20. Vīsatimo Paricchedo

20. Vīsatimo paricchedo Maggāmaggañāṇadassanavisuddhiniddesavaṇṇanā 1263. Idāni kaṅkhāvitaraṇavisuddhiyā anantaraṃ uddiṭṭhāya maggāmaggañāṇadassanavisuddhiyā niddesakkamo anuppatto, sā pana yasmā obhāsādiupakkilesasambhave sati hoti, obhāsādayo ca

ĐỌC BÀI VIẾT

21. Ekavīsatimo Paricchedo

21. Ekavīsatimo paricchedo Paṭipadāñāṇadassanavisuddhiniddesavaṇṇanā 1298.Aṭṭhañāṇavasenevāti udayabbayañāṇādīnaṃ aṭṭhannaṃ ñāṇānaṃ vasena. Vipassanācārassa matthakappattiyā saṅkhārupekkhāñāṇaṃ sikhāpattā vipassanā. Sikhāpatti panassā udayabbayañāṇādīnaṃ aṭṭhañāṇānaṃ vasenāti āha

ĐỌC BÀI VIẾT

22. Bāvīsatimo Paricchedo

22. Bāvīsatimo paricchedo Ñāṇadassanavisuddhiniddesavaṇṇanā 1319-21. Idāni ñāṇadassanavisuddhiyā niddese anuppatte sā yassa ñāṇassa anantaraṃ uppajjati, taṃ tāva dassento ‘‘ito para’’ntiādimāha. Ito

ĐỌC BÀI VIẾT

23. Tevīsatimo Paricchedo

23. Tevīsatimo paricchedo Kilesappahānakathāvaṇṇanā 1375. Idāni imissāyeva catutthañāṇāya ñāṇadassanavisuddhiyā ānubhāvavijānanatthaṃ yena ye dhammā pahātabbā, tesaṃ pahānañca abhisamayakāle pariññādikiccāni ca dassetuṃ

ĐỌC BÀI VIẾT

24. Catuvīsatimo Paricchedo

24. Catuvīsatimo paricchedo Paccayaniddesavaṇṇanā 1395. Idāni nesaṃ paccayavidhiṃ dassetuṃ ‘‘yesa’’ntiādi āraddhaṃ. Paṭicca enaṃ phalameti pavattati, tiṭṭhati, uppajjati vāti paccayo, hinoti

ĐỌC BÀI VIẾT

1. Dhammasaṅgaṇīmātikā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammamātikāpāḷi Ekaṃ samayaṃ bhagavā devesu viharati tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra kho bhagavā devānaṃ tāvatiṃsānaṃ abhidhammakathaṃ

ĐỌC BÀI VIẾT

2. Vibhaṅgamātikā

2. Vibhaṅgamātikā Khandhavibhaṅgo Pañcakkhandhā – (vibha. 1) rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandhoti. Khandhavibhaṅgaṃ. Āyatanavibhaṅgo Dvādasāyatanāni (vibha. 154) – cakkhāyatanaṃ rūpāyatanaṃ

ĐỌC BÀI VIẾT

3. Dhātukathāmātikā

3. Dhātukathāmātikā Nayamātikā Saṅgaho asaṅgaho (dhātu. 1). Saṅgahitena asaṅgahitaṃ. Asaṅgahitena saṅgahitaṃ. Saṅgahitena saṅgahitaṃ. Asaṅgahitena asaṅgahitaṃ. Sampayogo vippayogo. Sampayuttena vippayuttaṃ. Vippayuttena

ĐỌC BÀI VIẾT

4. Puggalapaññattimātikā

4. Puggalapaññattimātikā Cha paññattiyo (pu. pa. mātikā 1) – khandhapaññatti āyatanapaññatti dhātupaññatti saccapaññatti indriyapaññatti puggalapaññattīti. Puggalapaññattimātikā niṭṭhitā. TẢI MOBILE APP

ĐỌC BÀI VIẾT

5. Kathāvatthumātikā

5. Kathāvatthumātikā Puggalakathā Suddhasaccikaṭṭhaanulomapaccanīkaṃ Puggalo upalabbhati saccikaṭṭhaparamatthenāti (kathā. 1), āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ

ĐỌC BÀI VIẾT

7. Paṭṭhānamātikā

7. Paṭṭhānamātikā Hetupaccayo ārammaṇapaccayo adhipatipaccayo anantarapaccayo samanantarapaccayo sahajātapaccayo aññamaññapaccayo nissayapaccayo upanissayapaccayo purejātapaccayo pacchājātapaccayo āsevanapaccayo kammapaccayo vipākapaccayo āhārapaccayo indriyapaccayo jhānapaccayo maggapaccayo

ĐỌC BÀI VIẾT

1. Dhammasaṅgaṇīmātikā

1. Dhammasaṅgaṇīmātikā Tikapadatthavaṇṇanā Tattha abhidhammassa mātikāti ettha kenaṭṭhena abhidhammo? Dhammātirekadhammavisesaṭṭhena. Atirekavisesatthadīpako hi ettha abhi-saddo ‘‘bāḷhā me dukkhā vedanā abhikkamanti, no

ĐỌC BÀI VIẾT

2. Vibhaṅgamātikā

2. Vibhaṅgamātikā Idāni dhammasaṅgaṇīmātikānantaraṃ vibhaṅgamātikāya atthavaṇṇanā anuppattā. Tassā pana – Atthato dhammabhedena, vibhaṅganayadassanā; Pāḷimuttanayā cāpi, hoti saṃvaṇṇanānayo. Sā panesā aṭṭhārasannaṃ

ĐỌC BÀI VIẾT

3. Dhātukathāmātikā

3. Dhātukathāmātikā Idāni vibhaṅgamātikānantaraṃ – Ayaṃ dhātukathādīnaṃ, sampattā atthavaṇṇanā; Mātikānaṃ yato tasmā, pañcannampi yathārahaṃ. Anuttānatthato ceva, saṅkhepenatthanicchayā; Vibhaṅganayato ceva, hoti

ĐỌC BÀI VIẾT

4. Puggalapaññattimātikā

4. Puggalapaññattimātikā Ekakamātikatthavaṇṇanā Idāni puggalapaññattimātikāsaṃvaṇṇanānayo hoti. Tattha anuttānatthato tāva cha paññattiyoti ettha ‘‘ācikkhati deseti paññapeti paṭṭhapetī’’ti (saṃ. ni. 2.20) āgataṭṭhāne

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app