca so saññī cāti parittasaññī kāpilakāṇādapabhutayo [kapilakaṇādādayo (dī. ni. ṭī. 1.76-77)] viya. Attano sabbagatabhāvapaṭijānanavasena appamāṇo ca so saññī cāti appamāṇasaññīti.

Dibbacakkhuparibhaṇḍattā yathākammūpagañāṇassa dibbacakkhupabhāvajanitena yathākammūpagañāṇena dissamānāpi sattānaṃ sukhādisamaṅgitā dibbacakkhunāva diṭṭhā nāmāti āha ‘‘dibbena cakkhunā’’tiādi. Catukkanayaṃ, pañcakanayañca sandhāya tikacatukkajjhānabhūmiya’’nti vuttaṃ. Diṭṭhigatikavisayāsu hi pañcavokārajhānabhūmīsu vehapphalabhūmiṃ ṭhapetvā avasesā yathārahaṃ catukkanaye tikajjhānassa, pañcakanaye ca catukkajjhānassa vipākaṭṭhānattā tikacatukkajjhānabhūmiyo nāma. Suddhāvāsā pana tesamavisayā. Nibbattamānanti uppajjamānaṃ. Nanu ca ‘‘ekantasukhī attā’’tiādinā pavattavādānaṃ aparantadiṭṭhibhāvato ‘‘nibbattamānaṃ disvā’’ti paccuppannavacanaṃ anupapannameva siyā. Anāgatavisayā hi ete vādāti? Upapannameva anāgatassa ekantasukhībhāvādikassa pakappanāya paccuppannanibbattidassanena adhippetattā. Tenevāha ‘‘nibbattamānaṃ disvā ‘ekantasukhī’ti gaṇhātī’’ti. Ettha ca tassaṃ tassaṃ bhūmiyaṃ bāhullena sukhādisahitadhammappavattidassanaṃ paṭicca tesaṃ ‘‘ekantasukhī’’tiādigahaṇato tadanurūpāyeva bhūmi vuttāti daṭṭhabbaṃ. Saddantarābhisambandhavasena viya hi atthapakaraṇādivasenapi atthaviseso labbhati. ‘‘Ekantasukhī’’tiādīsu ca ekantabhāvo bahulaṃ pavattimattaṃ pati payutto. Tathāpavattimattadassanena tesaṃ evaṃ gahaṇato. Atha vā hatthidassakaandhā viya diṭṭhigatikā yaṃ yadeva passanti, taṃ tadeva abhinivissa voharanti. Vuttañhetaṃ bhagavatā udāne ‘‘aññatitthiyā bhikkhave, paribbājakā andhā acakkhukā’’tiādi, (udā. 55) tasmā alamettha yuttimagganāti. ‘‘Dibbena cakkhunā disvā’’ti vuttamatthaṃ samatthetuṃ ‘‘visesato hī’’tiādi vuttaṃ.

Asaññīnevasaññīnāsaññīvādavaṇṇanā

78-83. Atha na koci viseso atthīti codanaṃ sodheti ‘‘kevalañhī’’tiādinā. ‘‘Asaññī’’ti ca ‘‘nevasaññīnāsaññī’’ti ca gaṇhantānaṃ tā diṭṭhiyoti sambandho. Kāraṇanti visesakāraṇaṃ, diṭṭhisamudāgamakāraṇaṃ vā. Satipi kiñci kāraṇapariyesanasambhave diṭṭhigatikavādānaṃ anādariyabhāvaṃ dassetuṃ ‘‘na ekantena kāraṇaṃ pariyesitabba’’nti vuttaṃ. Kasmāti āha ‘‘diṭṭhigatikassā’’tiādi, etena pariyesanakkhamābhāvatoti apariyesitabbakāraṇaṃ dasseti. Idaṃ vuttaṃ hoti – asaññīvāde asaññībhave nibbattasattavasena pavatto paṭhamavādo, ‘‘saññaṃ attato samanupassatī’’ti ettha vuttanayena saññaṃyeva ‘‘attā’’ti gahetvā tassa kiñcanabhāvena ṭhitāya aññāya saññāya abhāvato ‘‘asaññī’’ti pavatto dutiyavādo, tathā saññāya saha rūpadhamme, sabbe eva vā rūpārūpadhamme ‘‘attā’’ti gahetvā pavatto tatiyavādo, takkagāhavaseneva catutthavādo pavatto.

Dutiyacatukkepi kasiṇarūpassa asañjānanasabhāvatāya asaññīti katvā antānantikavāde vuttanayena cattāro vikappā pavattā. Nevasaññīnāsaññīvāde pana nevasaññīnāsaññībhave nibbattasattasseva cutipaṭisandhīsu , sabbattha vā paṭusaññākiccaṃ kātuṃ asamatthāya sukhumāya saññāya atthibhāvapaṭijānanavasena paṭhamavādo, asaññīvāde vuttanayena sukhumāya saññāya vasena, sañjānanasabhāvatāpaṭijānanavasena ca dutiyavādādayo pavattāti. Evaṃ kenaci pakārena satipi kāraṇapariyesanasambhave diṭṭhigatikavādānaṃ pariyesanakkhamābhāvato ādaraṃ katvā mahussāhena tesaṃ kāraṇaṃ na pariyesitabbanti. Etesaṃ pana saññīasaññīnevasaññīnāsaññīvādānaṃ sassatadiṭṭhisaṅgaho ‘‘arogo paraṃ maraṇā’’ti vacanato pākaṭoyeva.

Ucchedavādavaṇṇanā

84. Avijjamānassa vināsāsambhavato atthibhāvahetuko ucchedoti dassetuṃ vijjamānavācakena santa-saddena ‘‘sato’’ti pāḷiyaṃ vuttanti āha ‘‘vijjamānassā’’ti. Vijjamānatāpayutto cesa diṭṭhigatikavādavisayo sattoyeva idha adhippetoti dassanatthaṃ pāḷiyaṃ ‘‘sattassā’’ti vuttaṃ, tena imamatthaṃ dasseti – yathā hetuphalabhāvena pavattamānānaṃ sabhāvadhammānaṃ satipi ekasantānapariyāpannānaṃ bhinnasantatipatitehi visese hetuphalabhūtānaṃ paramatthato bhinnasabhāvattā bhinnasantānapatitānaṃ viya accantaṃ bhedasanniṭṭhānena nānattanayassa micchāgahaṇaṃ ucchedābhinivesassa kāraṇaṃ, evaṃ hetuphalabhūtānaṃ vijjamānepi sabhāvabhede ekasantatipariyāpannatāya ekattanayena accantamabhedagahaṇampi kāraṇamevāti. Santānavasena hi pavattamānesu khandhesu ghanavinibbhogābhāvena tesaṃ idha sattagāho, sattassa ca atthibhāvagāhahetuko ucchedavādo, anupubbanirodhavasena pana nirantaravināso idha ‘‘ucchedo’’ti adhippeto yāvāyaṃ attā ucchijjamāno bhavati, tāvāyaṃ vijjatiyevāti gahaṇatoti āha ‘‘upaccheda’’nti. U-saddo hi upa-saddapariyāyo, so ca upasaṅkamanattho, upasaṅkamanañcettha anupubbamuppajjitvā aparāparaṃ nirodhavasena nirantaratā. Apica punānuppajjamānavasena nirudayavināsoyeva ucchedo nāma yathāvuttanayena gahaṇatoti āha ‘‘upaccheda’’nti. U-saddo, hi upa-saddo ca ettha uparibhāgattho. Niruddhato parabhāgo ca idha uparibhāgoti vuccati.

Nirantaravasena , nirudayavasena vā visesena nāso vināso, so pana maṃsacakkhupaññācakkhūnaṃ dassanapathātikkamanato adassanamevāti āha ‘‘adassana’’nti. Adassane hi nāsa-saddo loke niruḷho ‘‘dve cāpare vaṇṇavikāranāsā’’tiādīsu (kāsikā 6-3-109 suttaṃ passitabbaṃ) viya. Bhāvavigamanti sabhāvāpagamaṃ. Yathādhammaṃ bhavanaṃ bhāvoti hi atthena idha bhāva-saddo sabhāvavācako. Yo pana nirantaraṃ nirudayavināsavasena ucchijjati, so attano sabhāvena ṭhātumasakkuṇeyyatāya ‘‘bhāvāpagamo’’ti vuccati. ‘‘Tatthā’’tiādinā ucchedavādassa yathāpāṭhaṃ samudāgamaṃ nidassanamattena dasseti, tena vakkhati ‘‘tathā ca aññathā ca vikappetvāvā’’ti. Tatthāti ‘‘sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapentī’’ti vacane. Lābhīti dibbacakkhuñāṇalābhī. Tadavasesalābhī ceva sabbaso alābhī ca idha aparantakappikaṭṭhāne ‘‘alābhī’’ tveva vuccati.

Cutinti sekkhaputhujjanānampi cutimeva. Esa nayo cutimattamevāti etthāpi. Upapattiṃ apassantoti daṭṭhuṃ samatthepi sati anolokanavasena apassanto. Na upapātanti pubbayogābhāvena, parikammākaraṇena vā upapattiṃ daṭṭhuṃ na sakkoti, evañca katvā nayadvaye viseso pākaṭo hoti. Ko paralokaṃ jānāti, na jānātiyevāti natthikavādavasena ucchedaṃ gaṇhātīti saha pāṭhasesena sambandho, natthikavādavasena mahāmūḷhabhāveneva ‘‘ito añño paraloko atthī’’ti anavabodhanato imaṃ diṭṭhiṃ gaṇhātīti adhippāyo. ‘‘Ettakoyeva visayo, yvāyaṃ indriyagocaro’’ti attano dhītuyā hatthaggaṇhanakarājā viya kāmasukhābhirattatāyapi gaṇhātīti āha ‘‘kāmasukhagiddhatāya vā’’ti. Vaṇṭato patitapaṇṇānaṃ vaṇṭena apaṭisandhikabhāvaṃ sandhāya ‘‘na puna viruhantī’’ti vuttaṃ. Evameva sattāti yathā paṇḍupalāso bandhanā pavutto puna na paṭisandhīyati, evameva sabbepi sattā appaṭisandhikā maraṇapariyosānā aponobbhavikā appaṭisandhikamaraṇameva nigacchantīti attho. Udakapubbuḷakūpamā hi sattā puna anuppajjamānatoti tassa laddhi. Tathāti ‘‘lābhī anussaranto’’tiādinā [arahato (aṭṭha)] nidassanavasena vuttappakārena. Aññathāti takkanassa anekappakārasambhavato tato aññenapi pakārena. Lābhinopi cutito uddhaṃ upapātassa adassanamattaṃ pati takkaneneva imā diṭṭhiyo uppajjantīti vuttaṃ ‘‘vikappetvāvā’’ti. Tathā ca vikappetvāva uppannā aññathā ca vikappetvāva uppannāti hi sambandho. Tattha ‘‘dve janā’’tiādinā ucchedaggāhakappabhedadassanena imamatthaṃ dasseti. Yathā amarāvikkhepikavādā ekantaalābhīvaseneva desitā, yathā ca uddhamāghātanikasaññīvāde catutthacatukke saññīvādā ekantalābhīvaseneva desitā, nayime. Ime pana sassatekaccasassatavādādayo viya lābhīalābhīvaseneva desitāti. Yadevaṃ kasmā sassatavādādīsu viya lābhīvasena, takkīvasena ca paccekaṃ desanamakatvā sassatavādādidesanāhi aññathā idha desanā katāti? Vuccate – desanāvilāsappattito. Desanāvilāsappattā hi buddhā bhagavanto, te veneyyajjhāsayānurūpaṃ vividhenākārena dhammaṃ desenti, na aññathā. Yadi hi idhāpi ca tathādesanāya nibandhanabhūto veneyyajjhāsayo bhaveyya, tathārūpameva bhagavā vadeyya, kathaṃ? ‘‘Idha bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe… yathā samāhite citte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti, so dibbena cakkhunā visuddhena atikkantamānusakena arahato cuticittaṃ passati, puthūnaṃ vā parasattānaṃ, na heva kho taduddhaṃ upapattiṃ. So evamāha ‘yato kho bho ayaṃ attā rūpī cātumahābhūtiko mātāpettikasambhavo kāyassa bhado ucchijjati vinassati, na hoti paraṃ maraṇā’tiādinā’’ visesalābhino, takkino ca visuṃ katvā. Yasmā pana tathādesanāya nibandhanabhūto veneyyajjhāsayo na idha bhavati, tasmā desanāvilāsena veneyyajjhāsayānurūpaṃ sassatavādādidesanāhi aññathāyevāyaṃ desanā katāti daṭṭhabbaṃ.

Atha vā sassatekaccasassatavādādīsu viya na idha takkīvādato visesalābhīvādo bhinnākāro, atha kho samānappakāratāya samānākāroyevāti imassa visesassa pakāsanatthaṃ ayamucchedavādo bhagavatā purimavādehi visiṭṭhākārabhāvena desito. Sambhavati hi idha takkinopi anussavādivasena adhigamavato viya abhiniveso. Apica na imā diṭṭhiyo bhagavatā anāgate evaṃbhāvīvasena desitā, nāpi evamete bhaveyyunti parikappanāvasena, atha kho yathā yathā diṭṭhigatikehi ‘‘idameva saccaṃ, moghamañña’’nti (ma. ni. 2.187, 203, 427; 3.27, 28; udā. 55) maññitā, tathā tathāyeva ime diṭṭhigatā yathābhuccaṃ sabbaññutaññāṇena paricchinditvā pakāsitā, yehi gambhīrādippakārā aputhujjanagocarā buddhadhammā pakāsanti, yesañca parikittanena tathāgatā sammadeva thomitā honti.

Aparo nayo – yathā ucchedavādīhi diṭṭhigatikehi uttaruttarabhavadassīhi aparabhavadassīnaṃ tesaṃ vādapaṭisedhavasena sakasakavādā patiṭṭhāpitā, tathāyevāyaṃ desanā katāti purimadesanāhi imissā desanāya pavattibhedo na codetabbo, evañca katvā arūpabhavabhedavasena ucchedavādo catudhā vibhajitvā viya kāmarūpabhavabhedavasenāpi anekadhā vibhajitvāyeva vattabbo, evaṃ sati bhagavatā vuttasattakato bahutarabhedo ucchedavādo āpajjatīti, atha vā paccekaṃ kāmarūpabhavabhedavasena viya arūpabhavavasenāpi na vibhajitvā vattabbo, evampi sati bhagavatā vuttasattakato appatarabhedova ucchedavādo āpajjatīti ca evaṃpakārāpi codanā anavakāsā eva hoti. Diṭṭhigatikānañhi yathābhimataṃ desanā pavattāti.

85.Mātāpitūnaṃ etanti taṃsambandhanato etaṃ mātāpitūnaṃ santakanti attho. Sukkasoṇitanti pitu sukkaṃ, mātu soṇitañca, ubhinnaṃ vā sukkasaṅkhātaṃ soṇitaṃ. Mātāpettiketi nimitte cetaṃ bhummaṃ. Itīti imehi tīhi padehi. ‘‘Rūpakāyavasenā’’ti avatvā ‘‘rūpakāyasīsenā’’ti vadanto arūpampi tesaṃ ‘‘attā’’ti gahaṇaṃ ñāpeti. Iminā pakārena itthanti āha ‘‘evameke’’ti. Evaṃ-saddo hettha idamattho, iminā pakārenāti attho. Eketi ekacce, aññe vā.

86. Manussānaṃ pubbe gahitattā, aññesañca asambhavato ‘‘kāmāvacaro’’ti ettha chakāmāvacaradevapariyāpannoti attho. Kabaḷīkāro cettha yathāvuttasudhāhāro.

87.Jhānamanenanibbattoti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Mahāvayavo aṅgo, tattha visuṃ pavatto paccaṅgo, sabbehi aṅgapaccaṅgehi yutto tathā. Tesanti cakkhusotindriyānaṃ. Itaresanti ghānajivhākāyindriyānaṃ. Tesampi indriyānaṃ saṇṭhānaṃ purisavesavaseneva veditabbaṃ. Tathā hi aṭṭhakathāsu vuttaṃ ‘‘samānepi tattha ubhayaliṅgābhāve purisasaṇṭhānāva tattha brahmāno, na itthisaṇṭhānā’’ti.

88-92.Ākāsānañcāyatana-saddo idha bhaveyevāti āha ‘‘ākāsānañcāyatanabhava’’nti. Etthāha – yuttaṃ tāva purimesu tīsu vādesu ‘‘kāyassa bhedā’’ti vattuṃ pañcavokārabhavapariyāpannaṃ attabhāvamārabbha pavattattā tesaṃ vādānaṃ, catuvokārabhavapariyāpannaṃ pana attabhāvaṃ nissāya pavattesu catutthādīsu catūsu vādesu kasmā ‘‘kāyassa bhedā’’ti vuttaṃ. Na hi arūpīnaṃ kāyo vijjati. Yo bhedoti vucceyyāti? Saccametaṃ, rūpattabhāve pana pavattavohāreneva diṭṭhigatiko arūpattabhāvepi kāyavohāraṃ āropetvā evamāha. Lokasmiñhi dissati aññatthabhūtopi vohāro tadaññatthasamāropito yathā taṃ ‘‘sasavisāṇaṃ, khaṃ puppha’’nti. Yathā ca diṭṭhigatikā diṭṭhiyo paññapenti, tathāyeva bhagavāpi desetīti. Apica nāmakāyabhāvato phassādidhammasamūhabhūte arūpattabhāve kāyaniddeso daṭṭhabbo. Samūhaṭṭhenapi hi ‘‘kāyo’’ti vuccati ‘‘hatthikāyo assakāyo’’tiādīsu viya. Ettha ca kāmāvacaradevattabhāvādiniravasesavibhavapatiṭṭhāpakānaṃ dutiyādivādānaṃ aparantakappikabhāvo yutto hotu anāgataddhavisayattā tesaṃ vādānaṃ, kathaṃ pana diṭṭhigatikassa paccakkhabhūtamanussattabhāvāpagamapatiṭṭhāpakassa paṭhamavādassa aparantakappikabhāvo yujjeyya paccuppannaddhavisayattā tassa vādassa. Dutiyavādādīnañhi purimapurimavādasaṅgahitasseva attano anāgate taduttaribhavūpapannassa samucchedabodhanato yujjati aparantakappikatā, tathā ceva vuttaṃ ‘‘no ca kho bho ayaṃ attā ettāvatā sammā samucchinno hotī’’tiādi (dī. ni. 1.85) yaṃ pana tattha vuttaṃ ‘‘atthi kho bho añño attā’’ti, (dī. ni. 1.87) taṃ manussattabhāvādiheṭṭhimattabhāvavisesāpekkhāya vuttaṃ, na sabbathā aññabhāvato. Paṭhamavādassa pana anāgate taduttaribhavūpapannassa attano samucchedabodhanābhāvato , ‘‘atthi kho bho añño attā’’ti ettha aññabhāvena aggahaṇato ca na yujjateva aparantakappikatāti? No na yujjati idhalokapariyāpannattepi paṭhamavādavisayassa anāgatakālikasseva tena adhippetattā. Paṭhamavādināpi hi idhalokapariyāpannassa attano paraṃ maraṇā ucchedo anāgatakālavaseneva adhippeto, tasmā cassa aparantakappikatāya na koci virodhoti.

Diṭṭhadhammanibbānavādavaṇṇanā

93. Ñāṇena daṭṭhabboti diṭṭho, diṭṭho ca so sabhāvaṭṭhena dhammo cāti diṭṭhadhammo, dassanabhūtena ñāṇena upaladdhasabhāvoti attho. So pana akkhānamindriyānaṃ abhimukhībhūto visayoyevāti vuttaṃ ‘‘paccakkhadhammo vuccatī’’ti. Tattha yo anindriyavisayo, sopi supākaṭabhāvena indriyavisayo viya hotīti katvā tathā vuttanti daṭṭhabbaṃ, tenevāha ‘‘tattha tatthapaṭiladdhattabhāvassetaṃ adhivacana’’nti, tasmiṃ tasmiṃ bhave yathākammaṃ paṭilabhitabbattabhāvassa vācakaṃ padaṃ, nāmanti vā attho. Nibbānañcettha dukkhavūpasamanameva, na aggaphalaṃ, na ca asaṅkhatadhātu tesamavisayattāti āha ‘‘dukkhavūpasamana’’nti. Diṭṭhadhammanibbāne pavatto vādo etesanti diṭṭhadhammanibbānavādātipi yujjati.

94. Kāmanīyattā kāmā ca te anekāvayavānaṃ samūhabhāvato sattānañca bandhanato guṇā cāti kāmaguṇāti atthaṃ sandhāyāha ‘‘manāpiyarūpādīhī’’tiādi. Yāva phoṭṭhabbārammaṇañcettha ādi-saddena saṅgaṇhāti. Suṭṭhu appitoti sammā ṭhapito. Ṭhapanā cettha allīyanāti āha ‘‘allīno’’ti. Parito tattha tattha kāmaguṇesu yathāsakaṃ indriyāni cāreti gocaraṃ gaṇhāpetīti atthaṃ dassetuṃ ‘‘tesū’’tiādi vuttaṃ, tenāha ‘‘ito cito ca upanetī’’ti. Pari-saddavisiṭṭho vā idha cara-saddo kīḷāyanti vuttaṃ ‘‘palaḷatī’’tiādi [laḷati (aṭṭhakathāyaṃ)]. Palaḷatīti hi pakārena laḷati, vilāsaṃ karotīti attho. ‘‘Ettha cā’’tiādinā uttamakāmaguṇikānameva diṭṭhadhammanibbānaṃ paññapentīti dasseti. Mandhātumahārājavasavattīdevarājakāmaguṇā hi uttamatāya nidassitā, kasmāti āha ‘‘evarūpe’’tiādi.

