8. Mahāsīhanādasuttavaṇṇanā

Acelakassapavatthuvaṇṇanā

381. Evaṃ jāliyasuttaṃ saṃvaṇṇetvā idāni mahāsīhanādasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, jāliyasuttassānantaraṃ saṅgītassa suttassa mahāsīhanādasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… uruññāyaṃ viharatīti mahāsīhanādasutta’’nti āha. Etadeva nāmanti yasmiṃ raṭṭhe taṃ nagaraṃ, tassa raṭṭhassapi yasmiṃ nagare bhagavā vihāsi, tassa nagarassapi ‘‘uruññā’’tveva nāmaṃ, tasmā uruññāyanti uruññānāmajanapade uruññānāmanagareti āvuttiādinayena attho veditabbo. Iminā imamatthaṃ dasseti – na sabbattha niyatapulliṅgaputhuvacanāva janapadavācī saddā, katthaci aniyatapulliṅgaputhuvacanāpi yathā ‘‘āḷaviyaṃ viharatī’’ti (pāci. 84, 89) keci janapadamevatthaṃ vadanti, taṃ apanetuṃ ‘‘bhagavā hī’’tiādi vuttaṃ. Ramaṇīyoti manoharabhūmibhāgatāya, chāyūdakasampattiyā, janavivittatāya ca manoramo. Migānaṃ abhayaṃ deti etthāti migadāyo. Tenāha ‘‘so’’tiādi. Celaṃ vatthaṃ, taṃ natthi assāti aceloti vuttaṃ ‘‘naggaparibbājako’’ti. Nāmanti gottanāmaṃ. Tapanaṃ santapanaṃ kāyassa khedanaṃ tapo, so etassa atthīti tapassī. Yasmā tathābhūto tapaṃ nissito, tapo ca taṃ nissito hoti, tasmā ‘‘tapanissitaka’’nti āha. Muttācārādīti ettha ādisaddena parato pāḷiya (dī. ni. 1.397) māgatā hatthāpalekhanādayo saṅgahitā. Lūkhaṃ pharusaṃ sādhusammatācāravirahato apasādanīyaṃ ājīvati vattatīti lūkhājīvīti aṭṭhakathāmuttakanayo. Uppaṇḍetīti uhasanavasena paribhāsati. Upavadatīti avaññāpubbakaṃ apavadati. Tena vuttaṃ ‘‘hīḷeti vambhetī’’ti. ‘‘Hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu viya dhammasaddo hetupariyāyoti āha ‘‘kāraṇassa anukāraṇa’’nti. Tathāvuttasaddatthoyevettha kāraṇasaddassa hetubhāvato. Atthavasā payutto hi saddapayogo. Soyeva ca saddattho parehi vuccamāno anukāraṇaṃ tadanurūpaṃ tassadisaṃ vā tato pacchā vā vuttakāraṇabhāvato. Parehīti yesaṃ tumhehi idaṃ vuttaṃ, tehi parehi. Vuttakāraṇenāti yathā tehi vuttaṃ, tathā ce tumhehi na vuttaṃ, evaṃ sati tehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā tato paraṃ tassa anuvādo vā koci appamattakopi viññūhi garahitabbaṃ kāraṇaṃ ṭhānaṃ nāgaccheyya, kimevaṃ nāgacchatīti yojanā. ‘‘Idaṃ vuttaṃ hotī’’tiādinā tadevatthaṃ saṅkhepato dasseti.

382. Idāni yaṃ vibhajjavādaṃ sandhāya bhagavatā ‘‘na mete vuttavādino’’ti saṅkhepena vatvā taṃ vibhajitvā dassetuṃ ‘‘idhāhaṃ kassapā’’tiādi vuttaṃ, taṃ vibhāgena dassento ‘‘idhekacco’’tiādimāha. Bhagavā hi niratthakaṃ anupasamasaṃvattanikaṃ kāyakilamathaṃ ‘‘attakilamathānuyogo dukkho anariyo anatthasaṃhito’’tiādinā (saṃ. ni. 5.1081; mahāva. 13). Garahati, sātthakaṃ pana upasamasaṃvattanikaṃ kāyakilamathaṃ ‘‘āraññiko hoti, paṃsukūliko hotī’’tiādinā (a. ni. 5.181, 182; pari. 325) vaṇṇeti. Appapuññatāyāti apuññatāya. Appasaddo cettha ‘‘dvattichadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabba’’ntiādīsu (pāci. 135) viya abhāvattho. Micchādiṭṭhibhāvato kammaphalaṃ paṭikkhipantena ‘‘natthi dinna’’ntiādinā (dī. ni. 1.171; ma. ni. 1.445; 2.94, 225; 3.91, 116, 136; saṃ. ni. 3.210; a. ni. 3.118; 10.176; dha. sa. 1221; vibha. 907) micchādiṭṭhiṃ purakkhatvā jīvitavuttihetu tathā tathā duccaritapūraṇaṃ sandhāya ‘‘tīṇi duccaritāni pūretvā’’ti vuttaṃ.

Bhiyyosomattāyāti mattato atirekaṃ. ‘‘Bhiyyoso’’ti hi idaṃ bhiyyosaddena samānatthaṃ nepātikaṃ. Anesanavasenāti kohaññe ṭhatvā asantaguṇasambhāvanicchāya yathā tathā tapaṃ katvā anesitabbamesanāvasena micchājīvenāti attho. Yathāvuttanayena jīvitavuttihetu tīṇi duccaritāni pūretvā.Ime dveti ‘‘appapuñño, puññavā’’ti ca vutte duccaritakārino dve puggale.

Dutiyanaye ime dveti ‘‘appapuñño, puññavā’’ti ca vutte sucaritakārino dve puggale.

Paṭhamadutiyanayesu vuttanayeneva tatiyacatutthanayesupi yathākkamaṃ attho veditabbo. Paṭhamatatiyanayesu cettha ahetukaakiriyavādino. Dutiyacatutthanayesu pana kammakiriyavādinoti daṭṭhabbaṃ. Appadukkhavihārīti appakaṃ dukkhena vihārī. Bāhirakācārayuttoti sāsanācārato bāhirakena titthiyācārena yutto. Attānaṃ sukhetvāti adhammikena anesanāya laddhapaccayanimittena sukhena attānaṃ sukhetvā sukhaṃ katvā, ‘‘sukhe ṭhapetvā’’ti adhunā pāṭho.

‘‘Na dāni mayā sadiso atthī’’tiādinā taṇhāmānadiṭṭhisaṅkhātānaṃ tissannaṃ maññanānaṃ vasena duccaritapūraṇamāha. Lābhasakkāraṃ vā uppādento tīṇi duccaritāni puretvāti sambandho. Micchādiṭṭhivasenāti ‘‘natthi kāmesu doso’’ti evaṃ pavattamicchādiṭṭhivasena. Paribbājikāyāti bāhirapabbajjamupagatāya tāpasadārikāya, channaparibbājikāya ca. ‘‘Aparo’’ti etthāpi hi ‘‘tāpaso vā channaparibbājako vā’’ti adhikāro. Daharāyāti taruṇāya. Mudukāyāti sukhumālāya. Lomasāyāti tanutambalomatāya appalomavatiyā. Lomaṃ etissā atthīti lomasā. Liṅgattayepi hi sa-paccayena padasiddhimicchanti saddavidū. Kāmesūti vatthukāmesu. Pātabbatanti paribhuñjitabbaṃ. Paribhogattho hettha -saddo, tabbasaddo ca bhāvasādhano. Tā-saddo pana sakatthe yathā ‘‘devatā’’ti, pātabbatanti vā paribhuñjanakataṃ, kattusādhano cettha tabbasaddo yathā uparipaṇṇāsake pañcattayasutte ‘‘ye hi keci bhikkhave samaṇā vā brāhmaṇā vā diṭṭhasutamutaviññātabbasaṅkhāramattena etassa āyatanassa upasampadaṃ paññapentī’’ti (ma. ni. 3.24) tathā hi tadaṭṭhakathāyaṃ vuttaṃ ‘‘vijānātīti viññātabbaṃ, diṭṭhasutamutaviññātamattena pañcadvārikasaññāpavattimattenāti ayañhi ettha attho’’ti, (ma. ni. aṭṭha. 3.24) taṭṭīkāyañca ‘‘yathā niyyantīti niyyānikāti bahulaṃ vacanato kattusādhano niyyānikasaddo, evaṃ idha viññātabbasaddoti āha ‘vijānātīti viññātabba’nti,’’ tā-saddo pana bhāve. Assādiyamānapakkhe ṭhito kilesakāmopi vatthukāmapariyāpannoyeva, tasmā tesu yathāruci paribhuñjantoti attho.

