Pārivāsikakkhandhakakathāvaṇṇanā

Pārivāsikakkhandhakakathāvaṇṇanā 2748. Evaṃ mahāvaggavinicchayaṃ saṅkhepena dassetvā cūḷavaggāgatavinicchayaṃ dassetumāha ‘‘tajjanīya’’ntiādi. Tajjanīyanti kalahakārakānaṃ bhikkhūnaṃ tato viramanatthāya niggahavasena anuññātaṃ ñatticatutthaṃ tajjanīyakammañca. Niyassanti bālassa

ĐỌC BÀI VIẾT

Samathakkhandhakakathāvaṇṇanā

Samathakkhandhakakathāvaṇṇanā 2760. Idāni samathavinicchayaṃ dassetuṃ yesu adhikaraṇesu santesu samathehi bhavitabbaṃ, tāni tāva dassento āha ‘‘vivādādhāratā’’tiādi. Vivādādhāratāti vivādādhikaraṇaṃ. Āpattādhāratāti etthāpi eseva

ĐỌC BÀI VIẾT

Khuddakavatthukkhandhakakathāvaṇṇanā

Khuddakavatthukkhandhakakathāvaṇṇanā 2783.Kuṭṭeti iṭṭhakāsilādārukuṭṭānaṃ aññatarasmiṃ. Aṭṭāneti ettha aṭṭānaṃ nāma rukkhe phalakaṃ viya tacchetvā aṭṭhapadākārena rājiyo chinditvā nahānatitthe nikhaṇanti, tattha cuṇṇāni ākiritvā

ĐỌC BÀI VIẾT

Senāsanakkhandhakakathāvaṇṇanā

Senāsanakkhandhakakathāvaṇṇanā 2827.Āsandikoti caturassapīṭhaṃ. Atikkantapamāṇoti heṭṭhā aṭaniyā vaḍḍhakihatthato uccatarappamāṇapādako. Ekapassato dīgho pana uccapādako na vaṭṭati. Yathāha – ‘‘uccakampi āsandikanti vacanato ekatobhāgena

ĐỌC BÀI VIẾT

Vattakkhandhakakathāvaṇṇanā

Vattakkhandhakakathāvaṇṇanā 2914-5. Āgantuko ca āvāsiko ca piṇḍacāriko ca senāsanañca āraññako ca anumodanā cāti viggaho, tāsu vattāni, itarītarayogadvandasamāsassa uttarapadaliṅgattā itthi liṅganiddeso.

ĐỌC BÀI VIẾT

Bhikkhunikkhandhakakathāvaṇṇanā

Bhikkhunikkhandhakakathāvaṇṇanā 2952.Vivaritvāna cīvaraṃ apanetvā. 2953.Yaṃ kiñci sampayojentiyāti yaṃ kiñci anācāraṃ karontiyā. Tatoti tena anācārasaṅkhātena asaddhammena. Bhāsantiyāti vācāya bhāsantiyā. 2954-6.Dīghanti ekaparikkhepato

ĐỌC BÀI VIẾT

Catubbidhakammakathāvaṇṇanā

Catubbidhakammakathāvaṇṇanā 2983. Apalokanasaññitaṃ kammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammanti imāni cattāri kammānīti yojanā. Tattha cattārīti gaṇanaparicchedo. Imānīti anantarameva vakkhamānattā āsannapaccakkhavacanaṃ. Kammānīti paricchinnakammanidassanaṃ.

