4. Soṇadaṇḍasuttavaṇṇanā

300. Evaṃ ambaṭṭhasuttaṃ saṃvaṇṇetvā idāni soṇadaṇḍasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, ambaṭṭhasuttassānantaraṃ saṅgītassa suttassa soṇadaṇḍasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… aṅgesūti soṇadaṇḍasutta’’nti āha. Sundarabhāvena sātisayāni aṅgāni etesamatthīti aṅgā. Taddhitapaccayassa atisayavisiṭṭhe atthitāatthe pavattito, padhānato rājakumārā, ruḷhivasena pana janapadoti vuttaṃ ‘‘aṅgā nāmā’’tiādi. Idhāpi adhippetā, na ambaṭṭhasutte eva. ‘‘Tadā kirā’’tiādi tassā cārikāya kāraṇavacanaṃ. Āgamane ādīnavaṃ dassetvā paṭikkhipanavasena āgantuṃ na dassanti, nānujānissantīti adhippāyo.

Nīlāsokakaṇikārakoviḷārakundarājarukkhādisammissatāya taṃ campakavanaṃ nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ, na campakarukkhānaññeva nīlādipañcavaṇṇakusumatāyāti vadanti, tathārūpāya pana dhātuyā campakarukkhāva nīlādipañcavaṇṇampi kusumaṃ pupphanti. Idānipi hi katthaci dese dissanti, evañca yathārutampi aṭṭhakathāvacanaṃ upapannaṃ hoti. Kusumagandhasugandheti vuttanayena sammissakānaṃ, suddhacampakānaṃ vā kusumānaṃ gandhehi sugandhe. Evaṃ pana vadanto na māpanakāleyeva tasmiṃ nagare campakarukkhā ussannā, atha kho aparabhāgepīti dasseti. Māpanakāle hi campakarukkhānamussannatāya taṃ nagaraṃ ‘‘campā’’ti nāmaṃ labhi. Issarattāti adhipatibhāvato. Senā etassa atthīti seniko, sveva seniyo. Bahubhāvavisiṭṭhā cettha atthitā taddhitapaccayena jotitāti vuttaṃ ‘‘mahatiyā senāya samannāgatattā’’ti. Sārasuvaṇṇasadisatāyāti uttamajātisuvaṇṇasadisatāya. Cūḷadukkhakkhandhasuttaṭṭhakathāyaṃ pana evaṃ vuttaṃ ‘‘seniyo’’ti tassa nāmaṃ, bimbīti attabhāvassa nāmaṃ vuccati, so tassa sārabhūto dassanīyo pāsādiko attabhāvasamiddhiyā bimbisāroti vuccatī’’ti (ma. ni. aṭṭha. 1.180).

301-2.Saṃhatāti sannipatanavasena saṅghaṭitā, sannipatitāti vuttaṃ hoti. Ekekissāya disāyāti ekekāya padesabhūtāya disāya. Pāḷiyaṃ brāhmaṇagahapatikānamadhippetattā ‘‘saṅghino’’ti vattabbe ‘‘saṅghī’’ti puthutte ekavacanaṃ vuttanti dasseti ‘‘etesa’’nti iminā. Evaṃ ācariyena (dī. ni. ṭī. 1.301, 302) vuttaṃ, saṅghīti pana dīghavasena bahuvacanampi dissati. Agaṇāti asamūhabhūtā agaṇabandhā, ‘‘agaṇanā’’tipi pāṭho, ayamevattho, saṅkhyātthassa ayuttattā. Na hi tesaṃ saṅkhyā atthīti. Idaṃ vuttaṃ hoti – pubbe antonagare agaṇāpi pacchā bahinagare gaṇaṃ bhūtā pattāti gaṇībhūtāti. Abhūtatabbhāve hi karāsabhūyoge a-kārassa ī-kārādeso, īpaccayo vā. Rājarājaññādīnaṃ daṇḍadharo purisova tato tato khattiyānaṃ tāyanato rakkhaṇato khattā niruttinayena. So hi yattha tehi pesito, tattha tesaṃ dosaṃ pariharanto yuttapattavasena pucchitamatthaṃ katheti. Tenāha ‘‘pucchitapañhe byākaraṇasamattho’’ti. Kulāpadesādinā mahatī mattā pamāṇametassāti mahāmatto.

Soṇadaṇḍaguṇakathāvaṇṇanā

303. Ekassa rañño āṇāpavattiṭṭhānāni rajjāni nāma, visiṭṭhāni rajjāni virajjāni, tāneva verajjāni, nānāvidhāni verajjāni tathā, tesu jātātiādinā tidhā taddhitanibbacanaṃ. Vicitrā hi taddhitavuttīti. Yaññānubhavanatthanti yassa kassaci yaññassa anubhavanatthaṃ. Teti nānāverajjakā brāhmaṇā. Tassāti soṇadaṇḍabrāhmaṇassa. Uttamabrāhmaṇoti abhijanasampattiyā, vittasampattiyā, vijjāsampattiyā ca uggatataro, uḷāro vā brāhmaṇo. Āvaṭṭanīmāyā vuttāva. Lābhamaccherena nippīḷitatāya asannipāto bhavissati.

Aṅgeti gameti attano phalaṃ ñāpeti, sayaṃ vā aṅgīyati gamīyati ñāyatīti aṅgaṃ, hetu. Tenāha ‘‘kāraṇenā’’ti. Lokadhammatānussaraṇena aparānipi kāraṇāni āhaṃsūti dassento ‘‘eva’’ntiādimāha.

Dvīhi pakkhehīti mātupakkhena, pitupakkhena cāti dvīhi ñātipakkhehi. ‘‘Ubhato sujāto’’ti hi etthakeyeva vutte yehi kehici dvīhi bhāgehi sujātattaṃ vijāneyya, sujātasaddo ca ‘‘sujāto cārudassano’’tiādīsu (ma. ni. 2.399) ārohasampattipariyāyopi hotīti jātivaseneva sujātattaṃ vibhāvetuṃ ‘‘mātito ca pitito cā’’ti vuttaṃ. Tenāha ‘‘bhoto mātā brāhmaṇī’’tiādi. Evanti vuttappakārena, mātupakkhato ca pitupakkhato ca paccekaṃ tividhena ñātiparivaṭṭenāti vuttaṃ hoti. ‘‘Saṃsuddhagahaṇiko’’ti imināpi ‘‘mātito ca pitito cā’’ti vuttamevatthaṃ samatthetīti āha ‘‘saṃsuddhā te mātugahaṇī’’ti, saṃsuddhāva anaññapurisasādhāraṇāti attho. Anorasaputtavasenāpi hi loke mātāpitusamaññā dissati, idha panassa orasaputtavaseneva icchitāti dassetuṃ ‘‘saṃsuddhagahaṇiko’’ti vuttaṃ. Gabbhaṃ gaṇhāti dhāretīti gahaṇī, tatiyāvaṭṭasaṅkhāto gabbhāsayasaññito mātukucchipadeso samavepākiniyāti samavipācaniyā. Etthāti mahāsudassanasutte. Yathābhuttamāhāraṃ vipācanavasena gaṇhāti na chaḍḍetīti gahaṇī, kammajatejodhātu, yā ‘‘udaraggī’’ti loke paññāyati.