Idanti nayacatukkavasena vuttaṃ atthappabhedavibhajanaṃ. ‘‘Titthiyavasena āgataṃ aṭṭhakathāyaṃ tathā vibhattattā’’ti (dī. ni. ṭī. 1.382) ācariyena vuttaṃ, tathāyeva pana pāḷiyampi vibhattanti veditabbaṃ. Sāsanepīti imasmiṃ sāsanepi.

Kathaṃ labbhatīti āha ‘‘ekacco hī’’tiādi. Yasmā na labhati, tasmā anesanaṃ katvātiādinā yojetabbaṃ. Arahattaṃ vā attani asantaṃ ‘‘atthi me’’ti yathārutaṃ paṭijānitvā. Sāmantajappanapaccayapaṭisevanairiyāpathasannissitasaṅkhātāni tīṇi vā kuhanavatthūni paṭisevitvā.

Tādisovāti dhutaṅga (visuddhi. 1.22; theragā. aṭṭha. 2.844 ādayo) samādānavasena lūkhājīvī eva. Anesanavasenāti nidassanamattaṃ. ‘‘Arahattapaṭijānanenā’’tiādipi hi vattabbaṃ.

Dullabhasukho bhavissāmi duggatīsu upapattiyāti adhippāyo. Asakkontoti ettha antasaddo bhāvalakkhaṇe, asakkuṇamāne satīti attho.

383.Asukaṭṭhānatoti asukabhavato. Āgatāti upapattivasena idhāgatā. Idāni gantabbaṭṭhānañcāti upapattivaseneva āyatiṃ gamitabbabhavañca. Tatoti atītabhavato. Puna upapattinti āyatiṃ anantarabhave puna upapattiṃ, tato anantarabhavepi puna upapattinti punappunaṃ nibbattiṃ. Kena kāraṇena garahissāmīti ettha yathābhūtamajānanto icchādosavasena yaṃ kiñci garaheyya, na tathā cāhaṃ, ahaṃ pana yathābhūtaṃ jānanto sabbampetaṃ kena kāraṇena garahissāmi, sabbassapetassa tapassa garahāya kāraṇaṃ natthīti imamadhippāyaṃ dassento ‘‘garahitabbamevā’’tiādimāha. Bhaṇḍikanti puṭabhaṇḍikaṃ. Upamāpakkhe parisuddhatāya dhotaṃ, tathā adhotañca, upameyyapakkhe pana pasaṃsitabbaguṇatāya dhotaṃ parisuddhaṃ, tathā adhotañcāti attho. Tamatthanti garahitabbassa ceva garahaṇaṃ, pasaṃsitabbassa ca pasaṃsanaṃ.

384. Diṭṭhadhammikassa, samparāyikassa ca atthassa sādhanavasena pavattiyā garukattā na koci na sādhūti vadati. Pañcavidhaṃ veranti pāṇātipātādipañcavidhaveraṃ. Tañhi pañcavidhassa sīlassa paṭipakkhabhāvato, sattānaṃ verahetutāya ca ‘‘vera’’nti vuccati, tato eva ca taṃ na koci ‘‘sādhū’’ti vadati tathā diṭṭhadhammikādiatthānamasādhanato, sattānaṃ sādhubhāvassa dūsanato ca. Na nirundhitabbanti rūpaggahaṇe na nivāretabbaṃ. Dassanīyadassanattho hi cakkhupaṭilābhoti tesamadhippāyo. Ayameva nayo sotādīsupi. Yadaggena tesaṃ pañcadvāre asaṃvaro sādhu, tadaggena tattha saṃvaro na sādhūti adhippāyo hotīti āha ‘‘puna…pe… asaṃvara’’nti.

Ayamettha aṭṭhakathāto aparo nayo – yaṃ te ekaccaṃ vadanti ‘‘sādhū’’ti te ‘‘eke samaṇabrāhmaṇā’’ti vuttā titthiyā yaṃ attakilamathānuyogādiṃ ‘‘sādhū’’ti vadanti, taṃ mayaṃ na ‘‘sādhū’’ti vadāma. Yaṃ te…pe… ‘‘na sādhū’’ti yaṃ pana te anavajjapaccayaparibhogaṃ, sunivatthasupārutādisammāpaṭipattiñca ‘‘na sādhū’’ti vadanti, taṃ mayaṃ ‘‘sādhū’’ti vadāmāti.

Iti yaṃ paravādamūlakaṃ catukkaṃ dassitaṃ, tadeva puna sakavādamūlakaṃ catukkaṃ katvā dassitanti viññāpetuṃ ‘‘eva’’ntiādi vuttaṃ. Yañhi kiñci kenaci samānaṃ, tenapi taṃ samānameva. Yañca kiñci kenaci asamānaṃ, tenapi taṃ asamānamevāti āha ‘‘samānāsamānata’’nti. Ettha ca samānatanti samānatāmattaṃ. Anavasesato hi pahātabbadhammānaṃ pahānaṃ, upasampādetabbadhammānaṃ upasampādanañca sakavādeva dissati, na paravāde. Tena vuttaṃ ‘‘tyāhaṃ upasaṅkamitvā evaṃ vadāmī’’tiādi. Sakavādaparavādānurūpaṃ vuttanayena pañcasīlādivaseneva attho veditabbo.

Samanuyuñjāpanakathāvaṇṇanā

385.Antamiti āṇattiyaṃ pañcamīattanopadaṃ. Laddhiṃ pucchantoti ‘‘kiṃ samaṇo gotamo saṃkilesadhamme anavasesaṃ pahāya vattati, udāhu pare gaṇācariyā, ettha tāva attano laddhiṃ vadehī’’ti evaṃ paṭiññātaṃ siddhantaṃ pucchanto. Kāraṇaṃ pucchantoti ‘‘samaṇova gotamo saṃkilesadhamme anavasesaṃ pahāya vattatī’’ti vutte ‘‘kāraṇenapi etamatthaṃ gāhayā’’ti evaṃ hetuṃ pucchanto. Ubhayaṃ pucchantoti ‘‘idaṃ nāmettha kāraṇa’’nti kāraṇaṃ vatvā paṭiññāte atthe sādhiyamāne anvayato, byatirekato ca kāraṇaṃ samatthetuṃ sadisāsadisappabhedaṃ upamodāharaṇadvayaṃ pucchanto. Apica hetupamodāharaṇavasena tilakkhaṇasampattiyā yathāpaṭiññāte atthe sādhite sammadeva anu pacchā bhāsanto nigamentopi samanubhāsati nāmāti veditabbaṃ. ‘‘Upasaṃharitvā’’ti pāṭhaseso. ‘‘Kiṃ te’’tiādi upasaṃharaṇākāradassanaṃ . Dutiyapadepīti ‘‘saṅghena vā saṅgha’’nti padepi. Vacanasesaṃ, upasaṃharaṇākārañca sandhāya ‘‘eseva nayo’’ti vuttaṃ.

Tamatthanti taṃ pahātabbadhammānaṃ anavasesaṃ pahāya vattanasaṅkhātaṃ, samādātabbadhammānaṃ anavasesaṃ samādāya vattanasaṅkhātañca atthaṃ. Yojetvāti akusalādipadehi yojetvā. Akosallasambhūtādiatthena akusalā ceva tatoyeva akusalāti ca saṅkhātā,saṅkhātasaddo cettha ñātattho, koṭṭhāsattho ca yujjatīti āha ‘‘ñātā, koṭṭhāsaṃ vā katvā ṭhapitā’’ti, purimena cettha padena ekantākusale vadati, pacchimena taṃ sahagate, tappaṭipakkhiye ca. Evañhi koṭṭhāsakaraṇena ṭhapanaṃ upapannaṃ hoti. Akusalapakkhikabhāvena hi vavatthāpanaṃ koṭṭhāsakaraṇaṃ. Avajjasaddo dosattho gārayhapariyāyattā, a-saddassa ca tabbhāvavuttitoti āha ‘‘sadosā’’ti. Ariyā nāma niddosā. Ime pana akusalā kathañcipi niddosā na hontīti niddosaṭṭhena ariyā bhavituṃ nālaṃ asamatthā.

