5. Kūṭadantasuttavaṇṇanā

323. Evaṃ soṇadaṇḍasuttaṃ saṃvaṇṇetvā idāni kūṭadantasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, soṇadaṇḍa suttassānantaraṃ saṅgītassa suttassa kūṭadantasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… magadhesūti kūṭadantasutta’’nti āha. ‘‘Magadhā nāma janapadino rājakumārā’’tiādīsu ambaṭṭhasutte kosalajanapadavaṇṇanāyaṃ amhehi vuttanayo yathārahaṃ netabbo. Ayaṃ panettha viseso – magena saddhiṃ dhāvantīti magadhā, rājakumārā, maṃsesu vā gijjhantīti magadhā niruttinayena. Ruḷhito, paccayalopato ca tesaṃ nivāsabhūtepi janapade vuddhi na hotīti neruttikā. Janapadanāmeyeva bahuvacanaṃ, na janapadasadde jātisaddattāti vuttaṃ ‘‘tasmiṃ magadhesu janapade’’ti. Ito paranti ‘‘magadhesū’’ti padato paraṃ ‘‘cārikaṃ caramāno’’tiādivacanaṃ. Purimasuttadvayeti ambaṭṭhasoṇadaṇḍasuttadvaye. Vuttanayamevāti yaṃ tattha āgatasadisaṃ idhāgataṃ, taṃ atthavaṇṇanāto vuttanayameva, tattha vuttanayeneva veditabbanti vuttaṃ hoti. ‘‘Taruṇo ambarukkho ambalaṭṭhikā’’ti brahmajālasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.2) vuttattā ‘‘ambalaṭṭhikā brahmajāle vuttasadisāvā’’ti āha.

Yaññāvāṭaṃ sampādetvā mahāyaññaṃ uddissa saviññāṇakāni, aviññāṇakāni ca yaññūpakaraṇāni upaṭṭhapitānīti atthaṃ sandhāya ‘‘mahāyañño upakkhaṭo’’ti pāḷiyaṃ vuttaṃ, taṃ panetaṃ upakaraṇaṃ tesaṃ tathā sajjanamevāti dasseti ‘‘sajjito’’ti iminā. Vacchatarasatānīti yuvabhāvappattāni balavavacchasatāni. Vacchānaṃ visesāti hi vacchatarā, te pana vacchā eva honti, na dammā, na ca balībaddāti āha ‘‘vacchasatānī’’ti. Ayaṃ ācariyamati (dī. ni. ṭī. 1.323). Tara-saddo vā anatthakoti vuttaṃ ‘‘vacchasatānī’’ti. Evañhi sabbopi vacchappabhedo saṅgahito hoti. Eteti usabhādayo urabbhapariyosānā. Anekesanti anekajātikānaṃ. Migapakkhīnanti mahiṃsarurupasadakuruṅgagokaṇṇamigānañceva morakapiñjaravaṭṭakatittira lāpādipakkhīnañca. Saṅkhyāvasena anekataṃ sattasataggahaṇena paricchindituṃ ‘‘sattasattasatānī’’ti vuttaṃ, sattasatāni, sattasatāni cāti attho. Thūṇanti yaññopakaraṇānaṃ migapakkhīnaṃ bandhanatthambhaṃ. Yūpotipi tassa nāmaṃ. Tenāha ‘‘yūpasaṅkhāta’’nti.

328.Vidhāti vippaṭisāravinodanā. Yo hi yaññasaṅkhātassa puññassa upakkileso, tassa vidhamanato nivāraṇato nirodhanato vidhā vuccanti vippaṭisāravinodanā, tā eva puññābhisandaṃ avicchinditvā ṭhapentīti ‘‘ṭhapanā’’ti ca vuttā. Avippaṭisārato eva hi uparūpari puññābhisandappavattīti. Ṭhapanā cetā yaññassa ādimajjhapariyosānavasena tīsu kālesu pavattiyā tippakārāti āha ‘‘tiṭṭhapana’’nti. Parikkhārasaddo cettha parivārapariyāyo ‘‘parikaronti yaññaṃ abhisaṅkharontī’’ti katvā. Tenāha ‘‘soḷasaparivāra’’nti.

Mahāvijitarājayaññakathāvaṇṇanā

336. Pubbe bhūtaṃ bhūtapubbaṃ yathā ‘‘diṭṭhapubba’’nti āha ‘‘pubbacarita’’nti, attano purimajātisambhūtaṃ bodhisambhārabhūtaṃ puññacariyanti attho. Tathā hi tassa anugāminidhissa thāvaranidhinā nidassanaṃ upapannaṃ hoti. Saddavidū pana vadanti ‘‘bhūtapubbanti idaṃ kālasattamiyā nepātikapada’’nti. Atītakāleti hi tesaṃ matena attho. Assāti anena. Mahantaṃ pathavīmaṇḍalaṃ vijitanti sambandho. Mahantaṃ vā vijitaṃ pathavīmaṇḍalamassa atthīti attho. ‘‘Antoraṭṭheti yassa vijite viharati, tassa raṭṭhe’’tiādīsu viya hi vijitasaddo rajje pavattati, iminā tassa ekarājabhāvaṃ dīpeti, na cakkavattirājabhāvaṃ sattaratanasampannatāavacanato. Pāḷiyaṃ na yena kenaci santakamattena aḍḍhatāti dassetuṃ ‘‘aḍḍho’’ti vatvā ‘‘mahaddhano’’ti vuttaṃ. Tenāha ‘‘yo kocī’’tiādi. Aḍḍhatā hi nāma vibhavasampannattā sā ca taṃ tadupādāya vuccati. Tathā mahaddhanatāpīti taṃ thāmappattaṃ ukkaṃsagataṃ dassetuṃ ‘‘aparimāṇasaṅkhyenā’’ti āha. Bhuñjitabbaṭṭhena visesato kāmā idha bhogā nāmāti dasseti. ‘‘Pañcakāmaguṇavasenā’’ti iminā. Piṇḍapiṇḍavasenāti bhājanālaṅkārādivibhāgaṃ ahutvā kevalaṃ khaṇḍakhaṇḍavasena.

Rūpaṃ appetvā, anappetvā vā māsappamāṇena kato māsako. Ādisaddena thālakādīni saṅgaṇhāti. Anekakoṭisaṅkhyenāti kahāpaṇānaṃ koṭisatādippamāṇaṃ sandhāya vuttaṃ heṭṭhimantena koṭisatappamāṇeneva khattiyamahāsālabhāvappattito.

Tuṭṭhīti sumanatā. Upakaraṇasaddo cettha kāraṇapariyāyo. Kiṃ pana tanti āha ‘‘nānāvidhālaṅkārasuvaṇṇarajatabhājanādibheda’’nti. Ādisaddena vatthaseyyāvasathādīni saṅgayhanti, suvaṇṇarajatamaṇimuttāveḷuriyavajirapavāḷāni satta ratanānīti vadanti. Yathāhu –

‘‘Suvaṇṇaṃ rajataṃ muttā, maṇiveḷuriyāni ca;

Vajirañca pavāḷanti, sattāhu ratanānime’’ti.

Sālivīhiādi sattadhaññaṃ sānulomaṃ pubbannaṃ nāma purekkhataṃ sassaphalanti katvā. Tabbipariyāyato muggamāsādi tadavasesaṃ aparannaṃ nāma. Aparannato pubbe pavattamannaṃ pubbannaṃ, tato aparasmiṃ pavattamannaṃ aparannaṃ. Nna-kārassa pana ṇṇa-kāre kate pubbaṇṇaṃ, aparaṇṇañcāti neruttikā. Pubbāparabhāvo panetesaṃ ādikappe sambhavāsambhavavasena veditabbo. Purimaṃ ‘‘aḍḍho mahaddhano pahūtajātarūparajato’’ti vacanaṃ devasikaṃ paribbayadānagahaṇādivasena, parivattanadhanadhaññavasena ca vuttaṃ, idaṃ pana ‘‘pahūtadhanadhañño’’ti vacanaṃ nidhānagatadhanavasena, saṅgahitadhaññavasena cāti imaṃ visesaṃ sandhāya ayaṃ nayo dassito. Vīsakahāpaṇambaṇādidevasikavaḷañjanampi hi mahāsālalakkhaṇaṃ.

Idāni tabbiparītavasena visesaṃ dassetuṃ ‘‘atha vā’’tiādinā dutiyanayo āraddho. Iminā eva hi purimavacanaṃ nidhānagatadhanavasena, saṅgahitadhaññavasena ca vuttanti atthato siddhaṃ hoti. Tattha idanti ‘‘pahūtadhanadhañño’’ti vacanaṃ. Assāti mahāvijitarañño. Divase divase paribhuñjitabbaṃ devasikaṃ, bhāvanapuṃsakametaṃ. Dāsakammakaraporisādīnaṃ vettanānuppadānaṃ paribbayadānaṃ. Iṇasodhanādivasena dhanadhaññānamādānaṃ gahaṇaṃ. Ādisaddena iṇadānādīnaṃ saṅgaho. Parivattanadhanadhaññavasenāti kayavikkayakaraṇena parivattitabbānaṃ dhanadhaññānaṃ vasena. Katthaci pana samuccayavirahitapāṭho dissati. Tattha ‘‘paribbayadānaggahaṇādivasenā’’ti idaṃ parivattanapadena sambandhaṃ katvā tādisena vidhinā ito cito ca parivattetabbānaṃ dhanadhaññānaṃ vasenāti attho veditabbo.

Koṭṭhaṃ vuccati dhaññaṭṭhapanaṭṭhānaṃ, tadeva agāraṃ tathā. Tenāha ‘‘dhaññena paripuṇṇakoṭṭhāgāro’’ti. Evaṃ sāragabbhaṃ koso, dhaññaṭṭhapanaṭṭhānaṃ koṭṭhāgāranti dassetvā idāni tato aññathāpi taṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Tattha yathā asino tikkhabhāvaparihārato paricchado ‘‘koso’’ti vuccati, evaṃ rañño tikkhabhāvaparihārakattā caturaṅginī senā ‘‘koso’’ti āha ‘‘catubbidho koso’’tiādi. ‘‘Dvādasapuriso hatthī’’tiādinā (pāci. 314) vuttalakkhaṇena cettha hatthiādayo gahetabbā. Vatthakoṭṭhāgāraggahaṇeneva sabbassapi kuppabhaṇḍaṭṭhapanaṭṭhānassa gahitattā ‘‘koṭṭhāgāraṃ tividha’’ntiādi vuttaṃ. Jātarūparajatato hi aññaṃ lohaayadāruvisāṇavatthādikamasāradabbaṃ gopetabbato ga-kārassa ka-kāraṃ katvā kuppaṃ vuccati. Jātarūparajatanidhānaṃ dhanakoṭṭhāgāraṃ. Tattha tattha ratanaṃ viloketvā caraṇaṃ ratanavilokanacārikā. Kāmaṃ tamatthaṃ rājā jānāti, bhaṇḍāgārikena pana kathāpetvā parisāya nissaddabhāvāpādanatthameva evaṃ pucchati. Tathā kathāpane hi asati parisā saddaṃ karissati ‘‘kasmā rājā paramparāgataṃ kuladhanaṃ vināsetī’’ti, tato ca pakatikkhobho bhavissati, sati pana tathā kathāpane ‘‘etaṃkāraṇā taṃ chaḍḍetī’’ti nissaddabhāvamāpajjissati. Tato ca pakatikkhobho na bhavissati, tasmā tathā pucchatīti veditabbaṃ. Maraṇavasanti maraṇassa, maraṇasaṅkhātaṃ vā visayaṃ.