95.Aññathābhāvāti kāraṇe nissakkavacanaṃ. Vuttanayenāti suttapadesu desitanayena, etena sokādīnamuppajjanākāraṃ dasseti. Ñātibhogarogasīladiṭṭhibyasanehi phuṭṭhassa cetaso abbhantaraṃ nijjhāyanaṃ socanaṃ antonijjhāyanaṃ, tadeva lakkhaṇametassāti antonijjhāyanalakkhaṇo. Tasmiṃ soke samuṭṭhānahetubhūte nissitaṃ tannissitaṃ. Bhusaṃ vilapanaṃ lālappanaṃ, tannissitameva lālappanaṃ, tadeva lakkhaṇamassāti tannissitalālappanalakkhaṇo. Pasādasaṅkhāte kāye nissitassa dukkhasahagatakāyaviññāṇassa paṭipīḷanaṃ kāyapaṭipīḷanaṃ, sasambhārakathanaṃ vā etaṃ yathā ‘‘dhanunā vijjhatī’’ti tadupanissayassa vā aniṭṭharūpassa pacchā pavattanato ‘‘rūpakāyassa paṭipīḷana’’ntipi vaṭṭati. Paṭighasampayuttassa manaso vihesanaṃ manovighātaṃ. Tadeva lakkhaṇamassāti sabbattha yojetabbaṃ. Ñātibyasanādinā phuṭṭhassa paridevanāyapi asakkuṇantassa antogatasokasamuṭṭhito bhuso āyāso upāyāso. So pana cetaso appasannākāro evāti āha ‘‘visādalakkhaṇo’’ti. Sādanaṃ pasādanaṃ sādo, pasannatā. Anupasaggopi hi saddo saupasaggo viya yathāvuttassa atthassa bodhako yathā ‘‘gotrabhū’’ti. Evaṃ sabbattha. Tato vigamanaṃ visādo, appasannabhāvo.

96. Vitakkanaṃ vitakkitaṃ, taṃ panatthato vitakkova, tathā vicāritanti etthāpi, tena vuttaṃ ‘‘abhiniropanavasena pavatto vitakko’’tiādi. Etenāti vitakkavicāre parāmasitvā karaṇaniddeso, hetuniddeso vā. Tenetamatthaṃ dīpeti ‘‘khobhakarasabhāvattā vitakkavicārānaṃ taṃsahitampi jhānaṃ tehi sauppīḷanaṃ viya hotī’’ti, tenāha ‘‘sakaṇṭakaṃ [bhakaṇḍakaṃ (aṭṭhakathāyaṃ)] viya khāyatī’’ti. Oḷārikabhāvo hi vitakkavicārasaṅkhātena kaṇṭakena saha pavattakathā. Kaṇṭakasahitabhāvo ca sauppīḷanatā eva, loke hi sakaṇṭakaṃ pharusakaṃ oḷārikanti vadanti.

97. Pītigataṃ pītiyeva ‘‘diṭṭhigata’’ntiādīsu (dha. sa. 381; mahāni. 12) viya gata-saddassa tabbhāvavuttito. Ayañhi saṃvaṇṇakānaṃ pakati, yadidaṃ anatthakapadaṃ, tulyādhikaraṇapadañca ṭhapetvā atthavaṇṇanā. Tathā hi tattha tattha dissati. ‘‘Yopanāti yo yādiso, (pārā. 45) nibbānadhātūti nibbāyanamatta’’nti ca ādi. Yāya nimittabhūtāya ubbilāvanapītiyā uppannāya cittaṃ ubbilāvitaṃ nāma, sāyeva ubbilāvitattaṃ bhāvavācakassa nimitte pavattanato. Iti pītiyā uppannāya eva cittassa ubbilāvanato tassa ubbilāvitabhāvo pītiyā kato nāmāti āha ‘‘ubbilabhāvakaraṇa’’nti.

98. Ābhujanaṃ manasikaraṇaṃ ābhogo. Sammā anukkamena, punappunaṃ vā ārammaṇassa āhāro samannāhāro. Ayaṃ pana ṭīkāyaṃ (dī. ni. ṭī. 1.98) vuttanayo – cittassa ābhuggabhāvo ārammaṇe abhinatabhāvo ābhogo. Sukhena hi cittaṃ ārammaṇe abhinataṃ hoti, na dukkhena viya apanataṃ, nāpi adukkhamasukhena viya anabhinataṃ, anapanatañcāti. Ettha ca ‘‘manuññabhojanādīsu khuppipāsādiabhibhūtassa viya kāmehi viveciyamānassa upādārammaṇapatthanāvisesato abhivaḍḍhati, manuññabhojanaṃ bhuttāvino viya pana uḷārakāmarasassa yāvadatthaṃ nicitassa sahitassa bhuttakāmatāya kāmesu pātabyatā na hoti, visayānabhigiddhanato visayehi dummociyehi jalūkā viya sayameva muccatī’’ti ca ayoniso ummujjitvā kāmaguṇasantappitatāya saṃsāradukkhavūpasamaṃ byākāsi paṭhamavādī. Kāmādīnaṃ ādīnavadassitāya, paṭhamādijhānasukhassa santabhāvadassitāya ca paṭhamādijhānasukhatittiyā saṃsāradukkhupacchedaṃ byākaṃsu dutiyādivādino. Idhāpi ucchedavādeva vuttappakāro vicāro yathāsambhavaṃ ānetvā vattabbo. Ayaṃ panettha viseso – ekasmimpi attabhāve pañca vādā labbhanti. Paṭhamavāde yadi kāmaguṇasamappito attā, evaṃ so diṭṭhadhammanibbānappatto. Dutiyādivādesu yadi paṭhamavādasaṅgahito soyeva attā paṭhamajjhānādisamaṅgī , evaṃ sati diṭṭhadhammanibbānappattoti. Teneva hi ucchedavāde viya idha pāḷiyaṃ ‘‘añño attā’’ti aññaggahaṇaṃ na kataṃ. Kathaṃ pana accantanibbānapaññāpakassa attano diṭṭhadhammanibbānavādassa sassatadiṭṭhiyā saṅgaho, na ucchedadiṭṭhiyāti? Taṃtaṃsukhavisesasamaṅgitāpaṭiladdhena bandhavimokkhena suddhassa attano sakarūpeneva avaṭṭhānadīpanato. Tesañhi tathāpaṭiladdhena kammabandhavimokkhena suddho hutvā diṭṭhadhammanibbānappatto attā sakarūpeneva avaṭṭhāsīti laddhi. Tathā hi pāḷiyaṃ ‘‘ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’’ti sassatabhāvañāpakacchāyāya eva tesaṃ vādadassanaṃ katanti.

‘‘Ettāvatā’’tiādinā pāḷiyatthasampiṇḍanaṃ. Tattha yāsanti yathāvuttānaṃ diṭṭhīnaṃ aniyamaniddesavacanaṃ. Tassa imā dvāsaṭṭhi diṭṭhiyo kathitāti niyamanaṃ, niyatānapekkhavacanaṃ vā etaṃ ‘‘yaṃ sandhāya vutta’’nti āgataṭṭhāne viya. Sesāti pañcapaññāsa diṭṭhiyo. Tāsu antānantikavādādīnaṃ sassatadiṭṭhisaṅgahabhāvo tattha tattha pakāsitoyeva. Kiṃ panettha kāraṇaṃ, pubbantāparantā eva diṭṭhābhinivesassa visayabhāvena dassitā, na pana tadubhayamekajjhanti? Asambhavo evettha kāraṇaṃ. Na hi pubbantāparantesu viya tadubhayavinimutte majjhante diṭṭhikappanā sambhavati tadubhayantaramattena ittarakālattā. Atha pana paccuppannattabhāvo tadubhayavemajjhaṃ, evaṃ sati diṭṭhikappanākkhamo tassa ubhayasabhāvo pubbantāparantesuyeva antogadhoti kathaṃ tadubhayamekajjhaṃ adassitaṃ siyā. Atha vā pubbantāparantavantatāya ‘‘pubbantāparanto’’ti majjhanto vuccati, sopi ‘‘pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā cā’’ti upari vadantena bhagavatā pubbantāparantehi visuṃ katvā vuttoyevāti daṭṭhabbo. Aṭṭhakathāyampi ‘‘sabbepi te pubbantāparantakappike’’ti etena sāmaññaniddesena, ekasesena vā saṅgahitoti veditabbaṃ. Aññathā hi saṅkaḍḍhitvā vuttavacanassa niravasesasaṅkaḍḍhanābhāvato anatthakatā āpajjeyyāti. Ke pana te pubbantāparantakappikāti? Ye antānantikā hutvā diṭṭhadhammanibbānavādāti evamādinā ubhayasambandhābhinivesino veditabbā.

100-104.‘‘Idānī’’tiādinā appanāvacanadvayassa visesaṃ dasseti. Tattha ekajjhanti rāsikaraṇatthe nipāto. Ekadhā karotīti ekajjhantipi neruttikā, bhāvanapuṃsakañcetaṃ. Iti-saddo idamattho, iminā pakārena pucchitvā vissajjesīti attho. Ajjhāsayanti sassatucchedavasena diṭṭhijjhāsayaṃ. Tadubhayavasena hi sattānaṃ saṃkilesapakkhe duvidho ajjhāsayo. Tathā hi vuttaṃ –

‘‘Sassatucchedadiṭṭhi ca, khanti cevānulomikā;

Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaddita’’nti. (visuddhi. ṭī. 1.136; dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā; sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā, verajjakaṇḍavaṇṇanā; vi. vi. ṭī. 1.verañjakaṇḍavaṇṇanāpi passitabbaṃ);

Tañca bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ aparimāṇe eva ñeyyavisese uppajjanavasena anekabhedabhinnampi ‘‘cattāro janā sassatavādā’’tiādinā dvāsaṭṭhiyā pabhedehi saṅgaṇhanavasena sabbaññutaññāṇena paricchinditvā dassento pamāṇabhūtāya tulāya dhārayamāno viya hotīti āha ‘‘tulāya tulayanto viyā’’ti. Tathā hi vakkhati ‘‘antojālīkatā’’tiādi (dī. ni. aṭṭha. 1.146) ‘‘sinerupādato vālukaṃ uddharanto viyā’’ti pana etena sabbaññutaññāṇato aññassa ñāṇassa imissā desanāya asakkuṇeyyataṃ dasseti paramagambhīratāvacanato.

Ettha ca ‘‘sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā’’ti vacanato, pubbantakappikādittayavinimuttassa ca kassaci diṭṭhigatikassa abhāvato yāni tāni sāmaññaphalādisuttantaresu vuttappakārāni akiriyāhetukanatthikavādādīni, yāni ca issarapakatipajāpatipurisakālasabhāvaniyatiyadicchāvādādippabhedāni diṭṭhigatāni (visuddhi. 1.160-162; vibha. anuṭī. 2.194-195 vākyakhandhesu passitabbaṃ) bahiddhāpi dissamānāni, tesaṃ ettheva saṅgahato antogadhatā veditabbā. Kathaṃ? Akiriyavādo tāva ‘‘vañjho kūṭaṭṭho’’tiādinā kiriyābhāvadīpanato sassatavāde antogadho, tathā ‘‘sattime kāyā’’tiādi (dī. ni. 1.174) nayappavatto pakudhavādo, ‘‘natthi hetu natthi paccayo sattānaṃ saṃkilesāyā’’tiādi (dī. ni. 1.168) nayappavatto ahetukavādo ca adhiccasamuppannavāde. ‘‘Natthi paro loko’’tiādi (dī. ni. 1.171) nayappavatto natthikavādo ucchedavāde. Tathā hi tattha ‘‘kāyassa bhedā ucchijjatī’’tiādi (dī. ni. 1.85) vuttaṃ. Paṭhamena ādi-saddena nigaṇṭhavādādayo saṅgahitā.

Yadipi pāḷiyaṃ (dī. ni. 1.177) nāṭaputtavādabhāvena cātuyāmasaṃvaro āgato, tathāpi sattavatātikkamena vikkhepavāditāya nāṭaputtavādopi sañcayavādo viya amarāvikkhepavādesu antogadho. ‘‘Taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīra’’nti (dī. ni. 1.377; ma. ni. 2.122; saṃ. ni. 2.35) evaṃpakārā vādā pana ‘‘rūpī attā hoti arogo paraṃ maraṇā’’tiādivādesu saṅgahaṃ gacchanti. ‘‘Hoti tathāgato paraṃ maraṇā, atthi sattā opapātikā’’ti evaṃpakārā sassatavāde. ‘‘Na hoti tathāgato paraṃ maraṇā, natthi sattā opapātikā’’ti evaṃpakārā ucchedavāde. ‘‘Hoti ca na hoti ca tathāgato paraṃ maraṇā, atthi ca natthi ca sattā opapātikā’’ti evaṃpakārā ekaccasassatavāde. ‘‘Neva hoti na na hoti tathāgato paraṃ maraṇā, nevatthi na natthi sattā opapātikā’’ti evaṃpakārā amarāvikkhepavāde. Issarapakatipajāpatipurisakālavādā ekaccasassatavāde. Kaṇādavādo, sabhāvaniyatiyadicchāvādā ca adhiccasamuppannavāde saṅgahaṃ gacchanti. Iminā nayena suttantaresu, bahiddhā ca aññatitthiyasamaye dissamānānaṃ diṭṭhigatānaṃ imāsuyeva dvāsaṭṭhiyā diṭṭhīsu antogadhatā veditabbā. Te pana tattha tatthāgatanayena vuccamānā ganthavitthārakarā, atitthe ca pakkhandanamiva hotīti na vitthārayimha. Idha pāḷiyaṃ atthavicāraṇāya aṭṭhakathāyaṃ anuttānatthapakāsanameva hi amhākaṃ bhāroti.

‘‘Evamayaṃ yathānusandhivasena desanā āgatā’’ti vacanappasaṅgena suttassānusandhayo vibhajituṃ ‘‘tayo hī’’tiādimāha. Atthantaranisedhanatthañhi visesaniddhāraṇaṃ. Tattha anusandhanaṃ anusandhi, sambandhamattaṃ, yaṃ desanāya kāraṇaṭṭhena ‘‘samuṭṭhāna’’ntipi vuccati. Pucchādayo hi desanāya bāhirakāraṇaṃ tadanurūpena desanāpavattanato. Taṃsambandhopi tannissitattā kāraṇameva. Abbhantarakāraṇaṃ pana mahākaruṇādesanāñāṇādayo. Ayamattho upari āvi bhavissati. Pucchāya kato anusandhi pucchānusandhi, pucchaṃ anusandhiṃ katvā desitattā suttassa sambandho pucchāya kato nāma hoti. Pucchāsaṅkhāto anusandhi pucchānusandhītipi yujjati. Pucchānissitena hi anusandhinā tannissayabhūtā pucchāpi gahitāti. Atha vā anusandhahatīti anusandhi, pucchāsaṅkhāto anusandhi etassāti pucchānusandhi, taṃtaṃsuttapadeso. Pucchāya vā anusandhīyatīti pucchānusandhi, pucchaṃ vacanasambandhaṃ katvā desito taṃsamuṭṭhāniko taṃtaṃsuttapadesova. Ajjhāsayānusandhimhipi eseva nayo. Anusandhīyatīti anusandhi, yo yo anusandhi, anusandhino anurūpaṃ vā yathānusandhi.

Pucchāya, ajjhāsayena ca ananusandhiko ādimhi desitadhammassa anurūpadhammavasena vā tappaṭipakkhadhammavasena vā pavatto uparisuttapadeso. Tathā hi so ‘‘yena pana dhammena…pe… kakacūpamā āgatā’’tiādinā (dī. ni. aṭṭha. 1.100-104) aṭṭhakathāyaṃ vutto, yathāpāḷimayaṃ vibhāgoti dasseti ‘‘tatthā’’tiādinā. Tattha ‘‘evaṃ vutte nando gopālako bhagavantaṃ etadavocā’’ti paṭhanti, taṃ na sundaraṃ sutte tathā abhāvato. ‘‘Evaṃ vutte nandagopālakasutte bhagavantaṃ etadavocā’’ti pana paṭhitabbaṃ tasmiṃ sutte ‘‘aññataro bhikkhu bhagavantaṃ etadavocā’’ti atthassa upapattito. Idañhi saṃyuttāgamavare saḷāyatanavagge saṅgītasuttaṃ. Gaṅgāya vuyhamānaṃ dārukkhandhaṃ upamaṃ katvā saddhāpabbajite kulaputte desite nando gopālako ‘‘ahamimaṃ paṭipattiṃ pūressāmī’’ti bhagavato santike pabbajjaṃ, upasampadañca gahetvā tathāpaṭipajjamāno nacirasseva arahattaṃ patto. Tasmā ‘‘nandagopālakasutta’’nti paññāyittha. ‘‘Kiṃ nu kho bhante’’tiādīni pana aññataroyeva bhikkhu avoca. Vuttañhi tattha ‘‘evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca ‘kiṃ nu kho bhante, orimaṃ tīra’ntiādi’’.

Tatrāyamattho – evaṃ vutteti ‘‘sace kho bhikkhave, dārukkhandho na orimaṃ tīraṃ upagacchatī’’tiādinā gaṅgāya vuyhamānaṃ dārukkhandhaṃ upamaṃ katvā saddhāpabbajite kulaputte desite. Bhagavantaṃ etadavocāti anusandhikusalatāya ‘‘kiṃ nu kho bhante’’tiādivacanamavoca. Tathāgato hi ‘‘imissaṃ parisati nisinno anusandhi kusalo atthi, so maṃ pañhaṃ pucchissatī’’ti ettakeneva desanaṃ niṭṭhāpesi. Orimaṃ tīranti orimabhūtaṃ tīraṃ. Tathā pārimaṃ tīranti. Majjhe saṃsīdoti vemajjhe saṃsīdanaṃ nimmujjanaṃ. Thale ussādoti jalamajjhe uṭṭhite thalasmiṃ ussārito āruḷho. Manussaggāhoti manussānaṃ sambandhībhūtānaṃ, manussehi vā gahaṇaṃ. Tathā amanussaggāhoti āvaṭṭaggāhoti udakāvaṭṭena gahaṇaṃ. Antopūtīti vakkahadayādīsu apūtikassāpi guṇānaṃ pūtibhāvena abbhantaraṃpūtīti.

‘‘Atha kho aññatarassa bhikkhuno’’tiādi majjhimāgamavare uparipaṇṇāsake mahāpuṇṇamasuttaṃ (ma. ni. 3.88-90) tatrāyamattho – iti kirāti ettha kira-saddo aruciyaṃ, tena bhagavato yathādesitāya attasuññatāya attano aruciyabhāvaṃ dīpeti. Bhoti dhammālapanaṃ, ambho sabhāvadhammāti attho. Yadi rūpaṃ anattā…pe… viññāṇaṃ anattā. Evaṃ satīti sapāṭhasesayojanā. Anattakatānīti attanā na katāni, anattabhūtehi vā khandhehi katāni. Kamattānaṃ phusissantīti kīdisamattabhāvaṃ phusissanti. Asati attani khandhānañca khaṇikattā tāni kammāni kaṃ nāma attānaṃ attano phalena phusissanti, ko kammaphalaṃ paṭisaṃvedissatīti vuttaṃ hoti. Tassa bhikkhuno cetoparivitakkaṃ attano cetasā ceto – pariyañāṇasampayuttena sabbaññutaññāṇasampayuttena vā aññāya jānitvāti sambandho.

Avidvāti sutādivirahena ariyadhammassa akovidatāya apaṇḍito. Vidvāti hi paṇḍitādhivacanaṃ vidati jānātīti katvā. Avijjāgatoti avijjāya upagato, ariyadhamme avinītatāya appahīnāvijjoti attho. Taṇhādhipateyyena cetasāti ‘‘yadi ahaṃ nāma koci natthi, evaṃ sati mayā katassa kammassa phalaṃ ko paṭisaṃvedeti, sati pana tasmiṃ siyā kammaphalūpabhogo’’ti taṇhādhipatito āgatena attavādupādānasahagatena cetasā. Atidhāvitabbanti atikkamitvā dhāvitabbaṃ. Idaṃ vuttaṃ hoti – khaṇikattepi saṅkhārānaṃ yasmiṃ santāne kammaṃ kataṃ, tattheva phalūpapattito dhammapuñjamattasseva siddhe kammaphalasambandhe ekattanayaṃ micchā gahetvā ekena kārakavedakabhūtena bhavitabbaṃ, aññathā kammakammaphalānamasambandho siyāti attattaniyasuññatāpakāsanaṃ satthusāsanaṃ atikkamitabbaṃ maññeyyāti. Idāni anatidhāvitabbataṃ vibhāvetuṃ ‘‘taṃ kiṃ maññathā’’tiādimāha.

