13. Tevijjasuttavaṇṇanā

518. Evaṃ lohiccasuttaṃ saṃvaṇṇetvā idāni tevijjasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, lohiccasuttassānantaraṃ saṅgītassa suttassa tevijjasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… kosalesūti tevijjasutta’’nti āha. Nāmanti nāmamattaṃ. Disāvācīsaddato payujjamāno enasaddo aduratthe icchito, tappayogena ca pañcamiyatthe sāmivacanaṃ, tasmā ‘‘uttarenā’’ti padena adūratthajotanaṃ, pañcamiyatthe ca sāmivacanaṃ dassetuṃ ‘‘manasākaṭato avidūre uttarapasse’’ti vuttaṃ. ‘‘Disāvācīsaddato pañcamīvacanassa adūratthajotanato adūratthaṃ dassetuṃ enasaddena evaṃ vutta’’nti keci, sattamiyatthe cetaṃ tatiyāvacanaṃ ‘‘pubbena gāmaṃ ramaṇīya’’ntiādīsu viya. ‘‘Akkharacintakā pana ena-saddayoge avadhivācini pade upayogavacanaṃ icchanti, attho pana sāmivaseneva icchito, tasmā idha sāmivacanavaseneva vutta’’nti (dī. ni. ṭī. 1.518) ayaṃ ācariyamati. Taruṇaambarukkhasaṇḍeti taruṇambarukkhasamūhe. Rukkhasamudāyassa hi vanasamaññā.

519.Kulacārittādisampattiyāti ettha ādisaddena mantajjhenābhirūpatādisampattiṃ saṅgaṇhāti. Tattha tatthāti tasmiṃ tasmiṃ dese, kule vā. Te nivāsaṭṭhānena visesento ‘‘tatthā’’tiādimāha. Mantasajjhāyakaraṇatthanti āthabbaṇamantānaṃ sajjhāyakaraṇatthaṃ. Tena vuttaṃ ‘‘aññesaṃ bahūnaṃ pavesanaṃ nivāretvā’’ti. Nadītīreti aciravatiyā nadiyā tīre.

Maggāmaggakathāvaṇṇanā

520.Jaṅghacāranti caṅkamena, ito cito ca vicaraṇaṃ. So hi jaṅghāsu kilamathavinodanatthaṃ caraṇato ‘‘jaṅghavihāro, jaṅghacāro’’ti ca vutto. Tenāha pāḷiyaṃ ‘‘anucaṅkamantānaṃ anuvicarantāna’’nti. Cuṇṇamattikādi nhānīyasambhāro. Tena vuttanti ubhosupi anucaṅkamanānuvicaraṇānaṃ labbhanato evaṃ vuttaṃ. Maggo cettha brahmalokagamanūpāyapaṭipadābhūto ujumaggo. Icchitaṭṭhānaṃ ujukaṃ maggati upagacchati etenāti hi maggo, tadañño amaggo, a-saddo vā vuddhiattho daṭṭhabbo. Tathā hi ‘‘katamaṃ nu kho’’tiādinā maggameva dasseti. Paṭipadanti brahmalokagāmimaggassa pubbabhāgapaṭipadaṃ.

Añjasāyanoti ujumaggassa vevacanaṃ pariyāyadvayassa atirekatthadīpanato yathā ‘‘padaṭṭhāna’’nti. Dutiyavikappe añjasasaddo ujukapariyāyo. Niyyātīti niyyāniyo, so eva niyyānikoti dasseti ‘‘niyyāyanto’’ti iminā. Niyyāniko niyyātīti ca ekantaniyyānaṃ vuttaṃ, gacchanto hutvā gacchatīti attho. Kasmā maggo ‘‘niyyātī’’ti vutto, nanvesa gamane abyāpāroti? Saccaṃ. Yasmā panassa niyyātu-puggalavasena niyyānabhāvo labbhati, tasmā niyyāyantapuggalassa yoniso paṭipajjanavasena niyyāyanto maggo ‘‘niyyātī’’ti vutto. Karotīti attano santāne uppādeti. Tathā uppādentoyeva hi taṃ paṭipajjati nāma. Saha byeti vattatīti sahabyo, sahavattanako, tassa bhāvo sahabyatāti vuttaṃ ‘‘sahabhāvāyā’’ti. Sahabhāvoti ca salokatā, samīpatā vā veditabbā. Tathā cāha ‘‘ekaṭṭhāne pātubhāvāyā’’ti. Sakamevāti attano ācariyena pokkharasātinā kathitameva. Thometvāti ‘‘ayameva ujumaggo ayamañjasāyano’’tiādinā pasaṃsitvā. Tathā paggaṇhitvā. Bhāradvājopi sakameva attano ācariyena tārukkhena kathitameva ācariyavādaṃ thometvā paggaṇhitvā vicaratīti yojanā. Tena vuttanti yathā tathā vā abhiniviṭṭhabhāvena pāḷiyaṃ vuttaṃ.