337. Pāḷiyaṃ ‘‘āmantetvā’’ti etassa mantitukāmo hutvāti atthaṃ viññāpetuṃ ‘‘ekena paṇḍitena saddhiṃ mantetvā’’ti vuttaṃ. Dhātvatthānuvattako hettha upasaggo, pakaraṇādhigato ca katthaci atthaviseso yathā ‘‘sikkhamānena bhikkhave bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañhitabba’’nti (pāci. 434). Tathā hissa padabhājane vuttaṃ ‘‘sikkhamānenāti sikkhitukāmena. Aññātabbanti jānitabba’’ntiādi (pāci. 436). Āmantesīti mantitukāmosi. Janapadassa anupaddavatthaṃ, yaññassa ca cirānappavattanatthaṃ brāhmaṇo cintesīti āha ‘‘ayaṃ rājā’’tiādi. Āharantānaṃ manussānaṃ gehānīti sambandho, anādare vā etaṃ sāmivacanaṃ.

338. Sattānaṃ hitasukhassa vidūsanato, ahitadukkhassa ca āvahanato kaṇṭakasadisatāya corā eva idha ‘‘kaṇṭakā’’ti vuttaṃ ‘‘corakaṇṭakehi sakaṇṭako’’ti. Yathā gāmavāsīnaṃ ghātakā gāmaghātakā abhedavasena, upacārena ca nissayanāmassa nissitepi pavattanato, evaṃ panthikānaṃ duhanā bādhanā panthaduhā. Dhammato apetassa ayuttassa karaṇasīlo adhammakārī, yo vā attano vijite janapadādīnaṃ tato tato anatthato tāyanena khattiyena kattabbadhammo, tassa akaraṇasīloti attho. Dassūti corānametaṃ adhivacanaṃ. Daṃsenti viddhaṃsentīti hi dassavo niggahītalopena, te eva khīlasadisattā khīlanti dassukhīlaṃ. Yathā hi khette khīlaṃ kasanādīnaṃ sukhappavattiṃ, mūlasantānena sassaparibuddhiñca vibandhati, evaṃ dassavopi rajje rājāṇāya sukhappavattiṃ, mūlaviruḷhiyā janapadaparibuddhiñca vibandhantī. Pāṇacāgaṃ dassetuṃ ‘‘māraṇenā’’ti vuttaṃ, hiṃsanaṃ dassetuṃ ‘‘koṭṭanenā’’ti. Vadhasaddo hi hiṃsanatthopi hoti ‘‘vadhati na rodati, āpatti dukkaṭassā’’tiādīsu (pāci. 880) viya, kapparādīhi pothanenāti attho. Addu nāma dārukkhandhena kato bandhanopakaraṇaviseso, tena bandhanaṃ tathā. Ādisaddena rajjubandhanasaṅkhalikabandhanagharabandhanādīni saṅgaṇhāti. -dhātuyā jānipadanipphattiṃ dasseti ‘‘hāniyā’’ti iminā, sā ca dhanahāyanamevāti vuttaṃ ‘‘sataṃ gaṇhathā’’tiādi.

Pañcasikhamattaṃ ṭhapetvā muṇḍāpanaṃ pañcasikhamuṇḍakaraṇaṃ. Taṃ ‘‘kākapakkhakaraṇa’’ntipi voharanti. Sīse chakaṇodakāvasecanaṃ gomayasiñcanaṃ. Kudaṇḍako nāma catuhatthato ūno rassadaṇḍako, yo ‘‘gaddulo’’tipi vuccati, tena bandhanaṃ kudaṇḍakabandhanaṃ. Ādisaddena khuramuṇḍaṃ karitvā bhasmapuṭavadhanādīnaṃ saṅgaho. Sammāsaddo ñāyatthoti āha ‘‘hetunā’’tiādi, pariyāyavacanametaṃ. Ūhanissāmīti uddharissāmi, apanessāmīti attho. Pubbe tattha kataparicayatāya ussāhaṃ karonti. ‘‘Anuppadetū’’ti etassa anu anu padetūti atthaṃ sandhāya ‘‘dinne appahonte’’tiādi vuttaṃ. Kasiupakaraṇabhaṇḍaṃ phālapājanayuganaṅgalādi, iminā pāḷiyaṃ bījabhattameva nidassanavasena vuttanti dasseti. Sakkhikaraṇapaṇṇāropananibandhanaṃ vaḍḍhiyā saha vā vinā vā puna gahetukāmassa dāne hoti, idha pana tadubhayampi natthi puna aggahetukāmattāti vuttaṃ ‘‘sakkhiṃ akatvā’’tiādi. Tenāha ‘‘mūlacchejjavasenā’’ti. Sakkhinti tadā paccakkhakajanaṃ. Paṇṇe anāropetvāti tālādipaṇṇe yathāciṇṇaṃ likhanavasena anāropetvā. Aññattha paṇṇākārepi pābhatasaddo, idha pana bhaṇḍamūleyevāti āha ‘‘bhaṇḍamūlassā’’tiādi. Bhaṇḍamūlañhi pakārato udayabhaṇḍāni ābharati saṃharati etenāti pābhataṃ. Udayadhanato pageva ābhataṃ pābhatanti saddavidū, paṇṇākāro pana taṃ tadatthaṃ patthentehi ābharīyateti pābhataṃ. Patthanatthajotako hi ayaṃ pa-saddo.

‘‘Yathāhā’’tiādinā pābhatasaddassa mūlabhaṇḍatthataṃ cūḷaseṭṭhijātakapāṭhena (jā. 1.1.4) sādheti. Tatrāyamaṭṭhakathā (jā. aṭṭha. 1.1.4) ‘‘appakenapīti thokenapi parittakenapi. Medhāvīti paññavā. Pābhatenāti bhaṇḍamūlena. Vicakkhaṇoti vohārakusalo. Samuṭṭhāpeti attānanti mahantaṃ dhanañca yasañca uppādetvā tattha attānaṃ saṇṭhāpeti patiṭṭhāpeti. Yathā kiṃ? Aṇuṃ aggiṃva sandhamaṃ, yathā paṇḍitapuriso parittaṃ aggiṃ anukkamena gomayacuṇṇādīni pakkhipitvā mukhavātena dhamanto samuṭṭhāpeti vaḍḍheti mahantaṃ aggikkhandhaṃ karoti, evameva paṇḍito thokampi pābhataṃ labhitvā nānāupāyehi payojetvā dhanañca yasañca vaḍḍheti, vaḍḍhetvā ca pana tattha attānaṃ patiṭṭhāpeti, tāya eva vā pana dhanayasamahantatāya attānaṃ samuṭṭhāpeti, abhiññātaṃ pākaṭaṃ karotīti attho’’ti.

Divase divase dātabbaṃ devasikaṃ. Māse māse dātabbaṃ māsikaṃ. Ādisaddena anuposathikādīni saṅgaṇhāti. Tassa tassa purisassa. Kusalānurūpena, kammānurūpena sūrabhāvānurūpenāti dvandato paraṃ suyyamāno anurūpasaddo paccekaṃ yojetabbo. Chekabhāvānurūpatā cettha kusalānurūpaṃ. Katthaci kulasaddo dissati, so ca jāṇusoṇiādikulānamiva kulānurūpampi dātabbato yujjateva. Senāpaccādi ṭhānantaraṃ, iminā bhattavetanaṃ niddiṭṭhamattanti dasseti. Sakakammapasutattā, anupaddavattā ca dhanadhaññānaṃ rāsiko rāsikārabhūto. Khemena ṭhitāti anupaddavena pavattā. Tenāha ‘‘abhayā’’ti, kutocipi bhayarahitāti attho. Modā modamānāti modāya modamānā, somanasseneva modamānā, na saṃsandanamattenāti vuttaṃ hoti. ‘‘Bhagavatā saddhiṃ sammodī’’tiādīsu (dī. ni. 1.381) hi mudasaddo saṃsandanepi pavattati, aññe modā hutvā aparepi modamānā viharantīti vā attho. Tenāha ‘‘aññamaññaṃ pamuditacittāti, asaññogepi vatticchāyeva vuddhīti dvidhā pāṭho vutto. Iddhaphītabhāvanti samiddhavepullabhāvaṃ.

Catuparikkhāravaṇṇanā

339. Tasmiṃ tasmiṃ kicce anuyanti anuvattantīti anuyantā. Teyeva ānuyantā yathā ‘‘anubhāvo eva ānubhāvo’’ti, ‘‘ānuyuttā’’tipi pāṭho, tasmiṃ tasmiṃ kicce anuyujjantīti hi ānuyuttā vuttanayena. Assāti rañño. Teti ānuyantakhattiyādayo. ‘‘Amhe ettha bahi karotī’’ti attamanā na bhavissanti. ‘‘Nibandhavipulāyāgamo gāmo nigamo. Vivaḍḍhitamahāāyo mahāgāmo’’ti (dī. ni. ṭī. 1.338) ācariyena vuttaṃ. ‘‘Apākāraparikkhepo sāpaṇo nigamo, sapākārāpaṇaṃ nagaraṃ, taṃ tabbiparīto gāmo’’ti (kaṅkhāvitaraṇī abhinavaṭīkāyaṃ saṅghādisesakaṇḍe kuladūsakasikkhāpade passitabbaṃ) vinayaṭīkāsu. Gasanti madanti etthāti gāmo, sveva pākaṭo ce, nigamo nāma atireko gāmoti katvā. Bhusattho hettha -saddo, saññāsaddattā ca rassoti saddavidū. Janapadattho vuttova. ‘‘Sāmyāmacco sakhā koso, duggañca vijitaṃ bala’’nti vuttāsu sattasu rājapakatīsu rañño tadavasesānaṃ channaṃ vasena hitasukhātivuddhi, tadekadesā ca ānuyantādayoti āha ‘‘yaṃ tumhāka’’ntiādi.

