7. Jāliyasuttavaṇṇanā

Dvepabbajitavatthuvaṇṇanā

378. Evaṃ mahālisuttaṃ saṃvaṇṇetvā idāni jāliyasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, mahālisuttassānantaraṃ saṅgītassa suttassa jāliyasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… kosambiyanti jāliyasutta’’nti āha. ‘‘Ghositenā’’tiādinā majjhelopasamāsaṃ dasseti, ghositassa ārāmotipi vattabbaṃ. Evampi hi ‘‘anāthapiṇḍikassa ārāme’’tiādīsu (pārā. 234) viya dāyakakittanaṃ hoti, evaṃ pana kittento āyasmā ānando aññepi tassa diṭṭhānugatiāpajjane niyojetīti aññattha vuttaṃ. Tattha koyaṃ ghositaseṭṭhi nāma, kathañcānena ārāmo kārito, kathaṃ pana tattha bhagavā vihāsīti pucchāya sabbaṃ taṃ vissajjanaṃ samudāgamato paṭṭhāya saṅkhepatova dassento ‘‘pubbe kirā’’tiādimāha. Allakapparaṭṭhanti bahūsu potthakesu dissati, katthaci pana ‘‘addilaraṭṭha’’nti ca ‘‘damiḷaraṭṭha’’nti ca likhitaṃ. Tatoti allakapparaṭṭhato. ‘‘Puttaṃ…pe… agamāsī’’ti idampi ‘‘tassetaṃ kamma’’nti ñāpetuṃ vuttaṃ. Tadāti tesaṃ gāmaṃ paviṭṭhadivase. Balavapāyāsanti garutaraṃ bahupāyāsaṃ. Jīrāpetunti samavepākiniyā gahaṇiyā pakkāpetuṃ. Asannihiteti gehato bahi aññaṃ gate. Bhussatīti nadati, ‘‘bhubhu’’iti sunakhasaddaṃ karotīti attho. Idampissa ekaṃ kammaṃ. Paccekabuddhe pana cīvarakammatthāya aññaṃ ṭhānaṃ gate sunakhassa hadayaṃ phālitaṃ. Tiracchānā nāmete ujujātikā honti akuṭilā, manussā pana aññaṃ hadayena cinteti, aññaṃ mukhena kathenti. Tenevāha ‘‘gahanañhetaṃ bhante yadidaṃ manussā, uttānakañhetaṃ bhante yadidaṃ pasavo’’ti (ma. ni. 2.3).

Iti so tāya paccekabuddhe sinehavasena ujudiṭṭhitāya akuṭilatāya kālaṅkatvā tāvatiṃsabhavane nibbatto. Taṃ sandhāyāha ‘‘so…pe… nibbattī’’ti. Tassa pana kaṇṇamūle kathentassa saddo soḷasayojanaṭṭhānaṃ pharati, pakatikathāsaddo pana sakalaṃ dasayojanasahassaṃ devanagaraṃ, evaṃ saraghosasampattiyā ‘‘ghosakadevaputto’’ tveva nāmaṃ ahosi. Ayamassa paccekabuddhe sinehena bhukkaraṇassa nissando. Cavitvāti āhārakkhayena cavitvā. Devalokato hi devaputtā āyukkhayena, puññakkhayena, āhārakkhayena, kopenāti catūhi kāraṇehi cavanti. Imassa pana kāmaguṇe paribhuñjato muṭṭhassatissa āhārakkhayena cavanaṃ hoti. So kosambiyaṃ nagarasobhiniyā kucchismiṃ paṭisandhiṃ gaṇhi. Nagarasobhiniyo kira dhītaraṃ paṭijagganti, na puttaṃ. Dhītaro hi tāsaṃ paveṇiṃ ghaṭayanti, tasmā sāpi taṃ saṅkārakūṭe chaḍḍāpeti. Ayamassa pubbe puttachaḍḍanakammassa nissando. Pāpakammañhi nāmetaṃ ‘‘appaka’’nti nāvamaññitabbaṃ. Tameko manusso kākasunakhaparivāritaṃ disvā ‘‘putto me laddho’’ti gehaṃ nesi, tassa pana hatthato kosambakaseṭṭhi kahāpaṇasahassaṃ datvā aggahesi, tamatthaṃ sandhāya ‘‘kosambiyaṃ ekassa kulassa ghare nibbattī’’tiādi vuttaṃ. Sattakkhattuṃ ghātāpanatthaṃ upakkamakaraṇampi puttachaḍḍanakammasseva nissando. Seṭṭhidhītāyāti janapadaseṭṭhino dhītāya. Veyyattiyenāti paññāveyyattiyena. Sā hi tassa pitarā pesitaṃ mārāpanapaṇṇaṃ phāletvā vivāhapaṇṇaṃ bandhitvā jīvitalābhaṃ karoti. Tāyeva sarasampattiyā ghositaseṭṭhi nāma jāto.