521-522.Aniyyānikāvāti appāṭihārikāva, aññamaññassa vāde dosaṃ dassetvā aviparītatthadassanatthaṃ uttararahitā evāti attho. Tulanti mānapatthatulaṃ. Aññamaññavādassa āditova viruddhaggahaṇaṃ viggaho, sveva vivadanavasena aparāparaṃ uppanno vivādoti āha ‘‘pubbuppattiko’’tiādi. Duvidhopi esoti viggaho, vivādoti dvidhā vuttopi eso virodho. Nānāācariyānaṃ vādatoti nānārucikānaṃ ācariyānaṃ vādabhāvato. Nānāvādo nānāvidho vādoti katvā, adhunā pana ‘‘nānāācariyānaṃ vādo nānāvādo’’ti pāṭho.

523.Ekassāpīti tumhesu dvīsu ekassāpi. Ekasminti sakavādaparavādesu ekasmimpi. Saṃsayo natthīti ‘‘maggo nu kho, na maggo’’ti vicikicchā natthi, añjasānañjasābhāve pana saṃsayo. Tena vuttaṃ ‘‘esa kirā’’tiādi evaṃ satīti yadi sabbattha maggasaññino, evaṃ sati ‘‘kismiṃ vo viggaho’’ti bhagavā pucchati. Itisaddena cettha ādyatthena vivādo, nānāvādo ca saṅgahito.

524. ‘‘Icchitaṭṭhānaṃ ujukaṃ maggati upagacchati etenāti maggo, ujumaggo. Tadañño amaggo, a-saddo vā vuddhiattho daṭṭhabbo’’ti heṭṭhā vuttovāyamattho. Anujumaggeti etthāpi a-saddo vuddhiattho ca yujjati. Tameva vatthunti sabbesampi brāhmaṇānaṃ maggassa maggabhāvasaṅkhātaṃ, sakamaggassa ujumaggabhāvasaṅkhātañca vatthuṃ. Sabbe teti sabbe te nānāācariyehi vuttamaggā, ye pāḷiyaṃ ‘‘addhariyā brāhmaṇā’’tiādinā vuttā. Ayamettha pāḷiattho – addharo nāma yaññaviseso, tadupayogibhāvato addhariyāni vuccanti yajūni, tāni sajjhāyantīti addhariyā, yajuvedino. Tittirinā nāma isinā katā mantāti tittirā, te sajjhāyantīti tittiriyā, yajuvedino eva. Yajuvedasākhā hesā, yadidaṃ tittiranti. Chando vuccati visesato sāmavedo, taṃ sarena kāyantīti chandokā, sāmavedino. ‘‘Chandogā’’tipi tatiyakkharena paṭhanti, so evattho. Bahavo iriyo thomanā etthāti bavhāri, iruvedo, taṃ adhīyantīti bavhārijjhā.

Bahūnīti etthāyaṃ upamāsaṃsandanā – yathā te nānāmaggā ekaṃsato tassa gāmassa vā nigamassa vā pavesāya honti, evaṃ brāhmaṇehi paññāpiyamānāpi nānāmaggā ekaṃsato brahmalokūpagamanāya brahmunā sahabyatāya hontīti.

525.Paṭijānitvā pacchā niggayhamānā avajānantīti pubbe niddosataṃ sallakkhamānā paṭijānitvā pacchā sadosabhāvena niggayhamānā ‘‘netaṃ mama vacana’’nti avajānanti, na paṭijānantīti attho.