Taṃtaṃkiccesu raññā amā saha bhavantīti amaccā. ‘‘Amāvāsī’’tiādīsu viya hi samakiriyāya amāti abyayapadaṃ, ca-paccayena taddhitasiddhīti neruttikā. Rajjakiccavosāsanakāle pana te raññā piyā, sahapavattanakā ca bhavantīti dasseti ‘‘piyasahāyakā’’ti iminā. Rañño parisati bhavā ‘‘pārisajjā. Ke pana teti vuttaṃ ‘‘sesā āṇattikārakā’’ti , yathāvuttānuyuttakhattiyādīhi avasesā rañño āṇākarāti attho. Satipi deyyadhamme ānubhāvasampattiyā, parivārasampattiyā ca abhāve tādisaṃ dātuṃ na sakkā. Vuddhakāle ca tādisānampi rājūnaṃ tadubhayaṃ hāyateva, deyyadhamme pana asati pagevāti dassetuṃ ‘‘deyyadhammasmiñhī’’tiādimāha. Deyyadhammasmiṃ asati ca mahallakakāle ca dātuṃ na sakkāti yojanā. Etenāti yathāvuttakāraṇadvayena. Anumatiyāti anujānanena. Pakkhāti sapakkhā yaññassa aṅgabhūtā. Yaññaṃ parikarontīti parikkhārā, sambhārā, te ca tassa yaññassa aṅgabhūtattā parivārā viya hontīti āha ‘‘parivārā bhavantī’’ti. ‘‘Ratho’’tiādinā idhānadhippetamatthaṃ nisedheti.

‘‘Ratho setaparikkhāro, jhānakkho cakkavīriyo;

Upekkhā dhurasamādhi, anicchā parivāraṇa’’nti. (saṃ. ni. 5.4);

Hi saṃyuttamahāvaggapāḷi. Tattha rathoti brahmayānasaññito aṭṭhaṅgikamaggaratho. Setaparikkhāroti catupārisuddhisīlālaṅkāro. ‘‘Sīlaparikkhāro’’tipi pāṭho. Jhānakkhoti vipassanāsampayuttānaṃ pañcannaṃ jhānaṅgānaṃ vasena jhānamayaakkho. Cakkavīriyoti vīriyacakko. Upekkhā dhurasamādhīti upekkhā dvinnaṃ dhurānaṃ samatā. Anicchā parivāraṇanti alobho sīhadhammādīni viya parivāraṇaṃ.

Aṭṭhaparikkhāravaṇṇanā

340.Ubhato sujātādīhi vuccamānehi. Yasasāti pañcavidhena ānubhāvena. Tenāha ‘‘āṇāṭhapanasamatthatāyā’’ti. ‘‘Saddho’’ti etassa ‘‘dātādānassa phalaṃ paccanubhoti pattiyāyatī’’ti atthaṃ dassetuṃ ‘‘dānassā’’tiādi vuttaṃ. Dāne sūroti dānasūro, deyyadhamme īsakampi saṅgaṃ akatvā muttacāgo, tabbhāvo pana kammassakatāñāṇassa tikkhavisadabhāvena veditabbo. Tassa hi tikkhavisadabhāvaṃ vibhāvetuṃ ‘‘saddo’’ti vatvā ‘‘dānasūro’’ti vuttanti daṭṭhabbaṃ. Tenāha ‘‘na saddhāmattakenā’’tiādi. Yassa hi kammassakatā paccakkhamiva upaṭṭhāti, so evaṃ vutto. Yaṃ dānaṃ detīti yaṃ deyyadhammaṃ parassa deti. Tassa pati hutvāti tabbisayaṃ lobhaṃ suṭṭhumabhibhavanto tassa adhipati hutvā deti. Kāraṇopacāravacanañhetaṃ. Paratopi eseva nayo. Tabbisayena lobhena anākaḍḍhanīyattā na dāso, na sahāyo.

Tadevatthaṃ byatirekato, anvayato ca vivaritvā dassento ‘‘yo hī’’tiādimāha. Idhānadhippetassa hi dāsādidvayassa byatirekato dassanaṃ. Khādanīyabhojanīyādīsu madhurasseva paṇītattā ‘‘madhuraṃ bhuñjatī’’ti vuttaṃ, nidassanamattaṃ vā etaṃ, paṇītaṃ paribhuñjatīti vuttaṃ hoti. Dāso hutvā deti taṇhāya dāsabyataṃ upagatattā. Sahāyo hutvā deti tassa piyabhāvānissajjanato. Sāmī hutvā deti tattha taṇhādāsabyato attānaṃ mocetvā abhibhuyya pavattanato. Yaṃ panetaṃ ācariyena vuttaṃ ‘‘sāmiparibhogasadisā’’ti, (dī. ni. ṭī. 1.340) taṃ taṇhādāsabyamatikkantatāsāmaññaṃ sandhāya vuttaṃ. Na hi khīṇāsavassa paribhogo sāmiparibhogo viya khīṇāsavasseva dānaṃ dānasāmīti attho upapanno hoti, pacchā vā pamādalikhitametaṃ. Tādisoti dānasāmisabhāvo.

Samitapāpasamaṇabāhitapāpabrāhmaṇā ukkaṭṭhaniddesenettha vuttā, pabbajjāmattasamaṇajātimattabrāhmaṇā vā kapaṇādiggahaṇena gahitāti veditabbaṃ. Duggatāti dukkaraṃ jīvikamupagatā kasiravuttikā. Tenāha ‘‘daliddamanussā’’ti. Pathāvinoti maggagāmino. Vaṇibbakāti dāyakānaṃ guṇakittanavasena, kammaphalakittanamukhena ca yācanakā seyyathāpi naggacariyādayoti atthaṃ dassetuṃ ‘‘ye iṭṭhaṃ dinna’’ntiādi vuttaṃ. Tadubhayeneva hi dānassa vaṇṇathomanā sambhavati. Ye vicaranti, te vaṇibbakā nāmāti yojetabbaṃ. Pasatamattanti vīhitaṇḍulādivasena vuttaṃ, sarāvamattanti yāgubhattādivasena. Opānaṃ vuccati ogāhetvā pātabbato nadītaḷākādīnaṃ sabbasādhāraṇaṃ titthaṃ, opānamivabhūtoti opānabhūto. Tenāha ‘‘udapānabhūto’’tiādi. Hutvāti bhāvato. Sutameva sutajātanti jātasaddassa anatthantaravācakattamāha yathā ‘‘kosajāta’’nti.

Atītādiatthacintanasamatthatā nāma tassa rañño anumānavasena, itikattabbatāvasena ca veditabbā, na buddhānaṃ viya tattha paccakkhadassitāyāti dassetuṃ ‘‘atīte’’tiādi vuttaṃ. Puññāpuññānisaṃsacintanañcettha pakaraṇādhigatavasena veditabbaṃ. Puññassāti yaññapuññassa. Dāyakacittampīti dāyakānaṃ, dāyakaṃ vā cittampi, dātukamyatācittampīti vuttaṃ hoti. Imesu pana aṭṭhasu aṅgesu aḍḍhatādayo pañca yaññassa tāva parikkhārā hontu tehi vinā tassa asijjhanato , sujātatā, pana sūrūpatā ca kathaṃ yaññassa parikkhāro siyā tadubhayena vināpi tassa sijjhanatoti codanāya sabbesampi aṭṭhannamaṅgānaṃ parikkhārabhāvaṃ anvayato, byatirekato ca dassento ‘‘ete hi kirā’’tiādimāha. Ettha ca keci evaṃ vadanti ‘‘yathā aḍḍhatādayo pañca yaññassa ekaṃsatova aṅgāni, na evaṃ sujātatā, surūpatā ca, tadubhayaṃ pana anekaṃsatova aṅganti dīpetuṃ arucisūcakassa kirasaddassa gahaṇaṃ kata’’nti. Te hi ‘‘ayaṃ dujjātotiādivacanassa anekaṃsikataṃ maññamānā tathā vadanti, tayidaṃ asāraṃ. Sabbasādhāraṇavasena hetaṃ byatirekato yaññassa aṅgabhāvadassanaṃ tattha siyā kesañci tathā parivitakko’’ti tassāpi avakāsābhāvadassanatthameva evaṃ vuttattā, tadubhayasādhāraṇavaseneva anekaṃsato aṅgabhāvassa adassanato ca. Kirasaddo panettha tadā brāhmaṇassa cintitākārasūcanattho daṭṭhabbo. Evamanena cintetvā ‘‘imānipi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavantīti vuttānī’’ti kirasaddena tassa cintitākāro sūcito hoti. Evamādīnīti ettha ādisaddena ‘‘ayaṃ virūpo kittakaṃ…pe… upacchindissati, ayaṃ daliddo, appesakkho, assaddho, appassuto, na atthaññū, na medhāvī kittakaṃ…pe… upacchindissatī’’ti etesaṃ saṅgaho veditabbo.

Catuparikkhārādivaṇṇanā

341. ‘‘Sujaṃ paggaṇhantāna’’nti ettha soṇadaṇḍasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.311-313) vuttesu dvīsu vikappesu dutiyavikappaṃ nisedhento ‘‘mahāyāga’’ntiādimāha, tena ca purohitassa sayameva kaṭacchuggahaṇajotanena evaṃ sahatthā sakkaccaṃ dāne yuttapayuttatā icchitabbāti dasseti. Evaṃ dujjātassāti etthāpi ‘‘sujātatāya anekaṃsato aṅgabhāvadassanamevida’’nti aggahetvā heṭṭhā vuttanayena sabbasādhāraṇavaseneva attho gahetabbo. Ādisaddena hi ‘‘evaṃ anajjhāyakassa…pe… dussīlassa…pe… duppaññassa saṃvidhānena pavattadānaṃ kittakaṃ kālaṃ pavattissatī’’ti etesaṃ saṅgaho daṭṭhabbo. Tasmāti tadubhayakāraṇato.