386-392.‘‘Ya’’nti etaṃ kāraṇe paccattavacananti dasseti ‘‘yenā’’ti iminā. Yaṃ vā panāti asambhāvanāvacanametaṃ, yaṃ vā pana kiñcīti attho. Pahāya vattantīti ca atthavasā puthuvacanavipariṇāmoti vuttaṃ ‘‘yaṃ vā taṃ vā appamattakaṃ pahāya vattantī’’ti. Gaṇācariyā cettha pūraṇamakkhaliādayo. Satthupabhavattā saṅghassa saṅghasampattiyāpi satthusampatti vibhāvīyatīti āha ‘‘saṅgha…pe… siddhito’’ti, sā pana pasaṃsā pasādahetukāti pasādamukhena taṃ dassetuṃ ‘‘pasīdamānāpī’’tiādi vuttaṃ. Tattha sampiṇḍanatthena pi-saddena appasīdamānāpi evameva na pasīdantīti sampiṇḍeti. Yathā hi anvayato satthusampattiyā sāvakesu, sāvakasampattiyā ca satthari pasādo samuccīyati, evaṃ byatirekato satthuvipattiyā sāvakesu, sāvakavipattiyā ca satthariappasādoti daṭṭhabbaṃ. ‘‘Tathā hī’’tiādi tabbivaraṇaṃ. Sarīrasampattinti rūpasampattiṃ, rūpakāyapāripūrinti attho. Rūpappamāṇe satte sandhāya idaṃ vuttaṃ, ‘‘dhammadesanaṃ vā sutvā’’ti idantu ghosappamāṇe, dhammappamāṇe ca, ‘‘bhikkhūnaṃ panācāragocara’’ntiādiṃ pana dhammappamāṇe, lūkhappamāṇe ca. Ācāragocarādīhi dhammo, sammāpaṭipattiyā lūkho ca hoti . Tasmā ‘‘bhavanti vattāro’’ti paṭhamapade rūpappamāṇā, ghosappamāṇā, dhammappamāṇā ca, dutiyapade dhammappamāṇāva yojetabbā. Kīvarūpoti kittakajātiko. Yā saṅghassa pasaṃsāti ānetvā sambandho, ayameva vā pāṭho.

Tattha yā buddhānaṃ, buddhasāvakānameva ca pāsaṃsatā, aññesañca tadabhāvo jotito, taṃ viratippahānasaṃvaruddesavasena nīharitvā dassento ‘‘ayamadhippāyo’’tiādimāha. Tattha setughātaviratiyā ariyamaggasampayuttattā ‘‘sabbena sabbaṃ natthī’’ti vuttaṃ. Aṭṭhasamāpattivasena vikkhambhanappahānamattaṃ, vipassanāmattavasena tadaṅgappahānamattanti yathālābhaṃ yojetabbaṃ. Vipassanāmattavasenāti ca ‘‘anicca’’nti vā ‘‘dukkha’’nti vā vividhaṃ dassanamattavasena, na pana nāmarūpavavatthānapaccayapariggaṇhanapubbakaṃ lakkhaṇattayaṃ āropetvā saṅkhārānaṃ sammasanavasena. Nāmarūpaparicchedo, hi anattānupassanā ca bāhirakānaṃ natthi. Itarāni samucchedapaṭippassaddhinissaraṇappahānāni tīṇi sabbena sabbaṃ natthi maggaphalanibbānattā. Lokiyapañcasīlato añño sabbopi sīlasaṃvaro, ‘‘khamo hoti sītassa uṇhassā’’tiādinā (ma. ni. 1.24; 3.159; a. ni. 4.114) vutto suparisuddho khantisaṃvaro, ‘‘paññāyete pidhiyyare’’tiādinā (su. ni. 1041; cūḷani. 60) vutto kilesānaṃ samucchedako maggañāṇasaṅkhāto ñāṇasaṃvaro, manacchaṭṭhānaṃ indriyānaṃ pidahanavasena pavatto suparisuddho indriyasaṃvaro, ‘‘anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā’’tiādinā (dī. ni. 2.403; ma. ni. 1.135; saṃ. ni. 5.8; vibha. 205) vutto sammappadhānasaṅkhāto vīriyasaṃvaroti imaṃ saṃvarapañcakaṃ sandhāya ‘‘sesaṃ sabbena sabbaṃ natthī’’ti vuttaṃ.

‘‘Pañca kho panime pātimokkhuddesā’’tiādinā yathāvuttasīlasseva puna gahaṇaṃ sāsane sīlassa bahubhāvaṃ dassetvā tadekadese eva paresaṃ avaṭṭhānadassanatthaṃ. ‘‘Uposathuddesā’’ti adhunā pāṭho. Paññāyatīti patiṭṭhitabhāvena pākaṭo hoti, tasmā mayā hi…pe… natthīti yojetabbaṃ. Sīhanādanti seṭṭhanādaṃ, abhītanādaṃ kenaci appaṭivattiyavādaṃ. Yaṃ pana vadanti –

‘‘Uttarasmiṃ pade byaggha-puṅgavosabhakuñjara;

Sīhasaddūlanāgādyā, pume seṭṭhatthagocarā’’ti.

Taṃ yebhuyyavasenāti daṭṭhabbaṃ.

Ariyaaṭṭhaṅgikamaggavaṇṇanā

393. ‘‘Ayaṃ pana yathāvutto mama vādo aviparītova, tassevaṃ aviparītabhāvo imaṃ maggaṃ paṭipajjitvā aparappaccayato jānitabbo’’ti evaṃ aviparītabhāvāvabodhanatthaṃ. Pāḷiyaṃ ‘‘atthi kassapā’’tiādīsu ayaṃ yojanā – yaṃ maggaṃ paṭipanno sāmaṃyeva attapaccakkhato evaṃ ñassati dakkhati ‘‘samaṇo gotamo vadanto yuttapattakāle tathabhāvato bhūtaṃ, ekaṃsena hitāvahabhāvato atthaṃ, dhammato anapetattā dhammaṃ, vinayayogato, paresañca vinayanato vinayaṃ vadatī’’ti, so mayā sayaṃ abhiññā sacchikatvā pavedito sakalavaṭṭadukkhanissaraṇabhūto atthi kassapa maggo, tassa ca adhigamūpāyabhūtā pubbabhāgapaṭipadāti, tena ‘‘samaṇo gotamo ime dhamme anavasesaṃ pahāya vattatī’’tiādi nayappavatto vādo kenaci asampakampito yathābhūta sīhanādoti dasseti. Dakkhatīti cettha ssati-saddena padasiddhi ‘‘yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ karissatī’’tiādīsu viya.

‘‘Evametaṃ yathābhūtaṃ sammappaññāya passatī’’tiādi suttapadesu (a. ni. 3.134) viya ca maggañca paṭipadañca ekato katvā dassento. ‘‘Ayamevā’’ti sāvadhāraṇavacanaṃ maggassa puthubhāvapaṭikkhepatthaṃ, sabbaariyasādhāraṇabhāvadassanatthaṃ, sāsane pākaṭabhāvadassanatthañca. Tenāha ‘‘ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā’’ti (dī. ni. 2.373; ma. ni. 1.106; saṃ. ni. 5.367, 384).

‘‘Eseva maggo natthañño, dassanassa visuddhiyā’’ti, (dha. pa. 274) –

‘‘Ekāyanaṃ jātikhayantadassī,

Maggaṃ pajānāti hitānukampī;

Etena maggena atariṃ su pubbe,

Tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.384, 409; cūḷani. 107, 211; netti. 170) ca –

Sabbesu ceva suttapadesesu, abhidhammapadesesu (vibha. 355) ca ekovāyaṃ maggo pākaṭoti.