527-529.Tetevijjāti tevijjakā te brāhmaṇā. Evasaddena ñāpito attho idha natthīti va-kāro gahito, so ca anatthakovāti dasseti ‘‘āgamasandhimatta’’nti iminā, vaṇṇāgamena padantarasandhimattaṃ katanti attho. Andhapaveṇīti andhapanti. ‘‘Paṇṇāsasaṭṭhi andhā’’ti idaṃ tassā andhapaveṇiyā mahato gacchagumbassa anuparigamanayogyatādassanaṃ. Evañhi te ‘‘suciraṃ velaṃ mayaṃ maggaṃ gacchāmā’’ti saññino honti. Andhānaṃ paramparasaṃsattavacanena yaṭṭhigāhakavirahatā dassitāti vuttaṃ ‘‘yaṭṭhigāhakenā’’tiādi. Tadudāharaṇaṃ dassentena ‘‘eko kirā’’tiādi āraddhaṃ. Anuparigantvāti kañci kālaṃ anukkamena samantato gantvā. Kacchanti kacchabandhadussakaṇṇaṃ. ‘‘Kacchaṃ bandhantī’’tiādīsu (cūḷava. aṭṭha. 280; vi. saṅga. aṭṭha. 34.42) viya hi kacchasaddo nibbasanavisesapariyāyo. Apica kacchanti upakacchakaṭṭhānaṃ. ‘‘Sambādho nāma ubho upakacchakā muttakaraṇa’’ntiādīsu (pāci. 800) viya hi kāyekadesavācako kacchasaddo. Cakkhumāti yaṭṭhigāhakaṃ vadati. ‘‘Purimo’’tiādi yathāvuttakkamena veditabbo. Nāmakaññevāti atthābhāvato nāmamattameva, taṃ pana bhāsitaṃ tehi sārasaññitampi nāmamattatāya asārabhāvato nihīnamevāti atthamattaṃ dasseti ‘‘lāmakaṃyevā’’ti iminā.

530.Yoti brahmaloko. Yatoti bhummatthe nissakkavacanaṃ. Sāmaññajotanāya visese avatiṭṭhanato visesaparāmasanaṃ dassetuṃ ‘‘yasmiṃ kāle’’ti vuttaṃ. ‘‘Uggamanakāle’’tiādinā pakaraṇādhigatamāha. Āyācantīti uggamanaṃ patthenti. Kasmā? Lokassa bahukārabhāvato. Tathā thomanādīsu. Sommoti sītalo. Ayaṃ kira brāhmaṇānaṃ laddhi ‘‘pubbebrāhmaṇānamāyācanāya candimasūriyā’gantvā loke obhāsaṃ karontī’’ti.

532.Idha pana kiṃ vattabbanti imasmiṃ pana appaccakkhabhūtassa brahmuno sahabyatāya maggadesane tevijjānaṃ brāhmaṇānaṃ kiṃ vattabbaṃ atthi, ye paccakkhabhūtānampi candimasūriyānaṃ sahabyatāya maggaṃ desetuṃ na sakkontīti adhippāyo. ‘‘Yatthā’’ti iminā ‘‘idhā’’ti vuttamevatthaṃ paccāmasati.

Aciravatīnadīupamākathāvaṇṇanā

542.Samabharitāti sampuṇṇā. Tato eva kākapeyyā. Pārāti pārimatīra, ālapanametanti dassetuṃ ‘‘ambho’’ti vuttaṃ. Apāranti orimatīraṃ. Ehīti āgacchāhi. Vatāti ekaṃsena. Atha gamissasi, evaṃ sati ehīti yojanā. ‘‘Atthime’’tiādi avhānakāraṇaṃ.

544.Pañcasīla…pe… veditabbā yamaniyamādibrāhmaṇadhammānaṃ tadantogadhabhāvato. Tabbiparītāti pañcasīlādiviparītā pañcaverādayo. Indanti indanāmakaṃ devaputtaṃ, sakkaṃ vā. ‘‘Aciravatiyā tīre nisinno’’ti iminā yassā tīre nisinno, tadeva upamaṃ katvā āharati dhammarājā dhammadhātuyā suppaṭividdhattāti dasseti. ‘‘Punapī’’ti vatvā ‘‘aparampī’’ti vacanaṃ itarāyapi nadīupamāya saṅgaṇhanatthaṃ.