Tissovidhāvaṇṇanā

342.Tiṇṇaṃ ṭhānānanti dānassa ādimajjhapariyosānasaṅkhātānaṃ tissannaṃ bhūmīnaṃ, avatthānānanti attho. Calantīti kampanti purimākārena na tiṭṭhanti. Karaṇattheti tatiyāvibhattiatthe. Karaṇīyasaddāpekkhāya hi kattari eva etaṃ sāmivacanaṃ, na karaṇe. Yebhuyyena hi karaṇajotakavacanassa atthabhāvato anuttakattāva karaṇatthoti idhādhippeto. Pacchānutāpassa akaraṇūpāyaṃ dassetuṃ ‘‘pubba…pe… patiṭṭhapetabbā’’ti vuttaṃ. Tattha acalāti daḷhā kenaci asaṃhīrā. Patiṭṭhapetabbāti suppatiṭṭhitā kātabbā. Tathā patiṭṭhāpanūpāyampi dassento ‘‘evañhī’’tiādimāha. Tathā patiṭṭhāpanena hi yathā taṃ dānaṃ sampati yathādhippāyaṃ nippajjati, evaṃ āyatimpi vipulaphalatāya mahapphalaṃ hoti vippaṭisārena anupakkiliṭṭhabhāvato. Dvīsu ṭhānesūti yajamānayiṭṭhaṭṭhānesu. Vippaṭisāro…pe… na kattabboti atthaṃ sandhāya ‘‘eseva nayo’’ti vuttaṃ. Muñcacetanāti pariccāgacetanā, tassā niccalabhāvo nāma muttacāgatā pubbābhisaṅkhāravasena uḷārabhāvo. Pacchāsamanussaraṇacetanāti paracetanā, tassā pana niccalabhāvo ‘‘aho mayā dānaṃ dinnaṃ sādhu suṭṭhū’’ti dānassa sakkaccaṃ paccavekkhaṇavasena veditabbo. Tadubhayacetanānaṃ niccalakaraṇūpāyaṃ byatirekato dassetuṃ ‘‘tathā…pe… hotī’’ti vuttaṃ. Tattha tathā akarontassāti muñcacetanaṃ, pacchāsamanussaraṇacetanañca niccalamakarontassa, vippaṭisāraṃ, uppādentassāti vuttaṃ hoti. ‘‘Nāpi uḷāresu bhogesu cittaṃ namatī’’ti idaṃ pana pacchāsamanussaraṇacetanāya eva byatirekato niccalakaraṇūpāyadassanaṃ. Evañhi yathāniddiṭṭhanidassanaṃ upapannaṃ hoti. Tattha uḷāresu bhogesūti khettavisese pariccāgassa katattā laddhesupi uḷāresu bhogesu. Nāpi cittaṃ namati pacchā vippaṭisārena upakkiliṭṭhabhāvato. Yathā kathanti āha ‘‘mahāroruva’’ntiādi. Tassa hi seṭṭhissa gahapatino vatthu kosalasaṃyutte, (saṃ. ni. 1.131) mayhakajātake (jā. aṭṭha. 3.6.mayhakajātakavaṇṇanā) ca āgataṃ. Tathā hi vuttaṃ –

‘‘Bhūtapubbaṃ so mahārāja seṭṭhi gahapati tagarasikhiṃ nāma paccekasambuddhaṃ piṇḍapātena paṭipādesi, ‘detha samaṇassa piṇḍapāta’nti vatvā uṭṭhāyāsanā pakkāmi, datvā ca pana pacchā vippaṭisārī ahosi ‘‘varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyu’’’ntiādi.

So kira aññesupi divasesu taṃ paccekabuddhaṃ passati, dātuṃ panassa cittaṃ na uppajjati, tasmiṃ pana divase ayaṃ padumavatiyā deviyā tatiyaputto tagarasikhī paccekabuddho gandhamādanapabbate phalasamāpattisukhena vītināmetvā pubbaṇhasamaye vuṭṭhāya anotattadahe mukhaṃ dhovitvā manosilātale nivāsetvā kāyabandhanaṃ bandhitvā pattacīvaramādāya abhiññāpādakaṃ jhānaṃ samāpajjitvā iddhiyā vehāsaṃ abbhuggantvā nagaradvāre oruyha cīvaraṃ pārupitvā pattamādāya nagaravāsīnaṃ gharadvāresu sahassabhaṇḍikaṃ ṭhapento viya pāsādikehi abhikkamanādīhi anupubbena seṭṭhino gharadvāraṃ sampatto, taṃ divasañca seṭṭhi pātova uṭṭhāya paṇītaṃ bhojanaṃ bhuñjitvā gharadvārakoṭṭhake āsanaṃ paññapetvā dantantarāni sodhento nisinno hoti. So paccekabuddhaṃ disvā taṃ divasaṃ pātova bhutvā nisinnattā dānacittaṃ uppādetvā bhariyaṃ pakkosāpetvā ‘‘imassa samaṇassa piṇḍapātaṃ dehī’’ti vatvā rājupaṭṭhānatthaṃ pakkāmi. Seṭṭhibhariyā sampajaññajātikā cintesi ‘‘mayā ettakena kālena imassa ‘dethā’ti vacanaṃ na sutapubbaṃ, dāpentopi ca ajja na yassa vā tassa vā dāpeti, vītarāgadosamohassa vantakilesassa ohitabhārassa paccekabuddhassa dāpeti, yaṃ vā taṃ vā adatvā paṇītaṃ piṇḍapātaṃ dassāmī’’ti gharā nikkhamma paccekabuddhaṃ pañcapatiṭṭhitena vanditvā pattaṃ ādāya antonivesane paññattāsane nisīdāpetvā suparisuddhehi sālitaṇḍulehi bhattaṃ sampādetvā tadanurūpaṃ khādanīyaṃ, byañjanaṃ, sūpeyyañca abhisaṅkharitvā pattaṃ pūretvā bahi gandhehi alaṅkaritvā paccekabuddhassa hatthesu patiṭṭhapetvā vandi. Paccekabuddho ‘‘aññesampi paccekabuddhānaṃ saṅgahaṃ karissāmī’’ti aparibhuñjitvāva anumodanaṃ vatvā pakkāmi. Sopi kho seṭṭhi rājupaṭṭhānaṃ katvā āgacchanto paccekabuddhaṃ disvā āha ‘‘mayaṃ tumhākaṃ piṇḍapātaṃ dethā’’ti vatvā pakkantā, api vo laddho piṇḍapāto’’ti? Āma, seṭṭhi laddhoti. ‘‘Passāmā’’ti gīvaṃ ukkhipitvā olokesi , athassa piṇḍapātagandho uṭṭhahitvā nāsapuṭaṃ pahari. So cittaṃ saṃyametuṃ asakkonto pacchā vippaṭisārī ahosi, tassa pana vippaṭisārassa uppannākāro ‘‘varameta’’ntiādinā pāḷiyaṃ vuttoyeva. Piṇḍapātadānena panesa sattakkhattuṃ sugatiṃ saggaṃ lokaṃ upapanno, sattakkhattumeva ca sāvatthiyaṃ seṭṭhikule nibbatto, ayañcassa sattamo bhavo, pacchā vippaṭisārena pana nāpi uḷāresu bhogesu cittaṃ namati. Vuttañhetaṃ saṃyuttavaralañchake –

‘‘Yaṃ kho so mahārāja seṭṭhi gahapati datvā pacchā vippaṭisārī ahosi ‘varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyu’nti, tassa kammassa vipākena nāssuḷārāya bhattabhogāya cittaṃ namati, nāssuḷārāya vatthabhogāya, yānabhogāya, nāssuḷārānaṃ pañcannaṃ kāmaguṇānaṃ bhogāya cittaṃ namatī’’ti (saṃ. ni. 1.131).

Mayhakajātakepi vuttaṃ –

‘‘Iti mahārāja āgantukaseṭṭhi tagarasikhipaccekabuddhassa dinnapaccayena bahuṃ dhanaṃ labhi , datvā aparacetanaṃ paṇītaṃ kātuṃ asamatthatāya paṇīte bhoge bhuñjituṃ nāsakkhī’’ti (jā. aṭṭha. 3.6.mayhakajātakavaṇṇanā).

Bhātu panesa ekaṃ puttaṃ (dha. pa. aṭṭha. 2.354) sāpateyyassa kāraṇā jīvitaṃ voropesi, tena kammena bahūni vassāni niraye paccittha, sattakkhattuñca aputtako jāto, idānipi teneva kammena mahāroruvaṃ upapanno. Tena vuttaṃ ‘‘mahāroruvaṃ upapannassa seṭṭhigahapatino viyā’’ti, purimapacchimacetanāvasena cettha attho veditabbo. Ekā hi cetanā dve paṭisandhiyo na detīti.

Dasaākāravaṇṇanā

343. Ākaroti attano anurūpatāya samariyādaparicchedaṃ phalaṃ nibbattetīti ākāro, kāraṇanti āha ‘‘dasahi kāraṇehī’’ti. Mariyādattho hettha ā-saddo. Na dussīlesveva, atha kho sīlavantesupi vippaṭisāraṃ uppādessati. Tadubhayepi na uppādetabboti hi dassetuṃ api-saddena, pi-saddena vā sampiṇḍanaṃ karoti. Paṭiggāhakatova uppajjatīti balavataraṃ vippaṭisāraṃ sandhāya vuttaṃ, dubbalo pana deyyadhammato, parivārajanatopi uppajjateva. Uppajjituṃ yuttanti uppajjanārahaṃ. Vippaṭisārampi vinodesīti sambandho. Tesaṃyevāti pāṇātipātīnameva. Yajanaṃ nāmettha dānamevādhippetaṃ, na aggijuhananti āha ‘‘detu bhava’’nti. Vissajjatūti muttacāgavasena cajatu. Abbhantaranti ajjhattaṃ sakasantāne.

Soḷasākāravaṇṇanā

344. Anumatipakkhādayo eva heṭṭhā yaññassa vatthuṃ katvā ‘‘soḷasaparikkhārā’’ti vuttā, idha pana sandassanādivasena anumodanāya āraddhattā vuttaṃ ‘‘soḷasahi ākārehī’’ti. Dassetvāti attano desanānubhāvena paccakkhamiva phalaṃ dassetvā, anekavāraṃ pana dassanato ‘‘dassetvā dassetvā’’ti byāpanavacanaṃ, tadeva ābhuso meḍanaṭṭhena āmeḍitavacananti ācariyena (dī. ni. ṭī. 1.344) vuttaṃ. ‘‘Samādapetvā samādapetvā’’tiādīsupi eseva nayo. Tamatthanti dānaphalavasena kammaphalasambandhamatthaṃ. Samādapetvāti sutamattaṃ akatvā yathā rājā tamatthaṃ sammadeva ādiyati citte karonto suggahitaṃ katvā gaṇhāti, tathā sakkaccaṃ ādāpetvā.

‘‘Vippaṭisāravinodanenā’’ti idaṃ nidassanamattaṃ. Lobhadosamohaissāmacchariyamānādayopi hi dānacittassa upakkilesā, tesaṃ vinodanenapi taṃ vodāpitaṃ samuttejitaṃ nāma hoti tikkhavisadabhāvāpattito, āsannatarabhāvato pana vippaṭisāravinodanameva gahitaṃ. Pavattite hi dāne tassa sambhavoti. Yāthāvato vijjamānehi guṇehi haṭṭhapahaṭṭhabhāvāpādanaṃ sampahaṃsananti āha ‘‘sundara’’ntiādi. Dhammatoti saccato. Tadatthameva dassetuṃ ‘‘dhammena samena kāraṇenā’’ti vuttaṃ. Saccañhi dhammato anapetattā dhammaṃ, upasamacariyabhāvato samaṃ, yuttabhāvena kāraṇanti ca vuccati.

