7. Paṭṭhānamātikā

Hetupaccayo ārammaṇapaccayo adhipatipaccayo anantarapaccayo samanantarapaccayo sahajātapaccayo aññamaññapaccayo nissayapaccayo upanissayapaccayo purejātapaccayo pacchājātapaccayo āsevanapaccayo kammapaccayo vipākapaccayo āhārapaccayo indriyapaccayo jhānapaccayo maggapaccayo sampayuttapaccayo vippayuttapaccayo atthipaccayo natthipaccayo vigatapaccayo avigatapaccayoti (paṭṭhā. 1.1.paccayuddesa).

Paṭṭhānamātikā niṭṭhitā.

Nigamanaṃ

Sattappakaraṇanāmato , abhidhammamadesayi;

Devātidevo devānaṃ, devalokamhi taṃ pure.

Tassāyaṃ mātikā sabbā, sakalassāpi uddharā;

Ciraṭṭhitatthaṃ dhammassa, taṃ paggaṇhantu sādhavo.

Dvāvīsati tikā ceva, tatheva hetugocchakaṃ;

Cūḷantaradukā satta, gocchakā ca tato paraṃ.

Mahantaradukā cāpi, tato cuddasa niddise;

Gocchakāni duve piṭṭhi-dukāniṭṭhārasedisā.

Dvācattālīsa suttanta-dukā tevanti pañcadhā;

Sattappakaraṇikā bhinnā, dhammasaṅgaṇimātikā.

Abhidhammamātikāpāḷi niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Mohavicchedanī

Ganthārambhakathā

1. Kāruññabhāvitaṃ yassa, ñāṇacakkhu mahodayaṃ.

Andhabhūtassa lokassa, jātaṃ sāmaññalocanaṃ.

2. Taṃ buddhaṃ sugataṃ dhīraṃ, sasaddhammaṃ sasāvakaṃ.

Vanditvānussaritvā ca, thometvā ca vināyakaṃ.

3. There ca thirasīlādi-guṇālaṅkārasobhite.

Sāsanujjotake dhīre, pubbake vaṃsapālake.

4. Visuddhidevadevo yaṃ, devānaṃ tidasālaye.

Paññāya desayī tassa, abhidhammassa mātikā.

5. Yā tassā vipulatthāya, dhammasaṅgaṇiādihi.

Anekehi pakārehi, pāḷiaṭṭhakathāhi ca.

6. Attho vinicchayo ceva,

Vibhatto sāgarūpamo;

Anantanayavokiṇṇo,

Dukkhogāho yato tato.

7. Samāsenābhidhammatthaṃ, mātikāmukhatokhilaṃ.

Ñātukāmehi suddhehi, antevāsīhi yācito.

8. Saṅkaḍḍhitvāna nayato, pāḷiaṭṭhakathāgataṃ.

Atthaṃ vinicchayañceva, samāsena nirākulaṃ.

9. Sāmatthiyagataṃ atthaṃ, nikāyantaranissaṭaṃ.

Mahāvihāravāsīnaṃ, kamābhatanayānugaṃ.

10. Dīpayanto nayaññūnaṃ, sadā sammodakāriniṃ.

Mohavicchedaniṃ nāma, karissāmatthavaṇṇananti.

Ganthārambhakathā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app