Tapopakkamakathāvaṇṇanā

394. Tapoyeva upakkamitabbato, ārabhitabbato tapopakkamāti āha ‘‘tapārambhā’’ti, ārambhanañcettha tapakaraṇamevāti dasseti ‘‘tapokammānī’’ti iminā. Samaṇakammasaṅkhātāti samaṇehi kattabbakammasaññitā. Brāhmaṇakammasaṅkhātāti etthāpi eseva nayo. Niccoloti nissaṭṭhacolo sabbena sabbaṃ paṭikkhittacolo. Celaṃ, coloti ca pariyāyavacanaṃ. Koci chinnabhinnapaṭapilotikadharopi dasantayuttassa vatthassa abhāvato ‘‘niccolo’’ti vattabbataṃ labheyyāti taṃ nivattetuṃ ‘‘naggo’’ti vuttaṃ, naggiyavatasamādānena sabbathā naggoti attho. Lokiyakulaputtācāravirahitatāva vissaṭṭhācāratāti dasseti ‘‘uccārakammādīsū’’tiādinā. Kathaṃ virahitoti āha ‘‘ṭhitakovā’’tiādi, idañca nidassanamattaṃ vamitvā mukhavikkhālanādiācārassapi tena vissaṭṭhattā. Apalikhatīti udakena adhovanato apalihati. So kira daṇḍakaṃ ‘‘satto’’ti paññapeti, tasmā taṃ paṭipadaṃ pūrento evaṃ karotīti vuttaṃ ‘‘uccāraṃ vā’’tiādi. Tattha apalikhatīti apakasati.

‘‘Ehi bhadanto’’ti vutte upagamanasaṅkhāto vidhi ehibhaddanto, taṃ caratīti ehibhaddantiko, ruḷhisaddena cettha taddhitasiddhi yathā ‘‘ehipassiko’’ti, (ma. ni. 1.74) tappaṭikkhepena naehibhaddantiko, tadevatthaṃ dasseti ‘‘bhikkhāgahaṇattha’’ntiādinā. Na etīti na āgacchati. Evaṃ natiṭṭhabhaddantikoti etthāpi. Samaṇena nāma sayaṃvacanakareneva bhavitabbaṃ, na paravacanakarenāti adhippāyena tadubhayampi…pe… na karoti. Puretaranti taṃ ṭhānaṃ attanā upagamanato paṭhamataraṃ, taṃ kira so ‘‘bhikkhunā nāma yādicchakī eva bhikkhā gahetabbā’’ti adhippāyena na gaṇhāti. Uddissakataṃ pana ‘‘mama nimittabhāvena bahū khuddakā pāṇā saṅghāṭamāpāditā’’ti adhippāyena nādhivāseti. Nimantanampi ‘‘evaṃ tesaṃ vacanaṃ kataṃ bhavissatī’’ti adhippāyena na sādiyati. Kumbhīti pakkabhikkhāpakkhittakumbho. Ukkhalīti bhikkhāpacanakumbho. Pacchīti bhikkhāpakkhittapiṭakaṃ. Tatopīti kumbhīkaḷopitopi. Kumbhīādīsupi so sattasaññīti āha ‘‘kumbhīkaḷopiyo’’tiādi. ‘‘Ayaṃ ma’’ntiādīsupi eseva nayo. Antaranti ubhinnamantarāḷaṃ.

Kabaḷantarāyoti ālopassa antarāyo. Etthāpi so sattasaññī. Purisantaragatāyāti purisasamīpagatāya. Ratiantarāyoti kāmaratiyā antarāyo. Gāmasabhāgādivasena saṅgamma kittenti etissāti saṃkitti. Tathā saṃhaṭataṇḍulādisañcayo tena katabhattamidhādhippetanti vuttaṃ ‘‘saṃkittetvā katabhattesū’’ti. Majjhimanikāye mahāsīhanādasuttantaṭīkāyaṃ pana ācariyeneva evaṃ vuttaṃ ‘‘saṃkittayanti etāyāti saṃkitti, gāmavāsīhi samudāyavasena kiriyamānakiriyā, ettha pana bhattasaṃkitti adhippetāti āha ‘saṃkittetvā katabhattesū’ti’’. Idaṃ pana tassa ukkaṭṭhapaṭipadāti dasseti ‘‘ukkaṭṭho’’tiādinā. Yathā cettha, evaṃ ‘‘naehibhaddantiko’’tiādīsupi ukkaṭṭhapaṭipadādassanaṃ veditabbaṃ. saddo sunakhapariyāyo. Tassāti sunakhassa. Tatthāti tasmiṃ ṭhāne. Samūhasamūhacārinīti saṅghasaṅghacārinī. Manussāti veyyāvaccakaramanussā.

Sovīrakanti kañjikaṃ. ‘‘Loṇasovīraka’’nti keci, tadayuttameva, ‘‘sabbasassasambhārehi kata’’nti vuttattā. Loṇasovīrakañhi sabbamacchamaṃsapupphaphalādisambhārakataṃ. Surāpānamevāti majjalakkhaṇappattāya surāya pānameva. Merayampettha saṅgahitaṃ lakkhaṇahārena, ekasesanayena vā. Sabbesupīti sāvajjānavajjesupi kañjikasurādīsu. Ekāgārameva bhikkhācariyāya upagacchatīti ekāgāriko. Nivattatīti paccāgacchati, sati bhikkhālābhe taduttari na gacchatīti vuttaṃ hoti. Ekālopeneva vattatīti ekālopiko. Dīyati etāyāti datti, dvattiālopamattaggāhi khuddakaṃ bhikkhādānabhājanaṃ. Tenāha ‘‘khuddakapātī’’ti. Aggabhikkhanti anāmaṭṭhabhikkhaṃ , samābhisaṅkhatatāya vā uttamabhikkhaṃ. Abhuñjanavasena eko ho etassāti ekāhiko, āhāro, taṃ āhāraṃ āhāretīti attho. So pana atthato ekadivasalaṅghakoti vuttaṃ ‘‘ekadivasantarika’’nti. Esa nayo ‘‘dvāhika’’ntiādīsupi. Apica ekāhaṃ abhuñjitvā ekāhaṃ bhuñjanaṃ, ekāhavāro vā ekāhikaṃ. Dvīhaṃ abhuñjitvā dvīhaṃ bhuñjanaṃ, dvīhavāro vā dvāhikaṃ. Sesadvayepi ayaṃ nayo. Ukkaṭṭho hi pariyāyabhattabhojaniko dvīhaṃ abhuñjitvā ekāhameva bhuñjati. Evaṃ sesadvayepi. Majjhimāgamaṭīkāyaṃ pana ‘‘ekāhaṃ antarabhūtaṃ etassa atthīti ekāhikaṃ. Sesapadesupi esa nayo’’ti vuttaṃ. ‘‘Therā bhikkhū bhikkhuniyo ovadanti pariyāyenā’’tiādīsu viya vārattho pariyāya saddo. Ekāhavārenāti ekāhikavārena. ‘‘Ekāhika’’ntiādinā vuttavidhimeva paṭipāṭiyā pavattabhāvena dassetuṃ pāḷiyaṃ ‘‘iti evarūpa’’ntiādi vuttanti daṭṭhabbaṃ.

395.Sāmāko nāma godhumo. Sayaṃjātā vīhijātīti aropimavīhijāti. Yadeva ‘‘vīhī’’ti vadanti. Likhitvāti kasitvā. Silesopīti kaṇikārādirukkhaniyyāsopi. Kuṇḍakanti tanutaraṃ taṇḍulasakalaṃ, taṇḍulakhaṇḍakanti attho. Odanena kataṃ kañjiyaṃ odanakañjiyaṃ. ‘‘Vāsitakena piññākena nahāyeyyā’’tiādīsu (pāci. 1203) viya piññāka saddo tilapiṭṭhapariyāyo. Yathāha ‘‘piññākaṃ nāma tilapiṭṭhaṃ vuccatī’’ti. ‘‘Taruṇakadalikkhandhameva piññāka’’nti keci, na gahetabbametaṃ katthacipi tathā avacanato.