345. Tasmiṃ yaññe rukkhatiṇacchedopi nāma nāhosi, kuto pāṇavadhoti pāṇavadhābhāvasseva daḷhīkaraṇatthaṃ, sabbaso viparītaggāhehi avidūsitatādassanatthañca pāḷiyaṃ ‘‘neva gāvo haññiṃsū’’tiādīni vatvāpi ‘‘na rukkhā chijjiṃsū’’tiādi vuttanti dassento ‘‘ye yūpanāmake’’tiādimāha. Barihisatthāyāti paricchedatthāya. Vanamālāsaṅkhepenāti vanapupphehi gandhitamālāniyāmena. Evaṃ ācariyena (dī. ni. ṭī. 1.345) vuttaṃ, vanapantiākārenāti attho. Bhūmiyaṃ vā pattharantīti vedibhūmiṃ parikkhipantā tattha tattha pattharanti. Mantādinā hi parisaṅkhatā bhūmi vindati assa lābhasakkāreti katvā ‘‘vedī’’ti vuccati. Tepi rukkhā tepi dabbāti sambandho, kammakattā cetaṃ dvayaṃ, abhihitakammaṃ vā. Vatticchāya hi yathāsattiṃ kārakā bhavanti. Vuttanayena pāṇavadhābhāvassa daḷhīkaraṇatthaṃ, viparītaggāhena avidūsitabhāvadassanatthañcetanti dasseti kiṃ panā’’tiādinā. Antogehadāso antojāto. Ādisaddena dhanakkītakaramarānītasāmaṃdāsabyūpagatānaṃ saṅgaho. Pubbamevāti bhatikaraṇato pageva. Dhanaṃ gahetvāti divase divase yathākammaṃ gahetvā. Bhattavetananti devasikaṃ bhattañceva māsikādiparibbayañca. Vuttovāyamattho. Tajjitāti santajjitā. Parikammānīti sabbabhāgiyāni kammāni, uccāvacāni kammānīti attho. Piyasamudācārenevāti iṭṭhavacaneneva. Yathānāmavasenevāti pākaṭanāmānurūpeneva. Sappitelanavanītadadhimadhuphāṇitena cevāti ettha ca-saddo avuttasamuccayattho, tena paṇītapaṇītānaṃ nānappakārānaṃ khādanīyabhojanīyādīnañceva vatthayānamālāgandhavilepanaseyyāvasathādīnañca saṅgaho daṭṭhabbo, tenāha ‘‘paṇītehi sappitelādisammissehevā’’tiādi. Tassa tassa kālassa anurūpehi yāgu…pe… pānakādīhīti sambandho. Sappiādīnanti sappiādīhi.

346. Paṭisāmetabbato, attano attano santakabhāvato ca saṃ nāma dhanaṃ vuccati, tassa patīti sapati niggahitalopena, dhanavā, diṭṭhadhammikasamparāyikahitāvahattā tassa hitanti sāpateyyaṃ, tadeva dhanaṃ. Tenāha ‘‘pahūtaṃ dhana’’nti. Akkhayadhammamevāti akhayasabhāvameva. Gāmabhāgenāti saṃkittanavasena gāme vā gahetabbabhāgena, evaṃ ācariyena (dī. ni. ṭī. 1.346) vuttaṃ, paccekaṃ sabhāgagāmakoṭṭhāsenātipi attho. Sesesupi eseva nayo.

347.Yaññāvāṭoti khaṇitāvāṭassa assamedhādiyaññayajanaṭṭhānassetaṃ adhivacanaṃ, tabbohārena pana idha dānasālāya eva, tāya ca puratthimanagaradvāre katāya puratthimabhāge evāti atthaṃ dasseti ‘‘puratthimato nagaradvāre’’tiādinā. Taṃ pana ṭhānaṃ rañño dānasālāya nātidūre evāti āha ‘‘yathā’’tiādi. Yato tattha pātarāsaṃ bhuñjitvā akilantarūpāyeva sāyanhe rañño dānasālaṃ sampāpuṇanti. ‘‘Dakkhiṇena yaññāvāṭassā’’tiādīsupi eseva nayo. Yāguṃ pivitvāti hi yāgusīsena pātarāsabhojanamāha.

348.Madhuranti sādurasaṃ. Upari vattabbamatthanti ‘‘apica me bho evaṃ hotī’’tiādinā vuccamānamatthaṃ. Parihārenāti bhagavantaṃ garuṃ katvā agāravaparihārena, ujukabhāvāpanayanena vā, ujukavuttiṃ pariharitvā vaṅkavuttiyāva yathācintitamatthaṃ pucchanto evamāhāti vuttaṃ hoti. Tenāha ‘‘ujukameva pucchayamāno agāravo viya hotī’’ti.

Niccadānaanukulayaññavaṇṇanā

349.Uṭṭhāyāti dāne uṭṭhānavīriyamāha, samuṭṭhāyāti tassa sātaccakiriyaṃ. Kasivāṇijjādikammāni akaronto daliddiyādianatthāpattiyā nassissatīti adhippāyo. Appasambhārataro ceva mahapphalataro cāti saṅkhepato aṭṭhakathāyaṃ vutto pāḷiyaṃ pana ‘‘appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā’’ti pāṭho. Tattha appasambhārataroti ativiya parittasambhāro, asamārabbhiyasambhāro. Appatthataroti pana ativiya appakicco, attho cettha kiccaṃ, ttha-kārassa ṭṭha-kāraṃ katvā ‘‘appaṭṭhataro’’tipi pāṭho. Sammā ārabhīyati yañño etenāti samārambho, sambhārasambharaṇavasena pavattasattapīḷā, appo samārambho etassāti tathā, ayaṃ panātisayenāti appasamārambhataro. Vipākasaññitaṃ mahantaṃ sadisaṃ phalametassāti mahapphalo, ayaṃ panātisayenāti mahapphalataro. Udayasaññitaṃ mahantaṃ nissandādiphalametassāti mahānisaṃso, ayaṃ panātisayenāti mahānisaṃsataro.Dhuvadānānīti dhuvāni thirāni avicchinnāni katvā dātabbadānāni. Niccabhattānīti ettha bhattasīsena catupaccayaggahaṇaṃ. Anukulayaññānīti anukulaṃ kulānukkamaṃ upādāya dātabbadānāni . Tenāha ‘‘amhāka’’ntiādi. Yāni pavattetabbāni, tāni anukulayaññāni nāmāti yojetabbaṃ. Nibaddhadānānīti nibandhetvā niyametvā paveṇīvasena pavattitadānāni.

Hatthidantena katā dantamayasalākā, yattha dāyakānaṃ nāmaṃ aṅkanti, iminā taṃ niccabhattaṃ salākadānavasenāti dasseti. Taṃ kulanti anāthapiṇḍikakulaṃ. Dāliddiyenāti daliddabhāvena. ‘‘Ekasalākato uddhaṃ dātuṃ nāsakkhī’’ti iminā ekenapi salākadānena nibaddhadānaṃ upacchinditumadatvā anurakkhaṇamāha. Raññoti setavāhanarañño.

Ādīni vatvāti ettha ādisaddena ‘‘kasmā seno viya maṃsapesiṃ pakkhanditvā gaṇhāsī’’ti evamādīnaṃ samasamadāne ussukkanavacanānaṃ saṅgaho. Galaggāhāti galaggahaṇā. ‘‘Kammacchedavasenā’’ti iminā attano attano kammokāsādānampi pīḷāyevāti dasseti. Samārambhasaddo cettha pīḷanatthoti āha ‘‘pīḷāsaṅkhāto samārambho’’ti. Pubbacetanāmuñcacetanāaparacetanāsampattiyā dāyakavasena tīṇi aṅgāni, vītarāgatāvītadosatāvītamohatāpaṭipattiyā dakkhiṇeyyavasena ca tīṇīti evaṃ chaḷaṅgasamannāgatā hoti dakkhiṇā, chaḷaṅguttare nandamātāsuttañca (a. ni. 6.37) tassatthassa sādhakaṃ. Aparāparaṃ uppajjanakacetanāvasena mahānadī viya, mahogho viya ca ito cito ca abhisanditvā pakkhanditvā pavattito puññameva puññābhisando. Tathāvidhanti pamāṇassa kātuṃ asukarattamāha. Kāraṇamahattena phalamahattampi veditabbaṃ upari najjā vuṭṭhiyā mahogho viyāti vuttaṃ ‘‘tasmā’’tiādi.

350.Navanavoti sabbadā abhinavo, divase divase dāyakassa byāpārāpajjanato kiccapariyosānaṃ natthīti vuttaṃ ‘‘ekenā’’tiādi. Yathāraddhassa āvāsassa katipayenāpi kālena parisamāpetabbato kiccapariyosānaṃ atthīti āha ‘‘paṇṇasāla’’ntiādi. Mahāvihārepi kiccapariyosānassa atthitāupāyaṃ dassetuṃ ‘‘ekavāraṃ dhanapariccāgaṃ katvā’’ti vuttaṃ. Suttantapariyāyenāti sabbāsavasuttantādipāḷinayena. Navānisaṃsāti sītapaṭighātādayo paṭisallānārāmapariyosānā yathāpaccavekkhaṇaṃ gaṇitā nava udayā, appamattatāya cete vuttā.

Yasmā pana āvāsaṃ dentena nāma sabbampi paccayajātaṃ dinnameva hoti. Yathāha saṃyuttāgamavaralañchake ‘‘so ca sabbadado hoti yo dadāti upassaya’’nti (saṃ. ni. 1.42), sadā puññapavaḍḍhanūpāyañca etaṃ. Vuttañhi tattheva ‘‘ye dadanti upassayaṃ, tesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhatī’’ti (saṃ. ni. 1.47) tathā hi dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassāpi chāyūdakasampannaṃ ārāmaṃ pavisitvā nahāyitvā patissaye muhuttaṃ nipajjitvā uṭṭhāya nisinnassa kāye balaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa ca kāye vaṇṇadhātu vātātapehi kilamati, patissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nipannassa visabhāgasantati vūpasammati, sabhāgasantati patiṭṭhāti, vaṇṇadhātu āharitvā pakkhittā viya hoti. Bahi vicarantassa ca pāde kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayā ceva corabhayañca uppajjati, patissayaṃ pavisitvā dvāraṃ pidhāya nipannassa sabbe te parissayā na honti, sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasi karontassa upasamasukhañca uppajjati bahiddhā vikkhepābhāvato. Bahi vicarantassa ca kāye sedā muccanti akkhīni phandanti, senāsanaṃ pavisanakkhaṇe mañcapīṭhādīni na paññāyanti, muhuttaṃ nipannassa pana akkhipasādo āharitvā pakkhitto viya hoti, dvāravātapānamañcapīṭhādīni paññāyanti. Etasmiñca āvāse vasantaṃ disvā manussā catūhi paccayehi sakkaccaṃ upaṭṭhahanti. Tena vuttaṃ ‘‘āvāsaṃ dentena…pe… hotī’’ti ‘‘sadā puññapavaḍḍhanūpāyañca eta’’nti ca, tasmā ete yathāvuttā sabbepi ānisaṃsā veditabbā.