546.Kāmayitabbaṭṭhenāti kāmanīyabhāvena. Bandhanaṭṭhenāti kāmayitabbato sattānaṃ cittassa ābandhanabhāvena. Kāmañcāyaṃ guṇasaddo atthantaresupi diṭṭhapayogo, tesaṃ panettha asambhavato pārisesañāyena bandhanaṭṭhoyeva yuttoti dassetuṃ ayamatthuddhāro āraddho. Ahatānanti adhotānaṃ abhinavānaṃ. Etthāti khandhakapāḷipade paṭalaṭṭhoti paṭalasaddassa, paṭalasaṅkhāto vā attho. Guṇaṭṭhoti guṇasaddassa attho nāma. Esa nayo sesesupi. Accentīti atikkamma pavattanti. Etthāti somanassajātakapāḷipade. Dakkhiṇāti tiracchānagate dānacetanā. Etthāti dakkhiṇavibhaṅgasuttapade (ma. ni. 3.379) mālāguṇeti mālādāme. Etthāti satipaṭṭhāna– (dī. ni. 2.378; ma. ni. 1.109) dhammapadapāḷipadesu, (dha. pa. 53) nidassanamattañcetaṃ koṭṭhāsāpadhānasīlādisukkādisampadājiyāsupi pavattanato. Hoti cettha –

‘‘Guṇo paṭalarāsānisaṃse koṭṭhāsabandhane;

Sīlasukkādyapadhāne, sampadāya jiyāya cā’’ti.

Esevāti bandhanaṭṭho eva. Na hi rūpādīnaṃ kāmetabbabhāve vuccamāne paṭalaṭṭho yujjati tathā kāmetabbatāya anadhippetattā. Rāsaṭṭhādīsupi eseva nayo. Pārisesato pana bandhanaṭṭhova yujjati. Yadaggena hi nesaṃ kāmetabbatā, tadaggena bandhanabhāvoti.

Koṭṭhāsaṭṭhopi cettha yujjateva cakkhuviññeyyādikoṭṭhāsabhāvena nesaṃ kāmetabbato. Koṭṭhāse ca guṇasaddo dissati ‘‘diguṇaṃ vaḍḍhetabba’’ntiādīsu viya.

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāmasahassato’’ti. (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 1.1.76) –

Ādīsu pana sampadāṭṭho guṇasaddo, sopi idha na yujjatīti anuddhaṭo.

Dassanameva idha vijānananti āha ‘‘passitabbā’’ti. ‘‘Sotaviññāṇena sotabbā’’tiādiatthaṃ ‘‘etenupāyenā’’ti atidisati. Gavesitāpi ‘‘iṭṭhā’’ti vuccanti, te idha nādhippetāti dassetuṃ ‘‘pariyiṭṭhā vā hontu mā vā’’ti vuttaṃ. Icchitā eva hi idha iṭṭhā, tenāha ‘‘iṭṭhārammaṇabhūtā’’ti, sukhārammaṇabhūtāti attho. Kāmanīyāti kāmetabbā. Iṭṭhabhāvena manaṃ appayanti vaḍḍhentīti manāpā. Piyajātikāti piyasabhāvā. Ārammaṇaṃ katvāti attānamārammaṇaṃ katvā. Kammabhūte ārammaṇe sati rāgo uppajjatīti taṃ kāraṇabhāvena nidassento ‘‘rāguppattikāraṇabhūtā’’ti āha.

Gedhenāti lobhena. Abhibhūtā hutvā pañca kāmaguṇe paribhuñjantīti yojanā. Mucchākāranti mohanākāraṃ. Adhiosannāti adhigayha ajjhosāya avasannā. Tena vuttaṃ ‘‘ogāḷhā’’ti. Sānanti avasānaṃ. Pariniṭṭhānappattāti gilitvā pariniṭṭhāpanavasena pariniṭṭhānaṃ uyyātā. Ādīnavanti kāmaparibhoge sampati, āyatiñca dosaṃ apassantā. Ghāsacchādanādisambhoganimittasaṃkilesato nissaranti apagacchanti etenāti nissaraṇaṃ, yoniso paccavekkhitvā tesaṃ paribhogapaññā. Tadabhāvato anissaraṇapaññāti atthaṃ dassento ‘‘idametthā’’tiādimāha. Paccavekkhaṇaparibhogavirahitāti yathāvuttapaccavekkhaṇañāṇena paribhogato virahitā.

548-9.Āvarantīti kusaladhammuppattiṃ ādito vārenti. Nivārentīti niravasesato vārayanti. Onandhantīti ogāhantā viya chādenti. Pariyonandhantīti sabbaso chādenti. Āvaraṇādīnaṃ vasenāti yathāvuttānaṃ āvaraṇādiatthānaṃ vasena. Te hi āsevanabalavatāya purimapurimehi pacchimapacchimā daḷhataratamādibhāvappattā.