Upari desanāti desanāsamuṭṭhānadhammadīpikāya heṭṭhimadesanāya upari pavattitā desanā. Desanāsamuṭṭhānadhammassa anurūpapaṭipakkhadhammappakāsanavasena duvidhesu yathānusandhīsu anurūpadhammappakāsanavasena yathānusandhidassanametaṃ ‘‘upari cha abhiññā āgatā’’ti. Tadavasesaṃ pana sabbampi paṭipakkhadhammappakāsanavasena. Majjhimāgamavare mūlapaṇṇāsakeyeva cetāni suttāni. Kilesenāti ‘‘lobho cittassa upakkileso’’tiādinā kilesavasena. Bhaṇḍanenāti vivādena. Akkhantiyāti kopena. Kakacūpamāti kharapantiupamā. Imasmimpīti pi-saddo apekkhāyaṃ ‘‘ayampi pārājiko’’tiādīsu (vi. 1.72-73, 167, 171, 195, 197) viya, sampiṇḍane vā, tena yathā vatthasuttādīsu paṭipakkhadhammappakāsanavasena yathānusandhi , evaṃ imasmimpi brahmajāleti apekkhanaṃ, sampiṇḍanaṃ vā karoti. Tathā hi niccasārādipaññāpakānaṃ diṭṭhigatānaṃ vasena uṭṭhitāyaṃ desanā niccasārādisuññatāpakāsanena niṭṭhāpitāti. ‘‘Tenā’’tiādinā yathāvuttasaṃvaṇṇanāya guṇaṃ dasseti.

Paritassitavipphanditavāravaṇṇanā

105-117.Mariyādavibhāgadassanatthanti diṭṭhigatikānaṃ taṇhādiṭṭhiparāmāsassa tathāgatānaṃ jānanapassanena, sassatādimicchādassanassa ca sammādassanena saṅkarābhāva-vibhāgappakāsanatthaṃ. Taṇhādiṭṭhiparāmāsoyeva tesaṃ, na tu tathāgatānamiva yathābhūtaṃ jānanapassanaṃ. Taṇhādiṭṭhivipphandanamevetaṃ micchādassanavedayitaṃ, na tu sotāpannassa sammādassanavedayitamiva niccalanti ca hi imāya desanāya mariyādavibhāgaṃ dasseti. Tena vakkhati ‘‘yena diṭṭhiassādena…pe… taṃ vedayita’’nti, ‘‘diṭṭhisaṅkhātena ceva…pe… dassetī’’ti ca. ‘‘Tadapī’’ti vuttattā yena somanassajātā paññapentīti attho labbhatīti dassetuṃ ‘‘yenā’’tiādi vuttaṃ. Sāmatthiyato hi avagatatthassevettha ta-saddena parāmasanaṃ. Diṭṭhiassādenāti diṭṭhiyā paccayabhūtena assādena. ‘‘Diṭṭhisukhenā’’tiādi tasseva vevacanaṃ. Ajānantānaṃ apassantānaṃ tesaṃ bhavantānaṃ samaṇabrāhmaṇānaṃ tadapi vedayitaṃ taṇhāgatānaṃ vedayitanti sambandho.

‘‘Yathābhūtadhammānaṃ sabhāva’’nti ca avisesena vuttaṃ. Na hi saṅkhatadhammasabhāvaṃ ajānanamattena micchā abhinivisanti. Sāmaññajotanā ca visese avatiṭṭhati. Tasmāyamettha visesayojanā kātabbā – ‘‘sassato attā ca loko cā’’ti idaṃ diṭṭhiṭṭhānaṃ evaṃgahitaṃ evaṃparāmaṭṭhaṃ evaṃgatikaṃ hoti evaṃabhisamparāyanti yathābhūtamajānantānaṃ apassantānaṃ atha vā yasmiṃ vedayite avītataṇhatāya evaṃdiṭṭhigataṃ upādīyati, taṃ vedayitaṃ samudayaatthaṅgamādito yathābhūtamajānantānaṃ apassantānanti. Evaṃ visesayojanāya hi yathā anāvaraṇañāṇasamantacakkhūhi tathāgatānaṃ yathābhūtamettha jānanaṃ, passanañca hoti, na evaṃ diṭṭhigatikānaṃ, atha kho tesaṃ taṇhādiṭṭhiparāmāsoyevāti imamatthaṃ imāya desanāya dassetīti pākaṭaṃ hoti. Evampi cāyaṃ desanā mariyādavibhāgadassanatthaṃ jātā.

Vedayitanti ‘‘sassato attā ca loko cā’’ti (dī. ni. 1.31) diṭṭhipaññāpanavasena pavattaṃ diṭṭhissādasukhapariyāyena vuttaṃ, tadapi anubhavanaṃ. Taṇhāgatānanti taṇhāya upagatānaṃ, pavattānaṃ vā tadeva vuttinayena vivarati ‘‘kevalaṃ…pe… vedayita’’nti. Tañca kho panetanti ca yathāvuttaṃ vedayitameva paccāmasati, tenetaṃ dīpeti – ‘‘tadapi vedayitaṃ taṇhāgatānaṃ vedayitamevā’’ti vacchinditvā ‘‘tadapi vedayitaṃ paritassitavipphanditamevā’’ti puna sambandho kātabboti. Tadapi tāva na sampāpuṇātīti heṭṭhimaparicchedena mariyādavibhāgaṃ dassetuṃ ‘‘na sotāpannassa dassanamiva niccala’’nti vuttaṃ. Dassananti ca sammādassanasukhaṃ, maggaphalasukhanti vuttaṃ hoti. Kuto cāyamattho labbhatīti eva-saddasāmatthiyato. ‘‘Paritassitavipphanditamevā’’ti hi vuttena maggaphalasukhaṃ viya avipphanditaṃ hutvā ekarūpe avatiṭṭhati, atha kho taṃ vaṭṭāmisabhūtaṃ diṭṭhitaṇhāsallānuviddhatāya sauppīḷattā vipphanditamevāti attho āpanno hoti, tenevāha ‘‘paritassitenā’’tiādi. Ayamettha aṭṭhakathāmuttako sasambandhanayo.

Evaṃ visesakāraṇato dvāsaṭṭhi diṭṭhigatāni vibhajitvā idāni avisesakāraṇato tāni dassetuṃ ‘‘tatra bhikkhave’’tiādikā desanā āraddhā. Sabbesañhi diṭṭhigatānaṃ vedanā, avijjā, taṇhā ca avisiṭṭhakāraṇaṃ. Tattha tadapīti ‘‘sassataṃ attānañca lokañca paññapentī’’ti ettha yadetaṃ ‘‘sassato attā ca loko cā’’ti paññāpanahetubhūtaṃ sukhādibhedaṃ tividhampi vedayitaṃ, tadapi yathākkamaṃ dukkhasallāniccato, avisesena samudayatthaṅgamassādādīnavanissaraṇato vā yathābhūtamajānantānaṃ apassantānaṃ hoti, tato eva ca sukhādipatthanāsambhavato, taṇhāya ca upagatattā taṇhāgatānaṃ taṇhāparitassitena diṭṭhivipphanditameva diṭṭhicalanameva. ‘‘Asati attani ko vedanaṃ anubhavatī’’ti kāyavacīdvāresu diṭṭhiyā copanappattimattameva, na pana diṭṭhiyā paññapetabbo koci dhammo sassato atthīti adhippāyoti. Ekaccasassatādīsupi esa nayo.

Phassapaccayavāravaṇṇanā

118.Paramparapaccayadassanatthanti yaṃ diṭṭhiyā mūlakāraṇaṃ, tassāpi kāraṇaṃ, puna tassapi kāraṇanti evaṃ paccayaparamparadassanatthaṃ. Yena hi taṇhāparitassitena etāni diṭṭhigatāni pavattanti, tassa vedayitaṃ paccayo, vedayitassāpi phasso paccayoti evaṃ paccayaparamparavibhāvinī ayaṃ desanā. Kimatthiyaṃ pana paccayaparamparadassananti ce? Atthantaraviññāpanatthaṃ. Tena hi yathā diṭṭhisaṅkhāto paññāpanadhammo, tappaccayadhammā ca yathāsakaṃ paccayavaseneva uppajjanti, na paccayehi vinā, evaṃ paññapetabbadhammāpi rūpavedanādayo, na ettha koci sassato attā vā loko vāti evamatthantaraṃ viññāpitaṃ hoti. Taṇhādiṭṭhipariphanditaṃ tadapi vedayitaṃ diṭṭhikāraṇabhūtāya taṇhāya paccayabhūtaṃ phassapaccayā hotīti attho.

131.Tassa paccayassāti tassa phassasaṅkhātassa paccayassa. Diṭṭhivedayite diṭṭhiyā paccayabhūte vedayite, phassapadhānehi attano paccayehi nipphādetabbe. Sādhetabbe cetaṃ bhummaṃ. Balavabhāvadassanatthanti balavakāraṇabhāvadassanatthaṃ. Tathā hi vināpi cakkhādivatthūhi, sampayuttadhammehi ca kehici vedanā uppajjati, na pana kadācipi phassena vinā, tasmā phasso vedanāya balavakāraṇaṃ. Na kevalaṃ vedanāya eva, atha kho sesasampayuttadhammānampi. Sannihitopi hi visayo sace cittuppādo phusanākāravirahito hoti, na tassa ārammaṇapaccayo bhavatīti phasso sabbesampi sampayuttadhammānaṃ visesapaccayo. Tathā hi bhagavatā dhammasaṅgaṇīpakaraṇe cittuppādaṃ vibhajantena ‘‘phasso hotī’’ti phassasseva paṭhamamuddharaṇaṃ kataṃ, vedanāya pana sātisayamadhiṭṭhānapaccayo eva. ‘‘Paṭisaṃvedissantī’’ti vuttattā ‘‘tadapī’’ti etthādhikāroti āha ‘‘taṃ vedayita’’nti. Gamyamānatthassa vā-saddassa payogaṃ pati kāmacārattā, lopattā, sesattāpi ca esa na payutto. Evamīdisesu. Hoti cettha –

‘‘Gamyamānādhikārato, lopato sesato cāti;

Kāraṇehi catūhipi, na katthaci ravo yutto’’ti.

‘‘Yathā hī’’tiādinā phassassa balavakāraṇatādassanena tadatthaṃ samattheti. Tattha patatoti patantassa. Thūṇāti upatthambhakadārussetaṃ adhivacanaṃ.

Diṭṭhigatikādhiṭṭhānavaṭṭakathāvaṇṇanā

144. Kiñcāpi imasmiṃ ṭhāne pāḷiyaṃ vedayitamanāgataṃ, heṭṭhā pana tīsupi vāresu adhikatattā, upari ca ‘‘phussa phussa paṭisaṃvedentī’’ti vakkhamānattā vedayitamevettha padhānanti āha ‘‘sabbadiṭṭhivedayitāni sampiṇḍetī’’ti. ‘‘Yepi te’’ti tattha tattha āgatassa ca pi-saddassa atthaṃ sandhāya ‘‘sampiṇḍetī’’ti vuttaṃ. Ye te samaṇabrāhmaṇā sassatavādā…pe… sabbepi te chahi phassāyatanehi phussa phussa paṭisaṃvedentīti hi vedayitakiriyāvasena taṃtaṃdiṭṭhigatikānaṃ sampiṇḍitattā vedayitasampiṇḍanameva jātaṃ. Sabbampi hi vākyaṃ kiriyāpadhānanti. Upari phasse pakkhipanatthāyāti ‘‘chahi phassāyatanehī’’ti vutte upari phasse pakkhipanatthaṃ, pakkhipanañcettha vedayitassa phassapaccayatādassanameva. ‘‘Chahi phassāyatanehi phussa phussa paṭisaṃvedentī’’ti iminā hi chahi ajjhattikāyatanehi chaḷārammaṇapaṭisaṃvedanaṃ ekantato chaphassahetukamevāti dassitaṃ hoti, tena vuttaṃ ‘‘sabbe te’’tiādi.

Kambojoti evaṃnāmakaṃ raṭṭhaṃ. Tathā dakkhiṇāpatho. ‘‘Sañjātiṭṭhāne’’ti iminā sañjāyanti etthāti adhikaraṇattho sañjāti-saddoti dasseti. Evaṃ samosaraṇa-saddo. Āyatana-saddopi tadubhayatthe. Āyataneti samosaraṇabhūte catumahāpathe. Nanti mahānigrodharukkhaṃ. Idañhi aṅguttarāgame pañcanipāte saddhānisaṃsasuttapadaṃ. Tattha ca seyyathāpi bhikkhave subhūmiyaṃ catumahāpathe mahānigrodho samantā pakkhīnaṃ paṭisaraṇaṃ hotī’’ti (a. ni. 5.38) tanniddeso vutto. Sati satiāyataneti satisaṅkhāte kāraṇe vijjamāne, tatra tatreva sakkhitabbataṃ pāpuṇātīti attho. Āyatanti ettha phalāni tadāyattavuttitāya pavattanti, āyabhūtaṃ vā attano phalaṃ tanoti pavattetīti āyatanaṃ, kāraṇaṃ. Sammantīti upasammanti assāsaṃ janenti. Āyatana-saddo aññesu viya na ettha atthantarāvabodhakoti āha ‘‘paṇṇattimatte’’ti, tathā tathā paññattimatteti attho. Rukkhagacchasamūhe paṇṇattimatte hi araññavohāro, araññameva ca araññāyatananti. Atthattayepīti ettha pi-saddena ākaranivāsādhiṭṭhānatthe sampiṇḍeti. ‘‘Hiraññāyatanaṃ suvaṇṇāyatana’’ntiādīsu hi ākare, ‘‘issarāyatanaṃ vāsudevāyatana’’ntiādīsu nivāse, ‘‘kammāyatanaṃ sippāyatana’’ntiādīsu adhiṭṭhāne pavattati, nissayeti attho.

Āyatanti ettha ākaronti, nivasanti, adhiṭṭhahantīti yathākkamaṃ vacanattho. Cakkhādīsu ca phassādayo ākiṇṇā, tāni ca nesaṃ vāso, adhiṭṭhānañca nissayapaccayabhāvato. Tasmā tadetampi atthattayamidha yujjatiyeva. Kathaṃ yujjatīti āha ‘‘cakkhādīsu hī’’tiādi. Phasso vedanā saññā cetanā cittanti ime phassapañcamakā dhammā upalakkhaṇavasena vuttā aññesampi taṃsampayuttadhammānaṃ āyatanabhāvato, padhānavasena vā. Tathā hi cittuppādaṃ vibhajantena bhagavatā teyeva ‘‘phasso hoti, vedanā, saññā, cetanā, cittaṃ hotī’’ti paṭhamaṃ vibhattā. Sañjāyanti tannissayārammaṇabhāvena tattheva uppattito. Samosaranti tattha tattha vatthudvārārammaṇabhāvena samosaraṇato. Tāni ca nesaṃ kāraṇaṃ tesamabhāve abhāvato. Ayaṃ pana yathāvutto sañjātidesādiattho ruḷhivaseneva tattha tattha niruḷhatāya eva pavattattāti ācariyaānandattherena vuttaṃ. Ayaṃ pana padatthavivaraṇamukhena pavatto attho – āyatanato, āyānaṃ tananato, āyatassa ca nayanato āyatanaṃ. Cakkhādīsu hi taṃtaṃdvārārammaṇā cittacetasikā dhammā sena sena anubhavanādikiccena āyatanti uṭṭhahanti ghaṭenti vāyamanti, āyabhūte ca dhamme etāni tanonti vitthārenti, āyatañca saṃsāradukkhaṃ nayanti pavattentīti. Iti iminā nayenāti ettha ādiatthena iti saddena ‘‘sotaṃ paṭiccā’’tiādipāḷiṃ saṅgaṇhāti.

Tattha tiṇṇanti cakkhupasādarūpārammaṇacakkhuviññāṇādīnaṃ tiṇṇaṃ visayindriyaviññāṇānaṃ. Tesaṃ samāgamanabhāvena gahetabbato ‘‘phasso saṅgatī’’ti vutto. Tathā hi so ‘‘sannipātapaccupaṭṭhāno’’ti vuccati. Iminā nayena āropetvāti sambandho. Tena imamatthaṃ dasseti – yathā ‘‘cakkhuṃpaṭicca…pe… phasso’’ti (ma. ni. 1.204; 3.421, 425, 426; saṃ. ni. 2.43, 45; 2.4.61; kathā. 465) etasmiṃ sutte vijjamānesupi saññādīsu sampayuttadhammesu vedanāya padhānakāraṇabhāvadassanatthaṃ phassasīsena desanā katā, evamidhāpi ‘‘phassapaccayā vedanā’’tiādinā phassaṃ ādiṃ katvā aparantapaṭisandhānena paccayaparamparaṃ dassetuṃ ‘‘chahi phassāyatanehī’’ti ca ‘‘phussa phussā’’ti ca phassasīsena desanā katāti. Phassāyatanādīnīti ādi-saddena ‘‘phussa phussā’’ti vacanaṃ saṅgaṇhāti.

‘‘Kiñcāpī’’tiādinā saddamattato codanālesaṃ dassetvā ‘‘tathāpī’’tiādinā atthato taṃ pariharati. Na āyatanāni phusanti rūpānamanārammaṇabhāvato. Phasso arūpadhammo visamāno ekadesena ārammaṇaṃ analliyamānopi phusanākārena pavatto phusanto viya hotīti āha ‘‘phassova taṃ taṃ ārammaṇaṃ phusatī’’ti. Teneva so ‘‘phusanalakkhaṇo, saṅghaṭṭanaraso’’ti ca vuccati. ‘‘Chahi phassāyatanehi phussa phussā’’ti aphusanakiccānipi nissitavohārena phusanakiccāni katvā dassanameva phasse upanikkhipanaṃ nāma yathā ‘‘mañcā ghosantī’’ti. Upanikkhipitvāti hi phusanakiccāropanavasena phassasmiṃ pavesetvāti attho. Phassagatikāni katvā phassupacāraṃ āropetvāti vuttaṃ hoti. Upacāro nāma vohāramattaṃ, na tena atthasiddhi ataṃsabhāvato. Atthasijjhanako pana taṃsabhāvoyeva attho gahetabboti dassetuṃ ‘‘tasmā’’tiādimāha. Yathāhu –

‘‘Atthañhi nātho saraṇaṃ avoca,

Na byañjanaṃ lokahito mahesī’’ti.

Attano paccayabhūtānaṃ channaṃ phassānaṃ vasena cakkhusamphassajā yāva manosamphassajāti saṅkhepato chabbidhaṃ sandhāya ‘‘chaphassāyatanasambhavā vedanā’’ti vuttaṃ. Vitthārato pana –

‘‘Phassato chabbidhāpetā, upavicārabhedato;

Tidhā nissitato dvīhi, tidhā kālena vaḍḍhitā’’ti. –

Aṭṭhasatapariyāye vuttanayena aṭṭhasatappabhedā. Mahāvihāravāsino cettha yathā viññāṇaṃ nāmarūpaṃ saḷāyatanaṃ , evaṃ phassaṃ, vedanañca paccayapaccayuppannampi sasantatipariyāpannaṃ dīpento vipākameva icchanti, aññe pana yathā tathā vā paccayabhāvo sati na sakkā vajjetunti sabbameva icchanti. ti yathāvuttappabhedā vedanā. Rūpataṇhādibhedāyāti ‘‘seṭṭhiputto brāhmaṇaputto’’ti pitunāmavasena viya ārammaṇanāmavasena vuttāya rūpataṇhā yāva dhammataṇhāti saṅkhepato chabbidhāya. Vitthārato pana –

‘‘Rūpataṇhādikā kāma-taṇhādīhi tidhā puna;

Santānato dvidhā kāla-bhedena guṇitā siyu’’nti. –

Evaṃ vuttaaṭṭhasatappabhedāya. Upanissayakoṭiyāti upanissayasīsena. Kasmā panettha upanissayapaccayova uddhaṭo, nanu sukhā vedanā, adukkhamasukhā ca taṇhāya ārammaṇamattaārammaṇādhipatiārammaṇūpanissayapakatūpanissayavasena catudhā paccayo, dukkhā ca ārammaṇamattapakatūpanissayavasena dvidhāti? Saccametaṃ, upanissaye eva pana taṃ sabbampi antogadhanti evamuddhaṭo. Yuttaṃ tāva ārammaṇūpanissayassa upanissayasāmaññato upanissaye antogadhatā, kathaṃ pana ārammaṇamattaārammaṇādhipatīnaṃ tattha antogadhabhāvo siyāti? Tesampi ārammaṇasāmaññato ārammaṇūpanissayena saṅgahitattā ārammaṇūpanissayavasamodhānabhūteva upanissaye eva antogadhatā hoti. Etadatthameva hi sandhāya ‘‘upanissayenā’’ti avatvā ‘‘upanissayakoṭiyā’’ti vuttaṃ. Siddhe hi satyārambho niyamāya vā hoti atthantaraviññāpanāya vāti. Evamīdisesu.