Sarīrasantappanatthanti himavanteva mūlaphalāhāratāya kilantasarīrassa loṇambilasevanena pīnanatthaṃ. Tasitāti pipāsitā. Kilantāti parissantakāyā. Vaṭarukkhanti mahānigrodharukkhaṃ. Te kira taṃ patvā tassa mūle nisīdiṃsu. Atha jeṭṭhakatāpaso nigrodharukkhassa sobhāsampattiṃ passitvā ‘‘mahānubhāvo maññe ettha adhivutthā devatā. Sādhu vatāyaṃ devatā isigaṇassa pānīyādidānena addhānaparissamaṃ vinodeyyā’’ti cintesi. Devatāpi tathā cintitaṃ utvā isigaṇassa pānīyanhānakabhojanāni adāsi. Tenāha ‘‘tatthā’’tiādi. Jeṭṭhakatāpasassa pana tathā cintanaṃ avisesato sabbattha āropetvā ‘‘saṅgahaṃ paccāsisantā’’ti vuttaṃ. ‘‘Hatthaṃ pasāretvā’’ti iminā hatthappasāraṇamattena tassā yathicchitanipphattiṃ dasseti. Devatā āhāti sā attano puññassa parittakattā lajjāya kathetuṃ avisahantīpi punappunaṃ nippīḷiyamānā evamāha. Soti anāthapiṇḍiko gahapati. Bhatakānanti bhatiyā veyyāvaccaṃ karontānaṃ dāsapesakammakarānaṃ. Pakatibhattavetanamevāti pakatiyā dātabbabhattavetanameva. Tadā uposathikattā kammaṃ akarontānampi kammakaraṇadivase dātabbabhattavetanameva, na tato ūnanti attho. Dhammapadaṭṭhakathāyaṃ khuddakabhāṇakānaṃ matena ‘‘sāyamāsatthāya āgato’’ti (dha. pa. aṭṭha. 1.2.sāmāvatīvatthu) vuttaṃ, idha pana dīghabhāṇakānaṃ matena ‘‘majjhanhike pātarāsatthāya āgato’’ti. Kañcīti kañcipi bhatakaṃ, kiñcipi bhatakakammanti vā sambandho. Majjhanhikakālattā ‘‘upaḍḍhadivaso gato’’ti āha, tena upaḍḍhadivasameva samādinnattā ‘‘upaḍḍhūposatho’’ti taṃ voharantīti dasseti. Dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.2 sāmāvatīvatthu) rattibhāgena upaḍḍhūposatho vutto, idha pana majjhanhikato paṭṭhāya divasabhāgeneva, tadavasesadivasarattibhāgena vā. Asamepi hi bhāge upaḍḍhasaddo pavattati. Tadahevāti aruṇuggamanakālaṃ sandhāya vuttaṃ.

‘‘Ghosopi kho dullabho lokasmiṃ yadidaṃ buddho’’ti sañjātapītipāmojjo. Tadahevāti kosambiṃ pattadivasato dutiyadivaseyeva. Turitātthāti turitā attha, sīghayāyino bhavathāti attho. Ehibhikkhupabbajjaṃ sandhāya ‘‘pabbajitvā’’ti vuttaṃ. Arahattanti catupaṭisambhidāsamalaṅkataṃ arahantabhāvaṃ. Tepi seṭṭhino sotāpattiphale patiṭṭhāya aḍḍhamāsamattaṃ dānāni datvā paccāgamma tayo vihāre kāresuṃ. Bhagavā pana devasikaṃ ekekasmiṃ vihāre vasati. Yassa ca vihāre vuttho, tasseva ghare piṇḍāya carati, tadā pana ghositassa vihāre viharati. Tena vuttaṃ ‘‘kosambiyaṃ viharati ghositārāme’’ti.

Bāhirasamayamattena upajjhāyo, na sāsane viya upajjhāyalakkhaṇena. Upecca parassa vācāya ārambhanaṃ bādhanaṃ upārambho, dosadassanavasena ghaṭṭananti attho. Tenāha ‘‘vādaṃ āropetukāmā hutvā’’ti. Vadanti nindāvasena kathenti etenāti hi vādo, doso, tamāropetukāmā upari patiṭṭhapetukāmā hutvāti attho. Kathamāropetukāmāti āha ‘‘iti kirā’’tiādi. Taṃ jīvaṃ taṃ sarīranti yaṃ vatthu jīvasaññitaṃ, tadeva sarīrasaññitaṃ. Idañhi ‘‘rūpaṃ attato samanupassatī’’ti vuttavādaṃ gahetvā vadanti. Rūpañca attānañca advayaṃ ekībhāvaṃ katvā samanupassanavasena, ‘‘satto’’ti vā bāhirakaparikappitaṃ attānaṃ sandhāya vadanti. Tathā hi vuttaṃ ‘‘idheva satto bhijjatī’’ti. Assāti samaṇassa gotamassa. Bhijjatīti nirudayavināsavasena vinassati. Tena jīvitasarīrānaṃ anaññattānujānanato, sarīrassa ca bhedadassanato. Na hettha yathā diṭṭhabhedavatā sarīrato anaññattā adiṭṭhopi jīvassa bhedo vutto, evaṃ adiṭṭhabhedavatā jīvato anaññattā sarīrassāpi abhedoti sakkā vattuṃ tassa bhedassa paccakkhasiddhattā, bhūtupādāyarūpavinimuttassa ca sarīrassa abhāvatoti iminā adhippāyenāha ‘‘ucchedavādo hotī’’ti.