Khandhakapariyāyenāti senāsanakkhandhake (cūḷava. 294) āgatavinayapāḷinayena. Tattha hi āgatā –

‘‘Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

Sarīsape ca makase, sisire cāpi vuṭṭhiyo.

Tato vātātapo ghoro, sañjāto paṭihaññati;

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

Vihāre kāraye ramme, vāsayettha bahussute;

Tesaṃ annañca pānañca, vatthasenāsanāni ca.

Dadeyya ujubhūtesu, vippasannena cetasā;

Te tassa dhammaṃ desenti, sabbadukkhapanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo’’ti. –

Rājagahaseṭṭhādīnaṃ vihāradānena anumodanāgāthāyo peyyālavasena dassitā. Tattha sītaṃ uṇhanti utuvisabhāgavasena vuttaṃ. Sisire cāpi vuṭṭhiyoti ettha sisiroti samphusitakavāto vuccati. Vuṭṭhiyoti ujukameghavuṭṭhiyo eva. Etāni sabbāni ‘‘paṭihantī’’ti imināva padena yojetabbāni.

Paṭihaññatīti vihārena paṭihaññati. Leṇatthanti nilīyanatthaṃ. Sukhatthanti sītādiparissayābhāvena sukhavihāratthaṃ. ‘‘Jhāyituñca vipassitu’’nti idampi padadvayaṃ ‘‘sukhatthañcā’’ti imināva padena yojetabbaṃ. Idañhi vuttaṃ hoti – sukhatthañca vihāradānaṃ, katamasukhatthaṃ? Jhāyituṃ, vipassituñca yaṃ sukhaṃ tadatthaṃ. Atha vā parapadenapi yojetabbaṃ – jhāyituñca vipassituñca vihāradānaṃ, ‘‘idha jhāyissati vipassissatī’’ti dadato vihāradānaṃ saṅghassa aggaṃ buddhena vaṇṇitaṃ. Vuttañhetaṃ ‘‘so ca sabbadado hoti, yo dadāti upassaya’’nti (saṃ. ni. 1.42).

Yasmā ca aggaṃ vaṇṇitaṃ, tasmā hi paṇḍito posoti gāthā. Vāsayettha bahussuteti ettha vihāre pariyattibahussute ca paṭivedhabahussute ca vāseyya. Tesaṃ annañcāti yaṃ tesaṃ anucchavikaṃ annañca pānañca vatthāni ca mañcapīṭhādisenāsanāni ca, taṃ sabbaṃ tesu ujubhūtesu akuṭilacittesu. Dadeyyāti nidaheyya. Tañca kho vippasannena cetasā, na cittappasādaṃ virādhetvā. Evaṃ vippasannacittassa hi te tassa dhammaṃ desenti…pe… parinibbāti anāsavoti ayamettha aṭṭhakathānayo.

Ayaṃ pana ācariyadhammapālattherena (dī. ni. ṭī. 1.350) ceva ācariyasāriputtattherena (sārattha. ṭī. 3.295) ca saṃvaṇṇito ṭīkānayo – sītanti ajjhattaṃ dhātukkhobhavasena vā bahiddhā utuvipariṇāmavasena vā uppajjanakasītaṃ. Uṇhanti aggisantāpaṃ, tassa vanaḍāhādīsu sambhavo daṭṭhabbo. Paṭihantīti paṭibādhati yathā tadubhayavasena kāyacittānaṃ bādhanaṃ na hoti, evaṃ karoti. Sītuṇhabbhāhate hi sarīre vikkhittacitto bhikkhu yoniso padahituṃ na sakkoti, vāḷamigānīti sīhabyagghādicaṇḍamige . Guttasenāsanañhi āraññakampi pavisitvā dvāraṃ pidhāya nisinnassa te parissayā na honti. Sarīsapeti ye keci sarante gacchante dīghajātike sappādike. Makaseti nidassanamattametaṃ, ṭaṃsādīnampi eteneva saṅgaho daṭṭhabbo. Sisireti sisirakālavasena, sattāhavaddalikādivasena ca uppanne sisirasamphasse. Vuṭṭhiyoti yadā tadā uppannā vassavuṭṭhiyo paṭihantīti yojanā.

Vātātapo ghoroti rukkhagacchādīnaṃ ummūlabhañjanādivasena pavattiyā ghoro sarajaarajādibhedo vāto ceva gimhapariḷāhasamayesu uppattiyā ghoro sūriyātapo ca paṭihaññati paṭibāhīyati. Leṇatthanti nānārammaṇato cittaṃ nivattetvā paṭisallānārāmatthaṃ. Sukhatthanti vuttaparissayābhāvena phāsuvihāratthaṃ. Jhāyitunti aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ upanibandhitvā upanijjhāyituṃ. Vipassitunti aniccādito saṅkhāre sammasituṃ.

Vihāreti patissaye. Kārayeti kārāpeyya. Rammeti manorame nivāsasukhe. Vāsayettha bahussuteti kāretvā pana ettha vihāre bahussute sīlavante kalyāṇadhamme nivāseyya, te nivāsento pana tesaṃ bahussutānaṃ yathā paccayehi kilamatho na hoti, evaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu ajjhāsayasampannesu kammakammaphalānaṃ, ratanattayaguṇānañca saddahanena vippasannena cetasā.

Idāni gahaṭṭhapabbajitānaṃ aññamaññūpakāritaṃ dassetuṃ ‘‘te tassā’’ti gāthamāha. Tattha teti bahussutā. Tassāti upāsakassa. Dhammaṃ desentīti sakalavaṭṭadukkhapanūdanaṃ saddhammaṃ desenti. Yaṃ so dhammaṃ idhaññāyāti so upāsako yaṃ saddhammaṃ imasmiṃ sāsane sammāpaṭipajjanena jānitvā aggamaggādhigamanena anāsavo hutvā parinibbāti ekādasaggivūpasamena sīti bhavatīti.

Sītapaṭighātādikā vipassanāvasānā terasa, annādilābho, dhammassavanaṃ, dhammāvabodho, parinibbānanti evamettha sattarasa ānisaṃsā vuttā.

Paṭiggahaṇakānaṃ vihāravasena uppannaphalānurūpampi dāyakānaṃ vihāradānaphalaṃ veditabbaṃ. Yebhuyyena hi kammasarikkhakaphalaṃ labhantīti āha ‘‘tasmā’’tiādi. ‘‘Saṅghassa pana pariccattattā’’ti iminā saṅghikavihārameva padhānavasena vadati, saṅghikavihāro nāmesa cātuddisaṃ saṅghaṃ uddissa katavihāro, yaṃ sandhāya padabhājaniyaṃ vuttaṃ ‘‘saṅghiko nāma vihāro saṅghassa dinno hoti pariccatto’’ti. Yattha hi cetiyaṃ patiṭṭhitaṃ hoti, dhammassavanaṃ karīyati, catūhi disāhi bhikkhū āgantvā appaṭipucchitvāyeva pāde dhovitvā kuñcikāya dvāraṃ vivaritvā senāsanaṃ paṭijaggitvā yathāphāsukaṃ gacchanti, so antamaso caturatanikāpi paṇṇasālā hotu, cātuddisaṃ saṅghaṃ uddissa katavihārotveva vuccati.

351. Lobhaṃ niggaṇhituṃ asakkontassa duppariccajā. ‘‘Ekabhikkhussa vā’tiādi upāsakānaṃ tathā samādāne āciṇṇaṃ, daḷhataraṃ samādānañca dassetuṃ vuttaṃ, saraṇaṃ pana tesaṃ sāmaṃ samādinnampi samādinnameva hotī’’ti vadanti. Saṅghassa vā gaṇassa vā santiketi yojanā. Tatthāti yathāgahite saraṇe, ‘‘tassā’’tipi pāṭho, yathāgahitasaraṇassāti attho. Natthi punappunaṃ kattabbatāti viññūjātike sandhāya vuttaṃ. Viññūjātikānameva hi saraṇādiatthakosallānaṃ suvaṇṇaghaṭe sīhavasā viya akuppaṃ saraṇagamanaṃ tiṭṭhati. ‘‘Jīvitapariccāgamayaṃ puñña’’nti ca idaṃ ‘‘sace tvaṃ yathāgahitaṃ saraṇaṃ na bhindissati, evāhaṃ taṃ māremī’’ti kāmaṃ koci tiṇhena satthena jīvitā voropeyya, tathāpi ‘‘nevāhaṃ buddhaṃ ‘na buddho’ti, dhammaṃ ‘na dhammo’ti, saṅghaṃ ‘na saṅgho’ti vadāmī’’ti daḷhataraṃ katvā gahitasaraṇassa vasena vuttaṃ. ‘‘Saggasampattiṃ detī’’ti nidassanamattametaṃ. Phalānisaṃsāni panassa saraṇagamanavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.250 saraṇagamanakathā) vuttāneva.

352. Vakkhamānanayena verahetutāya veraṃ vuccati pāṇātipātādipāpadhammo, taṃ maṇati ‘‘mayi idha ṭhitāya kathamāgacchasī’’ti tajjentī viya nivāretīti veramaṇī, tato vā pāpadhammato viramati etāyāti ‘‘viramaṇī’’ti vattabbe niruttinayena i-kārassa e-kāraṃ katvā ‘‘veramaṇī’’ti vuttaṃ. Khuddakapāṭhaṭṭhakathāyaṃ panāha ‘‘veramaṇisikkhāpadaṃ, viramaṇisikkhāpadanti dvidhāsajjhāyaṃ karontī’’ti (khu. pā. aṭṭha. sādhāraṇavibhāvanā) kusalacittasampayuttāvettha virati adhippetā, na phalasampayuttā yaññādhikaraṇato. Asamādinnasīlassa sampattato yathūpaṭṭhitavītikkamitabbavatthuto virati sampattavirati. Samādānavasena uppannā virati samādānavirati. Setu vuccati ariyamaggo, tappariyāpannā hutvā pāpadhammānaṃ samucchedavasena ghātanappavattā virati setughātavirati. Aññatra ‘‘samucchedaviratī’’tipi vuttā. Idāni tā sarūpato dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Jāti…pe… dīnīti apadisitabbajātigottakulādīni. Ādisaddena vayabāhusaccādīnaṃ saṅgaho . Pariharatīti avītikkamavasena parivajjeti, sīhaḷadīpe cakkanaupāsakassa viya sampattavirati veditabbā.

