Pāṭidesanīyakathāvaṇṇanā

Pāṭidesanīyakathāvaṇṇanā 1830-1. Evaṃ nātisaṅkhepavitthāranayena dvenavuti pācittiyāni dassetvā tadanantaraṃ niddiṭṭhe pāṭidesanīye dassetumāha ‘‘yo cantaraghara’’ntiādi. Tattha antaragharanti rathikādimāha. Yathāha ‘‘antaragharaṃ nāma rathikā

ĐỌC BÀI VIẾT

Bhikkhunivibhaṅgo

Bhikkhunivibhaṅgo 1964. Evaṃ bhikkhuvibhaṅgapāḷiyā, aṭṭhakathāya ca āgataṃ vinicchayasāraṃ nātisaṅkhepavitthāranayena dassetvā idāni tadanantarāya bhikkhunivibhaṅgapāḷiyā, tadaṭṭhakathāya ca āgatavinicchayasāraṃ dassetumārabhanto āha ‘‘bhikkhunīna’’ntiādi. Tasmiṃ

ĐỌC BÀI VIẾT

Pārājikakathāvaṇṇanā

Pārājikakathāvaṇṇanā 1965.Chandasoti methunasevanarāgapaṭisaṃyuttena chandena. Etena ‘‘chande pana asati balakkārena padhaṃsitāya anāpattī’’ti (kaṅkhā. aṭṭha. methunadhammasikkhāpadavaṇṇanā) aṭṭhakathā sūcitā hoti. Sā samaṇī pārājikā

ĐỌC BÀI VIẾT

Saṅghādisesakathāvaṇṇanā

Saṅghādisesakathāvaṇṇanā 2011. Evaṃ bhikkhunivibhaṅge āgataṃ pārājikavinicchayaṃ vatvā idāni tadanantaruddiṭṭhaṃ saṅghādisesavinicchayaṃ dassetumāha ‘‘yā pana bhikkhunī’’tiādi. Ussayavādāti kodhussayamānussayavasena vivadamānā. Tatoyeva aṭṭaṃ karoti

ĐỌC BÀI VIẾT

Nissaggiyakathāvaṇṇanā

Nissaggiyakathāvaṇṇanā 2094-5. Evaṃ sattarasasaṅghādisese dassetvā idāni tadanantarāni nissaggiyāni dassetumāha ‘‘adhiṭṭhānupagaṃ patta’’ntiādi. ‘‘Adhiṭṭhānupagaṃ patta’’nti iminā padena kenaci kāraṇena anadhiṭṭhānupage patte anāpattibhāvaṃ

ĐỌC BÀI VIẾT

Pācittiyakathāvaṇṇanā

Pācittiyakathāvaṇṇanā 2129-30. Evaṃ tiṃsa nissaggiyapācittiyāni dassetvā idāni suddhapācittiyāni dassetumāha ‘‘lasuṇa’’ntiādi. Lasuṇanti ettha iti-saddo luttaniddiṭṭho. ‘‘Lasuṇaṃ’’iti bhaṇḍikaṃ vuttaṃ aṭṭhakathāyaṃ (pāci. aṭṭha.

ĐỌC BÀI VIẾT

Sikkhākaraṇīyakathāvaṇṇanā

Sikkhākaraṇīyakathāvaṇṇanā 2438. Pāṭidesanīyānantaraṃ uddiṭṭhāni pañcasattati sekhiyāni mahāvibhaṅge vuttavinicchayānevāti tadeva atidisanto āha ‘‘sekhiyā pana ye dhammā’’tiādi. Ye pana pañcasattati sekhiyā dhammā

ĐỌC BÀI VIẾT

Pabbajjākathāvaṇṇanā

Pabbajjākathāvaṇṇanā 2444. Iccevaṃ nātisaṅkhepavitthāravasena vibhaṅgadvaye, tadaṭṭhakathāya ca āgataṃ vinicchayaṃ dassetvā idāni khandhakāgataṃ vinicchayaṃ dassetumārabhanto āha ‘‘sīlakkhandhādī’’tiādi. Tattha sīlakkhandhādiyuttenāti sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātehi pañcahi

ĐỌC BÀI VIẾT

Uposathakkhandhakakathāvaṇṇanā

Uposathakkhandhakakathāvaṇṇanā 2551-2. Yā ekādasahi sīmāvipattīhi vajjitā tisampattisaṃyutā nimittena nimittaṃ ghaṭetvā sammatā, sā ayaṃ baddhasīmā nāma siyāti yojanā. Tattha atikhuddakā, atimahatī,

ĐỌC BÀI VIẾT

Vassūpanāyikakkhandhakakathāvaṇṇanā

Vassūpanāyikakkhandhakakathāvaṇṇanā 2608. Vassūpanāyikā vuttāti seso. Pacchimā cāti ettha iti-saddo nidassane. Vassūpanāyikāti vassūpagamanā. Ālayo, vacībhedo vā kātabbo upagacchatāti iminā vassūpagamanappakāro dassito.

ĐỌC BÀI VIẾT

Pavāraṇakkhandhakakathāvaṇṇanā

Pavāraṇakkhandhakakathāvaṇṇanā 2633.‘‘Pavāraṇā’’ti idaṃ ‘‘cātuddasī’’tiādīhi paccekaṃ yojetabbaṃ. Tasmiṃ tasmiṃ dine kātabbā pavāraṇā abhedopacārena tathā vuttā. Sāmaggī uposathakkhandhakakathāvaṇṇanāya vuttasarūpāva. Sāmaggipavāraṇaṃ karontehi ca

ĐỌC BÀI VIẾT

Cammakkhandhakakathāvaṇṇanā

Cammakkhandhakakathāvaṇṇanā 2650. Eḷakā ca ajā ca migā cāti viggaho. Pasūnaṃ dvande ekattanapuṃsakattassa vibhāsitattā bahuvacananiddeso. Eḷakānañca ajānañca migānaṃ rohiteṇikuruṅgānañca. Pasadā ca

ĐỌC BÀI VIẾT

Bhesajjakkhandhakakathāvaṇṇanā

Bhesajjakkhandhakakathāvaṇṇanā 2665. Gahapatissa bhūmi, sammutibhūmi, ussāvanantikābhūmi, gonisādibhūmīti kappiyabhūmiyo catasso hontīti vuttā bhagavatāti yojanā. 2666. Kathaṃ kappiyaṃ kattabbanti ‘‘anujānāmi, bhikkhave, catasso

ĐỌC BÀI VIẾT

Kathinakkhandhakakathāvaṇṇanā

Kathinakkhandhakakathāvaṇṇanā 2697.Vutthavassānaṃ purimikāya vassaṃ upagantvā yāva mahāpavāraṇā, tāva ratticchedaṃ akatvā vutthavassānaṃ bhikkhūnaṃ ekassa vā dvinnaṃ tiṇṇaṃ catunnaṃ pañcannaṃ atirekānaṃ vā

ĐỌC BÀI VIẾT

Cīvarakkhandhakakathāvaṇṇanā

Cīvarakkhandhakakathāvaṇṇanā 2726-7. Cīvaraṃ uppajjati etāsūti ‘‘uppādā’’ti janikāva vuccanti, cīvaravatthaparilābhakkhettanti attho. Yathāha – ‘‘yathāvuttānaṃ cīvarānaṃ paṭilābhāya khettaṃ dassetuṃ aṭṭhimā bhikkhave mātikātiādimāhā’’ti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app