Catubbidhassāti kāmupādānaṃ yāva attavādupādānanti catubbidhassa. Nanu ca taṇhāva kāmupādānaṃ, kathaṃ sāyeva tassa paccayo siyāti? Saccaṃ, purimataṇhāya pana upanissayapaccayena pacchimataṇhāya daḷhabhāvato purimāyeva taṇhā pacchimāya paccayo bhavati. Taṇhādaḷhattameva hi ‘‘kāmupādānaṃ upāyāso upakaṭṭhā’’tiādīsu viya upa-saddassa daḷhatthe pavattanato. Apica dubbalā taṇhā taṇhāyeva, balavatī taṇhā kāmupādānaṃ. Atha vā apattavisayapatthanā taṇhā tamasi corānaṃ hatthapasāraṇaṃ viya, sampattavisayaggahaṇaṃ kāmupādānaṃ corānaṃ hatthagatabhaṇḍaggahaṇaṃ viya. Appicchatāpaṭipakkhā taṇhā. Santuṭṭhitāpaṭipakkhaṃ kāmupādānaṃ. Pariyesanadukkhamūlaṃ taṇhā, ārakkhadukkhamūlaṃ kāmupādānaṃ. Ayampi tesaṃ viseso kecivādavasena ācariyadhammapālattherena (dī. ni. ṭī. 1.144) dassito purimanayasseva visuddhimagge (visuddhi. 1.144) sakavādabhāvena vuttattā.

Asahajātassa upādānassa upanissayakoṭiyā, sahajātassa pana sahajātakoṭiyāti yathālābhamattho gahetabbo. Tattha asahajātā anantaraniruddhā anantarasamanantaraanantarūpanissayanatthivigatāsevanapaccayehi chadhā paccayo. Ārammaṇabhūtā pana ārammaṇamattaārammaṇādhipatiārammaṇūpanissayehi tidhā, taṃ sabbampi vuttanayena upanissayeneva saṅgahetvā ‘‘upanissayakoṭiyā’’ti vuttaṃ. Yasmā ca taṇhāya rūpādīni assādetvā kāmesu pātabyataṃ āpajjati, tasmā taṇhā kāmupādānassa upanissayakoṭiyā paccayo. Tathā rūpādibhede sammūḷho ‘‘natthi dinna’’ntiādinā (dī. ni. 1.171; ma. ni. 1.445; 2.94-95, 225; 3.91, 116, 136; saṃ. ni. 3.210; a. ni. 10.176, 217; dha. sa. 1221; vibha. 907, 925, 971) micchādassanaṃ, saṃsārato muccitukāmo asuddhimagge suddhimaggaparāmasanaṃ, khandhesu attattaniyagāhabhūtaṃ sakkāyadassanañca gaṇhāti. Tasmā itaresampi tiṇṇaṃ taṇhā upanissayakoṭiyā paccayoti daṭṭhabbaṃ. Sahajātā pana sahajātaaññamaññanissayasampayuttaatthiavigatahetuvasena sattadhā sahajātānaṃ paccayo. Tampi sabbaṃ sahajātapaccayeneva saṅgahetvā ‘‘sahajātakoṭiyā’’ti vuttaṃ.

Bhavassāti kammabhavassa ceva upapattibhavassa ca. Tattha cetanādisaṅkhātaṃ sabbaṃ bhavagāmikammaṃ kammabhavo. Kāmabhavādinavavidho upapattibhavo. Tesu upapattibhavassa catubbidhampi upādānaṃ upapattibhavahetubhūtassa kammabhavassa kāraṇabhāvato, tassa ca sahāyabhāvūpagamanato pakatūpanissayavasena paccayo. Kammārammaṇakaraṇakāle pana kammasahajātamupādānaṃ upapattibhavassa ārammaṇavasena paccayo. Kammabhavassa pana sahajātassa sahajātamupādānaṃ sahajātaaññamaññanissayasampayuttaatthiavigatavasena ceva hetumaggavasena ca anekadhā paccayo. Asahajātassa pana anantarassa asahajātamupādānaṃ anantarasamanantaraanantarūpanissayanatthivigatāsevanavasena, itarassa ca nānantarassa pakatūpanissayavasena, sammasanādikālesu ārammaṇādivasena ca paccayo. Tattha anantarādike upanissayapaccaye, sahajātādike ca sahajātapaccaye pakkhipitvā tathāti vuttaṃ, rūpūpahārattho vā hesa anukaḍḍhanattho vā. Tena hi upanissayakoṭiyā ceva sahajātakoṭiyā cāti atthaṃ dasseti.

Bhavojātiyāti ettha bhavoti kammabhavo adhippeto. So hi jātiyā paccayo, na upapattibhavo. Jātiyeva hi upapattibhavoti, sā ca paṭhamābhinibbattakhandhā. Tena vuttaṃ ‘‘jātīti panettha savikārā pañcakkhandhā daṭṭhabbā’’ti, tenāyaṃ codanā nivattitā ‘‘nanu jātipi bhavoyeva, kathaṃ so jātiyā paccayo’’ti, kathaṃ panetaṃ jānitabbaṃ ‘‘kammabhavo jātiyā paccayo’’ti ce? Bāhirapaccayasamattepi kammavaseneva hīnapaṇītādivisesadassanato. Yathāha bhagavā ‘‘kammaṃ satte vibhajati yadidaṃ hīnapaṇītatāyā’’ti (ma. ni. 3.289) savikārāti nibbattivikārena savikārā, na aññehi, te ca atthato upapattibhavoyeva, so eva ca tassa kāraṇaṃ bhavitumayutto taṇhāya kāmupādānassa paccayabhāve viya purimapacchimādivisesānamasambhavato, tasmā kammabhavoyeva upapattibhavasaṅkhātāya jātiyā kammapaccayena ceva pakatūpanissayapaccayena ca paccayoti atthaṃ dassetuṃ ‘‘kammapaccayaṃ upanissayeneva saṅgahetvā upanissayakoṭiyā paccayo’’ti vuttaṃ. Yasmā pana jātiyā sati jarāmaraṇaṃ, jarāmaraṇādinā phuṭṭhassa ca bālassa sokādayo sambhavanti, nāsati, tasmā jātijarāmaraṇādīnaṃ upanissayavasena paccayoti āha ‘‘jāti…pe… paccayo’’ti vitthārato atthavinicchayassa akatattā, sahajātūpanissayasīseneva paccayavicāraṇāya ca, dassitattā, aṅgādividhānassa ca anāmaṭṭhattā ‘‘ayamettha saṅkhepo’’tiādi vuttaṃ. Mahāvisayattā paṭiccasamuppādavicāraṇāya niravasesā ayaṃ kuto laddhabbāti codanamapaneti ‘‘vitthārato’’tiādinā. ‘‘Idha panassā’’tiādinā pāḷiyampi paṭiccasamuppādakathā ekadeseneva kathitāti dasseti. Tattha idhāti imasmiṃ brahmajāle. Assāti paṭiccasamuppādassa. Payojanamattamevāti diṭṭhiyā kāraṇabhūtavedanāvasena ekadesamattaṃ payojanameva. ‘‘Mattamevā’’ti hi avadhāraṇatthe pariyāyavacanaṃ ‘‘appaṃ vassasataṃ āyu, idānetarahi vijjatī’’tiādīsu viya aññamaññatthāvabodhanavasena sapayojanattā, matta-saddo vā pamāṇe, payojanasaṅkhātaṃ pamāṇameva, na taduttarīti attho. ‘‘Matta-saddo avadhāraṇe eva-saddo sanniṭṭhāne’’tipi vadanti. Evaṃ sabbattha. Hoti cettha –

‘‘Mattamevāti ekatthaṃ, mattapadaṃ pamāṇake;

Mattāvadhāraṇe vā, sanniṭṭhānamhi cetara’’nti.

Ekadesenevidha pāḷiyaṃ kathitattā paṭiccasamuppādassa tathā kathane saddhiṃ udāharaṇena kāraṇaṃ dassento ‘‘bhagavā hī’’tiādimāha. Tena imamadhippāyaṃ dasseti ‘‘vaṭṭakathaṃ kathento bhagavā avijjā-taṇhā-diṭṭhīnamaññatarasīsena kathesi, tesu idha diṭṭhisīseneva kathento vedanāya diṭṭhiyā balavakāraṇattā vedanāmūlakaṃ ekadesameva paṭiccasamuppādaṃ kathesī’’ti. Etāni ca suttāni aṅguttaranikāye dasanipāte (a. ni. 10.61 vākyakhandhe) tattha purimakoṭi na paññāyatīti asukassa nāma sammāsambuddhassa, cakkavattino vā kāle avijjā uppannā, na tato pubbeti evaṃ avijjāya purimo ādimariyādo appaṭihatassa mama sabbaññutaññāṇassāpi na paññāyati tatā mariyādassa avijjamānattāti attho. Evañcetanti iminā mariyādābhāvena ayaṃ avijjā kāmaṃ vuccati. Atha ca panāti evaṃ kālaniyamena mariyādābhāvena vuccamānāpi. Idappaccayāti imasmā pañcanīvaraṇasaṅkhātapaccayā avijjā sambhavatīti evaṃ dhammaniyāmena avijjāya koṭi paññāyatīti attho. ‘‘Ko cāhāro avijjāya, ‘pañca nīvaraṇā’ tissa vacanīya’’nti (a. ni. 10.61) hi tattheva vuttaṃ, ṭīkāyaṃ pana ‘‘āsavapaccayā’’ti (dī. ni. ṭī. 1.144) āha, taṃ udāharaṇasuttena na sameti. Ayaṃ paccayo idappaccayo ma-kārassa da-kārādesavasena. Saddavidū pana ‘‘īdisassa payogassa dissanato ida-saddoyeva pakatī’’ti vadanti, ayuttamevetaṃ vaṇṇavikārādivasena nānāpayogassa dissamānattā. Yathā hi vaṇṇavikārena ‘‘amū’’ti vuttepi ‘‘asū’’ti dissati, ‘‘imesū’’ti vuttepi ‘‘esū’’ti, evamidhāpi vaṇṇavikāro ca vākye viya samāsepi labbhateva yathā ‘‘jānipati tudampatī’’ti. Kimettha vattabbaṃ, pabhinnapaṭisambhidena āyasmatā mahākaccāyanattherena vuttameva pamāṇanti daṭṭhabbaṃ.

Bhavataṇhāyāti bhavasaññojanabhūtāya taṇhāya. Idappaccayāti imasmā avijjāpaccayā. ‘‘Ko cāhāro bhavataṇhāya, ‘avijjā’ tissa vacanīya’’nti hi vuttaṃ. Bhavadiṭṭhiyāti sassatadiṭṭhiyā. Idappaccayāti idha pana vedanāpaccayātveva attho. Nanu diṭṭhiyo eva kathetabbā, kimatthiyaṃ pana paṭiccasamuppādakathananti anuyogenāha ‘‘tenā’’tiādi. Idaṃ vuttaṃ hoti – anulomena paṭiccasamuppādakathā nāma vaṭṭakathā, taṃ kathaneneva bhagavā ete diṭṭhigatikā yāvidaṃ micchādassanaṃ na paṭinissajjanti, tāva iminā paccayaparamparena vaṭṭeyeva nimujjantīti dassesīti. Ito bhavādito. Ettha bhavādīsu. Esa nayo sesapadadvayepi. Iminā apariyantaṃ aparāparuppattiṃ dasseti. Vipannaṭṭhāti vividhena nāsitā.

Vivaṭṭakathādivaṇṇanā

145.Diṭṭhigatikādhiṭṭhānanti diṭṭhigatikānaṃ micchāgāhadassanavasena adhiṭṭhānabhūtaṃ, diṭṭhigatikavasena puggalādhiṭṭhānanti vuttaṃ hoti. Puggalādhiṭṭhānadhammadesanā hesā. Yuttayogabhikkhuadhiṭṭhānanti yuttayogānaṃ bhikkhūnamadhiṭṭhānabhūtaṃ, bhikkhuvasena puggalādhiṭṭhānanti vuttaṃ hoti. Vivaṭṭanti vaṭṭato vigataṃ. ‘‘Yehī’’tiādinā diṭṭhigatikānaṃ micchādassanassa kāraṇabhūtāya vedanāya paccayabhūtaṃ heṭṭhā vuttameva phassāyatanamidha gahitaṃ desanākusalena bhagavatāti dasseti. Vedanākammaṭṭhāneti ‘‘vedanānaṃ samudaya’’ntiādikaṃ imaṃ pāḷiṃ sandhāya vuttaṃ. Kiñcimattameva visesoti āha ‘‘yathā panā’’tiādi. Nti ‘‘phassasamudayā, phassanirodhā’’ti vuttaṃ kāraṇaṃ. ‘‘Āhārasamudayā’’tiādīsu kabaḷīkāro āhāro veditabbo. So hi ‘‘kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo’’ti (paṭṭhā. 429) paṭṭhāne vacanato kammasamuṭṭhānānampi cakkhādīnaṃ upatthambhakapaccayo hotiyeva. ‘‘Nāmarūpasamudayā’’tiādīsu vedanādikkhandhattayameva nāmaṃ. Nanu ca ‘‘nāmarūpapaccayā saḷāyatana’’nti vacanato sabbesu chasu phassāyatanesu ‘‘nāmarūpasamudayā nāmarūpanirodhā’’ icceva vattabbaṃ, atha kasmā cakkhāyatanādīsu ‘‘āhārasamudayā āhāranirodhā’’ti vuttanti? Saccametaṃ avisesena, idha pana evampi cakkhādīsu sambhavatīti visesato dassetuṃ tathā vuttanti daṭṭhabbaṃ.

Uttaritarajānaneneva diṭṭhigatassa jānanampi siddhanti katvā pāḷiyamanāgatepi ‘‘diṭṭhiñca jānātī’’ti vuttaṃ. Sīlasamādhipaññāyo lokiyalokuttaramissakā, vimutti pana ida heṭṭhimā phalasamāpattiyo ‘‘yāva arahattā’’ti aggaphalassa visuṃ vacanato. Paccakkhānumānena cettha pajānanā, tenevāha ‘‘bahussuto ganthadharo bhikkhu jānātī’’tiādi, yathālābhaṃ vā yojetabbaṃ. Desanā panāti ettha pana-saddo aruciyattho, tenimaṃ dīpeti – yadipi anāgāmiādayo yathābhūtaṃ pajānanti, tathāpi arahato ukkaṃsagativijānanavasena desanā arahattanikūṭena niṭṭhāpitāti. Suvaṇṇageho viya ratanamayakaṇṇikāya desanā arahattakaṇṇikāya niṭṭhāpitāti attho. Ettha ca ‘‘yato kho…pe… pajānātī’’ti etena dhammassa niyyānikabhāvena saddhiṃ saṅghassa suppaṭipattiṃ dasseti, teneva aṭṭhakathāyaṃ ‘‘ko evaṃ jānātīti? Khīṇāsavo jānāti, yāva āraddhavipassako jānātī’’ti paripuṇṇaṃ katvā bhikkhusaṅgho dassito, tena yadetaṃ heṭṭhā vuttaṃ ‘‘bhikkhusaṅghavasenāpi dīpetu’’nti (dī. ni. aṭṭha. 1.8), taṃ yathārutavaseneva dīpitaṃ hotīti daṭṭhabbaṃ.

146.‘‘Desanājālavimutto diṭṭigatiko nāma natthī’’ti dassanaṃ desanāya kevalaparipuṇṇataṃ ñāpetunti veditabbaṃ. Anto jālassāti antojālaṃ, dabbapavesanavasena antojāle akatāpi tannissitavādappavesanavasena katāti antojālīkatā, anto jālassa tiṭṭhantīti vā antojālā, dabbavasena anantojālāpi tannissitavādavasena antojālā katāti antojālīkatā. Abhūtatabbhāve karāsabhūyoge vikāravācakato īpaccayo, antasarassa vā īkārādesoti saddavidū yathā ‘‘dhavalīkāro, kabaḷīkāro’’ti (saṃ. ni. 1.181), imamatthaṃ dassetuṃ ‘‘imassā’’tiādi vuttaṃ. Nissitā avasitāva hutvā ummujjamānā ummujjantīti attho. Māna-saddo cettha bhāvenabhāvalakkhaṇattho appahīnena ummujjanabhāvena puna ummujjanabhāvassa lakkhitattā, tathā ‘‘osīdantā’’tiādīsupi anta-saddo. Ummujjaneneva avuttassāpi nimujjanassa gahaṇanti dasseti ‘‘osīdantā’’tiādinā. Tattha apāyūpapattivasena adho osīdanaṃ, sampattibhavavasena uddhamuggamanaṃ. Tathā parittabhūmimahaggatabhūmivasena, diṭṭhiyā olīnatātidhāvanavasena, pubbantānudiṭṭhiaparantānudiṭṭhivasena ca yathākkamaṃ yojetabbaṃ. Pariyāpannāti antogadhā. Tabbhāvo ca tadābaddhenāti vuttaṃ ‘‘etena ābaddhā’’ti. ‘‘Na hetthā’’tiādinā yathāvuttapāḷiyā āpannatthaṃ dasseti.

Idāni upamāsaṃsandanamāha ‘‘kevaṭṭo viyā’’tiādinā. Ke udake vaṭṭati paricaratīti kevaṭṭo, macchabandho. Kāmaṃ kevaṭṭantevāsīpi pāḷiyaṃ vutto, so pana tadanugatikovāti tathā vuttaṃ. Dasasahassilokadhātūti jātikkhettaṃ sandhāyāha tattheva paṭivedhasambhavato, aññesañca taggahaṇeneva gahitattā. Aññatthāpi hi diṭṭhigatikā ettha pariyāpannā antojālīkatāva. Oḷārikāti pākaṭabhāvena thūlā. Tassāti parittodakassa.

147.‘‘Sabbadiṭṭhīnaṃ saṅgahitattā’’ti etena vādasaṅgahaṇena puggalasaṅgahoti dasseti. Attano…pe… dassentoti desanākusalatāya yathāvuttesu diṭṭhigatikānaṃ ummujjananimujjanaṭṭhānabhūtesu katthacipi bhavādīsu attano anavarodhabhāvaṃ dassento. Nayantīti satte icchitaṭṭhānamāvahanti, taṃ pana tathāākaḍḍhanavasenāti āha ‘‘gīvāyā’’tiādi. ‘‘Nettisadisatāyā’’ti iminā sadisavohāraṃ, upamātaddhitaṃ vā dasseti. ‘‘Sā hī’’tiādi sadisatāvibhāvanā. Gīvāyāti ettha mahājanānanti sambandhīniddeso netīti etthāpi kammabhāvena sambajjhitabbo nī-saddassa dvikammikattā, ākhyātapayoge ca bahulaṃ sāmivacanassa kattukammatthajotakattā. Assāti anena bhagavatā, sā bhavanetti ucchinnāti sambandho. Puna appaṭisandhikabhāvāti sāmatthiyatthamāha. Jīvitapariyādāne vutteyeva hi puna appaṭisandhikabhāvo vutto nāma tasseva adassanassa padhānakāraṇattā. ‘‘Na dakkhantī’’ti ettha anāgatavacanavasena padasiddhi ‘‘yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissatī’’tiādīsu (pārā. 228; saṃ. ni. 2.202) viyāti dasseti ‘‘na dakkhissantī’’ti iminā. Kiṃ vuttaṃ hotīti āha ‘‘apaṇṇattikabhāvaṃ gamissantī’’ti. Apaṇṇattikabhāvanti ca dharamānakapaṇṇattiyā eva apaṇṇattikabhāvaṃ, atītapaṇṇattiyā pana tathāgatapaṇṇatti yāva sāsanantaradhānā, tato uddhampi aññabuddhuppādesu pavattati eva yathā adhunā vipassiādīnaṃ. Tathā hi vakkhati ‘‘vohāramattameva bhavissatī’’ti (dī. ni. aṭṭha. 1.147) paññāya cettha paṇṇādesoti neruttikā.

Kāyoti attabhāvo, yo rūpārūpadhammasamūho. Evañhissa ambarukkhasadisatā, tadavayavānañca rūpakkhandhacakkhāyatanacakkhudhātādīnaṃ ambapakkasadisatā yujjati. Tanti kāyaṃ. Pañcapakkadvādasapakkaaṭṭhārasapakkaparimāṇāti pañcapakkaparimāṇā ekā, dvādasapakkaparimāṇā ekā, aṭṭhārasapakkaparimāṇā ekāti tividhā pakkambaphalapiṇḍī viya. Piṇḍo etassāti piṇḍī, thavako. Tadanvayānīti vaṇṭānugatāni, tenāha ‘‘taṃyeva vaṇṭaṃ anugatānī’’ti.

Maṇḍūkakaṇṭakavisasamphassanti visavantassa bhekavisesassa kaṇṭakena, tadaññena ca visena samphassaṃ, maṇḍūkakaṇṭake vijjamānassa visassa samphassaṃ vā. Sakaṇṭako jalacārī satto idha maṇḍūko nāma, yo ‘‘pāsāṇakacchapo’’ti voharanti, tassa naṅguṭṭhe aggakoṭiyaṃ ṭhito kaṇṭakotipi vadanti. Ekaṃ visamacchakaṇṭakantipi eke. Kirāti anussavanatthe nipāto. Ettha ca vaṇṭacchede vaṇṭūpanibandhānaṃ ambapakkānaṃ ambarukkhato vicchedo viya bhavanetticchede tadupanibandhānaṃ khandhādīnaṃ santānato vicchedoti ettāvatāva pāḷiyamāgataṃ opammaṃ, tadavasesaṃ pana atthato laddhamevāti daṭṭhabbaṃ.

148.Buddhabalanti buddhānaṃ ñāṇabalaṃ. Kathitasuttassa nāmāti ettha nāma-saddo sambhāvane nipāto, tena ‘‘evampi nāma kathitasuttassā’’ti vuttanayena suttassa guṇaṃ sambhāveti. Handāti vossaggatthe. Tena hi adhunāva gaṇhāpessāmi. Na papañcaṃ karissāmīti vossaggaṃ karoti.

