12. Lohiccasuttavaṇṇanā

Lohiccabrāhmaṇavatthuvaṇṇanā

501. Evaṃ kevaṭṭasuttaṃ saṃvaṇṇetvā idāni lohiccasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, kevaṭṭasuttassānantaraṃ saṅgītassa suttassa lohiccasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… kosalesūti lohiccasutta’’nti āha. Sālavatikāti kāraṇamantarena itthiliṅgavasena tassa gāmassa nāmaṃ. Gāmaṇikābhāvenāti keci. Vatiyāti kaṇṭakasākhādivatiyā. Lohito nāma tassa kule pubbapuriso, tabbaṃsavasena lohitassa apaccaṃ lohiccoti brāhmaṇassa gottato āgatanāmaṃ.

502. ‘‘Kiñhi paro parassa karissatī’’ti parānukampā virahitattā lāmakaṃ. Na tu ucchedasassatānaṃ aññatarassāti āha ‘‘na panā’’tiādi. Diṭṭhigatanti hi laddhimattaṃ adhippetaṃ, aññathā ucchedasassataggāhavinimutto koci diṭṭhiggāho nāma natthīti tesamaññataraṃ siyā. ‘‘Uppannaṃ hotī’’ti idaṃ manasi, vacasi ca uppannatāsādhāraṇavacananti dasseti ‘‘na kevalañcā’’tiādinā. So kira…pe… bhāsatiyevāti ca tassā laddhiyā loke pākaṭabhāvaṃ vadati. Yasmā pana attato añño paro hoti, tasmā yathā anusāsakato anusāsitabbo paro, evaṃ anusāsitabbatopi anusāsakoti dassetuṃ ‘‘paro’’tiādi vuttaṃ. Kiṃ-saddāpekkhāya cettha ‘‘karissatī’’ti anāgatakālavacanaṃ, anāgatepi vā tena tassa kātabbaṃ natthīti dassanatthaṃ. Kusalaṃ dhammanti anavajjadhammaṃ nikkilesadhammaṃ, vimokkhadhammanti attho. ‘‘Paresaṃ dhammaṃ kathessāmī’’ti tehi attānaṃ parivārāpetvā vicaraṇaṃ kimatthiyaṃ, āsayavuddhassapi anurodhena vinā taṃ na hoti, tasmā attanā…pe… vihātabbanti vadati. Tenāha ‘‘evaṃsampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmī’’ti.

504.‘‘Itthiliṅgavasenā’’ti iminā pulliṅgikassapi atthassa itthiliṅgasamaññāti dasseti. Soti lohiccabrāhmaṇo. Bhāroti bhagavato parisabāhullattā, attano ca bahukiccakaraṇīyattā garu dukkaraṃ.

508.Kathāphāsukatthanti kathāsukhatthaṃ, sukhena kathaṃ kathetuñceva sotuñcāti attho. Ayaṃ upāsakoti rosikanhāpitaṃ āha. Appeva nāma siyāti ettha pītivasena āmeḍitaṃ daṭṭhabbaṃ. Tathā hi taṃ ‘‘buddhagajjita’’nti vuccati. Bhagavā hi īdisesu ṭhānesu visesato pītisomanassajāto hoti, tasmā pītivasena paṭhamaṃ gajjati, dutiyampi anugajjati. Kiṃ visesaṃ gajjanamanugajjananti vuttaṃ ‘‘aya’’ntiādi. Ādo bhāsanaṃ allāpo, saññoge pare rasso. Taduttari saha bhāsanaṃ sallāpo.

Lohiccabrāhmaṇānuyogavaṇṇanā

509.Samudayasañjātīti āyuppādoti āha ‘‘bhoguppādo’’ti. Tatoti sālavatikāya. Lābhantarāyakaroti dhanadhaññalābhassa antarāyakaro. Anupubbo kapi-saddo ākaṅkhanatthoti dasseti ‘‘icchatī’’ti iminā. Ayaṃ aṭṭhakathāto aparo nayo – sātisayena hitena anukampako anuggaṇhanako hitānukampīti. Sampajjatīti āsevanalābhena nippajjati, balavatī hoti avaggahāti attho. Tena vuttaṃ ‘‘niyatā hotī’’ti.

510-511.Dutiyaṃ upapattinti ‘‘nanu rājā pasenadikosalo’’tiādinā vuttaṃ dutiyaṃ upapattiṃ ṭhānaṃ yuttiṃ. Kāraṇañhi bhagavā upamāmukhena dasseti, imāya ca upapattiyā tumhe ceva aññe cāti lohiccampi antokatvā saṃvejanaṃ kataṃ hoti. Ye ca ime kulaputtā dibbā gabbhā paripācentīti yojanā. Upanissayasampattiyā, ñāṇaparipākassa vā abhāvena asakkontā. Kammapadena atulyādhikaraṇattā paripācenti kiriyāya vibhattivipallāsena upayogatthe paccattavacanaṃ. Ye pana ‘‘paripaccantī’’ti kammarūpena paṭhanti, tesaṃ mate vibhattivipallāsena payojanaṃ natthi kammakattubhāvato, attho panassa dutiyavikappe vuttanayena dānādipuññaviseso veditabbo. Ahitānukampāditā ca tassa taṃsamaṅgīsattavasena hoti. Divi bhavāti dibbā. Gabbhenti paripaccanavasena attani pabandhentīti gabbhā, devalokā. ‘‘Channaṃ devalokāna’’nti nidassanavacanametaṃ. Brahmalokassāpi hi dibbagabbhabhāvo labbhateva dibbavihārahetukattā. Evañca katvā ‘‘bhāvanaṃ bhāvayamānā’’ti idampi vacanaṃ samatthitaṃ hoti . ‘‘Devalokagāminiṃ paṭipadaṃ pūrayamānā’’ti vatvā taṃ paṭipadaṃ sarūpato dassetuṃ ‘‘dānaṃ dadamānā’’tiādi vuttaṃ. Bhavanti ettha yathāruci sukhasamappitāti bhavā, vimānāni. Devabhāvāvahattā dibbā. Vuttanayeneva gabbhā.Dānādayo devalokasaṃvattanika puññavisesā. Dibbā bhavāti idha devalokapariyāpannā upapattibhavā adhippetā. Tadāvaho hi kammabhavo pubbe gahitoti āha ‘‘devaloke vipākakkhandhā’’ti.