Pitupitāti pituno pitā. Pitāmahoti āmaha-paccayena taddhitasiddhi. ‘‘Catuyuga’’ntiādīsu viya taṃ tadatthe yujjitabbato kālaviseso yugaṃ nāma. Etaṃ yugasaddena āyuppamāṇavacanaṃ abhilāpamattaṃ lokavohāravacanamattameva, adhippetatthato pana pitāmahoyeva pitāmahayugasaddena vutto tasseva padhānabhāvena adhippetattāti adhippāyo. Tato uddhanti pitāmahato upari. Tenāha ‘‘pubbapurisā’’ti, tadavasesā pubbakā cha purisāti attho. Purisaggahaṇañcettha ukkaṭṭhaniddesena katanti daṭṭhabbaṃ. Evañhi ‘‘mātito’’ti pāḷivacanaṃ samatthitaṃ hoti.

Tatrāyamaṭṭhakathāmuttakanayo – mātā ca pitā ca pitaro, pitūnaṃ pitaro pitāmahā, tesaṃ yugo dvando pitāmahayugo, tasmā, yāva sattamā pitāmahayugā pitāmahadvandāti attho veditabbo, evañca pitāmahaggahaṇeneva mātāmahopi gahito. Yugasaddo cettha ekaseso ‘‘yugo ca yugo ca yugo’’ti, ato tattha tattha ñātiparivaṭṭe pitāmahadvandaṃ gahitaṃ hotīti.

‘‘Yāva sattamā pitāmahayugā’’ti idaṃ kākāpekkhanamiva ubhayattha sambandhagatanti āha ‘‘eva’’ntiādi. Yāva sattamo puriso, tāva akkhitto anupakuṭṭho jātivādenāti sambandho. Akkhittoti appattakhepo. Anavakkhittoti saddhathālipākādīsu na chaḍḍito. Na upakuṭṭhoti na upakkosito. ‘‘Jātivādenā’’ti idaṃ hetumhi karaṇavacananti dassetuṃ ‘‘kena kāraṇenā’’tiādi vuttaṃ. Itipīti imināpi kāraṇena. Ettha ca ‘‘ubhato…pe… yugā’’ti etena brāhmaṇassa yonidosābhāvo dassito saṃsuddhagahaṇikabhāvakittanato, ‘‘akkhitto’’ti etena kiriyāparādhābhāvo. Kiriyāparādhena hi sattā khepaṃ pāpuṇanti. ‘‘Anupakuṭṭho’’ti etena ayuttasaṃsaggābhāvo. Ayuttasaṃsaggañhi paṭicca sattā akkosaṃ labhantīti.

Issaroti ādhipateyyasaṃvattaniyakammabalena īsanasīlo, sā panassa issaratā vibhavasampattipaccayā pākaṭā jātā, tasmā aḍḍhabhāvapariyāyena dassento ‘‘aḍḍhoti issaro’’ti āha. Mahantaṃ dhanamassa bhūmigataṃ, vehāsagatañcāti mahaddhano. Tassāti tassa tassa guṇassa, ayameva ca pāṭho adhunā dissati. Aguṇaṃyeva dassemāti anvayato tassa guṇaṃ vatvā byatirekato bhagavato anupasaṅkamanakāraṇaṃ aguṇameva dassema.

Adhikarūpoti visiṭṭharūpo uttamasarīro. Dassanaṃ arahatīti dassanīyoti āha ‘‘dassanayoggo’’ti. Pasādaṃ āvahatīti pāsādiko. Tenāha ‘‘pasādajananato’’ti. Pokkharasaddo idha sundaratthe, sarīratthe ca niruḷho. Vaṇṇassāti vaṇṇadhātuyā. Pakāsaniyena parisuddhanimittena vaṇṇasaddassa vaṇṇadhātuyaṃ pavattanato tannimittameva vaṇṇatā, sā ca vaṇṇanissitāti abhedavasena vuttaṃ ‘‘uttamena parisuddhena vaṇṇenā’’ti. Sarīraṃ pana sannivesavisiṭṭhaṃ karacaraṇagīvāsīsādisamudāyaṃ, tañca avayavabhūtena saṇṭhānanimittena gayhati, tasmā tannimittameva pokkharatāti vuttaṃ ‘‘sarīrasaṇṭhānasampattiyā’’ti, uttamāya sarīrasaṇṭhānasampattiyātipi yojetabbaṃ. Atthavasā hi liṅgavibhattivipariṇāmo. Sabbesu vaṇṇesu suvaṇṇavaṇṇova uttamoti āha ‘‘parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇena samannāgato’’ti. Tathā hi buddhā, cakkavattino ca suvaṇṇavaṇṇāva honti. Yasmā pana vacchasasaddo sarīrābhe pavattati, tasmā brahmavacchasīti uttamasarīrābho, suvaṇṇābho icceva attho. Imameva hi atthaṃ sandhāya ‘‘mahābrahmuno sarīrasadiseneva sarīrena samannāgato’’ti vuttaṃ, na brahmujugattataṃ. Okāsoti sabbaṅgapaccaṅgaṭṭhānaṃ. Ārohapariṇāhasampattiyā, avayavapāripūriyā ca dassanassa okāso na khuddakoti attho. Tenāha ‘‘sabbānevā’’tiādi.

Sīlanti yamaniyamalakkhaṇaṃ sīlaṃ, taṃ panassa rattaññutāya vuddhaṃ vaddhitanti visesato ‘‘vuddhasīlī’’ti vuttaṃ. Vuddhasīlenāti sabbadā sammāyogato vuddhena dhuvasīlena. Evañca katvā padattayampetaṃ adhippetatthato visiṭṭhaṃ hoti, saddatthamattaṃ pana sandhāya ‘‘idaṃ vuddhasīlīpadasseva vevacana’’nti vuttaṃ. Pañcasīlato paraṃ tattha sīlassa abhāvato, tesamajānanato ca ‘‘pañcasīlamattamevā’’ti āha.