Dhammapariyāyeti dhammadesanāsaṅkhātāya pāḷiyā. Idhatthoti diṭṭhadhammahitaṃ. Paratthoti samparāyahitaṃ, tadubhayattho vā. Bhāsitatthopi yujjati ‘‘dhammajāla’’nti ettha tantidhammassa gahitattā. Ihāti idha sāsane. Nanti nipātamattaṃ ‘‘na naṃ suto samaṇo gotamo’’tiādīsu viya. Nti dhammāti pāḷidhammā. Sabbena sabbaṃ saṅgaṇhanato atthasaṅkhātaṃ jālametthāti atthajālaṃ. Tathā dhammajālaṃ brahmajālaṃ diṭṭhijālanti etthāpi. Saṅgāmaṃ vijināti etenāti saṅgāmavijayo, saṅgāmo cettha pañcahi mārehi samāgamanaṃ abhiyujjhananti āha ‘‘devaputtamārampī’’tiādi. Atthasampattiyā hi atthajālaṃ. Byañjanasampattiyā, sīlādianavajjadhammaniddesato ca dhammajālaṃ. Seṭṭhaṭṭhena brahmabhūtānaṃ maggaphalanibbānānaṃ vibhattattā brahmajālaṃ. Diṭṭivivecanamukhena suññatāpakāsanena sammādiṭṭhiyā vibhattattā diṭṭhijālaṃ. Titthiyavādanimmaddanupāyattā anuttaro saṅgāmavijayoti evampettha atthayojanā veditabbā.

Nidānāvasānatoti ‘‘atha bhagavā anuppatto’’ti vacanasaṅkhātanidānapariyosānato. Mariyādāvadhivacanañhetaṃ. Apica nidānāvasānatoti nidānapariyosāne vuttattā nidānāvasānabhūtato ‘‘mamaṃ vā bhikkhave, pare avaṇṇaṃ bhāseyyu’’ntiādi (dī. ni. 1.5, 6) vacanato. Ābhividhiavadhivacanañhetaṃ. Idañca ‘‘avocā’’ti kiriyāsambandhanena vuttaṃ. ‘‘Nidānena ādikalyāṇa’’nti vacanato pana nidānampi nigamanaṃ viya suttapariyāpannameva. Alabbha…pe… gambhīranti sabbaññutaññāṇassa visesanaṃ.

149. Yathā anattamanā attano anatthacaratāya paramanā verimanā nāma honti, yathāha dhammarājā dhammapade,udāne ca –

‘‘Diso disaṃ yaṃ taṃ kayirā, verī vā pana verinaṃ;

Micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare’’ti. (dha. pa. 42; udā. 33);

Na evamime anattamanā, ime pana attano atthacaratāya attamanā nāma hontīti āha ‘‘sakamanā’’ti. Sakamanatā ca pītiyā gahitacittattāti dasseti ‘‘buddhagatāyā’’tiādinā.

Ayaṃ pana aṭṭhakathāto aparo nayo – attamanāti samattamanā, imāya desanāya paripuṇṇamanasaṅkappāti attho. Desanāvilāso desanāya vijambhanaṃ, tañca desanākiccanipphādakaṃ sabbaññutaññāṇameva. Karavīkassa rutamiva mañjumadhurassaro yassāti karavīkarutamañjū, tena. Amatābhisekasadisenāti kāyacittadarathavūpasamakaṃ sabbasambhārābhisaṅkhataṃ udakaṃ dīghāyukatāsaṃvattanato amataṃ nāma. Tenābhisekasadisena. Brahmuno saro viya aṭṭhaṅgasamannāgato saro yassātibrahmassaro, tena. Abhinandatīti taṇhāyati, tenāha ‘‘taṇhāyampi āgato’’ti. Anekatthattā dhātūnaṃ abhinandantīti upagacchanti sevantīti atthoti āha ‘‘upagamanepī’’ti.

Tathā abhinandantīti sampaṭicchantīti atthamāha ‘‘sampaṭicchanepī’’ti. Abhinanditvāti vuttoyevattho ‘‘anumoditvā’’ti iminā pakāsitoti sandhāya ‘‘anumodanepī’’ti vuttaṃ.

Imamevatthaṃ gāthābandhavasena dassetuṃ ‘‘subhāsita’’ntiādimāha. Tattha saddato subhāsitaṃ, atthato sulapitaṃ. Sīlappakāsanena vā subhāsitaṃ, suññatāpakāsanena sulapitaṃ. Diṭṭhivibhajanena vā subhāsitaṃ, tannibbedhakasabbaññutaññāṇavibhajanena sulapitaṃ. Evaṃ avaṇṇavaṇṇanisedhanādīhipi idha dassitappakārehi yojetabbaṃ. Tādinoti iṭṭhāniṭṭhesu samapekkhanādīhi pañcahi kāraṇehi tādibhūtassa. Imassa padassa vitthāro ‘‘iṭṭhāniṭṭhe tādī, cattāvīti tādī, vantāvīti tādī’’tiādinā (mahāni. 38) mahāniddese vutto, so upari aṭṭhakathāyampi āvibhavissati. Kiñcāpi ‘‘katamañca taṃ bhikkhave’’tiādinā (dī. ni. 1.7) tattha tattha pavattāya kathetukamyatāpucchāya vissajjanavasena vuttattā idaṃ suttaṃ veyyākaraṇaṃ nāma bhavati. Byākaraṇameva hi veyyākaraṇaṃ, tathāpi pucchāvissajjanāvasena pavattaṃ suttaṃ sagāthakaṃ ce, geyyaṃ nāma bhavati. Niggāthakaṃ, ce aṅgantaraheturahitañca, veyyākaraṇaṃ nāma. Iti pucchāvissajjanāvasena pavattassāpi geyyasādhāraṇato, aṅgantaraheturahitassa ca niggāthakabhāvasseva anaññasādhāraṇato pucchāvissajjanabhāvamanapekkhitvā niggāthakabhāvameva veyyākaraṇahetutāya dassento ‘‘niggāthakattā hi idaṃ veyyākaraṇa’’nti āha.

Kasmāti codanaṃ sodheti ‘‘bhaññamāneti hi vutta’’nti iminā. Ubhayasambandhapadañhetaṃ heṭṭhā, upari ca sambajjhanato. Idaṃ vuttaṃ hoti – ‘‘bhaññamāne’’ti vattamānakālavasena vuttattā na kevalaṃ suttapariyosāneyeva, atha kho dvāsaṭṭhiyā ṭhānesu akampitthāti veditabbāti. Yadevaṃ sakalepi imasmiṃ sutte bhaññamāne akampitthāti atthoyeva sambhavati, na pana tassa tassa diṭṭhigatassa pariyosāne pariyosāneti atthoti? Nāyamanuyogo katthacipi na pavisati sambhavamatteneva anuyuñjanato, ayaṃ pana attho na sambhavamatteneva vutto, atha kho desanākāle kampanākāreneva ācariyaparamparābhatena. Teneva hi ākārenāyamattho saṅgītimāruḷho, tathāruḷhanayeneva ca saṅgahakārena vuttoti niṭṭhamettha gantabbaṃ, itarathā atakkāvacarassa imassatthassa takkapariyāhatakathanaṃ anupapannaṃ siyāti. Evamīdisesu. ‘‘Dhātukkhobhenā’’tiādīsu attho mahāparinibbānasuttavaṇṇanāya (dī. ni. aṭṭha. 2.171) gahetabbo.

Aparesupīti ettha pi-saddena pāramipavicayanaṃ sampiṇḍeti. Vuttañhi buddhavaṃse

‘‘Ime dhamme sammasato, sabhāvasarasalakkhaṇe;

Dhammatejena vasudhā, dasasahassī pakampathā’’ti. (bu. vaṃ. 166);

Tathā sāsanapatiṭṭhānantaradhānādayopi. Tattha sāsanapatiṭṭhāne tāva bhagavato veḷuvanapaṭiggahaṇe, mahāmahindattherassa mahāmeghavanapaṭiggahaṇe, mahāariṭṭhattherassa vinayapiṭakasajjhāyaneti evamādīsu sāsanassa mūlāni otiṇṇānīti pītivasaṃ gatā naccantā viya ayaṃ mahāpathavī kampittha. Sāsanantaradhāne pana ‘‘aho īdisassa saddhammassa antaradhāna’’nti domanassappattā viya yathā taṃ kassapassa bhagavato sāsanantaradhāne. Vuttañhetamapadāne

‘‘Tadāyaṃ pathavī sabbā, acalā sā calācalā;

Sāgaro ca sasokova, vinadī karuṇaṃ gira’’nti. (apa. 2.54.131);

Bodhimaṇḍūpasaṅkamaneti visākhāpuṇṇamadivase paṭhamaṃ bodhimaṇḍūpasaṅkamane. Paṃsukūlaggahaṇeti puṇṇaṃ nāma dāsiṃ pārupitvā āmakasusāne chaḍḍitassa sāṇamayapaṃsukūlassa tumbamatte pāṇe vidhunitvā mahāariyavaṃse ṭhatvā gahaṇe. Paṃsukūladhovaneti tasseva paṃsukūlassa dhovane. Kāḷakārāmasuttaṃ (a. ni. 4.24) aṅguttarāgame catukkanipāte. Gotamakasuttampi (a. ni. 3.176) tattheva tikanipāte. Vīriyabalenāti mahābhinikkhamane cakkavattisiripariccāgahetubhūtavīriyappabhāvena. Bodhimaṇḍūpasaṅkamane

‘‘Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatu;

Upasussatu nissesaṃ, sarīre maṃsalohita’’nti. (ma. ni. 2.184; saṃ. ni. 2.22, 237; a. ni. 2.5; 8.13; mahāni. 196; avidūrenidānakathā);

Vuttacaturaṅgasamannāgatavīriyānubhāvenāti yathārahamattho veditabbo. Acchariyavegābhihatāti vimhayāvahakiriyānubhāvaghaṭṭitā. Paṃsukūladhovane bhagavato puññatejenāti vadanti. Paṃsukūlaggahaṇe yathā acchariyavegābhihatāti yuttaṃ viya dissati, taṃ pana kadāci pavattattā ‘‘akālakampanenā’’ti vuttaṃ. Vessantarajātake (jā. 2.22.1655) pana pāramīpūraṇapuññatejena anekakkhattuṃ kampitattā akālakampanaṃ nāma bhavati. Sakkhinidassane kathetabbassa atthassānurūpato sakkhi viya bhavatīti vuttaṃ ‘‘sakkhibhāvenā’’ti yathā taṃ māravijayakāle (jā. aṭṭha. 1.avidūrenidānakathā). Sādhukāradānenāti pakaraṇānurūpavasena vuttaṃ yathā taṃ dhammacakkappavattanasaṅgītikālādīsu (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 3.301).

‘‘Na kevala’’ntiādinā anekatthapathavīkampanadassanamukhena imassa suttassa mahānubhāvatāyeva dassitā. Tattha jotivaneti nandavane. Tañhi sāsanassa ñāṇālokasaṅkhātāya jotiyā pātubhūtaṭṭhānattā jotivananti vuccatīti vinayasaṃvaṇṇanāyaṃ vuttaṃ. Dhammanti anamataggasuttādidhammaṃ. Pācīnaambalaṭṭhikaṭṭhānanti pācīnadisābhāge taruṇambarukkhena lakkhitaṭṭhānaṃ.

Evanti bhagavatā desitakālādīsu pathavīkampanamatidisati. Anekasoti anekadhā. Sayambhunā desitassa brahmajālassa yassa suttaseṭṭhassāti yojanā. Idhāti imasmiṃ sāsane. Yonisoti micchādiṭṭhippahānasammādiṭṭhisamādānādinā ñāyena upāyena paṭipajjantūti attho. Ayaṃ tāvettha aṭṭhakathāya līnatthavibhāvanā.

Pakaraṇanayavaṇṇanā

‘‘Ito paraṃ ācariya-dhammapālena yā katā;

Samuṭṭhānādihārādi-vividhatthavibhāvanā.

Na sā amhehupekkheyyā, ayañhi tabbisodhanā;

Tasmā tampi pavakkhāma, sotūnaṃ ñāṇavuḍḍhiyā.

Ayañhi pakaraṇanayena pāḷiyā atthavaṇṇanā – pakaraṇanayoti ca tambapaṇṇibhāsāya vaṇṇanānayo. ‘‘Nettipeṭakappakaraṇe dhammakathikānaṃ yojanānayotipi vadantī’’ti abhidhammaṭīkāyaṃ vuttaṃ. Yasmā panāyaṃ desanāya samuṭṭhānapayojanabhājanesu, piṇḍatthesu ca paṭhamaṃ niddhāritesu sukarā, hoti suviññeyyā ca, tasmā –

Samuṭṭhānaṃ payojanaṃ, bhājanañcāpi piṇḍatthaṃ;

Niddhāretvāna paṇḍito, tato hārādayo saṃse.

Tattha samuṭṭhānaṃ nāma desanānidānaṃ, taṃ sādhāraṇamasādhāraṇanti duvidhaṃ, tathā sādhāraṇampi ajjhattikabāhirato. Tattha sādhāraṇaṃ ajjhattikasamuṭṭhānaṃ nāma bhagavato mahākaruṇā. Tāya hi samussāhitassa lokanāthassa veneyyānaṃ dhammadesanāya cittaṃ udapādi, taṃ sandhāya vuttaṃ ‘‘sattesu kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesī’’tiādi. Ettha ca tividhāvatthāyapi mahākaruṇāya saṅgaho daṭṭhabbo yāvadeva saddhammadesanāhatthadānehi saṃsāramahoghato sattasantāraṇatthaṃ taduppattito. Yathā ca mahākaruṇā, evaṃ sabbaññutaññāṇadasabalañāṇādayopi desanāya sādhāraṇamajjhattikasamuṭṭhānaṃ nāma. Sabbañhi ñeyyadhammaṃ tesaṃ desetabbākāraṃ, sattānaṃ āsayānusayādikañca yāthāvato jānanto bhagavā ṭhānāṭṭhānādīsu kosallena veneyyajjhāsayānurūpaṃ vicitranayadesanaṃ pavattesi. Bāhiraṃ pana sādhāraṇasamuṭṭhānaṃ dasasahassimahābrahmaparivārassa sahampatibrahmuno ajjhesanaṃ. Tadajjhesanañhi pati dhammagambhīratāpaccavekkhaṇājanitaṃ appossukkataṃ paṭippassambhetvā dhammassāmī dhammadesanāya ussāhajāto ahosi.

Asādhāraṇampi ajjhattikabāhirato duvidhameva. Tattha ajjhattikaṃ yāya mahākaruṇāya, yena ca desanāñāṇena idaṃ suttaṃ pavattitaṃ, tadubhayameva. Sāmaññāvatthāya hi sādhāraṇampi samānaṃ mahākaruṇādivisesāvatthāya asādhāraṇaṃ bhavati, bāhiraṃ pana asādhāraṇasamuṭṭhānaṃ vaṇṇāvaṇṇabhaṇananti aṭṭhakathāyaṃ vuttaṃ. Apica nindāpasaṃsāsu sattānaṃ veneyyāghātānandādibhāvamanāpatti. Tattha ca anādīnavadassanaṃ bāhiramasādhāraṇasamuṭṭhānameva, tathā nindāpasaṃsāsu paṭipajjanakkamassa, pasaṃsāvisayassa ca khuddakādivasena anekavidhassa sīlassa, sabbaññutaññāṇassa ca sassatādidiṭṭhiṭṭhāne, taduttari ca appaṭihatacāratāya, tathāgatassa ca katthacipi bhavādīsu apariyāpannatāya sattānamanavabodhopi bāhiramasādhāraṇasamuṭṭhānaṃ.

Payojanampi sādhāraṇāsādhāraṇato duvidhaṃ. Tattha sādhāraṇaṃ anupādāparinibbānaṃ vimuttirasattā sabbāyapi bhagavato desanāya, tenevāha ‘‘etadatthā kathā, etadatthā mantanā’’tiādi (pari. 366) asādhāraṇaṃ pana bāhirasamuṭṭhānato vipariyāyena veditabbaṃ. Nindāpasaṃsāsu hi sattānanveneyyāghātānandādibhāvappattiādikaṃ imissā desanāya phalabhūtaṃ kāraṇabhāvena imaṃ desanaṃ payojeti. Phalañhi taduppādakasattiyā kāraṇaṃ payojeti nāma phale satiyeva tāya sattiyā kāraṇabhāvappattito. Atha vā yathāvuttaṃ phalaṃ imāya desanāya bhagavantaṃ payojetīti ācariyasāriputtattherena vuttaṃ. Yañhi desanāya sādhetabbaṃ phalaṃ, taṃ ākaṅkhitabbattā desanāya desakaṃ payojeti nāma. Apica kuhanalapanādinānāvidhamicchājīvaviddhaṃsanaṃ, dvāsaṭṭhidiṭṭhijālaviniveṭhanaṃ, diṭṭhisīsena paccayākāravibhāvanaṃ, chaphassāyatanavasena catusaccakammaṭṭhānaniddeso, sabbadiṭṭhigatānaṃ anavasesapariyādānaṃ, attano anupādāparinibbānadīpanañca payojanameva.

Bhājanaṃ pana desanādhiṭṭhānaṃ. Ye hi vaṇṇāvaṇṇanimittaanurodhavirodhavantacittā kuhanādivividhamicchājīvaniratā sassatādidiṭṭhipaṅkanimuggā sīlakkhandhādīsu aparipūrakārino abuddhaguṇavisesañāṇā veneyyā, te imissā desanāya bhājanaṃ.

Piṇḍattho pana idha labbhamānapadehi, samudāyena ca suttapadena yathāsambhavaṃ saṅgahito attho. Āghātādīnaṃ akaraṇīyatāvacanena hi dassitaṃ paṭiññānurūpaṃ samaṇasaññāya niyojanaṃ, tathā khantisoraccānuṭṭhānaṃ, brahmavihārabhāvanānuyogo, saddhāpaññāsamāyogo, satisampajaññādhiṭṭhānaṃ, paṭisaṅkhānabhāvanābalasiddhi, pariyuṭṭhānānusayappahānaṃ, ubhayahitapaṭipatti, lokadhammehi anupalepo ca –

Pāṇātipātādīhi paṭivirativacanena dassitā sīlavisuddhi, tāya ca hirottappasampatti, mettākaruṇāsamaṅgitā, vītikkamappahānaṃ, tadaṅgappahānaṃ, duccaritasaṃkilesappahānaṃ, viratittayasiddhi, piyamanāpagarubhāvanīyatānipphatti, lābhasakkārasilokasamudāgamo, samathavipassanānaṃ adhiṭṭhānabhāvo, akusalamūlatanukaraṇaṃ, kusalamūlaropanaṃ, ubhayānatthadūrīkaraṇaṃ, parisāsu visāradatā, appamādavihāro, parehi duppadhaṃsiyatā, avippaṭisārādisamaṅgitā ca –

‘‘Gambhīrā’’tiādivacanehi dassitaṃ gambhīradhammavibhāvanaṃ, alabbhaneyyapatiṭṭhatā, kappānamasaṅkhyeyyenāpi dullabhapātubhāvatā, sukhumenapi ñāṇena paccakkhato paṭivijjhitumasakkuṇeyyatā, dhammanvayasaṅkhātena anumānañāṇenāpi duradhigamanīyatā, passaddhasabbadarathatā, santadhammavibhāvanaṃ, sobhanapariyosānatā, atittikarabhāvo, padhānabhāvappatti, yathābhūtañāṇagocaratā, sukhumasabhāvatā, mahāpaññāvibhāvanā ca. Diṭṭhidīpakapadehi dassitā samāsato sassataucchedadiṭṭhiyo līnatātidhāvanavibhāvanaṃ, ubhayavinibandhaniddeso , micchābhinivesakittanaṃ, kummaggapaṭipattippakāsanaṃ, vipariyesaggāhañāpanaṃ, parāmāsapariggaho, pubbantāparantānudiṭṭhipatiṭṭhāpanā, bhavavibhavadiṭṭhivibhāgā, taṇhāvijjāpavatti, antavānantavādiṭṭhiniddeso, antadvayāvatāraṇaṃ, āsavoghayogakilesaganthasaṃyojanupādānavisesavibhajanañca –

Tathā ‘‘vedanānaṃ samudaya’’ntiādivacanehi dassitā catunnamariyasaccānaṃ anubodhapaṭibodhasiddhi, vikkhambhanasamucchedappahānaṃ taṇhāvijjāvigamo, saddhammaṭṭhitinimittapariggaho, āgamādhigamasampatti, ubhayahitapaṭipatti, tividhapaññāpariggaho, satisampajaññānuṭṭhānaṃ, saddhāpaññāsamāyogo, vīriyasamatānuyojanaṃ, samathavipassanānipphatti ca –

‘‘Ajānataṃ apassata’’nti padehi dassitā avijjāsiddhi, tathā ‘‘taṇhāgatānaṃ paritassitavipphandita’’nti padehi taṇhāsiddhi, tadubhayena ca nīvaraṇasaññojanadvayasiddhi, anamataggasaṃsāravaṭṭānupacchedo, pubbantāharaṇāparantānusandhānāni, atītapaccuppannakālavasena hetuvibhāgo, avijjātaṇhānaṃ aññamaññānativattanaṃ, aññamaññūpakāritā, paññāvimutticetovimuttīnaṃ paṭipakkhaniddeso ca –

‘‘Tadapi phassapaccayā’’ti padena dassitā sassatādipaññāpanassa paccayādhīnavuttitā, tena ca dhammānaṃ niccatāpaṭisedho, aniccatāpatiṭṭhāpanaṃ, paramatthato kārakādipaṭikkhepo, evaṃdhammatāniddeso, suññatāpakāsanaṃ samatthanirīha paccayalakkhaṇavibhāvanañca –

‘‘Ucchinnabhavanettiko’’tiādinā dassitā bhagavato pahānasampatti, vijjāvimuttivasībhāvo, sikkhattayanipphatti, nibbānadhātudvayavibhāgo, caturadhiṭṭhānaparipūraṇaṃ, bhavayoniādīsu apariyāpannatā ca –

Sakalena pana suttapadena dassito iṭṭhāniṭṭhesu bhagavato tādibhāvo, tattha ca paresaṃ patiṭṭhāpanaṃ, kusaladhammānaṃ ādibhūtadhammadvayaniddeso sikkhattayūpadeso, attantapādipuggalacatukkasiddhi, kaṇhakaṇhavipākādikammacatukkavibhāgo, caturappamaññāvisayaniddeso, samudayatthaṅgamādipañcakassa yathābhūtāvabodho, chasāraṇīyadhammavibhāvanā, dasanāthakadhammapatiṭṭhāpananti evamādayo yathāsambhavaṃ saṅgahetvā dassetabbā atthā piṇḍattho.