396. Saṇehi saṇavākehi nibbattitāni sāṇāni, aññehi missakāni sāṇāni eva masāṇāni niruttinayena, na chacīvarapariyāpannāni bhaṅgāni. Keci pana ‘‘masāṇāni nāma coḷavisesānīti parikappetvā massakacoḷānī’’ti paṭhanti, tadayuttameva porāṇehi tathā avuttattā. Erakatiṇādīnīti ettha ādisaddena akkamakacikadalivākādīnaṃ saṅgaho, erakādīhi katāni hi chavāni lāmakāni dussānīti vattabbataṃ labhanti. Chavasaddo hettha hīnavācako, purimavikappe pana matasarīravācako. Chaḍḍitanantakānīti chaḍḍitapilotikāni. Ajinassedanti ajinaṃ, pakatiajinamigacammaṃ, tadeva majjhe phālitakañce, ajinassa khipaṃ phālitamupaḍḍhanti ajinakkhipaṃ. ‘‘Sakhurakantipi vadantī’’ti (ma. ni. aṭṭha. 1.155) papañcasūdaniyaṃ vuttaṃ, dvinnaṃ tiṇṇaṃ vā samuditañce, ajinakkhipanti tesamadhippāyo. Vinayasaṃvaṇṇanāsu pana ‘‘ajinameva abhedato ajinakkhipa’’nti vuttaṃ. Kanditvāti ujjavujjavena kanditvā. ‘‘Ganthetvā’’tipi pāṭho, vaṭṭetvā bandhitvāti attho. Evañhi phalakacīre nidassanaṃ upapannaṃ hoti. Yaṃ sandhāya vuttanti ajitavādassa paṭikiṭṭhatarabhāve upamādassanatthaṃ yadeva kesakambalaṃ sandhāya aṅguttarāgame (a. ni. 3.138) vuttaṃ.

Tantāvutānīti tantaṃ pasāretvā vītāni. Paṭikiṭṭhoti hīno. Kasmāti vuttaṃ ‘‘kesakambalo’’tiādi. Pāḷiyaṃ ubbhaṭṭhako’’ti etassa ‘‘uddhaṃ ṭhitako’’ti attho majjhimāgamaṭṭhakathāyaṃ mahāsīhanādasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.215) vutto. Ubbhasaddo hi upariatthe nepātiko yathā ‘‘ubbhajāṇumaṇḍala’’nti. Anekaparimāṇā, hi nipātā, anekatthā ca.

Micchāvāyāmavaseneva ukkuṭikavatānuyogoti āha ‘‘ukkuṭikavīriyaṃ anuyutto’’ti. Na kevalaṃ nisinnoyeva ukkuṭiko, atha kho gacchantopi…pe… gacchati. Ayakaṇṭaketi ayomayakaṇṭake. Pakatikaṇṭaketi salākakaṇṭake. Uccabhūmiyaṃ thaṇḍilasaddoti vuttaṃ ‘‘ucce bhūmiṭṭhāne’’ti. Ayaṃ aṭṭhakathāto aparo nayo – thaṇḍilanti samāpakatibhūmi vuccati ‘‘patthaṇḍile pāturahosī’’tiādīsu viya. Amarakosepi hi nighaṇṭusatthe vuttaṃ ‘‘vedī parikkhatā bhūmi, same thaṇḍilaṃ cāture’’ti (sattarasamavagge 18 gāthāyaṃ) tasmā thaṇḍile anantarahitāya pakatibhūmiyaṃ seyyampi kappetīti attho. Yaṃ sandhāya tattheva nighaṇṭusatthe vuttaṃ ‘‘yo thaṇḍile vata vasā, sete thaṇḍilasāyi so’’ti (sattarasamavagge 44 gāthāyaṃ) rajo eva jallaṃ malīnaṃ rajojallaṃ. Tena vuttaṃ ‘‘sarīra’’ntiādi. Laddhaṃ āsananti nisīdituṃ yathāladdhamāsanaṃ. Akopetvāti aññattha anupagantvā. Tathā cāha ‘‘tattheva nisīdanasīlo’’ti. Evaṃ nisīdanto hi taṃ akopento nāma hoti. Catūsu mahāvikaṭesu gūthamevidhādhippetanti vuttaṃ ‘‘gūthaṃ vuccatī’’ti. Tañhi āsayavasena virūpaṃ kaṭattā ‘‘vikaṭa’’nti vuccati. Sāyaṃ tatiyanti sāyanhasamayasaṅkhātaṃ tatiyasamayaṃ. Assāti udakorohanānuyogassa. Pātopadamiva sāyaṃpadaṃ nepātikaṃ . Anusāralopena pana ‘‘sāyatatiyaka’’ntipi pāṭho dissati.

Ettha ca ‘‘acelako hotī’’tiādīni yāva ‘‘thusodakaṃ pivatī’’ti etāni vatapadāni ekavārāni, ‘‘ekāgāriko vā hotī’’tiādīni pana nānāvārāni, nānākālikāni vā. Tathā ‘‘sākabhakkho vā hotī’’tiādīni, ‘‘sāṇānipi dhāreti, masāṇānipi dhāretī’’tiādīni ca. Tathā hettha vā-saddaggahaṇaṃ, pi-saddaggahaṇañca kataṃ. Pi-saddopi idha vikappattho eva daṭṭhabbo. Purimesu pana vatapadesu tadubhayampi na kataṃ, evañca katvā ‘‘acelako hotī’’ti vatvā ‘‘sāṇānipi dhāretī’’tiādivacanassa, ‘‘rajojalladharopi hotī’’ti vatvā ‘‘udakorohanānuyogamanuyutto viharatī’’ti vacanassa ca avirodho siddho hoti. Atha vā kimettha avirodhacintāya. Ummattakapacchisadiso hi titthiyavādo. Apica ‘‘acelako hotī’’ti ārabhitvā tappasaṅgena sabbampi aññamaññavirodhameva attakilamathānuyogaṃ dassentena tena acelakassapena ‘‘sāṇānipi dhāretī’’tiādi vuttanti daṭṭhabbaṃ.

Tapopakkamaniratthakatāvaṇṇanā

397.Sīlasampadādīhīti sīlasampadā, samādhisampadā, paññāsampadāti imāhi lokuttarāhi sampadāhi. Vināti virahitattā, vinā vā tāhi na kadācipi sāmaññaṃ vā brahmaññaṃ vā sambhavati, tasmā tesaṃ tapopakkamānaṃ niratthakataṃ dassentoti sapāṭhasesayojanā. Dosaveravirahitanti dosasaṅkhātaverato virahitaṃ. Idañhi dosassa mettāya ujupaṭipakkhato vuttaṃ. Yaṃ pana ācariyena vuttaṃ ‘‘dosaggahaṇena vā sabbepi jhānapaṭipakkhā saṃkilesadhammā gahitā. Veraggahaṇena paccatthikabhūtā sattā. Yadaggena hi dosarahitaṃ, tadaggena verarahita’’nti (dī. ni. ṭī. 1.397), tadetaṃ pāḷiyaṃ verasaddasseva vijjamānattā, aṭṭhakathāyañca tadatthameva dassetuṃ dosasaddassa vuttattā vicāretabbaṃ.

398.Ettakamattanti naggacariyādimattaṃ. Pākaṭabhāvena kāyati atthaṃ gametīti pakati, lokasiddhavādo. Tenāha ‘‘pakatikathā esā’’ti. ‘‘Mattā sukhapariccāgā’’tiādīsu (dha. pa. 290) viya mattāsaddo appattaṃ antonītaṃ katvā pamāṇavācakoti āha ‘‘iminā’’tiādi. Tena pana pamāṇena pahātabbo eva paṭipattikkamo pakaraṇappatto. Iminā ‘‘tapopakkamenā’’ti saddantarena vā adhigatoti dasseti ‘‘paṭipattikkamenā’’ti iminā. Tatoti tasmā sāmaññabrahmaññassa appamattakeneva paṭipattikkamena sudukkarabhāvato. Imaṃ hetusambandhaṃ sandhāya ‘‘padasambandhena saddhi’’nti vuttaṃ. Sabbatthāti sabbavāresu.

399.Aññathāti yadi acelakabhāvādinā sāmaññaṃ vā brahmaññaṃ vā abhavissa, evaṃ sati suvijānova samaṇo, suvijāno brāhmaṇo. Yasmā pana tumhe ito aññathāva sāmaññaṃ, aññathā brahmaññaṃ vadatha, tasmā dujjānova samaṇo dujjāno brāhmaṇoti attho. Tenāha ‘‘idaṃ sandhāyāhā’’ti. Taṃ pakativādaṃ paṭikkhipitvāti yaṃ pubbe pākatikaṃ sāmaññaṃ, brahmaññañca hadaye ṭhapetvā tena acelakassapena ‘‘dukkaraṃ sudukkara’’nti vuttaṃ, bhagavatā ca tameva sandhāya ‘‘pakati kho esā’’tiādi bhāsitaṃ, tameva idha pākatikasāmaññabrahmaññavisayaṃ kathaṃ paṭisaṃharitvā. Sabhāvatova paramatthato eva samaṇassa, brāhmaṇassa ca dujjānabhāvaṃ āvikaronto punapi ‘‘pakati kho’’tiādimāha. Tatrāpīti samaṇabrāhmaṇavādepi. Padasambandhanti hetupadena saddhiṃ pubbāparavākyasambandhaṃ.