Vācāya parimaṇḍalapadabyañjanatā eva sundarabhāvoti vuttaṃ ‘‘sundarā parimaṇḍalapadabyañjanā’’ti. Ṭhānakaraṇasampattiyā, sikkhāsampattiyā ca kassacipi anūnatāya parimaṇḍalapadāni byañjanāni akkharāni etissāti parimaṇḍalapadabyañjanā. Akkharameva hi taṃtadatthavācakabhāvena paricchinnaṃ padaṃ. Atha vā padameva atthassa byañjakattā byañjanaṃ, sithiladhanitādiakkharapāripūriyā ca padabyañjanassa parimaṇḍalatā, parimaṇḍalaṃ padabyañjanametissāti tathā. Apica pajjati attho etenāti padaṃ, nāmādi, yathādhippetamatthaṃ byañjetīti byañjanaṃ, vākyaṃ, tesaṃ paripuṇṇatāya parimaṇḍalapadabyañjanā. Atthaviññāpane sādhanatāya vācāva karaṇaṃ vākkaraṇanti tulyādhikaraṇataṃ dassetuṃ ‘‘udāharaṇaghoso’’ti vuttaṃ, vacībhedasaddoti attho. Tassa brāhmaṇassa, tena vā bhāsitabbassa atthassa guṇaparipuṇṇabhāvena pūre guṇehi paripuṇṇabhāve bhavāti porī. Puna pureti rājadhānīmahānagare. Bhavattāti saṃvaḍḍhattā. Sukhumālattanenāti sukhumālabhāvena, iminā tassā vācāya mudusaṇhattamāha. Apalibuddhāyāti pittasemhādīhi apariyonaddhāya, hetugabbhapadametaṃ. Tato eva hi yathāvuttadosābhāvoti. Ḍaṃsetvā viya ekadesakathanaṃ sandiṭṭhaṃ, saṇikaṃ cirāyitvā kathanaṃ vilambitaṃ, ‘‘sanniddhavilambitādī’’tipi pāṭho. Saddena ajanakaṃ vacinaṃ, mammakasaṅkhātaṃ vā ekakkharameva dvattikkhattumuccāraṇaṃ sanniddhaṃ. Ādisaddena dukkhalitānukaḍḍhitādīni saṅgaṇhāti. Eḷāgaḷenāti eḷāpaggharaṇena. ‘‘Eḷā gaḷantī’’ti vuttasseva dvidhā atthaṃ dassetuṃ ‘‘lālā vā paggharantī’’tiādi vuttaṃ. ‘‘Passe’ḷamūgaṃ uragaṃ dujivha’’ntiādīsu (jā. 1.7.49) viya hi eḷāsaddo lālāya, kheḷe ca pavattati. Kheḷaphusitānīti kheḷabindūni.

Tatrāyamaṭṭhakathāmuttakanayo – elanti doso vuccati ‘‘yā sā vācā nelā kaṇṇasukhā’’tiādīsu (dī. ni. 1.8, 194) viya. Duppaññā ca sadosameva kathaṃ kathentā elaṃ paggharāpenti, tasmā tesaṃ vācā elagaḷā nāma hoti, tabbiparītāyāti attho. ‘‘Ādimajjhapariyosānaṃ pākaṭaṃ katvā’’ti iminā tassā vācāya atthapāripūriṃ vadati. Viññāpanasaddena etassa sambandho.

Jarājiṇṇatāya jiṇṇoti khaṇḍiccapāliccādibhāvamāpādito. Vuddhimariyādappattoti vuddhiyā paricchedaṃ pariyantaṃ patto. Jātimahallakatāyāti upapattiyā mahallakabhāvena. Tenāha ‘‘cirakālappasuto’’ti. Addhasaddo addhānapariyāyo dīghakālavācako. Kittako pana soti āha ‘‘dve tayo rājaparivaṭṭe’’ti, dvinnaṃ tiṇṇaṃ rājūnaṃ rajjapasāsanapaṭipāṭiyoti attho. ‘‘Addhagato’’ti vatvāpi kataṃ vayogahaṇaṃ osānavayāpekkhanti vuttaṃ ‘‘pacchimavayaṃ sampatto’’ti. Pacchimo tatiyabhāgoti vassasatassa tidhā katesu bhāgesu tatiyo osānabhāgo. Paccekaṃ tettiṃsavassato ca adhikamāsapakkhādipi vibhajīyati, tasmā sattasaṭṭhime vasse yathārahaṃ labbhamānamāsapakkhadivasato paṭṭhāya pacchimavayo veditabbo. Ācariyasāriputtattherenapi hi imamevatthaṃ sandhāya ‘‘sattasaṭṭhivassato paṭṭhāya pacchimavayo koṭṭhāso’’ti (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) vuttaṃ. Itarathā hi ‘‘pacchimavayo nāma vassasatassa pacchimo tatiyabhāgo’’ti aṭṭhakathāvacanena virodho bhaveyyāti.

Evaṃ kevalajātivasena paṭhamavikappaṃ vatvā guṇamissakavasenapi dutiyavikappaṃ vadantena ‘‘apicā’’tiādi āraddhaṃ. Tattha nāyaṃ jiṇṇatā vayomattena, atha kho kulaparivaṭṭena purāṇatāti āha ‘‘jiṇṇoti porāṇo’’tiādi. Cirakālappavattakulanvayoti cirakālaṃ pavattakulaparivaṭṭo, tenāssa kulavasena uditoditabhāvamāha. ‘‘Vayoanuppatto’’ti iminā jātivuddhiyā vakkhamānattā, guṇavuddhiyā ca tato sātisayattā ‘‘vuddhoti sīlācārādiguṇavuddhiyā yutto’’ti vuttaṃ. Vakkhamānaṃ pati pārisesaggahaṇañhetaṃ. Tathā jātimahallakatāyapi teneva padena vakkhamānattā, vibhavamahattatāya ca anavasesitattā ‘‘mahallakoti vibhavamahantatāya samannāgato’’ti āha. Maggapaṭipannoti brāhmaṇānaṃ yuttapaṭipattivīthiṃ avokkamma caraṇavasena upagatoti atthaṃ dasseti ‘‘brāhmaṇāna’’ntiādinā. Jātivuddhabhāvamanuppatto, tampi antimavayaṃ pacchimavayameva anuppattoti sādhippāyayojanā. Iminā hi pacchimavayavasena jātivuddhabhāvaṃ dassetīti.

Buddhaguṇakathāvaṇṇanā

304. Tādisehi mahānubhāvehi saddhiṃ yugaggāhavasena ṭhapanampi na mādisānaṃ paṇḍitajātīnamanucchavikaṃ, kuto pana ukkaṃsavasena ṭhapananti idaṃ brāhmaṇassa na yuttarūpanti dassento ‘‘na kho pana meta’’ntiādimāha. Tattha yepi guṇā attano guṇehi sadisā, tepi guṇe uttaritareyeva maññamāno pakāsetīti sambandho. Sadisāti ca ekadesena sadisā. Na hi buddhānaṃ guṇehi sabbathā sadisā kecipi guṇā aññesu labbhanti. ‘‘Ko cāha’’ntiādi uttaritarākāradassanaṃ. Ahañca kīdiso nāma hutvā sadiso bhavissāmi, samaṇassa…pe… guṇā ca kīdisā nāma hutvā sadisā bhavissantīti sādhippāyayojanā. Keci navaṃ pāṭhaṃ karonti, ayameva mūlapāṭho yathā taṃ ambaṭṭhasutte ‘‘ko cāhaṃ bho gotama sācariyako, kā ca anuttarā vijjācaraṇasampadā’’ti. Itareti attano guṇehi asadise guṇe, ‘‘pakāsetī’’ti imināva sambandho. Ekantenevāti sadisaguṇānaṃ viya pasaṅgābhāvena.