Soḷasahāravaṇṇanā

Desanāhāravaṇṇanā

Idāni nettiyā, peṭakopadese ca vuttanayavasena hārādīnaṃ niddhāraṇaṃ. Tattha ‘‘attā, loko’’ti ca diṭṭhiyā adhiṭṭhānabhāvena, vedanāphassāyatanādimukhena ca gahitesu pañcasu upādānakkhandhesu taṇhāvajjitā pañcupādānakkhandhā dukkhasaccaṃ. Taṇhā samudayasaccaṃ. Taṃ pana ‘‘paritassanāgahaṇena taṇhāgatāna’’nti, ‘‘vedanāpaccayā taṇhā’’ti ca padehi samudayaggahaṇenañca pāḷiyaṃ sarūpena gahitameva. Ayaṃ tāva suttantanayo.

Abhidhamme pana vibhaṅgappakaraṇe āgatanayena āghātānandādivacanehi, ‘‘ātappamanvāyā’’tiādipadehi, cittapadosavacanena, sabbadiṭṭhigatikapadehi, kusalākusalaggahaṇena, bhavaggahaṇena, sokādiggahaṇena, diṭṭhiggahaṇena, tattha tattha samudayaggahaṇena cāti saṅkhepato sabbalokiyakusalākusaladhammavibhāvanapadehi gahitā dhammakilesā samudayasaccaṃ. Tadubhayesamappavatti nirodhasaccaṃ. Tassa pana tattha tattha vedanānaṃ atthaṅgamanissaraṇapariyāyehi paccattaṃ nibbutivacanena, anupādāvimuttivacanena ca pāḷiyaṃ gahaṇaṃ veditabbaṃ. Nirodhapajānanā paṭipadā maggasaccaṃ. Tassapi tattha tattha vedanānaṃ samudayādīni yathābhūtapaṭivedhanāpadesena channaṃ phassāyatanānaṃ samudayādīni yathābhūtapajānanapariyāyena, bhavanettiyā ucchedavacanena ca gahaṇaṃ veditabbaṃ.

Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇanti evaṃ catusaccavasena, yāni pāḷiyaṃ sarūpeneva āgatāni assādādīnavanissaraṇāni, tesañca vasena idha assādādayo veditabbā. Veneyyānaṃ tādibhāvāpattiādi phalaṃ. Yañhi desanāya sādhetabbaṃ heṭṭhā vuttaṃ payojanaṃ. Tadeva phalanti vuttovāyamattho. Tadatthañhi idaṃ suttaṃ bhagavatā desitaṃ. Āghātādīnamakaraṇīyatā, āghātādiphalassa ca anaññasantānabhāvitā nindāpasaṃsāsu yathāsabhāvaṃ paṭijānananibbeṭhanānīti evaṃ taṃtaṃpayojanādhigamahetu upāyo. Āghātādīnaṃ karaṇapaṭisedhanādiapadesena atthakāmehi tato cittaṃ sādhukaṃ rakkhitabbanti ayaṃ āṇārahassa dhammarājassa āṇattīti. Ayaṃ assādādīnavanissaraṇaphalūpāyāṇattivasena chabbidhadhammasandassanalakkhaṇo desanāhāro nāma. Vuttañca –

‘‘Assādādīnavatā , nissaraṇampi ca phalaṃ upāyo ca;

Āṇattī ca bhagavato, yogīnaṃ desanāhāro’’ti.

Vicayahāravaṇṇanā

Kappanābhāvepi vohāravasena, anuvādavasena ca ‘‘mama’’nti vuttaṃ. Niyamābhāvato vikappanatthaṃ vāggahaṇaṃ. Taṃguṇasamaṅgitāya, abhimukhīkaraṇāya ca ‘‘bhikkhave’’ti āmantanaṃ. Aññabhāvato, paṭiviruddhabhāvato ca ‘‘pare’’ti vuttaṃ, vaṇṇapaṭipakkhato, avaṇṇanīyato ca ‘‘avaṇṇa’’nti, byattivasena, vitthāravasena ca ‘‘bhāseyyu’’nti, dhāraṇasabhāvato, adhammapaṭipakkhato ca ‘‘dhammassā’’ti, diṭṭhisīlehi saṃhatabhāvato, kilesānaṃ saṅghātakaraṇato ca ‘‘saṅghassā’’ti, vuttapaṭiniddesato, vacanupanyāsato ca ‘‘tatrā’’ti, sammukhībhāvato, puthubhāvato ca ‘‘tumhehī’’ti, cittassa hananato, ārammaṇābhighātato ca ‘‘āghāto’’ti, ārammaṇe saṅkocavuttiyā anabhimukhatāya, atuṭṭhākāratāya ca ‘‘appaccayo’’ti, ārammaṇacintanato, nissayato ca ‘‘cetaso’’ti, atthassa asādhanato, anu anu anatthasādhanato ca ‘‘anabhiraddhī’’ti, kāraṇānarahattā, satthusāsane

Ṭhitehi kātumasakkuṇeyyattā ca ‘‘na karaṇīyā’’ti vuttaṃ. Evaṃ tasmiṃ tasmiṃ adhippetatthe pavattatānidassanena, atthaso ca –

Mamanti sāminiddiṭṭhaṃ sabbanāmapadaṃ. Vāti vikappananiddiṭṭhaṃ nipātapadaṃ. Bhikkhaveti ālapananiddiṭṭhaṃ nāmapadaṃ. Pareti kattuniddiṭṭhaṃ nāmapadaṃ. Avaṇṇanti kammaniddiṭṭhaṃ nāmapadaṃ. Bhāseyyunti kiriyāniddiṭṭhaṃ ākhyātapadaṃ. Dhammassa, saṅghassāti ca sāminiddiṭṭhaṃ nāmapadaṃ. Tatrāti ādhāraniddiṭṭhaṃ sabbanāmapadaṃ. Tumhehīti kattuniddiṭṭhaṃ sabbanāmapadaṃ. Na-iti paṭisedhaniddiṭṭhaṃ nipātapadaṃ. Āghāto, appaccayo, anabhiraddhīti ca kammaniddiṭṭhaṃ nāmapadaṃ. Cetasoti sāminiddiṭṭhaṃ nāmapadaṃ. Karaṇīyāti kiriyāniddiṭṭhaṃ nāmapadanti. Evaṃ tassa tassa padassa visesatānidassanena, byañjanaso ca vicayanaṃ padavicayo. Ativitthārabhayena pana sakkāyeva aṭṭhakathaṃ, tassā ca līnatthavibhāvanaṃ anugantvā ayamattho viññunā vibhāvetunti na vitthārayimha.

‘‘Tatra ce tumhe assatha kupitā vā anattamanā vā, api nu tumhe paresaṃ subhāsitaṃ dubbhāsitaṃ ājāneyyāthā’’ti ayaṃ anumatipucchā. Sattādhiṭṭhānā, anekādhiṭṭhānā, paramatthavisayā, paccuppannavisayāti evaṃ sabbattha yathāsambhavaṃ pucchāvicayanaṃ pucchāvicayo. ‘‘No hetaṃ bhante’’ti idaṃ vissajjanaṃ ekaṃsabyākaraṇaṃ, niravasesaṃ, sauttaraṃ, lokiyanti evaṃ sabbassāpi vissajjanassa yathārahaṃ vicayanaṃ vissajjanāvicayo.

‘‘Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ…pe… na cetaso anabhiraddhi karaṇīyā’’ti imāya paṭhamadesanāya ‘‘mamaṃ vā…pe… tumhaṃyevassa tena antarāyo’’ti ayaṃ dutiyadesanā saṃsandati. Kasmā? Paṭhamāya manopadosaṃ nivāretvā dutiyāya tatthādīnavassa dassitattā. Tathā imāya dutiyadesanāya ‘‘mamaṃ vā…pe… api nu tumhe paresaṃ subhāsitaṃ dubbhāsitaṃ ājāneyyāthā’’ti ayaṃ tatiyadesanā saṃsandati. Kasmā? Dutiyāya tatthādīnavaṃ dassetvā tatiyāya vacanatthasallakkhaṇamattepi asamatthabhāvassa dassitattā. Tathā imāya tatiyadesanāya ‘‘mamaṃ vā…pe… na ca panetaṃ amhesu saṃvijjatī’’ti ayaṃ catutthadesanā saṃsandati. Kasmā? Tatiyāya manopadosaṃ sabbathā nivāretvā catutthāya avaṇṇaṭṭhāne paṭipajjitabbākārassa dassitattāti iminā nayena pubbena aparaṃ saṃsanditvā vicayanaṃ pubbāparavicayo. Assādavicayādayo vuttanayāva. Tesaṃ lakkhaṇasandassanamattameva hettha viseso.

‘‘Api nu tumhe paresaṃ subhāsitaṃ dubbhāsitaṃ ājāneyyāthā’’ti imāya pucchāya ‘‘no hetaṃ bhante’’ti ayaṃ vissajjanā sameti. Kupito hi neva buddhapaccekabuddhaariyasāvakānaṃ na mātāpitūnaṃ na paccatthikānaṃ subhāsitadubbhāsitassa atthaṃ ājānāti. ‘‘Katamañca taṃ bhikkhave, appamattakaṃ…pe… tathāgatassa vaṇṇaṃ vadamāno vadeyyā’’ti imāya pucchāya ‘‘pāṇātipātaṃ pahāya pāṇātipātā paṭivirato’’tiādikā ayaṃ vissajjanā sameti. Bhagavā hi anuttarena pāṇātipātaviramaṇādiguṇena samannāgato, tañca kho samādhiṃ, paññañca upanidhāya appamattakaṃ oramattakaṃ sīlamattakaṃ. ‘‘Katame ca te bhikkhave, dhammā gambhīrā duddasā’’tiādikāya pucchāya ‘‘santi bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā’’tiādikā vissajjanā sameti. Sabbaññutaññāṇaguṇā hi aññatra tathāgatā aññesaṃ ñāṇena alabbhaneyyapatiṭṭhattā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyāti iminā nayena vissajjanāya pucchānurūpatāvicayanameva idha saṅgahagāthāya abhāvato anugītivicayoti. Ayaṃ padapañhādiekādasadhammavicayanalakkhaṇo vicayahāro nāma. Vuttañca ‘‘yaṃ pucchitañca vissajjitañcā’’tiādi (netti. 4.2).

Yuttihārasaṃvaṇṇanā

Mamanti sāminiddeso yujjati sabhāvaniruttiyā tathāpayogadissanato, avaṇṇassa ca tadapekkhattā. Vāti vikappanatthaniddeso yujjati nepātikānamanekatthattā, ettha ca niyamābhāvato. Bhikkhaveti āmantananiddeso yujjati tadattheyeva etassa payogassa dissanato, desakassa ca paṭiggāhakāpekkhatoti evamādinā byañjanato ca –

Sabbena sabbaṃ āghātādīnamakaraṇaṃ tādibhāvāya saṃvattatīti yujjati iṭṭhāniṭṭhesu samappavattisabbhāvato. Yasmiṃ santāne āghātādayo uppannā, tannimittakā antarāyā tasseva sampattivibandhāya saṃvattantīti yujjati kammānaṃ santānantaresu asaṅkamanato. Cittamabhibhavitvā uppannā āghātādayo subhāsitadubbhāsitasallakkhaṇepi asamatthatāya saṃvattantīti yujjati kodhalobhānaṃ andhatamasabhāvato. Pāṇātipātādidussīlyato veramaṇī sabbasattānaṃ pāmojjapāsaṃsāya saṃvattatīti yujjati sīlasampattiyā mahato kittisaddassa abbhuggatattā. Gambhīratādivisesayuttena guṇena tathāgatassa vaṇṇanā ekadesabhūtāpi sakalasabbaññuguṇaggahaṇāya saṃvattatīti yujjati anaññasādhāraṇattā. Tajjāayonisomanasikāraparikkhatāni adhigamatakkanāni sassatavādādiabhinivesāya saṃvattantīti yujjati kappanajālassa asamugghāṭitattā. Vedanādīnaṃ anavabodhena vedanāpaccayā taṇhā vaḍḍhatīti yujjati assādānupassanāsabbhāvato, sati ca vedayitabhāve (vedayitarāge (dī. ni. ṭī. 1.149) tattha attattaniyagāho, sassatādigāho ca viparipphandatīti yujjati kāraṇassa sannihitattā. Taṇhāpaccayā hi upādānaṃ sambhavati. Sassatādivāde paññapentānaṃ, tadanucchavikañca vedanaṃ vedayantānaṃ phasso hetūti yujjati visayindriyaviññāṇasaṅgatiyā vinā tadabhāvato. Chaphassāyatananimittaṃ vaṭṭassa anupacchedoti yujjati tattha avijjātaṇhānaṃ appahīnattā. Channaṃ phassāyatanānaṃ samudayatthaṅgamādipajānanā sabbadiṭṭhigatikasaññaṃ aticca tiṭṭhatīti yujjati catusaccapaṭivedhabhāvato. Imāhiyeva dvāsaṭṭhiyā sabbadiṭṭhigatānaṃ antojālīkatabhāvoti yujjati akiriyavādādīnaṃ, issaravādādīnañca tadantogadhattā, tathā ceva heṭṭhā saṃvaṇṇitaṃ. Ucchinnabhavanettiko tathāgatassa kāyoti yujjati bhagavato abhinīhārasampattiyā catūsu satipaṭṭhānesu ṭhatvā sattannaṃ bojjhaṅgānaṃ yathābhūtaṃ bhāvitattā. Kāyassa bhedā parinibbutaṃ na dakkhantīti yujjati anupādisesanibbānappattiyaṃ rūpādīsu kassacipi anavasesatoti iminā nayena atthato ca sutte byañjanatthānaṃ yuttitāvibhāvanalakkhaṇo yuttihāro nāma yathāha ‘‘sabbesaṃ hārānaṃ, yā bhūmī’’tiādi (netti. 4.3).

Padaṭṭhānahāravaṇṇanā

Vaṇṇārahāvaṇṇadubbaṇṇatānādeyyavacanatādi vipattīnaṃ padaṭṭhānaṃ. Vaṇṇārahavaṇṇasubbaṇṇatāsaddheyyavacanatādi sampattīnaṃ padaṭṭhānaṃ. Tathā āghātādayo nirayādidukkhassa padaṭṭhānaṃ. Āghātādīnamakaraṇaṃ saggasampattiyādisabbasampattīnaṃ padaṭṭhānaṃ. Pāṇātipātādipaṭivirati ariyassa sīlakkhandhassa padaṭṭhānaṃ, ariyo sīlakkhandho ariyassa samādhikkhandhassa padaṭṭhānaṃ. Ariyo samādhikkhandho ariyassa paññākkhandhassa padaṭṭhānaṃ. Gambhīratādivisesayuttaṃ bhagavato paṭivedhappakārañāṇaṃ desanāñāṇassa padaṭṭhānaṃ. Desanāñāṇaṃ veneyyānaṃ sakalavaṭṭadukkhanissaraṇassa padaṭṭhānaṃ. Sabbāyapi diṭṭhiyā diṭṭhupādānabhāvato sā yathārahaṃ navavidhassapi bhavassa padaṭṭhānaṃ. Bhavo jātiyā. Jāti jarāmaraṇassa, sokādīnañca padaṭṭhānaṃ. Vedanānaṃ yathābhūtaṃ samudayatthaṅgamādipaṭivedhanā catunnaṃ ariyasaccānaṃ anubodhapaṭivedho hoti. Tattha anubodho paṭivedhassa padaṭṭhānaṃ. Paṭivedho catubbidhassa sāmaññaphalassa padaṭṭhānaṃ. ‘‘Ajānataṃ apassata’’nti avijjāgahaṇaṃ. Tattha avijjā saṅkhārānaṃ padaṭṭhānaṃ, saṅkhārā viññāṇassa. Yāva vedanā taṇhāya padaṭṭhānanti netvā tesaṃ ‘‘vedanāpaccayā taṇhā’’tiādinā pāḷiyamāgatanayena sambajjhitabbaṃ. ‘‘Taṇhāgatānaṃ paritassitavipphandita’’nti ettha taṇhā upādānassa padaṭṭhānaṃ. ‘‘Tadapi phassapaccayā’’ti ettha sassatādipaññāpanaṃ paresaṃ micchābhinivesassa padaṭṭhānaṃ. Micchābhiniveso saddhammassavanasappurisūpanissayayonisomanasikāradhammānudhammapaṭipattīhi vimukhatāya asaddhammassavanādīnañca padaṭṭhānaṃ. ‘‘Aññatra phassā’’tiādīsu phasso vedanāya padaṭṭhānaṃ. Cha phassāyatanāni phassassa, sakalassa ca vaṭṭadukkhassa padaṭṭhānaṃ. Channaṃ phassāyatanānaṃ yathābhūtaṃ samudayādipajānanaṃ nibbidāya padaṭṭhānaṃ, nibbidā virāgassātiādinā yāva anupādāparinibbānaṃ netabbaṃ. Bhagavato bhavanettisamucchedo sabbaññutāya padaṭṭhānaṃ, tathā anupādāparinibbānassa cāti. Ayaṃ sutte āgatadhammānaṃ padaṭṭhānadhammā, tesañca padaṭṭhānadhammāti yathāsambhavaṃ padaṭṭhānadhammaniddhāraṇalakkhaṇo padaṭṭhānahāro nāma. Vuttañhi ‘‘dhammaṃ deseti jino, tassa ca dhammassa yaṃ padaṭṭhāna’’ntiādi (netti. 4.4).

Lakkhaṇahāravaṇṇanā

Āghātādiggahaṇena kodhūpanāhamakkhapalāsaissāmacchariyasārambhaparavambhanādīnaṃ saṅgaho paṭighacittuppādapariyāpannatāya ekalakkhaṇattā. Ānandādiggahaṇena abhijjhāvisamalobhamānātimānamadappamādānaṃ saṅgaho lobhacittuppādapariyāpannatāya ekalakkhaṇattā. Tathā āghātaggahaṇena avasiṭṭhaganthanīvaraṇānaṃ saṅgaho kāyaganthanīvaraṇalakkhaṇena ekalakkhaṇattā. Ānandaggahaṇena phassādīnaṃ saṅgaho saṅkhārakkhandhalakkhaṇena ekalakkhaṇattā. Sīlaggahaṇena adhicittādhipaññāsikkhānaṃ saṅgaho sikkhālakkhaṇena ekalakkhaṇattā. Diṭṭhiggahaṇena avasiṭṭhaupādānānaṃ saṅgaho upādānalakkhaṇena ekalakkhaṇattā. ‘‘Vedanāna’’nti ettha vedanāggahaṇena avasiṭṭhaupādānakkhandhānaṃ saṅgaho upādānakkhandhalakkhaṇena ekalakkhaṇattā. Tathā dhammāyatanadhammadhātupariyāpannavedanāggahaṇena sammasanupagānaṃ sabbesampi āyatanānaṃ, dhātūnañca saṅgaho āyatanalakkhaṇena, dhātulakkhaṇena ca ekalakkhaṇattā. ‘‘Ajānataṃ apassata’’nti ettha avijjāggahaṇena hetuāsavoghayoganīvaraṇādīnaṃ saṅgaho hetādilakkhaṇena ekalakkhaṇattā, tathā ‘‘taṇhāgatānaṃ paritassitavipphandita’’nti ettha taṇhāggahaṇenapi. ‘‘Tadapi phassapaccayā’’ti ettha phassaggahaṇena saññāsaṅkhāraviññāṇānaṃ saṅgaho vipallāsahetubhāvena, khandhalakkhaṇena ca ekalakkhaṇattā. Chaphassāyatanaggahaṇena avasiṭṭhakhandhāyatanadhātindriyādīnaṃ saṅgaho phassuppattinimittatāya, sammasanīyabhāvena ca ekalakkhaṇattā. Bhavanettiggahaṇena avijjādīnaṃ saṃkilesadhammānaṃ saṅgaho vaṭṭahetubhāvena ekalakkhaṇattāti. Ayaṃ sutte anāgatepi dhamme ekalakkhaṇatādinā āgate viya niddhāraṇalakkhaṇo lakkhaṇahāro nāma. Tathā hi vuttaṃ ‘‘vuttamhi ekadhamme, ye dhammā ekalakkhaṇā’’tiādi (netti. 4.5).