Saṃsandanakathāvaṇṇanā

550. Itthipariggahe sati purisassa pañcakāmaguṇapariggaho paripuṇṇo eva hotīti vuttaṃ ‘‘itthipariggahena sapariggaho’’ti. ‘‘Itthipariggahena apariggaho’’ti ca idaṃ tevijjabrāhmaṇesu dissamānapariggahānaṃ duṭṭhullatamapariggahābhāvadassanaṃ. Evaṃ bhūtānaṃ tevijjānaṃ brāhmaṇānaṃ kā brahmunā saṃsandanā, brahmā pana sabbena sabbaṃ apariggahoti. Veracittena avero, kuto etassa verapayogoti adhippāyo. Cittagelaññasaṅkhātenāti cittuppādagelaññasaññitena, iminā tassa rūpakāyagelaññabhāvo vutto hoti. Byāpajjhenāti dukkhena. Uddhaccakukkuccādīhīti ettha ādisaddena tadekaṭṭhā saṃkilesadhammā saṅgayhanti. Atoyevettha ‘‘uddhaccakukkuccābhāvato’’ti tadubhayābhāvamattahetuvacanaṃ samatthitaṃ hoti. Appaṭipattihetubhūtāya vicikicchāya sati na kadāci cittaṃ purisassa vase vattati, pahīnāya pana tāya siyā cittassa purisavase vattananti āha ‘‘vicikicchāyā’’tiādi. Cittagatikāti cittavasikā. Tena vuttaṃ ‘‘cittassa vase vattantī’’ti. Na tādisoti brāhmaṇā viya na cittavasiko hoti, atha kho vasībhūtajhānābhiññatāya cittaṃ attano vase vattetīti vasavattī.

552.Brahmalokamaggeti brahmalokagāmimagge paṭipajjitabbe, paññāpetabbe vā, taṃ paññapentāti adhippāyo. Upagantvāti micchāpaṭipattiyā upasaṅkamitvā, paṭijānitvā vā. Samatalanti saññāyāti matthake ekaṅgulaṃ vā upaḍḍhaṅgulaṃ vā sukkhatāya samatalanti saññāya. Paṅkaṃ otiṇṇā viyāti anekaporisaṃ mahāpaṅkaṃ otiṇṇā viya. Anuppavisantīti apāyamaggaṃ brahmalokamaggasaññāya ogāhanti. Tato eva saṃsīditvā visādaṃ pāpuṇanti. Evanti ‘‘samatala’’ntiādinā vuttanayena. Saṃsīditvāti nimujjitvā . Marīcikāyāti migataṇhikāya kattubhūtāya. Vañcetvāti nadīsadisaṃ pakāsanena vañcetvā. Vāyamānāti vāyamamānā, ayameva vā pāṭho. Sukkhataraṇaṃ maññe tarantīti sukkhanadītaraṇaṃ taranti maññe. Abhinnepi bhedavacanametaṃ. Tasmāti yasmā tevijjā amaggameva ‘‘maggo’’ti upagantvā saṃsīdanti, tasmā. Yathā teti te ‘‘samatala’’nti saññāya paṅkaṃ otiṇṇā sattā hatthapādādīnaṃ saṃbhañjanaṃ paribhañjanaṃ pāpuṇanti yathā. Idheva cāti imasmiñca attabhāve. Sukhaṃ vā sātaṃ vā na labhantīti jhānasukhaṃ vā vipassanāsātaṃ vā na labhanti, kuto maggasukhaṃ vā nibbānasātaṃ vāti adhippāyo. Maggadīpakanti ‘‘maggadīpaka’’ micceva tehi abhimataṃ. Tevijjakanti tevijjatthañāpakaṃ. Pāvacananti pakaṭṭhavacanasammataṃ pāṭhaṃ. Tevijjānaṃ brāhmaṇānanti sambandhe sāmivacanaṃ. Iriṇanti araññāniyā idaṃ adhivacananti āha ‘‘agāmakaṃ mahārañña’’nti. Anupabhogarukkhehīti migaruruādīnampi anupabhogārahehi kiṃ pakkādivisarukkhehi. Yatthāti yasmiṃ vane. Parivattitumpi na sakkā honti mahākaṇṭakagacchagahanatāya. Ñātīnaṃ byasanaṃ vināso ñātibyasanaṃ. Evaṃ bhogasīlabyasanesupi. Rogo eva byasati vibādhatīti rogabyasanaṃ. Evaṃ diṭṭhibyasanepi.