Evaṃ niyāmento soṇadaṇḍo idaṃ atthajātaṃ dīpeti. Yathā hīti ettha hi-saddo kāraṇe. Tenāha ‘‘tasmā mayameva arahāmā’’ti. Gopadakanti gāviyā khuraṭṭhāne ṭhitaudakaṃ. Guṇeti sadisaguṇepi, pageva asadisaguṇe.

Saṭṭhikulasatasahassanti saṭṭhisahassādhikaṃ kulasatasahassaṃ. Dhammapadaṭṭhakathādīsu (dha. pa. aṭṭha. 16) pana katthaci bhagavato asītikulasahassatāvacanaṃ ekekapakkhameva sandhāyāti veditabbaṃ.

Sudhāmaṭṭhapokkharaṇiyoti sudhāya parikammakatā pokkharaṇiyo. Sattaratanānanti sattahi ratanehi. Pūrayoge hi karaṇatthe bahulaṃ chaṭṭhīvacanaṃ. Pāsādaniyūhādayoti uparipāsāde ṭhitatulāsīsādayo. ‘‘Sattaratanāna’’nti adhikāro, abhedepi bhedavohāro esa. Kulapariyāyenāti suddhodanamahārājassa asambhinnakhattiyakulānukkamena. Tesupīti catūsu nidhīsupi. Gahitaṃ gahitaṃ ṭhānaṃ pūratiyeva dhanena pākatikameva hoti, na ūnaṃ.

Bhaddakenāti sundarena. Pacchimavaye vuttanayena paṭhamavayo veditabbo. Mātāpitūnaṃ anicchāya pabbajjāva anādaro tena yutte atthe sāmivacananti vuttaṃ hoti. Etesanti mātāpitūnaṃ. Kanditvāti ‘‘kahaṃ piyaputtakā’’tiādinā paridevitvā.

Aparimāṇoyevāti ‘‘ettako eso’’ti kenaci paricchinditumasakkuṇeyyatāya aparicchinnoyeva. Dve veḷū adhokaṭimattakameva hontīti āha ‘‘dvinnaṃ veḷūnaṃ upari kaṭimattamevā’’ti. Pāramitānubhāvena brāhmaṇassa eva paññāyati, bhagavā pana tadā pakatippamāṇovāti dassetuṃ ‘‘paññāyamāno’’ti vuttamiva dissati, vīmaṃsitvā gahetabbaṃ. ‘‘Na hī’’tiādinā pāramitābaleneva evaṃ aparimāṇatā, na iddhibalenāti dassetī’’ti vadanti. Atuloti asadiso. ‘‘Dhammapade gāthamāhā’’ti katthaci pāṭho ayuttova. Na hi dhammapade ayaṃ gāthā dissati. Sudhāpiṇḍiyattherāpadānādīsu (apa. 1.10.sudhāpiṇḍiyattherāpadāna) panāyaṃ gāthā āgatā, sā ca kho aññavatthusmiṃ eva, na imasmiṃ vatthumhi, tasmā pāḷivasena saṅgītimanāruḷhā pakiṇṇakadesanāyevāyaṃ gāthāti daṭṭhabbaṃ.

Tattha te tādiseti pariyāyavacanametaṃ ‘‘appaṃ vassasataṃ āyu, idānetarahi vijjatī’’tiādīsu (bu. vaṃ. 27.21) viya, ‘‘etādise’’tipi paṭhanti, tadasundaraṃ apadānādīsu tathā adissanato. Kilesaparinibbānena parinibbute kutocipi abhaye te tādise pūjayato ettha idaṃ puññaṃ kenaci mahānubhāvena api saṅkhātuṃ na sakkāti attho.

Bāhantaranti dvinnaṃ bāhūnamantaraṃ. Dvādasa yojanasatānīti dvādasādhikāni yojanasatāni. Bahalantarenāti samantā sarīrapariṇāhappamāṇena. Puthulatoti vitthārato. Aṅgulipabbānīti ekekāni aṅgulipabbāni. Bhamukantaranti dvinnaṃ bhamukānamantaraṃ. Mukhaṃ vitthārato dviyojanasataṃ parimaṇḍalato visuṃ vuttattā. ‘‘Ediso bhagavā’’ti yā parehi vuttā kathā, tassā anurūpanti yathākathaṃ, iminā aññehi vuttaṃ bhagavato vaṇṇakathaṃ sutvā oloketukāmatāya āgatoti dasseti, yathākathanti vā kīdisaṃ. ‘‘Yathākathaṃ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasitthā’’tiādīsu (pārā. 194) viya hi pucchāyaṃ esa nipātasamudāyo, eko vā nipāto.

Gandhakuṭipariveṇeti gandhakuṭiyā pariveṇe, gandhakuṭito bahi pariveṇabbhantareti attho. Tatthāti mañcake. ‘‘Sīhaseyyaṃ kappesī’’ti yathā rāhu asurindo āyāmato, vitthārato, ubbedhato ca bhagavato rūpakāyassa paricchedaṃ gahetuṃ na sakkoti, tathā rūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharonto sīhaseyyaṃ kappesī’’ti (dī. ni. ṭī. 1.304) evaṃ ācariyena vuttaṃ, ‘‘tadetaṃ ‘na mayā asurinda adhomukhena pāramiyo pūritā, uddhaggameva katvā dānaṃ dinna’’nti aṭṭhakathāvacanena accantameva viruddhaṃ hoti. Etañhi gandhakuṭidvāravivaraṇādīsu viya pāramitānubhāvasiddhidassanaṃ, aññathā tadeva vacanaṃ vattabbaṃ bhaveyyā’’ti vadanti, vīmaṃsitvā sampaṭicchitabbaṃ. Adhomukhenāti osakkitavīriyataṃ sandhāya vuttaṃ, uddhaggamevāti anosakkitavīriyataṃ, ubbhakoṭikaṃ katvāti attho. Tadā rāhu upāsakabhāvaṃ paṭivedesīti āha ‘‘taṃ divasa’’ntiādi.

Kilesehi ārakattā ariyaṃ niruttinayena, atoyeva uttamatā parisuddhatāti vuttaṃ ‘‘uttamaṃ parisuddha’’nti. Anavajjaṭṭhena kusalaṃ, na sukhavipākaṭṭhena tassa arahatamasambhavato. Kusalasīlenāti anavajjeneva viddhastasavāsanakilesena sīlena. Evañca katvā padacatukkampetaṃ adhippetatthato visiṭṭhaṃ hoti, saddatthamattaṃ pana sandhāya ‘‘idamassa vevacana’’nti vuttaṃ.