Sīlasamādhipaññāsampadāvaṇṇanā

400-1.Paṇḍitoti hetusampattisiddhena paṇḍiccena samannāgato. Kathaṃ uggahesīti paripakkañāṇattā ghaṭe padīpena viya abbhantare samujjalantena paññāveyyattiyena tattha tattha bhagavatā desitamatthaṃ pariggaṇhanto taṃ desanaṃ upadhāresi. Yasmā uggahesi, tasmā…pe… viditvāti sambandho. Tassa cāti yo acelako hoti, yāva udakorohanānuyogamanuyutto viharati, tassa ca. Tassa ceti vā padacchedo, abhāvitā asacchikatā hoti ceti yojanā. Tā sampattiyo pucchāmi, yāhi samaṇo ca brāhmaṇo ca hotīti adhippāyo. Sīlasampadādivijānanatthanti sīlasampadādivijānanahetu. ‘‘Kasmā pucchatī’’ti hi vuttaṃ. Atha-saddo cettha kāraṇe. Evamīdisesu. Sīlasampadāyāti ettha itisaddo ādiattho, upalakkhaṇaniddeso vāyaṃ, tena ‘‘cittasampadāya, paññāsampadāyā’’ti padadvayaṃ saṅgaṇhāti. Tenāha ‘‘sīlacittapaññāsampadāhi aññā’’ti. Imehi ca asekkhasīlādikkhandhattayaṃ saṅgahitanti vuttaṃ ‘‘arahattaphalamevā’’ti. Tattha kāraṇaṃ dasseti ‘‘arahattaphalapariyosāna’’ntiādinā. Idañhi kākolokanamiva ubhayāpekkhavacanaṃ.

Sīhanādakathāvaṇṇanā

402.Anuttaranti anaññasādhāraṇatāya, anaññasādhāraṇatthavisayatāya ca anuttaraṃ. Mahāsīhanādanti mahantaṃ buddhasīhanādaṃ. Ativiya accantavisuddhatāya paramavisuddhaṃ. ‘‘Paramanti ukkaṭṭhaṃ. Tenāha ‘uttama’nti’’ ācariyena vuttaṃ, ukkaṭṭhapariyāyo ca paramasaddo atthīti tassādhippāyo. Sīlamevāti lokiyasīlamattattā sīlasāmaññameva. Yathā anaññasādhāraṇaṃ bhagavato lokuttarasīlaṃ savāsanapaṭipakkhadhammaviddhaṃsanato, evaṃ lokiyasīlampi anaññasādhāraṇameva tadanucchavikabhāvena pavattattā. Evañhi ‘‘nāhaṃ tatthā’’ti pāḷivacanaṃ upapannaṃ hoti. ‘‘Yāvatā kassapa ariyaṃ paramaṃ sīla’’nti idaṃ ‘‘sīlassa vaṇṇaṃ bhāsantī’’ti ettha ākāradassanaṃ. ‘‘Yadidaṃ adhisīla’’nti idaṃ pana ‘‘tatthā’’ti padadvaye aniyamavacanaṃ . ‘‘Yadidaṃ adhisīla’’nti ca lokiyalokuttaravasena duvidhampi buddhasīlaṃ ekajjhaṃ katvā vuttaṃ, tasmā ta-saddenapi ubhayasseva parāmasananti dassetuṃ ‘‘tattha sīlepi paramasīlepī’’tiādimāha. Samasamanti samena visesanabhūtena sīlena samanti atthaṃ viññāpetuṃ ‘‘mama sīlasamena sīlena mayā sama’’nti vuttaṃ. Tasmiṃ sīleti duvidhepi sīle. Iti imanti evaṃ imaṃ sīlavisayaṃ. Paṭhamanti uppattikkamato paṭhamaṃ pavattattā paṭhamabhūtaṃ.

Tapatīti kilese santappati, vidhamatīti attho. ‘‘Tadevā’’ti iminā tulyādhikaraṇasamāsamāha. Jigucchatīti hīḷeti lāmakato ṭhapeti. Ārakā kilesehīti katvā niddosattā ariyā. Ārambhavatthuvasenāti aṭṭhārambhavatthuvasena. Vipassanāvīriyasaṅkhātāti vipassanāsampayuttavīriyasaṅkhātā. Lokiyamattattā tapojigucchāva. Maggaphalasampayuttā vīriyasaṅkhātā tapojigucchāti adhikāravasena sambandho. Sabbukkaṭṭhabhāvato paramā nāma. Yathā yuvino bhāvo yobbanaṃ, evaṃ jigucchino bhāvo jegucchaṃ. Yadidaṃ adhijegucchanti sīle viya lokiyalokuttaravasena duvidhampi buddhajegucchaṃ. Tatthāti jegucchepi adhijegucchepi. Kammassakatāpaññāti ‘‘atthi dinnaṃ, atthi yiṭṭha’’ntiādi (ma. ni. 1.441; vibha. 793) nayappavattaṃ ñāṇaṃ. Yathāha vibhaṅge

‘‘Tattha kataraṃ kammassakatāñāṇaṃ, atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe… ṭhapetvā saccānulomikaṃ ñāṇaṃ sabbāpi sāsavā kusalā paññā kammassakatāñāṇa’’nti (vibha. 793).

Sabbampi hi akusalaṃ attano vā hotu, parassa vā, na sakaṃ nāma. Kasmā? Atthabhañjanato, anatthajananato ca. Tathā sabbampi kusalaṃ sakaṃ nāma. Kasmā? Anatthabhañjanato, atthajananato ca. Evaṃ kammassakabhāve pavattā paññā kammassakatāpaññā nāma. Vipassanāpaññāti maggasaccassa, paramatthasaccassa ca anulomanato saccānulomikasaññitā vipassanāpaññā, lokiyamattato paññāva. Itthiliṅgassa napuṃsakaliṅgavipariyāyo idha liṅgavipallāso. Yāyaṃ adhipaññāti sīle viya lokiyalokuttaravasena duvidhāpi buddhapaññā. Tatthāti paññāyapi adhipaññāyapi. Yathārahaṃ parittamahaggatabhāvato vimuttiyeva nāma. Maggaphalavasena kilesānaṃ samucchindanapaṭippassambhanāni samucchedapaṭippassaddhivimuttiyo. Atha vā sammāvācādiviratīnaṃ adhisīlaggahaṇena, sammāvāyāmassa adhijegucchaggahaṇena, sammādiṭṭhiyā adhipaññāggahaṇena gahitattā aggahitaggahaṇena sammāsaṅkappasatisamādhayo maggaphalapariyāpannā samucchedapaṭippassaddhivimuttiyo daṭṭhabbā. Nissaraṇavimutti pana nibbānameva. Yā ayaṃ adhivimuttīti sīle vuttanayena duvidhāpi adhivimutti. Tatthāti vimuttiyāpi adhivimuttiyāpi.

403. Yaṃ kiñci janavivittaṭṭhānaṃ suññāgāramidhādhippetaṃ. Tattha nadantena vinā añño jano natthīti dassetuṃ ‘‘ekakovā’’tiādi vuttaṃ. Aṭṭhasu parisāsūti khattiyaparisā, brāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmaparisāti imāsu aṭṭhasu parisāsu.

Tadatthaṃ majjhimāgamavare mahāsīhanādasuttapadena (ma. ni. 1.150) sādhento ‘‘cattārimānī’’tiādimāha. Tattha vesārajjānīti visāradabhāvā, ñāṇappahānaantarāyikaniyyānikadhammadesanānimittaṃ kutocipi asantassanabhāvā nibbhayabhāvāti attho. ‘‘Vesārajja’’nti hi catūsu ṭhānesu sārajjābhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ. Aññehi pana asādhāraṇataṃ dassetuṃ ‘‘tathāgatassa tathāgatavesārajjānī’’ti vuttaṃ. ‘‘Yathā vā pubbabuddhānaṃ vesārajjāni puññussayasampattiyā āgatāni, tathā āgatavesārajjānī’’ti vā dutiyassa tathāgatasaddassa tulyādhikaraṇattā evaṃ vuttaṃ. Ayaṃ aṭṭhakathānayo. Neruttikā pana vadanti ‘‘samāse siddhe sāmaññattā, saññāsaddattā ca tathā vutta’’nti. Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Sabbaññutaṃ paṭijānanavasena abhimukhaṃ gacchanti, aṭṭhaparisaṃ upasaṅkamantīti vā āsabhā, buddhā, tesaṃ ṭhānantipi attho.