554. Nanu jātasaddeneva ayamattho siddhoti codanamapaneti ‘‘yo hī’’tiādinā. Jāto hutvā saṃvaḍḍhito jātasaṃvaḍḍhoti ācariyena (dī. ni. ṭī. 1.554) vuttaṃ, jāto ca so saṃvaḍḍho cāti jātasaṃvaḍḍhoti pana yujjati visesanaparanipātattā. Na sabbaso paccakkhā honti paricayābhāvato. Ciranikkhantoti nikkhanto hutvā cirakālo. Ciraṃ nikkhantassa assāti hi ciranikkhanto. ‘‘Jātasaṃvaḍḍho’’ti padadvayena atthassa paripuṇṇābhāvato ‘‘tamena’’nti kammapadaṃ ‘‘tāvadeva avasaṭa’’nti puna visesetīti vuttaṃ hoti. Dandhāyitattanti vissajjane mandattaṃ saṇikavutti, taṃ pana saṃsayavasena cirāyanaṃ nāma hotīti āha ‘‘kaṅkhāvasena cirāyitatta’’nti. Vitthāyitattanti sārajjitattaṃ. Aṭṭhakathāyaṃ pana vitthāyitattaṃ nāma thambhitattanti adhippāyena ‘‘thaddhabhāvaggahaṇa’’nti vuttaṃ. Appaṭihatabhāvaṃ dasseti tasseva anāvaraṇañāṇabhāvato. Nanvetampi antarāyapaṭihataṃ siyāti āsaṅkaṃ pariharati ‘‘tassa hī’’tiādinā. Mārāvaṭṭanādivasenāti ettha cakkhumohamucchākālādi saṅgayhati. Na sakkātassa kenaci antarāyo kātuṃ catūsu anantarāyikadhammesu pariyāpannabhāvato.

555. Uiccupasaggayoge lumpasaddo, lupisaddo vā uddharaṇattho hotīti vuttaṃ ‘‘uddharatū’’ti. Upasaggavisesena hi dhātusaddā atthavisesavuttino honti yathā ‘‘ādāna’’nti. Pajāsaddo pakaraṇādhigatattā dārakavisayoti āha ‘‘brāhmaṇadāraka’’nti.

Brahmalokamaggadesanāvaṇṇanā

556-7.‘‘Apubbanti iminā saṃvaṇṇetabbatākāraṇaṃ dīpeti. Yassa atisayena balaṃ atthi, so balavāti vuttaṃ ‘‘balasampanno’’ti. Saṅkhaṃ dhametīti saṅkhadhamako, saṅkhaṃ dhamayitvā tato saddapavattako. ‘‘Balavā’’tiādivisesanaṃ kimatthiyanti āha ‘‘dubbalo hī’’tiādi. Balavato pana saṅkhasaddoti sambandho. Appanāva vaṭṭati paṭipakkhato sammadeva cetaso vimuttibhāvato, tasmā evaṃ vuttanti adhippāyo.

Pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati pamāṇakarānaṃ saṃkilesadhammānaṃ avikkhambhanato. Tathā hi taṃ brahmavihārapubbabhāgabhūtaṃ pamāṇaṃ atikkamitvā odissakānodissakadisāpharaṇavasena vaḍḍhetuṃ na sakkā. Vuttavipariyāyato pana rūpārūpāvacaraṃ appamāṇakataṃ kammaṃ nāma. Tenāha ‘‘tañhī’’tiādi. Tattha arūpāvacare odissakānodissakavasena pharaṇaṃ na labbhati, tathā disāpharaṇañca. Keci pana ‘‘taṃ āgamanavasena labbhatī’’ti vadanti, tadayuttaṃ. Na hi brahmavihāranissando āruppaṃ, atha kho kasiṇanissando, tasmā yaṃ subhāvitaṃ vasībhāvaṃ pāpitaṃ āruppaṃ, taṃ appamāṇakatanti daṭṭhabbaṃ. ‘‘Yaṃ vā sātisayaṃ brahmavihārabhāvanāya abhisaṅkhatena santānena nibbattitaṃ, yañca brahmavihārasamāpattito vuṭṭhāya samāpannaṃ arūpāvacarajjhānaṃ, taṃ iminā pariyāyena pharaṇapamāṇavasena appamāṇakata’’nti apare. Vīmaṃsitvā gahetabbaṃ.