Katthaci caturāsītipāṇasahassāni, katthaci aparimāṇāpi devamanussāti atthaṃ sandhāya ‘‘bhagavatoekekāya dhammadesanāyā’’tiādimāha. Mahāsamayasutta (dī. ni. 2.331 ādayo) maṅgalasutta- (khu. pā. 5.1 ādayo; su. ni. 261 ādayo) desanādīsu hi catuvīsatiyā ṭhānesu asaṅkhyeyyā aparimeyyā devamanussā maggaphalāmataṃ piviṃsu. Koṭisatasahassādiparimāṇenapi bahū eva, nidassanavasena panevaṃ vuttaṃ. Tasmā anuttarasikkhāpakabhāvena bhagavā bahūnaṃ ācariyo, tesaṃ ācariyabhūtānaṃ sāvakānamācariyabhāvena sāvakaveneyyānaṃ pācariyo. Bhagavatā hi dinnanaye ṭhatvā sāvakā veneyyaṃ vinenti, tasmā bhagavāva tesaṃ padhāno ācariyoti.

Vadantassādhippetova attho pamāṇaṃ, na lakkhaṇahārādivisayoti āha ‘‘brāhmaṇo panā’’tiādi. ‘‘Imassa vā pūtikāyassā’’ti pāṭhāvasāne peyyālaṃ katvā ‘‘kelanā paṭikelanā’’ti vuttaṃ. Ayañhi khuddakavatthuvibhaṅgapāḷi (vibha. 854) ‘‘bāhirānaṃ vā parikkhārānaṃ maṇḍanā’’tiādi peyyālavasena gayhati. Tattha imassa vā pūtikāyassāti imassa vā manussasarīrassa. Yathā hi tadahujātopi siṅgālo ‘‘jarasiṅgālo’’ tveva, ūruppamāṇāpi ca galocilatā ‘‘pūtilatā’’ tveva saṅkhyaṃ gacchati, evaṃ suvaṇṇavaṇṇopi manussasarīro ‘‘pūtikāyo’’ tveva, tassa maṇḍanāti attho. Kelanāti kīḷanā. ‘‘Kelāyanā’’tipi paṭhanti. Paṭikelanāti paṭikīḷanā. Capalassa bhāvo cāpalyaṃ, cāpallaṃ vā, yena samannāgato puggalo vassasatikopi samāno tadahujātadārako viya hoti, tassedamadhivacananti veditabbaṃ.

Apāpe pure karoti, na vā pāpaṃ pure karotīti apāpapurekkhāroti yuttāyuttasamāsena duvidhamatthaṃ dassetuṃ ‘‘apāpe navalokuttaradhamme’’tiādi vuttaṃ. Apāpeti ca pāpapaṭipakkhe, pāpavirahite vā. Brahmani seṭṭhe bhagavati bhavā tassa dhammadesanāvasena ariyāya jātiyā jātattā, brahmuno vā bhagavato apaccaṃ garukaraṇādinā, yathānusiṭṭhaṃ paṭipattiyā ca, brahmaṃ vā seṭṭhaṃ ariyamaggaṃ jānātīti brahmaññā, ariyasāvakasaṅkhātā pajā. Tenāha ‘‘sāriputtamoggallānā’’tiādi. Brāhmaṇapajāyāti bahitapāpapajāya. ‘‘Apāpapurekkhāro’’ti ettha ‘‘purekkhāro’’ti padamadhikāroti dasseti ‘‘etissāyaca pajāya purekkhāro’’ti iminā. Ca-saddo samuccayattho ‘‘na kevalaṃ apāpapurekkhāro eva, atha kho brahmaññāya ca pajāya sambandhabhūtāya purekkhāro’’ti. ‘‘Ayañhī’’tiādi adhippāyamattadassanaṃ. ‘‘Apāpapurekkhāro’’ti idaṃ ‘‘brahmaññāya pajāyā’’ti imināva sambandhitabbaṃ, na ca paccekamatthadīpakaṃ, pakatibrāhmaṇajātivasenapi cetassa attho veditabboti dassento ‘‘apicā’’tiādimāha. Ayuttasamāso cāyaṃ. Pāpanti pāpakammaṃ, ahitaṃ dukkhanti attho. Tassa sambandhipekkhattā kassā apāpapurekkhāroti pucchāya evamāhāti dassetuṃ ‘‘kassā’’tiādi vuttaṃ. ‘‘Attanā’’tiādi tadatthavivaraṇaṃ. Brāhmaṇapajāyāti brāhmaṇajātipajāya.

Rañjanti aṭṭaṃ bhajanti rājāno etenāti raṭṭhaṃ, ekassa rañño rajjabhūtakāsikosalādimahājanapadā. Janā pajjanti sukhajīvikaṃ pāpuṇanti etthāti janapado, ekassa rañño rajje ekekakoṭṭhāsabhūtā uttarapathadakkhiṇapathādikhuddakajanapadā. Tatthāti tathā āgatesu. Pucchāyāti attanā abhisaṅkhatāya pucchāya. Vissajjanāsampaṭicchaneti vissajjanāya attano ñāṇena sampaṭiggahaṇe. Kesañci upanissayasampattiṃ, ñāṇaparipākaṃ, cittācārañca ñatvā bhagavāva pucchāya ussāhaṃ janetvā vissajjetīti adhippāyo.

‘‘Tattha katamaṃ sākhalya’’ntiādi nikkhepakaṇḍapāḷi (dha. sa. 1350). Addhānadarathanti dīghamaggāgamanaparissamaṃ. Assāti bhagavato, mukhapadumanti sambandho. Bālātapasamphassanenevāti abhinavuggatasūriyaraṃsisamphassanena iva. Tathā hi sūriyo ‘‘padmabandhū’’ti loke pākaṭo, cando pana ‘‘kumudabandhū’’ti. Puṇṇacandassa siriyā samānā sirī etassāti puṇṇacandasassirikaṃ. Kathaṃ nikkujjitasadisatāti āha ‘‘sampattāyā’’tiādi. Ettha pana ‘‘ehi svāgatavādī’’ti iminā sukhasambhāsapubbakaṃ piyavāditaṃ dasseti, ‘‘sakhilo’’ti iminā saṇhavācataṃ, ‘‘sammodako’’ti iminā paṭisandhārakusalataṃ, ‘‘abbhākuṭiko’’ti iminā sabbattheva vippasannamukhataṃ, ‘‘uttānamukho’’ti iminā sukhasallāpataṃ, ‘‘pubbabhāsī’’ti iminā dhammānuggahassa okāsakaraṇena hitajjhāsayataṃ dassetīti veditabbaṃ.

Yatthakirāti ettha kira-saddo arucisūcane –

‘‘Khaṇavatthuparittattā, āpāthaṃ na vajanti ye;

Te dhammārammaṇā nāma, ye’saṃ rūpādayo kirā’’ti. –

Ādīsu (abhidhammāvatāra-aṭṭhakathāyaṃ ārammaṇavibhāge chaṭṭhaanucchede – 77) viya, tena bhagavatā adhivutthapadese na devatānubhāvena manussānaṃ anupaddavatā, atha kho buddhānubhāvenāti dasseti. Buddhānubhāveneva hi tā ārakkhaṃ gaṇhanti. Paṃsupisācakādayoti paṃsunissitapisācakādayo . Ādisaddena bhūtarakkhasādīnaṃ gahaṇaṃ. Idāni buddhānubhāvameva pākaṭaṃ katvā dassetuṃ ‘‘apicā’’tiādi vuttaṃ.