‘‘Pāṇaṃ na hanāmī’’tiādīsu ādayatthena iti-saddena, vikappatthena vā-saddena vā ‘‘adinnaṃ nādiyāmi, adinnādānā viramāmi, veramaṇiṃ samādiyāmī’’ti evamādīnaṃ paccekamatthānaṃ saṅgaho daṭṭhabbo. Evañca katvā ‘‘sikkhāpada’’ micceva avatvā ‘‘sikkhāpadānī’’ti vuttaṃ. Pāṇātipātā veramaṇinti sambandho. Samādiyāmīti sammā ādiyāmi, avītikkamādhippāyena, akhaṇḍā’ chiddā’ kammāsā’ sabalakāritāya ca gaṇhāmīti vuttaṃ hoti. Uttaravaḍḍhamānapabbatavāsiupāsakassa (ma. ni. aṭṭha. 1.89 kusalakammapathavaṇṇanā; saṃ. ni. aṭṭha. 2.2.109-111; dha. sa. aṭṭha. kusalakammapathavaṇṇanā) viya samādānavirati veditabbā.

Maggasampayuttāti sammādiṭṭhiyādimaggasampayuttā. Idāni tatthā tatthāgatesu dhammato, koṭṭhāsato, ārammaṇato, vedanāto, mūlato, ādānato, bhedatotiādinā anekadhā vinicchayesu saṅkhepeneva ārammaṇato vinicchayaṃ dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Purimā dveti sampattasamādānaviratiyo. ‘‘Jīvitindriyādivatthū’’ti paramatthato pāṇo vutto, paññattito pana ‘‘sattādivatthū’’ti vattabbaṃ, evañhi ‘‘satteyeva ārabhitvā pāṇātipātā, abrahmacariyā ca viramatī’’ti (khu. pā. aṭṭha. ekatānānatādivinicchaya) khuddakāgamaṭṭhakathāvacanena saṃsandati sametīti. Ādisaddena cettha sattasaṅkhāravasena adinnavatthu, tathā phoṭṭhabbavatthu, vitathavatthu, saṅkhāravaseneva surāmerayavatthūti etesaṃ saṅgaho daṭṭhabbo. Taṃ ārammaṇaṃ katvā pavattantīti yathāvuttaṃ vītikkamavatthuṃ ālambitvā vītikkamanacetanāsaṅkhātaviramitabbavatthuto viramaṇavasena pavattanti. Pacchimāti setughātavirati. Nibbānārammaṇāva tathāpi kiccasādhanato. Iminā pana tattheva āgatesu tīsu ācariyavādesu dve paṭibāhitvā ekassevānujānanaṃ veditabbaṃ.

‘‘Sampattavirati, hi samādānavirati ca yadeva pajahati, taṃ attano pāṇātipātādiakusalamevārammaṇaṃ katvā pavattatī’’ti keci vadanti. ‘‘Samādānavirati yato viramati, taṃ attano vā paresaṃ vā pāṇātipātādiakusalamevālambaṇaṃ katvā pavattati. Sampattavirati pana yato viramati, tesaṃ pāṇātipātādīnaṃ ālambaṇāneva ārammaṇaṃ katvā pavattatī’’ti apare. ‘‘Dvayampi cetaṃ yato pāṇātipātādiakusalato viramati, tesamārammaṇabhūtaṃ vītikkamitabbavatthumevālambaṇaṃ katvā pavattati. Purimapurimapadatthañhi vītikkamavatthumālambaṇaṃ katvā pacchimapacchimapadatthato viramitabbavatthuto viramatī’’ti aññe. Paṭhamavādo cettha ayuttoyeva. Kasmā? Tassa attano pāṇātipātādiakusalassa paccuppannābhāvato, abahiddhābhāvato ca. Sikkhāpadavibhaṅge hi pañcannaṃ sikkhāpadānaṃ paccuppannārammaṇatā, bahiddhārammaṇatā ca vuttā. Tathā dutiyavādopi ayuttoyeva. Kasmā? Purimavādena sammissattā, paresaṃ pāṇātipātādiakusalārammaṇabhāve ca anekanti kattā, dvinnaṃ ālambaṇappabhedavacanato ca. Tatiyavādo pana yutto sabbabhāṇakānamabhimato, tasmā tadeva anujānātīti daṭṭhabbaṃ. Tena vuttaṃ ‘‘tīsu ācariyavādesu dve paṭibāhitvā ekassevānujānanaṃ veditabba’’nti.

Etthāha – yajjetaṃ viratidvayaṃ jīvitindriyādivītikkamitabbavatthumevālambaṇaṃ katvā pavatteyya, evaṃ sati aññaṃ cintento aññaṃ kareyya, yañca pajahati, taṃ na jāneyyāti aya’manadhippeto attho āpajjatīti? Vuccate – na hi kiccasādhanavasena pavattento ‘‘aññaṃ cintento aññaṃ karotī’’ti vā ‘‘yañca pajahati, taṃ na jānātī’’ti vā vuccati. Yathā pana ariyamaggo nibbānārammaṇova kilese pajahati, evaṃ jīvitindriyādivatthārammaṇampetaṃ viratidvayaṃ pāṇātipātādīni dussīlyāni pajahati. Tenāhu porāṇā –

‘‘Ārabhitvāna amataṃ, jahanto sabbapāpake;

Nidassanañcettha bhave, maggaṭṭhoriyapuggalo’’ti. (khu. pā. aṭṭha. ekatānānatāvinicchaya);

Idāni saṅkhepeneva ādānato, bhedato vā vinicchayaṃ dassetuṃ ‘‘etthā’’tiādi vuttaṃ. ‘‘Pañcaṅgasamannāgataṃ sīlaṃ samādiyāmī’’tiādinā ekato ekajjhaṃ gaṇhāti. Evampi hi kiccavasena etāsaṃ pañcavidhatā viññāyati. Sabbānipi bhinnāni honti ekajjhaṃ samādinnattā. Na hi tadā pañcaṅgikattaṃ sīlassa sampajjati. Yaṃ tu vītikkantaṃ, teneva kammabaddho. ‘‘Pāṇātipātā veramaṇisikkhāpadaṃ samādiyāmī’’tiādinā ekekaṃ visuṃ visuṃ gaṇhāti. ‘‘Veramaṇisikkhāpada’’nti ca idaṃ samāsabhāvena khuddakapāṭhaṭṭhakathāyaṃ (khu. pā. aṭṭha. sādhāraṇavibhāvanā) vuttaṃ, pāḷipotthakesu pana ‘‘veramaṇi’’nti niggahitantameva byāsabhāvena dissati. Gahaṭṭhavasena cetaṃ vuttaṃ. Sāmaṇerānaṃ pana yathā tathā vā samādāne ekasmiṃ bhinne sabbānipi bhinnāni honti pārājikāpattito. Iti ekajjhaṃ, paccekañca samādāne viseso idha vutto, khuddakāgamaṭṭhakathāyaṃ pana ‘‘ekajjhaṃ samādiyato ekāyeva virati ekāva cetanā hoti, kiccavasena panetāsaṃ pañcavidhattaṃ viññāyati. Paccekaṃ samādiyato pana pañceva viratiyo, pañca ca cetanā hontī’’ti (khu. pā. aṭṭha. ekatānānatādivinicchaya) ayaṃ viseso vutto. Bhedepi ‘‘yathā tathā vā samādiyantu, sāmaṇerānaṃ ekasmiṃ bhinne sabbānipi bhinnāni honti. Pārājikaṭṭhāniyāni hi tāni tesaṃ. Yaṃ tu vītikkantaṃ hoti, teneva kammabaddho. Gahaṭṭhānaṃ pana ekasmiṃ bhinne ekameva bhinnaṃ hoti, yato tesaṃ taṃsamādāneneva puna pañcaṅgikattaṃ sīlassa sampajjatī’’ti vuttaṃ. Yathāvuttopi dīghabhāṇakānaṃ vādo aparevādo nāma tattha kato.

Setughātaviratiyā pana bhedo nāma natthi paṭipakkhasamucchindanena akuppasabhāvattā. Tadevatthaṃ dassentena ‘‘bhavantarepī’’tiādi vuttaṃ. Tattha ‘‘bhavantarepī’’ti iminā attano ariyabhāvaṃ ajānantopīti atthaṃ viññāpeti. Jīvitahetupi, pageva aññahetu. ‘‘Neva pāṇaṃ hanati, na suraṃ pivatī’’ti idaṃ majjhepeyyālaniddiṭṭhaṃ, migapadavaḷañjananayena vā vuttaṃ . Suranti ca nidassanamattaṃ. Sabbampi hi surāmerayamajjapamādaṭṭhānānuyogaṃ na karoti. ‘‘Majjanti tadeva ubhayaṃ, yaṃ vā panaññampi surāsavavinimuttaṃ madanīya’’nti (saṃ. ni. aṭṭha. 3.5.1134) saṃyuttamahāvaggaṭṭhakathāyaṃ vuttaṃ. Khuddakapāṭhaṭṭhakathāyañca ‘‘tadubhayameva madanīyaṭṭhena majjaṃ, yaṃ vā panaññampi kiñci atthi madanīyaṃ, yena pītena matto hoti pamatto, idaṃ vuccati majja’’nti (khu. pā. aṭṭha. purimapañcasikkhāpadavaṇṇanā) ‘‘sace pissā’’tiādinā tattheva visesadassanaṃ, ajānantassapi khīrameva mukhaṃ pavisati,na surā, pageva jānantassa. Koñcasakuṇānanti kuntasakuṇānaṃ. Sacepi mukhe khīramissake udake pakkhipantīti yojetabbaṃ. ‘‘Na cettha upamopameyyānaṃ sambaddhatā siyā koñcasakuṇānaṃ yonisiddhattā’’ti koci vadeyyāti āha ‘‘ida’’ntiādi. Yonisiddhanti manussatiracchānānaṃ uddhaṃ tiriyameva dīghatā viya, bakānaṃ meghasaddena, kukkuṭīnaṃ vātena gabbhaggahaṇaṃ viya ca jātisiddhaṃ, iti koci vadeyya ceti attho. ‘‘Cevā’’tipi pāṭhaṃ vatvā samuccayatthamicchanti keci. Dhammatāsiddhanti bodhisatte kucchigate bodhisattamātu sīlaṃ viya, vijāte tassā divaṅgamanaṃ viya ca sabhāvena siddhaṃ, maggadhammatāya vā ariyamaggānubhāvena siddhanti veditabbanti vissajjeyyāti attho.