ĐỌC BÀI VIẾT

Kammavipattikathāvaṇṇanā

Kammavipattikathāvaṇṇanā 3014. Kammānaṃ vipattiyā dassitāya sampattipi byatirekato viññāyatīti kammavipattiṃ tāva dassetumāha ‘‘vatthuto’’tiādi. Vasati ettha kammasaṅkhātaṃ phalaṃ tadāyattavuttitāyāti vatthu, kammassa padhānakāraṇaṃ,

ĐỌC BÀI VIẾT

Pakiṇṇakavinicchayakathāvaṇṇanā

Pakiṇṇakavinicchayakathāvaṇṇanā 3029.Chattaṃpaṇṇamayaṃ kiñcīti tālapaṇṇādipaṇṇacchadanaṃ yaṃ kiñci chattaṃ. Bahīti upari. Antoti heṭṭhā. Sibbitunti rūpaṃ dassetvā sūcikammaṃ kātuṃ. 3030.Paṇṇeti chadanapaṇṇe. Aḍḍhacandanti aḍḍhacandākāraṃ.

ĐỌC BÀI VIẾT

Kammaṭṭhānavibhāvanāvidhānakathāvaṇṇanā

Kammaṭṭhānavibhāvanāvidhānakathāvaṇṇanā 3125. ‘‘Ādimhi sīlaṃ dasseyya. Majjhe maggaṃ vibhāvaye; Pariyosāne ca nibbānaṃ; Esā kathikasaṇṭhitī’’ti. (dī. ni. aṭṭha. 1.190; ma. ni. aṭṭha.

ĐỌC BÀI VIẾT

Uttaravinicchaya-ṭīkā

Uttaravinicchaya-ṭīkā Ganthārambhakathāvaṇṇanā (Ka) Devātidevaṃ sugataṃ, devabrhmindavanditaṃ; Dhammañca vaṭṭupacchedaṃ, natvā vaṭṭātitaṃ gaṇaṃ. (Kha) Vandanāmayapuññena, kammena ratanattaye; Chetvā upaddave sabbe, ārabhissaṃ samāhito.

ĐỌC BÀI VIẾT

Mahāvibhaṅgasaṅgahakathāvaṇṇanā

Mahāvibhaṅgasaṅgahakathāvaṇṇanā 4. Evaṃ sotujanaṃ savane niyojetvā yathāpaṭiññātaṃ uttaravinicchayaṃ dassetumāha ‘‘methuna’’ntiādi. ‘‘Kati āpattiyo’’ti ayaṃ diṭṭhasaṃsandanā, adiṭṭhajotanā, vimaticchedanā, anumati, kathetukamyatāpucchāti pañcannaṃ pucchānaṃ

ĐỌC BÀI VIẾT

Bhikkhunivibhaṅgo

Bhikkhunivibhaṅgo 170.Vinayassa vinicchaye bhikkhūnaṃ pāṭavatthāyāti bhikkhunīnaṃ pāṭavassāpi tadadhīnattā padhānadassanavasena vuttaṃ. Atha vā dassanaliṅgantarasādhāraṇatte icchite pulliṅgena, napuṃsakaliṅgena vā niddeso saddasatthānuyogatoti ‘‘bhikkhūna’’nti

ĐỌC BÀI VIẾT

Catuvipattikathāvaṇṇanā

Catuvipattikathāvaṇṇanā 273. Idāni ubhayasādhāraṇaṃ katvā vipattivārādīnaṃ visiṭṭhavārānaṃ saṅgahaṃ kātumāha ‘‘kati āpattiyo’’tiādi. 274. Bhikkhunī sace chādeti, cutā hoti. Sace vematikā chādeti,

ĐỌC BÀI VIẾT

Adhikaraṇapaccayakathāvaṇṇanā

Adhikaraṇapaccayakathāvaṇṇanā 285.Vivādādhikaraṇamhāti ‘‘adhammaṃ ‘dhammo’ti dīpetī’’tiādinayappavattā aṭṭhārasabhedakaravatthunissitā vivādādhikaraṇamhā. 286. Upasampannaṃ omasato bhikkhussa pācitti hotīti yojanā. 287.Anuvādādhikaraṇapaccayāti codanāparanāmadheyyaṃ anuvādādhikaraṇameva paccayo, tasmā, anuvādanādhikaraṇahetūti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app