Anusāsitabbo saṅgho nāma sabbopi veneyyajanasamūho. Sayaṃ uppādito saṅgho nāma nibbattitaariyapuggalasamūho. ‘‘Tādiso’’ti iminā ‘‘sayaṃ vā uppādito’’ti vuttavikappo eva paccāmaṭṭho anantarassa vidhi paṭisedhovāti katvā, tasmā ‘‘purimapadasseva vā’’ti vikappantaragahaṇanti ācariyena (dī. ni. ṭī. 1.304) vuttaṃ. Tatrāyamadhippāyo – kāmaṃ ‘‘gaṇī’’ti idaṃ ‘‘saṅghī’’ti padasseva vevacanaṃ, atthamattaṃ pana dassetuṃ yathāvuttavikappadvaye dutiyavikappameva paccāmasitvā ‘‘tādisovassa gaṇo atthī’’ti vuttattā avasiṭṭhassapi paṭhamavikappassa saṅgahaṇatthaṃ ‘‘purimapadasseva vā vevacanameta’’nti vuttanti. Evampi vadanti – dhammasenāpatittherādīnaṃ paccekagaṇīnaṃ gaṇaṃ, suttantikādigaṇaṃ vā sandhāya ‘‘tādiso’’tiādi vuttaṃ. Tatthāpi hi sabbova bhikkhugaṇo anusāsitabbo nāma, nibbattitaariyagaṇo pana sayaṃ uppādito nāma, tasmā ‘‘tādiso’’ti iminā vikappadvayassāpi paccāmasanaṃ upapannaṃ hoti. Evaṃ padadvayassa visesatthataṃ dassetvā sabbathā samānatthataṃ dassetuṃ ‘‘purimapadassevā’’tiādi vuttanti. Pūraṇamakkhaliādīnaṃ bahūnaṃ titthakarānaṃ, niddhāraṇe cetaṃ sāmivacanaṃ. Acelakādimattakenapi kāraṇenāti niccoḷatādimattakenapi appicchasantuṭṭhatādisamāropanalakkhaṇena kāraṇena.

Navakāti abhinavā. Pāhunakāti paheṇakaṃ paṭiggaṇhitumanucchavikā, etena duvidhesu āgantukesu puretaramāgatavasena idha atithino, na bhojanavelāyamāgatavasena abbhāgatāti dasseti. Pariyāpuṇāmīti paricchindituṃ jānāmi, dhātvatthamattaṃ pana dassetuṃ ‘‘jānāmī’’ti vuttaṃ.

Kappampīti āyukappampi, bhaṇeyya ceti sambandho. Ciraṃ cirakāle kappo khīyetha, dīghamantare dīghakālantarepi tathāgatassa vaṇṇo na khīyethāti yojanā. ‘‘Cira’’nti cettha vattabbepi chandahānibhayā rassatthaṃ niggahitalopo, atidīghakālaṃ vā sandhāya ‘‘ciradīghamantare’’ti vuttaṃ, ubhayattha sambandhitabbametaṃ, kiriyārahādiyoge viya ca antarayoge adhikakkharapādo anupavajjo, ayañca gāthā abhūtaparikappanāvasena aṭṭhakathāsu (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; bu. vaṃ. aṭṭha. 4.4; cariyā. aṭṭha. nidānakathā, pakiṇṇakakathā; apa. aṭṭha. 2.7.20) vuttā tathā bhāsamānassa abhāvato.

305.Nanti ācariyaṃ. Alaṃ-saddo idha arahattho ‘‘alameva nibbinditu’’ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.134, 143) viyāti āha ‘‘yuttamevā’’ti. Puṭena netvā asitabbato paribhuñjitabbato puṭosaṃ vuccati pātheyyaṃ. Itthambhūtalakkhaṇe karaṇavacanaṃ dasseti ‘‘taṃ gahetvā’’ti iminā. Pāḷiyaṃ puṭaṃsenapi kulaputtenāti sambandhaṃ dassetuṃ ‘‘tena puṭaṃsenā’’ti vuttaṃ. ‘‘Aṃsenā’’tiādi adhippāyamattadassanaṃ, vahantena kulaputtena upasaṅkamituṃ alamevāti attho.

Soṇadaṇḍaparivitakkavaṇṇanā

306-7. Na idha tiro-saddo ‘‘tirokuḍḍe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā’’tiādīsu (pāci. 825) viya bahiatthoti āha ‘‘antovanasaṇḍe gatassā’’ti. Tattha vihāropi vanasaṇḍapariyāpannoti dasseti ‘‘vihārabbhantaraṃ paviṭṭhassā’’ti iminā. Ete añjaliṃ paṇāmetvā nisinnā micchādiṭṭhivasena ubhatopakkhikā, ‘‘itare pana sammādiṭṭhivasena ekatopakkhikā’’ti atthato āpanno hoti. Daliddattā, ñātipārijuññādinā jiṇṇattā ca nāmagottavasena apākaṭā hutvā pākaṭā bhavitukāmā evamakaṃsūti adhippāyo. Kerāṭikāti saṭhā. Tatthāti dvīsu janesu. Tatoti vissāsato, dānato vā.

Brāhmaṇapaññattivaṇṇanā

309. Anonatakāyavasena thaddhagatto, na mānavasena. Tena pāḷiyaṃ vakkhati ‘‘abbhunnāmetvā’’ti. Cetovitakkaṃ sandhāya cittasīsena ‘‘cittaṃ aññāsī’’ti vuttaṃ. Vighātanti cittadukkhaṃ.

311.Sakasamayeti brāhmaṇaladdhiyaṃ. Mīyamānoti mariyamāno. Diṭṭhisañjānanenevāti attano laddhisañjānaneneva. Sujanti homadabbiṃ, nibbacanaṃ vuttameva. Gaṇhantesūti juhanatthaṃ gaṇhanakesu, iruvijjesūti attho. Iruvedavasena homakaraṇato hi yaññayajakā ‘‘iruvijjā’’ti vuccanti. Paṭhamo vāti tattha sannipatitesu sujākiriyāyaṃ sabbapadhāno vā. Dutiyovāti tadanantariko vā. ‘‘Suja’’nti idaṃ karaṇatthe upayogavacananti āha ‘‘sujāyā’’ti. Aggihuttamukhatāya yaññassa yaññe diyyamānaṃ sujāmukhena diyyati. Vuttañca ‘‘aggihuttamukhā yaññā, sāvittī chandaso mukha’’nti (ma. ni. 2.400). Tasmā ‘‘diyyamāna’’nti ayaṃ pāṭhaseso viññāyatīti ācariyena (dī. ni. ṭī. 1.311) vuttaṃ. Apica sujāya diyyamānaṃ sujanti taddhitavasena atthaṃ dassetuṃ evamāha. Porāṇāti aṭṭhakathācariyā. Purimavāde cettha dānavasena paṭhamo vā dutiyo vā, pacchimavāde ādānavasenāti ayametesaṃ viseso. Visesatoti vijjācaraṇavisesato, na brāhmaṇehi icchitavijjācaraṇamattato. Uttamabrāhmaṇassāti anuttaradakkhiṇeyyatāya ukkaṭṭhabrāhmaṇassa. Yathādhippetassa hi vijjācaraṇavisesadīpakassa ‘‘katamaṃ pana taṃ brāhmaṇasīlaṃ, katamā sā paññā’’tiādivacanassa okāsakaraṇatthameva ‘‘imesaṃ pana brāhmaṇa pañcannaṃ aṅgāna’’ntiādivacanaṃ bhagavā avoca, tasmā padhānavacanānurūpamanusandhiṃ dassetuṃ ‘‘bhagavā panā’’tiādi vuttanti daṭṭhabbaṃ.