Apica tayo puṅgavā – gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho. Ekagāmakhette vā jeṭṭho usabho, dvīsu gāmakhettesu jeṭṭho vasabho, sabbagavaseṭṭho sabbattha jeṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi akampanīyo nisabhoti. Nisabhova idha ‘‘usabho’’ti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ, idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasatathāgatabalena samannāgato catūhi vesārajjapādehi aṭṭhaparisāpathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamānova taṃ āsabhaṃ ṭhānaṃ paṭivijānāti upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ ‘‘āsabhaṃ ṭhānaṃ paṭijānātī’’ti.

Sīhanādaṃnadatīti ‘‘seṭṭhanādaṃ abhītanādaṃ nadatī’’ti vuttovāyamattho. Atha vā sīhanādasadisaṃ nādaṃ nadati. Ayamattho khandhavaggasaṃyutte āgatena sīhanādasuttena (saṃ. ni. 3.78) dīpetabbo. Yathā vā sīho migarājā parissayānaṃ sahanato, goṇamahiṃ samattavāraṇādīnaṃ hananato ca ‘‘sīho’’ti vuccati, evaṃ tathāgato munirājā lokadhammānaṃ sahanato, parappavādānaṃ hananato ca ‘‘sīho’’ti vuccati. Evaṃ vuttassa sīhassa nādaṃ nadati. Tattha yathā migasīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīho dasatathāgatabalena samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso ‘‘iti rūpa’’ntiādinā (saṃ. ni. 3.78; a. ni. 8.2) nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ ‘‘parisāsu sīhanādaṃ nadatī’’ti.

Pañhaṃ abhisaṅkharitvāti ñātumicchitaṃ atthaṃ attano ñāṇabalānurūpaṃ abhisaṅkharitvā. Taṅkhaṇaññevāti pucchitakkhaṇeyeva ṭhānuppattikapaṭibhānena vissajjeti. Ajjhāsayānurūpaṃ, atthadhammānurūpañca vissajjanato cittaṃ paritosetiyeva. Assāti samaṇassa gotamassa. Sotabbaṃ maññantīti aṭṭhakkhaṇavajjitena navamena khaṇena labbhamānattā ‘‘yaṃ no satthā sāsati, taṃ mayaṃ sossāmā’’ti ādarabhāvajātā mahanteneva ussāhena sotabbaṃ sampaṭicchitabbaṃ maññati. Kallacittā muducittāti pasādābhivuddhiyā vigatupakkilesatāya kallacittā muducittā honti. Muddhappasannāti tucchappasannā niratthakappasannā. Pasannākāro nāma pasannehi kātabbasakkāro, so duvidho dhammāmisapūjāvasena, tattha āmisapūjaṃ dassento ‘‘paṇītānī’’tiādimāha. Dhammapūjā pana pāḷiyameva ‘‘tathattāya paṭipajjantī’’ti iminā dassitā. Tathābhāvāyāti yathābhāvāya yassa vaṭṭadukkhanissaraṇassa atthāya dhammo desito, tathābhāvāya. Tadevatthaṃ dassetuṃ ‘‘dhammānudhammapaṭipattipūraṇatthāyā’’ti vuttaṃ. Dhammānudhammapaṭipatti hi vaṭṭadukkhanissaraṇapariyosānā, sā ca dhammānudhammapaṭipatti yāya anupubbiyā paṭipajjitabbā, paṭipajjantānañca sati ajjhattikaṅgasamavāye ekaṃsikā tassā pāripūrīti taṃ anupubbiṃ dassento ‘‘keci saraṇesū’’tiādimāha. Yathā pūrentā pūretuṃ sakkoti nāma, tathā pūraṇaṃ dassetuṃ ‘‘sabbākārena pana pūrentī’’ti vuttaṃ.

Imasmiṃ panokāseti ‘‘paṭipannā ca ārādhentī’’ti sīhanādakiccapāripūriṭṭhapane pāḷipadese. Samodhānetabbāti saṅkalayitabbā. Ekaccaṃ…pe… passāmīti bhagavato eko sīhanādo asādhāraṇo aññehi appaṭivattiyo seṭṭhanādo abhītanādoti katvā. Esa nayo sesesupi. Aparaṃ tapassinti adhikāro. Purimānaṃ dasannanti ‘‘ekaccaṃ tapassiṃ niraye nibbattaṃ passāmī’’ti vuttasīhanādato paṭṭhāya yāva ‘‘vimuttiyā mayhaṃ sadiso natthī’’ti vuttasīhanādā purimakānaṃ dasannaṃ sīhanādānaṃ, niddhāraṇe cetaṃ sāmivacanaṃ. Tenāha ‘‘ekekassā’’ti. ‘‘Parisāsu ca nadatī’’ti ādayo ‘‘paṭipannā ca maṃ ārādhentī’’ti pariyosānā dasa dasa sīhanādā parivārā. ‘‘Ekaccaṃ tapassiṃ niraye nibbattaṃ passāmī’’ti hi sīhanādaṃ nadanto bhagavā parisāsu nadati visārado hutvā nadati, tattha ca pañhaṃ pucchanti, pañhaṃ vissajjeti, vissajjanena parassa cittaṃ ārādheti, sutvā sotabbaṃ maññanti, sutvā ca bhagavato pasīdanti, pasannā ca pasannākāraṃ karonti, yaṃ paṭipattiṃ deseti, tathattāya paṭipajjanti, paṭipannā ca maṃ ārādhentīti evaṃ parivāretvā atthayojanā sambhavati. Ayameva nayo sesesupi navasu.

‘‘Eva’’ntiādinā yathāvuttānaṃ sīhanādānaṃ saṅkalayitvā dassanaṃ. Te dasāti ‘‘parisāsu ca nadatī’’ti ādayo dasa sīhanādā. Purimānaṃ dasannanti yathāvuttānaṃ mūlabhūtānaṃ purimakānaṃ dasasīhanādānaṃ. Parivāravasenāti mūliṃ katvā paccekaṃ parivāravasena yojiyamānā sataṃ sīhanādā. Purimā ca dasāti mūlamūliyo katvā parivāravasena ayojiyamānā purimakā ca dasāti evaṃ dasādhikaṃ sīhanādasataṃ hoti. Aññasmiṃ pana sutteti majjhimāgamacūḷasīhanādasuttādimhi (ma. ni. 1.193) tenāti saṅkhyāmahattena. Mahāsīhanādattā idaṃ suttaṃ ‘‘mahāsīhanāda’’nti vuccati, na pana majjhimanikāye mahāsīhanādasuttamiva cūḷasīhanādasuttamupādāyāti adhippāyo.