Catubyūhahāravaṇṇanā

Mamanti aneruttapadaṃ, tathā vāti ca. Bhikkhanasīlā bhikkhū. Parentiviruddhabhāvamupagacchantīti parā, aññatthe panetaṃ aneruttapadanti evamādinā neruttaṃ, taṃ pana ‘‘eva’’ntiādinidānapadānaṃ, ‘‘mama’’ntiādipāḷipadānañca aṭṭhakathāvasena, tassā līnatthavibhāvanīvasena ca suviññeyyattā ativitthārabhayena na vitthārayimha. Ye te nindāpasaṃsāhi sammākampitacetasā micchājīvato anoratā sassatādimicchābhinivesino sīlādidhammakkhandhesu appatiṭṭhitā sammāsambuddhaguṇarasassādavimukhā veneyyā, te kathaṃ nu kho yathāvuttadosavinimuttā sammāpaṭipattiyā ubhayahitaparā bhaveyyunti ayamettha bhagavato adhippāyo. Evamadhippetā puggalā, desanābhājanaṭṭhāne ca dassitā imissā desanāya nidānaṃ.

Pubbāparānusandhi pana padasandhipadatthaniddesanikkhepasuttadesanāsandhivasena chabbidhā. Tattha ‘‘mama’’nti etassa ‘‘avaṇṇa’’nti iminā sambandhotiādinā padassa padantarena sambandho padasandhi. ‘‘Mama’’nti vuttassa bhagavato ‘‘avaṇṇa’’nti vuttena parehi upavaditena aguṇenasambandhotiādinā padatthassa padatthantarena sambandho padatthasandhi. ‘‘Mamaṃ vā bhikkhave, pare avaṇṇaṃ bhāseyyu’’ntiādidesanā suppiyena paribbājakena vuttaavaṇṇānusandhivasena pavattā. ‘‘Mamaṃ vā bhikkhave, pare vaṇṇaṃ bhāseyyu’’ntiādidesanā brahmadattena māṇavena vuttavaṇṇānusandhivasena pavattā. ‘‘Atthi bhikkhave, aññeva dhammā gambhīrā duddasā duranubodhā’’tiādidesanā bhikkhūhi vuttavaṇṇānusandhivasena pavattāti evaṃ nānānusandhikassa suttassa taṃtadanusandhīhi, ekānusandhikassa ca pubbāparabhāgehi sambandho niddesasandhi.Nikkhepasandhi pana catubbidhasuttanikkhepavasena. Suttasandhi ca tividhasuttānusandhivasena aṭṭhakathāyaṃ eva vicāritā, amhehi ca pubbe saṃvaṇṇitā. Ekissā desanāya desanāntarehi saddhiṃ saṃsandanaṃ desanāsandhi, sā panevaṃ veditabbā – ‘‘mamaṃ vā bhikkhave…pe… na cetaso anabhiraddhi karaṇīyā’’ti ayaṃ desanā ‘‘ubhatodaṇḍakena cepi bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrapi yo mano padūseñña, na me so tena sāsanakaro’’ti (ma. ni. 1.232) imāya desanāya saddhiṃ saṃsandati. ‘‘Tumhaṃyevassa tena anantarāyo’’ti ayaṃ ‘‘kammassakā māṇava sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā kammaṃ satte vibhajati, yadidaṃ hīnapaṇītatāyā’’ti (ma. ni. 3.289-297) imāya, ‘‘api nu tumhe…pe… ājāneyyāthā’’ti ayaṃ –

‘‘Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati;

Andhaṃ tamaṃ tadā hoti, yaṃ kodho sahate nara’’nti. (a. ni. 7.64; mahāni. 5, 156, 195); –

Imāya, ‘‘mamaṃ vā bhikkhave, pare vaṇṇaṃ…pe… na cetaso ubbilāvitattaṃ karaṇīya’’nti ayaṃ ‘‘dhammāpi vo bhikkhave, pahātabbā, pageva adhammā’’ti (ma. ni. 1.240), ‘‘kullūpamaṃ vo bhikkhave, dhammaṃ desessāmi nittharaṇatthāya, no gahaṇatthāyā’’ti (ma. ni. 1.240) ca imāya, ‘‘tatra ce tumhe…pe… tumhaṃyevassa tena antarāyo’’ti ayaṃ –

‘‘Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;

Andhaṃ tamaṃ tadā hoti, yaṃ lobho sahate nara’’nti. (itivu. 88; mahāni. 5, 156; cūḷani. 128) ca –

‘‘Kāmandhā jālasañchannā, taṇhāchadanachāditā;

Pamattabandhunābaddhā, macchāva kumīnāmukhe;

Jarāmaraṇamanventi, vaccho khīrapakova mātara’’nti. (udā. 64; netti. 27, 90; peṭako. 14) ca –

Imāya, ‘‘appamattakaṃ kho panetaṃ sīlamattaka’’nti ayaṃ ‘‘vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, ayampi kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā’’ti (dī. ni. 1.353) imāya paṭhamajjhānassa sīlato mahapphalamahānisaṃsataratāvacanena jhānato sīlassa appaphalaappānisaṃsatarabhāvadīpanato.

‘‘Pāṇātipātaṃ pahāyā’’tiādidesanā ‘‘samaṇo khalu bho gotamo sīlavā ariyasīlena samannāgato’’tiādidesanāya (dī. ni. 1.304), ‘‘aññeva dhammā gambhīrā’’tiādidesanā ‘‘adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho’’tiādidesanāya, (dī. ni. 2.67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7, 8) gambhīratādivisesayuttadhammapaṭivedhena hi ñāṇassa gambhīrādibhāvo viññāyati.

‘‘Santi bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā’’tiādidesanā ‘‘santi bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā…pe… abhivadanti sassato attā ca loko ca, idameva saccaṃ, moghamaññanti ittheke abhivadanti, asassato, sassato ca asassato ca, nevasassato ca nāsassato ca, antavā, anantavā, antavā ca anantavā ca, nevantavā ca nānantavā ca attā ca loko ca, idameva saccaṃ, moghamaññanti ittheke abhivadantī’’tiādidesanāya (ma. ni. 3.27).

Tathā ‘‘santi bhikkhave, eke samaṇabrāhmaṇā aparantakappikā’’tiādidesanā ‘‘santi bhikkhave …pe… abhivadanti saññī attā hoti arogo paraṃ maraṇā. Ittheke abhivadanti asaññī, saññī ca asaññī ca, nevasaññī ca nāsaññī ca attā hoti arogo paraṃ maraṇā. Ittheke abhivadanti sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti, diṭṭhadhammanibbānaṃ vā paneke abhivadantī’’ntiādidesanāya (ma. ni. 3.21), ‘‘vedanānaṃ samudayañca…pe… tathāgato’’tiādidesanā ‘‘tadidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto’’tiādidesanāya (ma. ni. 3.29), ‘‘tadapi tesaṃ…pe… vipphanditamevā’’ti ayaṃ ‘‘idaṃ tesaṃ vata aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṃyeva ñāṇaṃ bhavissati parisuddhaṃ pariyodāta’nti netaṃ ṭhānaṃ vijjati. Paccattaṃ kho pana bhikkhave, ñāṇe asati parisuddhe pariyodāte yadapi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāvamattameva pariyodāpenti, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānamakkhāyatī’’tiādidesanāya (saṃ. ni. 2.43), ‘‘tadapi phassapaccayā’’ti ayaṃ ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādāna’’nti (saṃ. ni. 2.45), ‘‘chandamūlakā ime āvuso dhammā manasikārasamuṭṭhānā phassasamodhānā vedanāsamosaraṇā’’ti (pariyesitabbaṃ) ca ādidesanāya, ‘‘yato kho bhikkhave, bhikkhu channaṃ phassāyatanāna’’ntiādidesanā ‘‘yato kho bhikkhave, bhikkhu neva vedanaṃ attato samanupassati, na saññaṃ, na saṅkhāre, na viññāṇaṃ attato samanupassati, so evaṃ asamanupassanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaṃyeva parinibbāyatī’’tiādidesanāya, ‘‘sabbete imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā’’tiādidesanā ‘‘ye hi keci bhikkhave…pe… abhivadanti, sabbete imāneva pañca kāyāni abhivadanti etesaṃ vā aññatara’’ntiādidesanāya (ma. ni. 3.26), ‘‘kāyassa bhedā…pe… devamanussā’’ti ayaṃ –

‘‘Accī yathā vātavegena khittā (upasivāti bhagavā),

Atthaṃ paleti na upeti saṅkhaṃ;

Evaṃ munī nāmakāyā vimutto,

Atthaṃ paleti na upeti saṅkha’’nti. (su. ni. 1080) –

Ādidesanāya saddhiṃ saṃsandatīti. Ayaṃ neruttamadhippāyadesanānidānapubbāparānusandhīnaṃ catunnaṃ vibhāvanalakkhaṇo catubyūhahāro nāma. Vuttampi cetaṃ ‘‘neruttamadhippāyo’’tiādi (netti. 4.6).

Āvattahāravaṇṇanā

Āghātādīnamakaraṇīyatāvacanena khantisoraccānuṭṭhānaṃ. Tattha khantiyā saddhāpaññāparāpakāradukkhasahagatānaṃ saṅgaho, tathā soraccena sīlassa. Saddhādiggahaṇena ca saddhindriyādisakalabodhipakkhiyadhammā āvattanti. Sīlaggahaṇena avippaṭisārādayo sabbepi sīlānisaṃsadhammā āvattanti. Pāṇātipātādīhi paṭivirativacanena appamādavihāro, tena sakalaṃ sāsanabrahmacariyaṃ āvattati. Gambhīratādivisesayuttadhammaggahaṇena mahābodhipakittanaṃ. Anāvaraṇañāṇapadaṭṭhānañhi āsavakkhayañāṇaṃ, āsavakkhayañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ mahābodhīti vuccati, tena dasabalādayo sabbe buddhaguṇā āvattanti. Sassatādidiṭṭhiggahaṇena taṇhāvijjānaṃ saṅgaho, tāhi anamataggaṃ saṃsāravaṭṭaṃ āvattati. Vedanānaṃ yathābhūtaṃ samudayādipaṭivedhanena bhagavato pariññāttayavisuddhi, tāya paññāpāramimukhena sabbāpi pāramiyo āvattanti. ‘‘Ajānataṃ apassata’’nti ettha avijjāggahaṇena ayonisomanasikārapariggaho, tena ca nava ayonisomanasikāramūlakā dhammā āvattanti. ‘‘Taṇhāgatānaṃ paritassitavipphandita’’nti ettha taṇhāggahaṇena nava taṇhāmūlakā dhammā āvattanti. ‘‘Tadapi phassapaccayā’’tiādi sassatādipaññāpanassa paccayādhīnavuttidassanaṃ, tena aniccatādilakkhaṇattayaṃ āvattati. Channaṃ phassāyatanānaṃ yathābhūtaṃ pajānanena vimuttisampadāniddeso, tena sattapi visuddhiyo āvattanti. ‘‘Ucchinnabhavanettiko tathāgatassa kāyo’’ti taṇhāpahānaṃ vuttaṃ, tena bhagavato sakalasaṃkilesappahānaṃ āvattatīti ayaṃ desanāya gahitadhammānaṃ sabhāgavisabhāgadhammavasena āvattanalakkhaṇo āvattahāro nāma. Yathāha ‘‘ekamhi padaṭṭhāne, pariyesati sesakaṃ padaṭṭhāna’’ntiādi (netti. 4.7).

Vibhattihāravaṇṇanā

Āghātānandādayo akusalā dhammā, tesaṃ ayonisomanasikārādi padaṭṭhānaṃ. Yehi pana dhammehi āghātānandādīnaṃ akaraṇaṃ appavatti, te abyāpādādayo kusalā dhammā, tesaṃ yonisomanasikārādi padaṭṭhānaṃ. Tesu āghātādayokāmāvacarāva, abyāpādādayo catubhūmakā, tathā pāṇātipātādīhi paṭivirati kusalā vā abyākatā vā, tassā hirottappādayo dhammā padaṭṭhānaṃ. Tattha kusalā siyā kāmāvacarā, siyā lokuttarā. Abyākatā lokuttarāva. ‘‘Atthi bhikkhave, aññeva dhammā gambhīrā’’ti vuttadhammā siyā kusalā, siyā abyākatā. Tattha kusalānaṃ vuṭṭhānagāminivipassanā padaṭṭhānaṃ. Abyākatānaṃ maggadhammā, vipassanā, āvajjanā vā padaṭṭhānaṃ. Tesu kusalā lokuttarāva, abyākatā siyā kāmāvacarā, siyā lokuttarā, sabbāpi diṭṭhiyo akusalāva kāmāvacarāva, tāsaṃ avisesena micchābhinivese ayonisomanasikāro padaṭṭhānaṃ. Visesato pana santatighanavinibbhogābhāvato ekattanayassa micchāgāho atītajātianussaraṇatakkasahito sassatadiṭṭhiyā padaṭṭhānaṃ. Hetuphalabhāvena sambandhabhāvassa aggahaṇato nānattanayassa micchāgāho tajjāsamannāhārasahito ucchedadiṭṭhiyā padaṭṭhānaṃ. Evaṃ sesadiṭṭhīnampi yathāsambhavaṃ vattabbaṃ.

‘‘Vedanāna’’nti ettha vedanā siyā kusalā, siyā akusalā, siyā abyākatā, siyā kāmāvacarā, siyā rūpāvacarā, siyā arūpāvacarā, tāsaṃ phasso padaṭṭhānaṃ. Vedanānaṃ yathābhūtaṃ vedanānaṃ samudayādipaṭivedhanaṃ maggañāṇaṃ, anupādāvimutti ca phalañāṇaṃ, tesaṃ ‘‘aññeva dhammā gambhīrā’’ti ettha vuttanayena dhammādivibhāgo netabbo. ‘‘Ajānataṃ apassata’’ntiādīsu avijjātaṇhā akusalā kāmāvacarā, tāsu avijjāya āsavā, ayonisomanasikāro eva vā padaṭṭhānaṃ. Taṇhāya saṃyojaniyesu dhammesu assādadassanaṃ padaṭṭhānaṃ. ‘‘Tadapi phassapaccayā’’ti ettha phassassa vedanāya viya dhammādivibhāgo veditabbo. Iminā nayena phassāyatanādīnampi yathārahaṃ dhammādivibhāgo netabboti ayaṃ saṃkilesadhamme, vodānadhamme ca sādhāraṇāsādhāraṇato, padaṭṭhānato, bhūmito ca vibhajanalakkhaṇo vibhattihāro nāma. Yathāha ‘‘dhammañca padaṭṭhānaṃ, bhūmiñca vibhajjate ayaṃ hāro’’tiādi (netti. 4.8).

Parivattanahāravaṇṇanā

Āghātādīnamakaraṇaṃ khantisoraccāni anubrūhetvā paṭisaṅkhānabhāvanābalasiddhiyā ubhayahitapaṭipattimāvahati. Āghātādayo pana pavattiyamānā dubbaṇṇataṃ, dukkhaseyyaṃ, bhogahāniṃ, akittiṃ, parehi durupasaṅkamanatañca nipphādentā nirayādīsu mahādukkhamāvahanti. Pāṇātipātādipaṭivirati avippaṭisārādikalyāṇaṃ paramparamāvahati. Pāṇātipātādi pana vippaṭisārādiakalyāṇaṃ paramparamāvahati. Gambhīratādivisesayuttaṃ ñāṇaṃ veneyyānaṃ yathārahaṃ vijjābhiññādiguṇavisesamāvahati sabbaññeyyassa yathāsabhāvāvabodhato. Tathā gambhīratādivisesarahitaṃ pana ñāṇaṃ ñeyyesu sādhāraṇabhāvato yathāvuttaguṇavisesaṃ nāvahati. Sabbāpi cetā diṭṭhiyo yathārahaṃ sassatucchedabhāvato antadvayabhūtā sakkāyatīraṃ nātivattanti aniyyānikasabhāvattā. Sammādiṭṭhi pana saparikkhārā majjhimapaṭipadābhūtā sakkāyatīramatikkamma pāraṃ gacchati niyyānikasabhāvattā. Vedanānaṃ yathābhūtaṃ samudayādipaṭivedhanā anupādāvimuttimāvahati maggabhāvato. Vedanānaṃ yathābhūtaṃ samudayādiasampaṭivedho saṃsāracārakāvarodhamāvahati saṅkhārānaṃ paccayabhāvato. Vedayitasabhāvapaṭicchādako sammoho tadabhinandanamāvahati, yathābhūtāvabodho pana tattha nibbedhaṃ, virāgañca āvahati. Micchābhinivese ayonisomanasikārasahitā taṇhā anekavihitaṃ diṭṭhijālaṃ pasāreti. Yathāvuttataṇhāsamucchedo paṭhamamaggo taṃ diṭṭhijālaṃ saṅkoceti. Sassatavādādipaññāpanassa phasso paccayo asati phasse tadabhāvato. Diṭṭhibandhanabaddhānaṃ phassāyatanādīnamanirodhanena phassādianirodho saṃsāradukkhassa anivattiyeva yāthāvato phassāyatanādipariññā sabbadiṭṭhidassanāni ativattati, tesaṃ pana tathā apariññā diṭṭhidassanaṃ nātivattati. Bhavanettisamucchedo āyatiṃ attabhāvassa anibbattiyā saṃvattati, asamucchinnāya bhavanettiyā anāgate bhavappabandho parivattatiyevāti ayaṃ sutte niddiṭṭhānaṃ dhammānaṃ paṭipakkhato parivattanalakkhaṇo parivattanahāro nāma. Kimāha ‘‘kusalākusale dhamme, niddiṭṭhe bhāvite pahīne cā’’tiādi.

Vevacanahāravaṇṇanā

‘‘Mamaṃ mama me’’ti pariyāyavacanaṃ. ‘Vā yadi cā’’ti pariyāyavacanaṃ. ‘‘Bhikkhave samaṇā tapassino’’ti pariyāyavacanaṃ. ‘‘Pare aññe paṭiviruddhā’’ti…pe… naṃ. ‘‘Avaṇṇaṃ akittiṃ ninda’’nti…pe… naṃ. ‘‘Bhāseyyuṃ bhaṇeyyuṃ katheyyu’’nti…pe… naṃ. ‘‘Dhammassa vinayassa satthusāsanassā’’ti…pe… naṃ. ‘‘Saṅghassa samūhassa gaṇassā’’ti…pe… naṃ. ‘‘Tatra tattha tesū’’ti…pe… naṃ. ‘‘Tumhehi vo bhavantehī’’ti…pe… naṃ. ‘‘Āghāto doso byāpādo’’ti…pe… naṃ ‘‘appaccayo domanassaṃ cetasikadukkha’’nti…pe… naṃ. ‘‘Cetaso cittassa manaso’’ti…pe… naṃ. ‘‘Anabhiraddhi byāpatti manopadoso’’ti…pe… naṃ. ‘‘Na no a mā’’ti…pe… naṃ. ‘‘Karaṇīyā uppādetabbā pavattetabbā’’ti pariyāyavacanaṃ. Iminā nayena sabbapadesu vevacanaṃ vattabbanti ayaṃ tassa tassa atthassa taṃtaṃpariyāyasaddayojanālakkhaṇo vevacanahāro nāma. Vuttañhetaṃ ‘‘vevacanāni bahūni tu, sutte vuttāni ekadhammassā’’tiādi (netti. 4.10).

Paññattihāravaṇṇanā

Āghāto vatthuvasena dasavidhena, ekūnavīsatividhena vā paññatto. Apaccayo upavicāravasena chadhā paññatto. Ānando pītiādivasena vevacanena navadhā paññatto. Pīti sāmaññato pana khuddikādivasena pañcadhā paññatto. Somanassaṃ upavicāravasena chadhā, sīlaṃ vārittacārittādivasena anekadhā, gambhīratādivisesayuttaṃ ñāṇaṃ cittuppādavasena catudhā, dvādasadhā vā, visayabhedato anekadhā ca, diṭṭhisassatādivasena dvāsaṭṭhiyā bhedehi, tadantogadhavibhāgena anekadhā ca, vedanā chadhā, aṭṭhasatadhā, anekadhā ca, tassā samudayo pañcadhā, tathā atthaṅgamopi, assādo duvidhena, ādīnavo tividhena, nissaraṇaṃ ekadhā , catudhā ca, anupādāvimutti duvidhena, ‘‘ajānataṃ apassata’’nti vuttā avijjā visayabhedena catudhā, aṭṭhadhā ca, ‘‘taṇhāgatāna’’ntiādinā vuttā taṇhā chadhā, aṭṭhasatadhā, anekadhā ca, phasso nissayavasena chadhā, upādānaṃ catudhā, bhavo dvidhā, anekadhā ca, jāti vevacanavasena chadhā, tathā jarā sattadhā, maraṇaṃ aṭṭhadhā, navadhā ca, soko pañcadhā, paridevo chadhā, dukkhaṃ catudhā, tathā domanassaṃ, upāyāso catudhā paññattoti ayaṃ pabhedapaññatti, samūhapaññatti ca.