Tayocodanārahavaṇṇanā

513.Aniyāmitenevāti aniyamiteneva, ‘‘tvaṃ evaṃ diṭṭhiko, evaṃ sattānaṃ anatthassa kārako’’ti evaṃ anuddesikeneva. Sabbalokapatthaṭāya laddhiyā samuppajjanato yāva bhavaggā uggataṃ. Mānanti ‘‘ahametaṃ jānāmi, ahametaṃ passāmī’’ti evaṃ pavattaṃ paṇḍitamānaṃ. Bhinditvāti vidhametvā, jahāpetvāti attho. Tayo satthāreti asampāditaattahito anovādakarasāvako ca asampāditaattahito ovādakarasāvako ca sampāditaattahito anovādakarasāvako ceti ime tayo satthāre. Catuttho pana sammāsambuddho na codanāraho, tasmā ‘‘taṃ tena pucchito eva kathessāmī’’ti codanāraheva tayo satthāre paṭhamaṃ dasseti, pacchā catutthaṃ satthāraṃ. Kāmañcettha catuttho satthā eko adutiyo anaññasādhāraṇo, tathāpi so yesaṃ uttarimanussadhammānaṃ vasena ‘‘dhammamayo kāyo’’ti vuccati, tesaṃ samudāyabhūtopi te guṇāvayave satthuṭṭhāniye katvā dassento bhagavā ‘‘ayampi kho lohicca satthā’’ti abhāsi.

Aññāti ya-kāralopaniddeso ‘‘sayaṃ abhiññā’’tiādīsu (dī. ni. 1.28, 37; ma. ni. 1.154, 444) viya, tadatthe cetaṃ sampadānavacananti dasseti ‘‘aññāyā’’tiādinā. Sāvakattaṃ paṭijānitvā ṭhitattā ekadesenassa sāsanaṃ karontīti āha ‘‘nirantaraṃ tassa sāsanaṃ akatvā’’ti. Ukkamitvā ukkamitvāti kadāci tathā karaṇaṃ, kadāci tathā akaraṇañca sandhāya vicchāvacanaṃ, yadicchitaṃ karontīti adhippāyo . Paṭikkamantiyāti anabhiratiyā agāravena apagacchantiyā. Tena vuttaṃ ‘‘anicchantiyā’’tiādi. Ekāyāti adutiyāya itthiyā, sampayoganti methunadhammasamāyogaṃ. Eko iccheyyāti adutiyo puriso sampayogaṃ iccheyyāti ānetvā sambandho. Osakkanādimukhena itthipurisasambandhanidassanaṃ gehassitāgehassitaapekkhavasena tassa satthuno sāvakesu paṭipattidassanatthaṃ. Ativirattabhāvato daṭṭhumpi anicchamānaṃ parammukhiṃ ṭhitaṃ itthiṃ. Lobhenāti parivāraṃ nissāya uppajjanakalābhasakkāralobhena. Īdisoti evaṃsabhāvo satthā. Yenāti lobhadhammena. Tattha sampādehīti tasmiṃ paṭipattidhamme patiṭṭhitaṃ katvā sampādehi. Kāyavaṅkādivigamena ujuṃ karohi.

514.Sassarūpakāni tiṇānīti sassasadisāni nīvārāditiṇāni.

515.Evaṃ codanaṃ arahatīti vuttanayena sāvakesu appossukkabhāvāpādane niyojanavasena codanaṃ arahati, na paṭhamo viya ‘‘evarūpo tava lobhadhammo’’tiādinā, na ca dutiyo viya ‘‘attānameva tāva tattha sampādehī’’tiādinā. Kasmā? Sampāditaattahitatāya tatiyassa.

Nacodanārahasatthuvaṇṇanā

516.Na codanārahoti ettha yasmā codanārahatā nāma satthuvippaṭipattiyā vā sāvakavippaṭipattiyā vā ubhayavippaṭipattiyā vā hoti, tayidaṃ sabbampi imasmiṃ satthari natthi, tasmā na codanārahoti imamatthaṃ dassetuṃ ‘‘ayañhī’’tiādi vuttaṃ. Assavāti paṭissavā.

517.Mayā gahitāya diṭṭhiyāti sabbaso anavajje anupavajje sammāpaṭipanne, paresañca sammadeva sammāpaṭipattiṃ dassente satthari abhūtadosāropanavasena micchāgahitāya nirayagāminiyā pāpadiṭṭhiyā. Narakapapātanti narakasaṅkhātaṃ mahāpapātaṃ. Papatanti etthāti hi papāto. Dhammadesanāhatthenāti dhammadesanāsaṅkhātena hatthena. Saggamaggathaleti saggagāmimaggabhūte puññadhammathale, cātumahārājikādisaggasotāpattiādimaggasaṅkhāte vā thale. Sesaṃ suviññeyyameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā lohiccasuttavaṇṇanāya līnatthapakāsanā.

Lohiccasuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app