Rūpāvacarārūpāvacarakammeti rūpāvacarakamme ca arūpāvacarakamme ca sati. Na ohīyati na tiṭṭhatīti katūpacitampi kāmāvacarakammaṃ yathādhigate mahaggatajjhāne aparihīne taṃ abhibhavitvā paṭibāhitvā sayaṃ ohīyakaṃ hutvā paṭisandhiṃ dātuṃ samatthabhāve na tiṭṭhati. ‘‘Na avasissatī’’ti etassa hi atthavacanaṃ ‘‘na ohīyatī’’ti, tadetaṃ ‘‘na avatiṭṭhatī’’ti etassa visesavacanaṃ, pariyāyavacanaṃ vā. Tenāha ‘‘kiṃ vuttaṃ hotī’’tiādi. Laggitunti āvarituṃ nisedhetuṃ. Ṭhātunti paṭibalaṃ hutvā patiṭṭhātuṃ. Pharitvāti paṭipharitvā. Pariyādiyitvāti tassa sāmatthiyaṃ khepetvā. Okāsaṃ gahetvāti vipākadānokāsaṃ gahetvā, iminā ‘‘laggituṃ vā ṭhātuṃ vā’’ti vacanameva vitthāretīti daṭṭhabbaṃ. ‘‘Atha kho’’tiādi atthāpattidassanaṃ. Kammassa pariyādiyanaṃ nāma tassa vipākuppādanaṃ nisedhetvā attano vipākuppādanamevāti āha ‘‘tassā’’tiādi. Tassāti kāmāvacarakammassa vipākaṃ paṭibāhitvā. Sayamevāti rūpārūpāvacarakammameva. Brahmasahabyataṃ upaneti asati tādisānaṃ cetopaṇidhiviseseti adhippāyo. Tissabrahmādīnaṃ viya hi mahāpuññānaṃ cetopaṇidhivisesena mahaggatakammaṃ parittakammassa vipākaṃ na paṭibāhatīti daṭṭhabbaṃ.

Atha mahaggatassa garukakammassa vipākaṃ paṭibāhitvā parittaṃ lahukakammaṃ kathamattano vipākassa okāsaṃ karotīti? Tīsupi kira vinayagaṇṭhipadesu evaṃ vuttaṃ ‘‘nikantibaleneva jhānaṃ parihāyati, tato parihīnajhānattā parittakammaṃ laddhokāsa’’nti. Keci pana vadanti ‘‘anīvaraṇāvatthāya nikantiyā jhānassa parihāni vīmaṃsitvā gahetabbā’’ti. Idamettha yuttatarakāraṇaṃ – asatipi mahaggatakammuno vipākapaṭibāhanasamatthe parittakamme ‘‘ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā sīlassā’’ti (dī. ni. 1.504; saṃ. ni. 4.352; a. ni. 8.35) vacanato kāmabhave cetopaṇidhi mahaggatakammassa vipākaṃ paṭibāhitvā parittakammuno vipākokāsaṃ karotīti. Evaṃ mettādivihārīti vuttanayena appanāpattānaṃ mettādīnaṃ brahmavihārānaṃ vasena vihārī.

559. Paṭhamamupanidhāya dutiyaṃ, kimetaṃ, yamupanidhīyatīti vuttaṃ ‘‘paṭhamamevā’’tiādi. Majjhimapaṇṇāsake saṅgītanti ajjhāharitvā sambandho. Punappunaṃ saraṇagamanaṃ daḷhataraṃ, mahapphalatarañca, tasmā dutiyampi saraṇagamanaṃ katanti veditabbaṃ. Katipāhaccayenāti dvīhatīhaccayena . Pabbajitvāti sāmaṇerapabbajjaṃ gahetvā. Aggaññasuttampi (dī. ni. 3.112) amuṃyeva vāseṭṭhamārabbha kathesi, nāññanti ñāpetuṃ ‘‘aggaññasutte’’tiādi vuttaṃ. Tattha āgatanayena upasampadañceva arahattañca alatthuṃ paṭilabhiṃsūti attho. Yamettha atthato na vibhattaṃ, tadetaṃ suviññeyyameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaṅginā sāṭṭhakathe piṭakattaye asaṅgāsaṃhīravisāradañāṇacārinā anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgaṇinā mahāveyyākaraṇena ñāṇābhivaṃsadhammasenāpatināmatherena mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma līnatthapakāsaniyā tevijjasuttavaṇṇanāya līnatthapakāsanā.