Aññaṃ jīvaṃ aññaṃ sarīranti aññadeva vatthu jīvasaññitaṃ, aññaṃ sarīrasaññitaṃ. Idañhi ‘‘rūpavantaṃ attānaṃ samanupassatī’’tiādinayappavattavādaṃ gahetvā vadanti. Rūpabhedasseva diṭṭhattā , attani ca tadabhāvato ‘‘attā nicco’’ti ayamattho āpanno vāti iminā adhippāyenāha ‘‘satto sassato āpajjatī’’ti.

379-380. Tayidaṃ nesaṃ vañjhāputtassa dīgharassatādiparikappanasadisaṃ, tasmāyaṃ pañho ṭhapanīyo. Na hesa atthanissito, na dhammanissito, nādibrahmacariyako, na nibbidādiatthāya saṃvattati. Poṭṭhapādasuttañcettha nidassanaṃ. Taṃ tattha rājanimīlanaṃ katvā ‘‘tena hāvusosuṇāthā’’tiādinā satthā nesaṃ upari dhammadesanamārabhīti āha ‘‘atha bhagavā’’tiādi. Sassatucchedadiṭṭhiyo dve antā. Ariyamaggo majjhimā paṭipadā. Tassāyeva paṭipadāyāti micchāpaṭipadāya eva.

Saddhāpabbajitassāti saddhāya pabbajitassa ‘‘evamahaṃ ito vaṭṭadukkhato nissarissāmī’’ti pabbajjamupagatassa, tadanurūpañca sīlaṃ pūretvā paṭhamajjhānena samāhitacittassa. Etanti kilesavaṭṭaparivuddhidīpanaṃ ‘‘taṃ jīvaṃ taṃ sarīra’’ntiādikaṃ diṭṭhisaṃkilesanissitavacanaṃ. Nibbicikiccho na hotīti dhammesu tiṇṇavicikiccho na hoti, tattha tattha āsappanaparisappanavasena pavattatīti attho.

Etamevaṃjānāmīti yena so bhikkhu paṭhamaṃ jhānaṃ upasampajja viharati, etaṃ sasampayuttaṃ dhammaṃ ‘‘mahaggatacitta’’nti evaṃ jānāmi. Tathā hi vuttaṃ ‘‘mahaggatacittametanti saññaṃ ṭhapesi’’nti. No ca evaṃ vadāmīti yathā diṭṭhigatikā taṃ dhammajātaṃ sanissayaṃ abhedato gaṇhantā ‘‘taṃ jīvaṃ taṃ sarīra’’nti, tadubhayaṃ vā bhedato gaṇhantā ‘‘aññaṃ jīvaṃ añña sarīra’’nti attano micchāgāhaṃ pavedenti, evamahaṃ na vadāmi tassa dhammassa supariññātattā. Tenāha ‘‘atha kho’’tiādi. Bāhirakā yebhuyyena kasiṇajjhānāni eva nibbattentīti vuttaṃ ‘‘kasiṇaparikammaṃ bhāventassā’’ti. Yasmā bhāvanānubhāvena jhānādhigamo, bhāvanā ca pathavīkasiṇādisañjānanamukhena hotīti katvā saññāsīsena niddisīyati, tasmā ‘‘saññābalena uppanna’’nti āha. Tena vuttaṃ ‘‘pathavīkasiṇameko sañjānātī’’tiādi. Yasmā pana bhagavatā tattha tattha vāre ‘‘atha ca panāhaṃ na vadāmī’’ti vuttaṃ, tasmā bhagavato vacanamupadesaṃ katvā na vattabbaṃ kiretaṃ kevalinā uttamapurisenāti adhippāyena ‘‘na kallaṃ tasseta’’nti āhaṃsu, na sayaṃ paṭibhānenāti dassetuṃ ‘‘maññamānā vadantī’’ti vuttaṃ. Sesaṃ anantarasutte vuttanayattā, pākaṭattā ca suviññeyyameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā jāliyasuttavaṇṇanāya līnatthapakāsanā.

Jāliyasuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app