313.Apavadatīti vaṇṇādīni apanetvā vadati, atthamattaṃ pana dassetuṃ ‘‘paṭikkhipatī’’ti vuttaṃ. Idanti ‘‘mā bhavaṃ soṇadaṇḍo evaṃ avacā’’tiādivacanaṃ. Brāhmaṇasamayanti brāhmaṇasiddhantaṃ. Mā bhindīti mā vināsesi.

316. Samoyeva hutvā samoti samasamo, sabbathā samoti attho. Pariyāyadvayañhi atisayatthadīpakaṃ yathā ‘‘dukkhadukkhaṃ, rūparūpa’’nti. Ekadesamattato pana aṅgakena māṇavena tesaṃ samabhāvato taṃ nivattento ‘‘ṭhapetvā ekadesamatta’’ntiādimāha. Kulakoṭiparidīpananti kulassa ādiparidīpanaṃ. Yasmā attano bhaginiyā…pe… na jānissati, tasmā na tassa mātāpitumattaṃ sandhāya vadati, kulakoṭiparidīpanaṃ pana sandhāya vadatīti adhippāyo. ‘‘Atthabhañjanaka’’nti iminā kammapathapattaṃ vadati. Guṇeti yathāvutte pañcasīle. Athāpi siyāti yadipi tumhākaṃ evaṃ parivitakko siyā, bhinnasīlassāpi puna pakatisīle ṭhitassa brāhmaṇabhāvaṃ vaṇṇādayo sādhentīti evaṃ siyāti attho. ‘‘Sādhetī’’ti pāṭhe ‘‘vaṇṇo’’ti kattā ācariyena (dī. ni. ṭī. 1.316) ajjhāhaṭo, nidassanañcetaṃ. Mantajātīsupi hi eseva nayo. Sīlamevāti puna pakatibhūtaṃ sīlameva brāhmaṇabhāvaṃ sādhessati, kasmāti ce ‘‘tasmiṃ hi…pe… vaṇṇādayo’’ti. Tattha sammohamattaṃ vaṇṇādayoti vaṇṇamantajātiyo brāhmaṇabhāvassa aṅganti sammohamattametaṃ, asamavekkhitvā kathitamidaṃ.

Sīlapaññākathāvaṇṇanā

317.Kathitobrāhmaṇena pañhoti ‘‘sīlavā ca hotī’’tiādinā dvinnameva aṅgānaṃ vasena yathāpucchito pañho yāthāvato vissajjito. Etthāti yathāvissajjite atthe, aṅgadvaye vā. Tassāti soṇadaṇḍassa. Yadi ekamaṅgaṃ ṭhapeyya, atha patiṭṭhātuṃ na sakkuṇeyya. Yadi pana na ṭhapeyya, atha sakkuṇeyya, kiṃ panesa tathā sakkhissati nu kho, noti vīmaṃsanatthameva evamāha, na tu ekassa aṅgassa ṭhapanīyattāti vuttaṃ hoti. Tathā cāha ‘‘evametaṃ brāhmaṇā’’tiādi. Dhovitattāva parisujjhananti āha ‘‘sīlaparisuddhā’’ti, sīlasampattiyā sabbaso suddhā anupakkiliṭṭhāti attho. Kuto dussīle paññā asamāhitattā tassa. Kuto vā paññārahite jaḷe eḷamūge sīlaṃ sīlavibhāgassa, sīlaparisodhanūpāyassa ca ajānanato. Eḷā mukhe gaḷati yassāti eḷamūgo kha-kārassa ga-kāraṃ katvā, elamukho, elamūko vā. Iti bahudhā pāṭhoti bhayabheravasuttaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.48) vutto. Pakaṭṭhaṃ ukkaṭṭhaṃ ñāṇaṃ paññāṇanti katvā pākatikaṃ ñāṇaṃ nivattetuṃ ‘‘paññāṇa’’nti vuttaṃ. Vipassanādiñāṇañhi idhādhippetaṃ, tadetaṃ pakārehi jānanato paññāvāti āha ‘‘paññāyevā’’ti.

Catupārisuddhisīlenadhotāti samādhipadaṭṭhānena catupārisuddhisīlena sakalasaṃkilesamalavisuddhiyā dhovitā visuddhā. Tenāha ‘‘kathaṃ panā’’tiādi. Tattha dhovatīti sujjhati. Saṭṭhiasītivassānīti saṭṭhivassāni vā asītivassāni vā. Maraṇakālepi, pageva aññasmiṃ kāle. Mahāsaṭṭhivassatthero viyāti saṭṭhivassamahāthero viya. Vedanāpariggahamattampīti ettha vedanāpariggaho nāma yathāuppannaṃ vedanaṃ sabhāvasarasato upadhāretvā puna padaṭṭhānato ‘‘ayaṃ vedanā phassaṃ paṭicca uppajjati, so ca phasso anicco dukkho vipariṇāmadhammo’’ti lakkhaṇattayaṃ āropetvā pavattitavipassanā. Evaṃ passantena hi sukhena sakkā sā vedanā adhivāsetuṃ ‘‘vedanā eva vedayatī’’ti. Vedanaṃ vikkhambhetvāti yathāuppannaṃ dukkhavedanaṃ anuvattitvā vipassanaṃ ārabhitvā vīthipaṭipannāya vipassanāya taṃ vinodetvā. Saṃsumārapatitenāti kumbhīlena viya bhūmiyaṃ urena nipajjamānena. ‘‘Nāha’’ntiādiṃ tathā sīlarakkhaṇameva dukkaranti katvā vadati. Sīle patiṭṭhitassa hi arahattaṃ hatthagataṃyeva. Yathāha ‘‘sīle patiṭṭhāya…pe… vijaṭaye jaṭa’’nti (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 2.9) catūsu puggalesu ugghāṭitaññuno evāyaṃ visayoti āha ‘‘ugghāṭitaññutāyā’’ti. Paññāya sīlaṃ dhovitvāti sīlaṃ ādimajjhapariyosānesu akhaṇḍādibhāvāpādanena paññāya suvisodhitaṃ katvā. Santatimahāmattavatthu dhammapade (dha. pa. aṭṭha. 2.santimahāmattavatthu).