Titthiyaparivāsakathāvaṇṇanā

404.Paṭisedhetvāti tathā bhāvābhāvadassanena paṭikkhipitvā. Yaṃ bhagavā pāthikavagge udumbarikasutte (dī. ni. 3.57) ‘‘idha nigrodha tapassī’’tiādinā upakkilesavibhāgaṃ, pārisuddhivibhāgañca dassento saparisassa nigrodhaparibbājakassa purato sīhanādaṃ nadati, taṃ dassetuṃ ‘‘idānī’’tiādi vuttaṃ. Naditapubbanti udumbarikasutte āgatanayena pubbe nigrodhaparibbājakassa naditaṃ . Tapabrahmacārīti uttamatapacārī, tapena vā vīriyena brahmacārī. Idanti ‘‘rājagahe…pe… pañhaṃ apucchī’’ti pāḷiyaṃ āgatavacanaṃ. Ācariyena (dī. ni. ṭī. 1.403) pana yathāvuttaṃ aṭṭhakathāvacanameva paccāmaṭṭhaṃ. Ettha ca kāmaṃ yadā nigrodho pañhamapucchi, bhagavā cassa vissajjesi, na tadā bhagavā gijjhakūṭe pabbate viharati, rājagahasamīpeyeva udumbarikāya deviyā uyyāne viharati tattheva tathā pucchitattā, vissajjitattā ca, tathāpi gijjhakūṭe pabbate bhagavato vihāro na tāva vicchinno, tasmā pāḷiyaṃ ‘‘tatra ma’’ntiādivacanaṃ, aṭṭhakathāyañca ‘‘tatra rājagahe gijjhakūṭe pabbate viharantaṃ ma’’ntiādivacanaṃ vuttanti imamatthampi ‘‘yaṃ taṃ bhagavā’’tiādinā viññāpetīti daṭṭhabbaṃ. ‘‘Gijjhakūṭe pabbate’’ti idaṃ tattha katavihāraṃ sandhāya vuttanti dasseti ‘‘gijjhakūṭe mahāvihāre’’ti iminā. Udumbarikāyāti tannāmikāya. Uyyāneti tattha kataparibbājakārāmaṃ sandhāya vadati. Nigrodho nāma channaparibbājako. Sandhāno nāma pañcaupāsakasataparivāro anāgāmiupāsako. Kathāsallāpanti ‘‘yagghe gahapati jāneyyāsi, kena samaṇo gotamo saddhiṃ sallapatī’’tiādinā (dī. ni. 3.53) sallāpakathaṃ. Paranti atisayatthe nipāto. Viyāti padapūraṇamatte yathā taṃ ‘‘ativiyā’’ti. Andhabālanti paññācakkhunā andhaṃ bālajanaṃ. Yogeti naye, dukkhanissaraṇūpāyeti attho.

405.Anenāti bhagavatā. Khandhaketi mahāvagge pabbajjakhandhake (mahāva. 96) yaṃ parivāsaṃ parivasatīti yojanā. ‘‘Pubbe aññatitthiyo bhūtoti aññatitthiyapubbo’’ti (sārattha. ṭī. 76) ācariyasāriputtattherena vuttaṃ. Paṭhamaṃ pabbajjaṃ gahetvāva parivasatīti āha ‘‘sāmaṇerabhūmiyaṃ ṭhito’’ti. Tanti dvīhi ākārehi vuttaṃ parivāsaṃ. Pabbajjanti ‘‘ākaṅkhati pabbajjaṃ, ākaṅkhati upasampada’’nti ettha vuttaṃ pabbajjaggahaṇaṃ. ‘‘Uttaridirattatirattaṃ sahaseyyaṃ kappeyyā’’ti (pāci. 51) ettha dirattaggahaṇaṃ viya vacanasiliṭṭhatāvaseneva vuttaṃ. Yasmā pana sāmaṇerabhūmiyaṃ ṭhiteneva parivasitabbaṃ, na gihibhūtena, tasmā aparivasitvāyeva pabbajjaṃ labhati. Na gāmappavesanādīnīti ettha ādisaddena navesiyāvidhavāthullakumārikapaṇḍakabhikkhunigocaratā, sabrahmacārīnaṃ kiṃ karaṇīyesu dakkhānalasāditā, uddesaparipucchādīsu tibbacchandatā, yassa titthāyatanato idhāgato, tassa avaṇṇabhaṇane attamanatā, buddhādīnaṃ avaṇṇabhaṇane anattamanatā, yassa titthāyatanato idhāgato, tassa vaṇṇabhaṇane anattamanatā, buddhādīnaṃ vaṇṇabhaṇane attamanatāti imesaṃ sattavattānaṃ saṅgaho veditabbo. Pūrentena parivasitabbanti yadā parivasati, tadā pūramānena parivasitabbaṃ. Aṭṭhavattapūraṇenāti yathāvuttānaṃ aṭṭhannaṃ vattānaṃ pūraṇena. Etthāti parivāse, upasampadāya vā. Ghaṃsitvā koṭṭetvāti ajjhāsayavīmaṃsanavasena suvaṇṇaṃ viya ghaṃsitvā koṭṭetvā. Pabbajjāyāti nidassanamattaṃ. Upasampadāpi hi tena saṅgayhati.

‘‘Gaṇamajjhe nisīditvāti upasampadākammassa gaṇappahonakānaṃ bhikkhūnaṃ majjhe saṅghatthero viya tassa anuggahatthaṃ nisīditvā’’ti (dī. ni. ṭī. 1.405) ācariyena vuttaṃ, idāni pana bahūsupi potthakesu ‘‘taṃ nisīdāpetvā’’ti kāritavasena pāṭho dissati. Aciramupasampannassa assāti acirūpasampanno, atthamattaṃ pana dassetuṃ ‘‘upasampanno hutvā naciramevā’’ti āha. Kāyacittavivekāva idhādhippetā upadhivivekatthaṃ paṭipajjanādhikārattāti vuttaṃ ‘‘kāyena ceva cittena cā’’ti. Vūpakaṭṭhoti vivitto. Tādisassa sīlavisodhane appamādo avuttasiddhoti kammaṭṭhāne appamādameva dasseti. Pesitacittoti nibbānaṃ pati pesitacitto, tanninno tappoṇo tappabbhāroti vuttaṃ hoti, evaṃbhūto ca tathā anapekkhatāya vissajjitakāyo nāmāti adhippāyamāvikātuṃ ‘‘vissaṭṭhaattabhāvo’’ti vuttaṃ. Attāti cettha cittaṃ vuccati rūpakāyassa avisayattā. Yassāti arahattaphalassa. Jātikulaputtāpi ācārasampannā eva arahattādhigamāya pabbajjāpekkhā hontīti tepi jātikulaputte teheva ācārakulaputtehi ekasaṅgahe karonto ‘‘ācārakulaputtā’’ti āha. Iminā hi ācārasampannā jātikulaputtāpi saṅgahitā honti. Ācārasampannānamevādhippetabhāvo ca ‘‘sammadevā’’ti saddantarena viññāyati. ‘‘Otiṇṇomhi jātiyā’’tiādinā nayena hi saṃvegapubbikaṃ yathānusiṭṭhaṃ pabbajjaṃ sandhāya ‘‘sammadevā’’ti vuttaṃ. Tenāha ‘‘hetunāva kāraṇenevā’’ti. Tattha hetunāti nayena upāyena. Kāraṇenevāti tabbivaraṇavacanaṃ . Tanti arahattaphalaṃ. Tadeva hi ‘‘anuttaraṃ brahmacariyapariyosāna’’nti vattumarahati aññesaṃ tathā abhāvato. ‘‘Yaṃtaṃsaddā niccasambandhā’’ti saddanayenapi tadatthaṃ dasseti ‘‘tassa hī’’tiādinā. ‘‘Yassatthāya…pe… pabbajjantī’’ti pubbe vuttassa tassa arahattaphalassa atthāya kulaputtā pabbajanti, tasmā arahattaphalamidhādhippetanti viññāyatīti adhippāyo. Natthi paro jano tathā sacchikaraṇe paccayo yassāti aparappaccayo, taṃ. Upa-saddo viya saṃ-saddopi dhātusaddānuvattakoti vuttaṃ ‘‘pāpuṇitvā’’ti, patvā adhigantvāti attho. Upa-saddo vā dhātusaddānuvattako, saṃ-saddo pana dhātuvisesakoti āha ‘‘sampādetvā’’ti, asekkhā sīlasamādhipaññāyo nipphādetvā, paripūretvāvāti attho.

Niṭṭhāpetunti nigamanavasena pariyosāpetuṃ. ‘‘Brahmacariyapariyosānaṃ…pe… vihāsī’’ti iminā eva hi arahattanikūṭena desanā pariyosāpitā, taṃ pana nigametuṃ ‘‘aññataro…pe… ahosī’’ti dhammasaṅgāhakehi vuttaṃ. Ekatova idha aññataro, na pana nāmagottādīhi apākaṭato. Arahantānanti ubbāhane cetaṃ sāmivacanaṃ. Tathā ubbāhitattā ca tesamabbhantaroti attho āpannoti adhippāyaṃ dassento ‘‘bhagavato’’tiādimāha. Keci pana evaṃ vadanti – arahantānanti cetaṃ sambandheyeva sāmivacanaṃ, ato cettha saha pāṭhasesena adhippāyamatthaṃ dassetuṃ ‘‘bhagavato’’tiādi vuttanti. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthappakāsaniyā mahāsīhanādasuttavaṇṇanāya līnatthapakāsanā.

Mahāsīhanādasuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app