Tevijjasuttasaṃvaṇṇanā niṭṭhitā.

Tatridaṃ sādhuvilāsiniyā sādhuvilāsinittasmiṃ hoti –

Byañjanañceva attho ca, vinicchayo ca sabbathā;

Sādhakena vinā vutto, natthi cettha yato tato.

Sampassataṃ sudhīmataṃ, sādhūnaṃ cittatosanaṃ;

Karoti vividhaṃ sāyaṃ, tena sādhuvilāsinīti.

Nigamanakathā

Ettāvatā ca –

Saddhamme pāṭavatthāya, sāsanassa ca vuddhiyā;

Vaṇṇanā yā samāraddhā, sīlakkhandhakathāya sā.

Sādhuvilāsinī nāma, sabbaso pariniṭṭhitā;

Paṇṇāsāya sādhikāya, bhāṇavārappamāṇato.

Anekasetibhindo yo, anantabalavāhano;

Sirīpavarādināmo, rājā nānāraṭṭhissaro.

Jambudīpatale ramme, marammavisaye akā;

Tambadīparaṭṭhe puraṃ, amarapuranāmakaṃ.

Maṇḍalācalasāmantaṃ, erāvatīnadissitaṃ;

Nānājanānamāvāsaṃ, hemapāsādalaṅkataṃ.

Tatrābhisekapatto so, rajjaṃ kāresi dhammato;

Rājāgāramahāthūpaṃ, akāsi sampasādanaṃ.

Uddhammaṃ ubbinayañca, pahāya jinasāsanaṃ;

Visodhesi yathābhūtaṃ, satataṃ daḷhamānaso.

Teneva kārite ramme, chāyūdakasamappite;

Dvipākāraparikkhitte, bhāvanābhiratārahe.

Mahāmunisamaññā yā, sambuddhasammukhā katā;

Paṭimā taṃpāsādamhā, ujuāsannadakkhiṇe.

Asokārāmaārāme , pañcabhūmimahālaye;

Ratanabhūmikitti vhaye, dhammapāsādalaṅkate.

Tathā dakkhiṇadeviyā, nagarasamīpe kate;

Pubbuttare jayabhūmi-kittābhidhānakepi ca.

Tathevuttaradeviyā , nagarabbhantare kate;

Soṇṇaguhathūpantike, parimāṇakanāmake.

Tathā ca uparājena, kate nagarapacchime;

Mahāguhathūpantike, maṅgalāvāsanāmake.

Iti soṇṇavihāresu, vasaṃnekesu vārato;

Sakkato sabbarājūnaṃ, tikkhattuṃ laddhalañchano.

Ñāṇābhivaṃsadhammasenāpatīti suvikhyāto;

Dvevibhaṅgādidhāraṇā, upajjhācariyataṃ patto.

Laṅkādīpāgatānampi, paradīpanivāsinaṃ;

Bhikkhūnaṃ vācako dhammaṃ, paṭipattiṃ niyojako.

Yaṃ nissāya visodhesi, sāsanaṃ esa bhūpati;

Atthabyañjanasampannaṃ, so’kāsi vaṇṇanaṃ imaṃ.

Sambuddhaparinibbānā, pañcatālīsake’ddhake;

Tisate dvisahasse ca, sampatte sā suniṭṭhitā.

Peṭakālaṅkāravhayaṃ, nettisaṃvaṇṇanaṃ subhaṃ;

Imañca saṅkharontena, yaṃ puññaṃ pasutaṃ mayā.

Aññampi tena puññena, patvāna bodhimuttamaṃ;

Tārayitvā bahū satte, moceyyaṃ bhavabandhanā.

Sadā rakkhantu rājāno, dhammeneva pajaṃ imaṃ;

Niratā puññakammesu, jotentu jinasāsanaṃ.

Ime ca pāṇino sabbe, sabbadā nirupaddavā;

Niccaṃ kalyāṇasaṅkappā, pappontu amataṃ padanti.

Iti dīghanikāyaṭṭhakathāya sīlakkhandhavaggasaṃvaṇṇanāya

Sādhuvilāsinī nāma abhinavaṭīkā samattā.

Sīlakkhandhavaggaabhinavaṭīkā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app