Diṭṭhijukaraṇaṃ nāma bhāriyaṃ dukkaraṃ, tasmā saraṇagamanaṃ sikkhāpadasamādānato mahaṭṭhatarameva, na appaṭṭhataranti adhippāyo. Etanti sikkhāpadaṃ. Yathā vā tathā vā gaṇhantassāpīti ādaraṃ gāravamakatvā samādiyantassāpi. Sādhukaṃ gaṇhantassāpīti sakkaccaṃ sīlāni samādiyantassāpi appaṭṭhatarameva, appasamārambhatarañca, na diguṇaṃ ussāho karaṇīyoti vuttaṃ hoti. Sīlaṃ idha abhayadānatāya dānaṃ, anavasesaṃ vā sattanikāyaṃ dayati rakkhatīti dānaṃ. Ayamettha aṭṭhakathāmuttakanayo – saraṇaṃ upagatena kāyavācācittehi sakkaccaṃ vatthuttayapūjā kātabbā, tattha ca saṃkileso sādhukaṃ pariharitabbo, sikkhāpadāni pana samādānamattaṃ, sampattavatthuto viramaṇamattañcāti saraṇagamanato sīlassa appaṭṭhataratā, appasamārambhataratā ca veditabbā. Sabbesaṃ sattānaṃ jīvitadānādinā daṇḍanidhānato, sakalalokiyalokuttara guṇādhiṭṭhānato cassa mahapphalataratā, mahānisaṃsataratā ca daṭṭhabbāti.

Tamatthaṃ pāḷiyā sādhento ‘‘vuttañheta’’ntiādimāha. Tattha ‘‘aggānī’’ti ñātattā aggaññāni. Cirarattatāya ñātattā rattaññāni. ‘‘Ariyānaṃ sādhūnaṃ vaṃsānī’’ti ñātattā vaṃsaññāni. Purimakānaṃ ādipurisānaṃ etānīti porāṇāni. Sabbaso kenacipi pakārena sādhūhi na kiṇṇāni na chaḍḍitānīti asaṃkiṇṇāni. Ayañca nayo nesaṃ yathā atīte, evaṃ etarahi, anāgate cāti āha ‘‘asaṃkiṇṇapubbānī’’tiādi. Atīte hi kāle asaṃkiṇṇabhāvassa ‘‘asaṃkiṇṇapubbānī’’ti nidassanaṃ, paccuppanne ‘‘na saṅkiyantī’’ti, anāgate ‘‘na saṅkiyissantī’’ti. Atoyeva appaṭikuṭṭhāni na paṭikkhittāni. Na hi kadācipi viññū samaṇabrāhmaṇā hiṃsādipāpadhammaṃ anujānanti. Aparimāṇānaṃ sattānaṃ abhayaṃ detīti sabbesu bhūtesu nihitadaṇḍattā sakalassapi sattanikāyassa bhayābhāvaṃ deti. Na hi ariyasāvakato kassaci bhayaṃ hoti. Averanti verābhāvaṃ. Abyāpajjhanti niddukkhataṃ. ‘‘Aparimāṇānaṃ sattānaṃ abhayaṃ datvā’’tiādi ānisaṃsadassanaṃ, hetumpi cettha tvā-saddo yathā ‘‘mātaraṃ saritvā rodatī’’ti.

Yaṃ kiñci cajanalakkhaṇaṃ, sabbaṃ taṃ yaññoti āha ‘‘idañca panā’’tiādi. Na nu ca pañcasīlaṃ sabbakālikaṃ. Abuddhuppādakālepi hi viññū taṃ samādiyanti, na ca ekantato vimuttāyatanaṃ bāhirakānampi samādinnattā. Saraṇagamanaṃ pana buddhuppādahetukaṃ, ekantato ca vimuttāyatanaṃ, kathaṃ tattha saraṇagamanato pañcasīlassa mahapphalatāti āha ‘‘kiñcāpī’’tiādi. Jeṭṭhakanti mahapphalabhāvena uttamaṃ. ‘‘Saraṇagamaneyeva patiṭṭhāyā’’ti iminā tassa sīlassa saraṇagamanena abhisaṅkhatattā tato mahapphalataṃ, tathā anabhisaṅkhatassa ca sīlassa appaphalataṃ dasseti.

353.Īdisamevāti evaṃ saṃkilesapaṭipakkhameva hutvā. Nanu ca paṭhamajjhānādiyaññāyeva desetabbā, kasmā buddhuppādato paṭṭhāya desanamārabhatīti anuyogaṃ pariharituṃ ‘‘tividha…pe… dassetukāmo’’ti vuttaṃ. Tividhasīlapāripūriyaṃ ṭhitassa hi nesaṃ yaññānaṃ appaṭṭhataratā, mahapphalataratā ca hoti, tasmā taṃ dassetukāmattā buddhuppādato paṭṭhāya desanaṃ ārabhatīti vuttaṃ hoti. Tenāha ‘‘tatthā’’tiādi. Heṭṭhāvuttehi guṇehīti ettha ‘‘so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhatī’’tiādinā (dī. ni. 1.191) heṭṭhā vuttā saraṇagamanaṃ, sīlasampadā, indriyesu guttadvāratāti evamādayo guṇā veditabbā. Paṭhamaṃ jhānaṃ nibbattento na kilamatīti yojanā. Tānīti paṭhamajjhānādīni. ‘‘Paṭhamaṃ jhāna’’ntiādinā pāḷiyaṃ paṇītānameva jhānānaṃ ukkaṭṭhaniddeso katoti mantavā ‘‘ekaṃ kappaṃ, aṭṭha kappe’’tiādi vuttaṃ, mahākappavasena cettha attho. Hīnaṃ pana paṭhamaṃ jhānaṃ asaṅkhyeyyakappassa tatiyabhāgaṃ āyuṃ deti. Majjhimaṃ upaḍḍhakappaṃ. Hīnaṃ dutiyaṃ jhānaṃ dve kappāni, majjhimaṃ cattārītiādinā attho netabbo. Apica yasmā paṇītāniyevettha jhānāni adhippetāni mahapphalatarabhāvadassanaparattā desanāya, tasmā ‘‘paṭhamaṃ jhānaṃ ekaṃ kappa’’ntiādinā paṇītāneva jhānāni niddiṭṭhānīti daṭṭhabbaṃ.

Tadevāti catutthajjhānameva. Catukkanayena hi desanā āgatā. Yadi evaṃ kathaṃ āruppatāti āha ‘‘ākāsānañcāyatanādisamāpattivasena bhāvita’’nti, tathā bhāvitattā catutthajjhānameva āruppaṃ hutvā vīsatikappasahassādīni āyuṃ detīti adhippāyo. Ayaṃ ācariyassa mati. Atha vā tadevāti āruppasaṅkhātaṃ catutthajjhānameva, taṃ pana kasmā vīsatikappasahassādīni āyuṃ detīti vuttaṃ ‘‘ākāsānañcāyatanādisamāpattivasena bhāvita’’nti, tathā bhāvitattā evaṃ detīti adhippāyo. Aparo nayo ‘‘tadevā’’ti vutte rūpāvacaracatutthajjhānamevāti attho āpajjeyyāti taṃ nivattetuṃ ‘‘ākāsānañcāyatanādisamāpattivasena bhāvita’’nti āha, tathā bhāvitaṃ aṅgasamatāya catutthajjhānasaṅkhātaṃ āruppajjhānamevādhippetanti vuttaṃ hoti.

Sammadeva niccasaññādipaṭipakkhavidhamanavasena pavattamānā pubbabhāgiye eva bodhipakkhiyadhamme samānentī vipassanā vipassakapuggalassa anappakaṃ pītisomanassaṃ samāvahatīti vuttaṃ ‘‘vipassanāsukhasadisassa pana sukhassa abhāvā mahapphala’’nti. Yathāha dhammarājā dhammapade

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374);

Yasmā panāyaṃ desanā iminā anukkamena imāni ñāṇāni nibbattentassa vasena pavattitā, tasmā ‘‘vipassanāñāṇe patiṭṭhāyā’’tiādinā heṭṭhimaṃ heṭṭhimaṃ uparimassa uparimassa patiṭṭhābhūtaṃ katvā vuttaṃ. Samānarūpanimmānaṃ nāma manomayiddhiyā aññehi asādhāraṇakiccanti āha ‘‘attano…pe… mahapphalā’’ti. Hatthiassādivividharūpakaraṇaṃ vikubbanaṃ, tassa dassanasamatthatāya. Icchiticchitaṭṭhānaṃ nāma purimajātīsu icchiticchito khandhapadeso. Arahattamaggeneva maggasukhaṃ niṭṭhitanti vuttaṃ ‘‘ati…pe… mahapphala’’nti. Samāpentoti pariyosāpento.

Kūṭadantaupāsakattapaṭivedanādikathāvaṇṇanā

354-8.‘‘Abhikkantaṃ bho gotamā’’tiādi desanāya pasādavacanaṃ, ‘‘esāhaṃ bhavanta’’ntiādi pana saraṇagamanavacananti tadubhayasambandhaṃ dassento ‘‘desanāyā’’tiādimāha. Tanūti mando kāyikacetasikasukhasamupabyūhato. Sabbe te pāṇayoti ‘‘satta ca usabhasatānī’’tiādinā vutte sabbe te pāṇino. Taṃ pavattinti tesaṃ pāṇīnaṃ mocanākāraṃ. Ākulabhāvoti bhagavato santike dhammassa sutattā pāṇīsu anuddayaṃ upaṭṭhapetvā ṭhitassa ‘‘kathañhi nāma mayā tāva bahū pāṇino māraṇatthāya bandhāpitā’’ti citte paribyākulabhāvo, yasmā atthi, tasmā na desetīti yojanā, ‘‘udapādī’’tipi pāṭho. Sutvāti ‘‘muttā bho te pāṇayo’’ti ārocitavacanaṃ sutvā. Cittacāroti cittappavatti. ‘‘Kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacitta’’nti idaṃ padapañcakaṃ sandhāya‘‘kallacittantiādī’’ti vuttaṃ. Tattha ‘‘dānakathaṃ sīlakatha’’ntiādinā vuttāya anupubbikathāya ānubhāvena. Kāmacchandavigamena kallacittatā arogacittatā, byāpādavigamena mettāvasena muducittatā akathinacittatā, uddhaccakukkuccavigamena vikkhepābhāvato vinīvaraṇacittatā tehi amalīnacittatā, thinamiddhavigamena sampaggahaṇavasena udaggacittatā amalīnacittatā, vicikicchāvigamena sammāpaṭipattiyā avimuttatāya pasannacittatā anāvilacittatā ca hotīti āha ‘‘anupubbikathānubhāvena vikkhambhitanīvaraṇataṃ sandhāya vutta’’nti. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā kūṭadantasuttavaṇṇanāya līnatthapakāsanā.

Kūṭadantasuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app