‘‘Samudayo hotī’’ti pabhavapaññatti, ‘‘yathābhūtaṃ pajānātī’’ti dukkhassa pariññāpaññatti, samudayassa pahānapaññatti, nirodhassa sacchikiriyāpaññatti, maggassa bhāvanāpaññatti. ‘‘Antojālīkatā’’tiādisabbadiṭṭhīnaṃ saṅgahapaññatti. ‘‘Ucchinnabhavanettiko’’tiādi duvidhena parinibbānapaññattīti evaṃ āghātādīnaṃ pabhavapaññattipariññāpaññattiādivasena. Tathā ‘‘āghāto’’ti byāpādassa vevacanapaññatti. ‘‘Appaccayo’’ti domanassassavevacanapaññattītiādivasena ca paññattibhedo vibhajjitabboti ayaṃ ekekassa dhammassa anekāhi paññattīhi paññapetabbākāravibhāvanalakkhaṇo paññattihāro nāma, tena vuttaṃ ‘‘ekaṃ bhagavā dhammaṃ, paṇṇattīhi vividhāhi desetī’’tiādi (netti. 4.11).

Otaraṇahāravaṇṇanā

Āghātaggahaṇena saṅkhārakkhandhasaṅgaho, tathā anabhiraddhiggahaṇena. Appaccayaggahaṇena vedanākkhandhasaṅgahoti idaṃ khandhamukhena otaraṇaṃ. Tathā āghātādiggahaṇena dhammāyatanaṃ, dhammadhātu, dukkhasaccaṃ, samudayasaccaṃ vā gahitanti idaṃ āyatanamukhena,dhātumukhena,saccamukhena ca otaraṇaṃ. Tathā āghātādīnaṃ sahajātā avijjā hetusahajātaaññamaññanissasampayuttaatthiavigatapaccayehi paccayo, asahajātā pana anantaraniruddhā anantarasamanantaraanantarūpanissayanatthivigatāsevanapaccayehi paccayo. Ananantarā pana upanissayavaseneva paccayo. Taṇhāupādānādi phassādīnampi tesaṃ sahajātānaṃ, asahajātānañca yathārahaṃ paccayabhāvo vattabbo. Koci panettha adhipativasena, koci kammavasena, koci āhāravasena, koci indriyavasena, koci jhānavasena koci maggavasenāpi paccayoti ayampi viseso veditabboti idaṃ paṭiccasamuppādamukhena otaraṇaṃ. Imināva nayena ānandādīnampi khandhādimukhena otaraṇaṃ vibhāvetabbaṃ.

Tathā sīlaṃ pāṇātipātādīhi viraticetanā, abyāpādādicetasikadhammā ca, pāṇātipātādayo cetanāva, tesaṃ, tadupakārakadhammānañca lajjādayādīnaṃ saṅkhārakkhandhadhammāyatanādīsu saṅgahato purimanayeneva khandhādimukhena otaraṇaṃ vibhāvetabbaṃ. Esa nayo ñāṇadiṭṭhivedanāavijjātaṇhādiggahaṇesupi. Nissaraṇānupādāvimuttiggahaṇesu pana asaṅkhatadhātuvasenapi dhātumukhena otaraṇaṃ vibhāvetabbaṃ, tathā ‘‘vedanānaṃ…pe… anupādāvimutto’’ti etena bhagavato sīlādayo pañcadhammakkhandhā, satipaṭṭhānādayo ca bodhipakkhiyadhammā pakāsitā hontīti taṃmukhenapi otaraṇaṃ veditabbaṃ. ‘‘Tadapi phassapaccayā’’ti sassatādipaññāpanassa paccayādhīnavuttitādīpanena aniccatāmukhena otaraṇaṃ, tathā evaṃdhammatāya paṭiccasamuppādamukhena otaraṇaṃ. Aniccassa dukkhānattabhāvato appaṇihitamukhena, suññatāmukhena otaraṇaṃ. Sesapadesupi eseva nayo. Ayaṃ paṭiccasamuppādādimukhehi suttatthassa otaraṇalakkhaṇo otaraṇahāro nāma. Tathā hi vuttaṃ ‘‘yo ca paṭiccuppādo, indriyakhandhā ca dhātuāyatanā’’tiādi (netti. 4.12).

Sodhanahāravaṇṇanā

‘‘Mamaṃ vā bhikkhave, pare avaṇṇaṃ bhāseyyu’’nti ārambho. ‘‘Dhammassa vā avaṇṇaṃ bhāseyyuṃ saṅghassa vā avaṇṇaṃ bhāseyyu’’nti padasuddhi, no ārambhasuddhi. ‘‘Tatra tumhehi na āghāto, na appaccayo, na cetaso anabhiraddhi karaṇīyā’’ti padasuddhi ceva ārambhasuddhi ca. Dutiyanayādīsupi eseva nayo, tathā ‘‘appamattakaṃ kho paneta’’ntiādi ārambho. ‘‘Katama’’ntiādi pucchā. ‘‘Pāṇātipātaṃ pahāyā’’tiādi padasuddhi, no ārambhasuddhi. No ca pucchāsuddhi. ‘‘Idaṃ kho’’tiādi pucchāsuddhi ceva padasuddhi ca, ārambhasuddhi.

Tathā ‘‘atthi bhikkhave’’tiādi ārambho. ‘‘Katame ca te’’tiādi pucchā. ‘‘Santi bhikkhave’’tiādi ārambho. ‘‘Kimāgammā’’tiādi ārambhapucchā . ‘‘Yathā samāhite’’tiādi padasuddhi, no ārambhasuddhi, no ca pucchāsuddhi. ‘‘Ime kho’’tiādi padasuddhi ceva pucchāsuddhi ca ārambhasuddhi ca. Iminā nayena sabbattha ārambhādayo veditabbā. Ayaṃ padārambhānaṃ sodhitāsodhitabhāvavicāraṇalakkhaṇo sodhanahāro nāma, vuttampi ca ‘‘vissajjitamhi pañhe, gāthāyaṃ pucchitāyamārabbhā’’tiādi (netti. 4.13).

Adhiṭṭhānahāravaṇṇanā

‘‘Avaṇṇa’’nti sāmaññato adhiṭṭhānaṃ. Tamavikappetvā visesavacanaṃ ‘‘mamaṃ vā’’ti. Dhammassa vā saṅghassa vāti pakkhepi esa nayo. Tathā ‘‘sīla’’nti sāmaññato adhiṭṭhānaṃ. Tamavikappetvā visesavacanaṃ ‘‘pāṇātipātā paṭivirato’’tiādi. ‘‘Aññeva dhammā’’tiādi sāmaññato adhiṭṭhānaṃ, tamavikappetvā visesavacanaṃ ‘‘tayidaṃ bhikkhave, tathāgato pajānātī’’tiādi, tathā ‘‘pubbantakappikā’’tiādi sāmaññato adhiṭṭhānaṃ. Tamavikappetvā visesavacanaṃ ‘‘sassatavādā’’tiādi. Iminā nayena sabbattha yathādesitameva sāmaññavisesā niddhāretabbā. Ayaṃ suttāgatānaṃ dhammānaṃ avikappanāvasena yathādesitameva sāmaññavisesaniddhāraṇalakkhaṇo adhiṭṭhānahāro nāma, yathāha ‘‘ekattatāya dhammā, yepi ca vemattatāya niddiṭṭhā’’tiādi (netti. 4.14).

Parikkhārahāravaṇṇanā

Āghātādīnaṃ ‘‘anatthaṃ me acarī’’tiādīni (dha. sa. 1237; vibha. 909) ekūnavīsati āghātavatthūni hetu. Ānandādīnaṃ ārammaṇābhisineho hetu. Sīlassa hiriottappaṃ, appicchatādayo ca hetu. ‘‘Gambhīrā’’tiādinā vuttadhammassa sabbāpi pāramiyo hetu. Visesena paññāpāramī. Diṭṭhīnaṃ asappurisūpanissayo, asaddhammassavanaṃ micchābhinivesena ayonisomanasikāro ca avisesena hetu. Visesena pana sassatavādādīnaṃ atītajātianussaraṇādi hetu. Vedanānaṃ avijjā, taṇhā, kammādiphasso ca hetu. Anupādāvimuttiyā ariyamaggo hetu. Aññāṇassa ayonisomanasikāro hetu. Taṇhāya saṃyojaniyesu assādānupassanā hetu. Phassassa saḷāyatanāni hetu. Saḷāyatanassa nāmarūpaṃ hetu . Bhavanettisamucchedassa visuddhibhāvanā hetūti ayaṃ parikkhārasaṅkhāte hetupaccaye niddhāretvā saṃvaṇṇanālakkhaṇo parikkhārahāro nāma, tena vuttaṃ ‘‘ye dhammā yaṃ dhammaṃ, janayantippaccayā paramparato’’tiādi.

Samāropanahāravaṇṇanā

Āghātādīnamakaraṇīyatāvacanena khantisampadā dassitā hoti. ‘‘Appamattakaṃ kho paneta’’ntiādinā soraccasampadā. ‘‘Atthi bhikkhave’’tiādinā ñāṇasampadā. ‘‘Aparāmasato cassa paccattaññeva nibbuti viditā’’ti, ‘‘vedanānaṃ…pe… yathābhūtaṃ viditvā anupādāvimutto’’ti ca etehi samādhisampadāya saddhiṃ vijjāvimuttivasībhāvasampadā dassitā. Tattha khantisampadā paṭisaṅkhānabalasiddhito soraccasampadāya padaṭṭhānaṃ, soraccasampadā pana atthato sīlameva, sīlaṃ samādhisampadāya padaṭṭhānaṃ. Samādhi ñāṇasampadāya padaṭṭhānanti ayaṃ padaṭṭhānasamāropanā.

Pāṇātipātādīhi paṭivirativacanaṃ sīlassa pariyāyavibhāgadassanaṃ. Sassatavādādivibhāgadassanaṃ pana diṭṭhiyā pariyāyavacananti ayaṃ vevacanasamāropanā.

Sīlena vītikkamappahānaṃ, tadaṅgappahānaṃ, duccaritasaṃkilesappahānañca sijjhati. Samādhinā pariyuṭṭhānappahānaṃ, vikkhambhanappahānaṃ, taṇhāsaṃkilesappahānañca sijjhati. Paññāya diṭṭhisaṃkilesappahānaṃ, samucchedappahānaṃ, anusayappahānañca sijjhatīti ayaṃ pahānasamāropanā.

Sīlādidhammakkhandhehi samathavipassanābhāvanāpāripūriṃ gacchati pahānattayasiddhitoti ayaṃ bhāvanāsamāropanā. Ayaṃ sutte āgatadhammānaṃ padaṭṭhānavevacanapahānabhāvanāsamāropanavicāraṇalakkhaṇo samāropanahāro nāma. Vuttañhetaṃ ‘‘ye dhammā yaṃ mūlā, ye cekatthā pakāsitā muninā’’tiādi, (netti. 4.16) ayaṃ soḷasahārayojanā.

Soḷasahāravaṇṇanā niṭṭhitā.

Pañcavidhanayavaṇṇanā

Nandiyāvaṭṭanayavaṇṇanā

Āghātādīnamakaraṇavacanena taṇhāvijjāsaṅkoco dassito. Sati hi attattaniyavatthūsu sinehe, sammohe ca ‘‘anatthaṃ me acarī’’tiādinā āghāto jāyati, nāsati. Tathā ‘‘pāṇātipātā paṭivirato’’tiādivacanehi ‘‘paccattaññeva nibbuti viditā, anupādāvimutto, channaṃ phassāyatanānaṃ…pe… yathābhūtaṃ pajānātī’’tiādivacanehi ca taṇhāvijjānaṃ accantappahānaṃ dassitaṃ hoti. Tāsaṃ pana pubbantakappikādipadehi, ‘‘ajānataṃ apassata’’ntiādipadehi ca sarūpatopi dassitānaṃ taṇhāvijjānaṃ rūpadhammā, arūpadhammā ca adhiṭṭhānaṃ. Yathākkamaṃ samatho ca vipassanā ca paṭipakkho, tesaṃ pana cetovimutti, paññāvimutti ca phalaṃ. Tattha taṇhā samudayasaccaṃ, taṇhāvijjā vā, tadadhiṭṭhānabhūtā rūpārūpadhammā dukkhasaccaṃ, tesamappavatti nirodhasaccaṃ, nirodhapajānanā samathavipassanā maggasaccanti evaṃ, catusaccayojanā veditabbā.

Taṇhāggahaṇena cettha māyāsāṭheyyamānātimānamadapamādapāpicchatāpāpamittatāahirikānottappādivasena sabbopi akusalapakkho netabbo. Tathā avijjāggahaṇenapi viparītamanasikārakodhupanāhamakkhapaḷāsaissāmacchariyasārambha dovacassatā bhavadiṭṭhivibhavadiṭṭhādivasena. Vuttavipariyāyena pana amāyāasāṭheyyādivasena, aviparītamanasikārādivasena ca sabbopi kusalapakkho netabbo. Tathā samathapakkhiyānaṃ saddhindriyādīnaṃ, vipassanāpakkhiyānañca aniccasaññādīnaṃ vasenāti ayaṃ taṇhāvijjāhi saṃkilesapakkhaṃ suttatthaṃ samathavipassanāhi ca vodānapakkhaṃ catusaccayojanamukhena nayanalakkhaṇassa nandiyāvaṭṭanayassa bhūmi. Vuttañhi ‘‘taṇhañca avijjampi ca, samathena vipassanāya yo netī’’tiādi.

Tipukkhalanayavaṇṇanā

Āghātādīnamakaraṇavacanena adosasiddhi, tathā pāṇātipātapharusavācāhi paṭivirativacanenāpi. Ānandādīnamakaraṇavacanena pana alobhasiddhi , tathā abrahmacariyato paṭivirativacanenāpi. Adinnādānādīhi pana paṭivirativacanena tadubhayasiddhi. ‘‘Tayidaṃ bhikkhave , tathāgato pajānātī’’tiādinā amohasiddhi. Iti tīhi akusalamūlehi gahitehi tappaṭipakkhato āghātādīnamakaraṇavacanena ca tīṇi kusalamūlāni siddhāniyeva honti. Tattha tīhi akusalamūlehi tividhaduccaritasaṃkilesamalavisamākusalasaññāvitakkapañcādivasena sabbopi akusalapakkho vitthāretabbo. Tathā tīhi kusalamūlehi tividhasucaritavodānasamakusalasaññāvitakkapaññāsaddhammasamādhi- vimokkhamukhavimokkhādivasena sabbopi kusalapakkho vibhāvetabbo.

Ettha cāyaṃ saccayojanā – lobho samudayasaccaṃ, sabbāni vā kusalākusalamūlāni, tehi pana nibbattā tesamadhiṭṭhānagocarabhūtā upādānakkhandhā dukkhasaccaṃ, tesamappavatti nirodhasaccaṃ, nirodhapajānanā vimokkhādikā maggasaccanti. Ayaṃ akusalamūlehi saṃkilesapakkhaṃ, kusalamūlehi ca vodānapakkhaṃ catusaccayojanamukhena nayanalakkhaṇassa tipukkhalanayassa bhūmi. Tathā hi vuttaṃ –

‘‘Yo akusale samūlehi,

Neti kusale ca kusalamūlehī’’tiādi. (netti. 4.18);

Sīhavikkīḷitanayavaṇṇanā

Āghātānandādīnamakaraṇa-vacanena satisiddhi. Micchājīvāpaṭivirativacanena vīriyasiddhi. Vīriyena hi kāmabyāpādavihiṃsāvitakke vinodeti, vīriyasādhanañca ājīvapārisuddhisīlanti. Pāṇātipātādīhi paṭivirativacanena satisiddhi. Satiyā hi sāvajjānavajjo diṭṭho hoti. Tattha ca ādīnavānisaṃse sallakkhetvā sāvajjaṃ pahāya anavajjaṃ samādāya vattati. Tathā hi sā ‘‘niyyātanapaccupaṭṭhānā’’ti vuccati. ‘‘Tayidaṃ bhikkhave, tathāgato pajānātī’’tiādinā samādhipaññāsiddhi. Paññavā hi yathābhūtāvabodho samāhito ca yathābhūtaṃ pajānātīti.

Tathā ‘‘nicco dhuvo’’tiādinā anicce ‘‘nicca’’nti vipallāso, ‘‘arogo paraṃ maraṇā, ekantasukhī attā, diṭṭhadhammanibbānappatto’’ti ca evamādīhi asukhe ‘‘sukha’’nti vipallāso. ‘‘Pañcahi kāmaguṇehi samappito’’tiādinā asubhe ‘‘subha’’nti vipallāso. Sabbeheva diṭṭhippakāsanapadehi anattani ‘‘attā’’ti vipallāsoti evamettha cattāro vipallāsā siddhā honti, tesaṃ paṭipakkhato cattāri satipaṭṭhānāni siddhāneva. Tattha catūhi yathāvuttehi indriyehi cattāro puggalā niddisitabbā. Kathaṃ duvidho hi taṇhācarito mudindriyo tikkhindriyoti, tathā diṭṭhicaritopi. Tesu paṭhamo asubhe ‘‘subha’’nti vipallatthadiṭṭhiko satibalena yathābhūtaṃ kāyasabhāvaṃ sallakkhetvā sammattaniyāmaṃ okkamati. Dutiyo asukhe ‘‘sukha’’nti vipallatthadiṭṭhiko ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā (ma. ni. 1.26; a. ni. 4.14; 6.58) vuttena vīriyasaṃvarasaṅkhātena vīriyabalena taṃ vipallāsaṃ vidhamati. Tatiyo anicce ‘‘nicca’’nti vipallatthadiṭṭhiko samādhibalena samāhitabhāvato saṅkhārānaṃ khaṇikabhāvaṃ yathābhūtaṃ paṭivijjhati. Catuttho santatisamūhakiccārammaṇaghanavicittattā phassādidhammapuñjamatte anattani ‘‘attā’’ti vipallatthadiṭṭhiko catukoṭikasuññatāmanasikārena taṃ micchābhinivesaṃ viddhaṃseti. Catūhi cettha vipallāsehi caturāsavoghayogaganthaagatitaṇhuppādupādānasattaviññāṇaṭṭhitiapariññādivasena sabbopi akusalapakkho netabbo. Tathā catūhi satipaṭṭhānehi catubbidhajhānavihārādhiṭṭhānasukhabhāgiyadhammaappamaññāsammappadhānaiddhipādādivasena sabbopi vodānapakkho netabbo.

Ettha cāyaṃ saccayojanā – subhasaññāsukhasaññāhi, catūhipi vā vipallāsehi samudayasaccaṃ, tesamadhiṭṭhānārammaṇabhūtā pañcupādānakkhandhā dukkhasaccaṃ, tesamappavatti nirodhasaccaṃ, nirodhapajānanā satipaṭṭhānādikā maggasaccanti. Ayaṃ vipallāsehi saṃkilesapakkhaṃ, saddhindriyādīhi vodānapakkhaṃ catusaccayojanamukhena nayanalakkhaṇassa sīhavikkīḷitanayassa bhūmi, yathāha ‘‘yo neti vipallāsehi, kilese indriyehi saddhamme’’tiādi (netti. 4.19).

Disālocanaaṅkusanayadvayavaṇṇanā

Iti tiṇṇaṃ atthanayānaṃ siddhiyā vohāranayadvayampi siddhameva hoti. Tathā hi atthanayattayadisābhūtadhammānaṃ samālocanameva disālocananayo. Tesaṃ samānayanameva aṅkusanayo. Tasmā yathāvuttanayena atthanayānaṃ disābhūtadhammasamālokananayanavasena tampi nayadvayaṃ yojetabbanti, tena vuttaṃ ‘‘veyyākaraṇesu hi ye, kusalākusalā’’tiādi (netti. 4.20). Ayaṃ pañcanayayojanā.

Pañcavidhanayavaṇṇanā niṭṭhitā.

Sāsanapaṭṭhānavaṇṇanā

Idaṃ pana suttaṃ soḷasavidhe sāsanapaṭṭhāne saṃkilesavāsanāsekkhabhāgiyaṃ taṇhādiṭṭhādisaṃkilesānaṃ sīlādipuññakiriyassa, asekkhasīlādikkhandhassa ca vibhattattā, saṃkilesavāsanānibbedhāsekkhabhāgiyameva vā yathāvuttatthānaṃ sekkhasīlakkhandhādikassa ca vibhattattā. Aṭṭhavīsatividhe pana sāsanapaṭṭhāne lokiyalokuttaraṃ sattadhammādhiṭṭhānaṃ ñāṇañeyyaṃ dassanabhāvanaṃ sakavacanaparavacanaṃ vissajjanīyāvissajjanīyaṃ kammavipākaṃ kusalākusalaṃ anuññātapaṭikkhittaṃ bhavo ca lokiyalokuttarādīnamatthānaṃ idha vibhattattāti. Ayaṃ sāsanapaṭṭhānayojanā.

Pakaraṇanayavaṇṇanā niṭṭhitā.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaṅginā sāṭṭhakathe piṭakattaye asaṅgāsaṃhīravisāradañāṇacārinā anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgaṇinā mahāveyyākaraṇena ñāṇābhivaṃsadhammasenāpatināmatherena mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma līnatthapakāsaniyā brahmajālasuttavaṇṇanāya līnatthavibhāvanā.

Brahmajālasuttavaṇṇanā niṭṭhitā.

Paṭhamo bhāgo niṭṭhito.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app