318.‘‘Kasmā āhā’’ti uparidesanāya kāraṇaṃ pucchati. Lajjā nāma ‘‘sīlassa ca jātiyā ca guṇadosappakāsanena samaṇena gotamena pucchitapañhaṃ vissajjesī’’ti parisāya paññātatā, sā tathā vissajjitumasamatthatāya bhijjissatīti attho, paṭhamaṃ alajjamānopi idāni lajjissāmīti vuttaṃ hoti. Paramanti pamāṇaṃ. ‘‘Ettakaparamā maya’’nti padānaṃ tulyādhikaraṇataṃ dassetuṃ ‘‘te maya’’nti vuttaṃ. Idaṃ vuttaṃ hoti – ‘‘sīlapaññāṇa’’nti vacanameva amhākaṃ paramaṃ, tadatthabhūtāni pañcasīlāni, vedattayavibhāvanaṃ paññañca lakkhaṇādito niddhāretvā jānanaṃ natthi, kevalaṃ tattha vacīparamāva mayanti. Ayaṃ panettha aṭṭhakathāmuttakanayo – ettakaparamāti ettakaukkaṃsakoṭikā, paṭhamaṃ pañhāvissajjanāva amhākaṃ ukkaṃsakoṭīti attho. Tenāha ‘‘mayā sakasamayavasena pañho vissajjito’’ti. Paranti atirekaṃ. Bhāsitassāti vacanassa saddassa.

Ayaṃ pana visesoti sīlaniddese niyyātanamattaṃ apekkhitvā vuttaṃ. Tenāha ‘‘sīlamicceva niyyātita’’nti. Sāmaññaphalasutte (dī. ni. 1.150) hi sīlaṃ niyyātetvāpi puna sāmaññaphalamicceva niyyātitaṃ. Sabbesampi mahaggatacittānaṃ ñāṇasampayuttattā, jhānānañca taṃ sampayogato ‘‘atthato paññāsampadā’’ti vuttaṃ. Paññāniddese hi jhānapaññaṃ adhiṭṭhānaṃ katvā paṭhamaṃ vipassanāpaññā niyyātitā. Tenāha ‘‘vipassanāpaññāyā’’tiādi.

Soṇadaṇḍaupāsakattapaṭivedanākathāvaṇṇanā

321.Daharo yuvāti ettha daharavacanena paṭhamayobbanabhāvaṃ dasseti. Paṭhamayobbanakālagato hi ‘‘daharo’’ti vuccati. Puttassa putto nattā nāma. Nappahotīti na sampajjati, puttanattappamāṇopi na hotīti attho. ‘‘Āsanā me taṃ vuṭṭhāna’’nti etassa atthāpattiṃ dassetuṃ ‘‘mama agāravenā’’tiādi vuttaṃ. Etanti añjalipaggahaṇaṃ. Ayañhi yathā tathā attano mahājanassa sambhāvanaṃ uppādetvā kohaññena pare vimhāpetvā lābhuppādanaṃ nijigīsanto vicarati, tasmāssa ativiya kuhakabhāvaṃ dassento ‘‘iminā kirā’’tiādiṃ vadati . Agāravaṃ nāma natthīti agāravavacanaṃ nāma natthi, nāyaṃ bhagavati agāravena ‘‘ahañceva kho panā’’tiādimāha, atha kho attano lābhaparihānibhayenevāti vuttaṃ hoti.

322.Taṅkhaṇānurūpāyāti yādisī tadā tassa ajjhāsayappavatti, tadanurūpāyāti majjhepadalopena attho. Tadā tassa vivaṭṭasannissitassa tādisassa ñāṇaparipākassa abhāvato kevalaṃ abbhudayasannissito eva attho dassitoti āha ‘‘diṭṭhadhammikasamparāyikaṃ atthaṃ sandassetvā’’ti, paccakkhato vibhāvetvāti attho. Kusale dhammeti tebhūmake kusaladhamme, ayamettha nippariyāyato attho. Pariyāyato pana ‘‘catubhūmake’’tipi vattuṃ vaṭṭati lokuttarakusalassapi āyatiṃ labbhamānattā. Tathā hi vakkhati ‘‘āyatiṃ nibbānatthāya, vāsanābhāgiyāya vā’’ti. Tatthāti kusale dhamme yathāsamādapite. Nanti soṇadaṇḍabrāhmaṇaṃ. Samuttejetvāti sammadeva uparūpari nisānetvā puññakiriyāya tikkhavisadabhāvamāpādetvā. Taṃ pana atthato tattha ussāhajananameva hotīti āha ‘‘saussāhaṃ katvā’’ti. Tāya ca saussāhatāyāti evaṃ puññakiriyāya saussāhatā niyamato diṭṭhadhammikādiatthasampādanīti yathāvuttāya saussāhatāya ca sampahaṃsetvāti sambandho. Aññehi ca vijjamānaguṇehīti evarūpā te guṇasamaṅgitā ca ekantena diṭṭhadhammikādiatthanipphādanīti tasmiṃ vijjamānehi, aññehi ca guṇehi sampahaṃsetvā sammadeva haṭṭhatuṭṭhabhāvamāpādetvāti attho.

Yadi bhagavā dhammaratanavassaṃ vassi, atha kasmā so visesaṃ nādhigacchīti codanaṃ sodhetuṃ ‘‘brāhmaṇo panā’’tiādi vuttaṃ. Kuhakatāyāti vuttanayena kohaññakattā, iminā payogasampattiabhāvaṃ dasseti. Yajjevaṃ kasmā bhagavā tassa tathā dhammaratanavassaṃ vassīti paṭicodanampi sodhento ‘‘kevalamassā’’tiādimāha. Tattha kevalanti nibbedhāsekkhabhāgiyena asammissaṃ. Nibbānatthāyāti nibbānādhigamatthāya, parinibbānatthāya vā. Āyatiṃ visesādhigamanūpāyabhūtā puññakiriyāsu paricayasaṅkhātā vāsanā eva bhāgo, tasmiṃ upāyabhāvena pavattāti vāsanābhāgiyā. Na hi bhagavato niratthakā catuppadikagāthāmattāpi dhammadesanā atthi. Tenāha ‘‘sabbā purimapacchimakathā’’ti. Ādito cettha pabhuti yāva brāhmaṇassa vissajjanāpariyosānaṃ, tāva purimakathā, bhagavato pana sīlapaññāvissajjanā pacchimakathā. Brāhmaṇena vuttāpi hi buddhaguṇādipaṭisaññuttā kathā āyatiṃ nibbānatthāya vāsanābhāgiyā evāti. Sesaṃ suviññeyyameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā soṇadaṇḍasuttavaṇṇanāya līnatthapakāsanā.

Soṇadaṇḍasuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app