4. Catuttho Paricchedo

4. Catuttho paricchedo Ekavidhādiniddesavaṇṇanā 128-30.Vijānanasabhāvatoti ārammaṇavijānanasabhāvattā. Nanu ca heṭṭhā sārammaṇato ekavidhabhāvo vuttoti? Saccaṃ vutto, so pana cetasikānañca sādhāraṇoti idha tabbivajjanatthaṃ

ĐỌC BÀI VIẾT

5. Pañcamo Paricchedo

5. Pañcamo paricchedo Bhūmipuggalacittuppattiniddesavaṇṇanā 182-8. Buddhiyā vuddhiṃ viruḷhiṃ karotīti buddhivuddhikaraṃ. Yassa yassa nayassa kathanaṃ paṭiññātaṃ, taṃ taṃ dassento āha ‘‘cittānaṃ

ĐỌC BÀI VIẾT

6. Chaṭṭho Paricchedo

6. Chaṭṭho paricchedo Ārammaṇavibhāganiddesavaṇṇanā 291-3.Etesanti yathāvuttappabhedānaṃ. Nanu ca ‘‘cittaṃ cetasika’’ntiādinā cittādīniyeva uddiṭṭhānīti tāneva niddisitabbāni, ārammaṇaṃ pana appakataṃ, taṃ kasmā idha

ĐỌC BÀI VIẾT

7. Sattamo Paricchedo

7. Sattamo paricchedo Vipākacittappavattiniddesavaṇṇanā 376.Anantañāṇenāti anantārammaṇe pavattañāṇena. Niraṅgaṇenāti ettha rāgādayo akusalā aṅganti etehi taṃsamaṅgino puggalā nihīnabhāvaṃ gacchantīti aṅgaṇāti vuccanti. Yathāha

ĐỌC BÀI VIẾT

8. Aṭṭhamo Paricchedo

8. Aṭṭhamo paricchedo Pakiṇṇakaniddesavaṇṇanā 475-6. Idāni yathāvuttānaṃ sabbesampi cittānaṃ pākaṭabhāvatthaṃ – ‘‘Suttaṃ dovāriko ceva, Gāmillo ambagoḷiyo; Jaccandho pīṭhasappī ca, Upanissayamatthaso’’ti.

ĐỌC BÀI VIẾT

9. Navamo Paricchedo

9. Navamo paricchedo Puññavipākapaccayaniddesavaṇṇanā 560-1. Vaṭṭakathāya lokuttaravipākānaṃ alabbhanato ‘‘lokiyānevā’’ti vuttaṃ. Puññāpuññādisaṅkhārāti puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāroti tayo saṅkhārā. Tattha punāti attano santānaṃ

ĐỌC BÀI VIẾT

10. Dasamo Paricchedo

10. Dasamo paricchedo Rūpavibhāgavaṇṇanā 622.Ādimhīti uddesagāthāyaṃ. Idānīti cittacetasikavibhāvanānantaraṃ. Vibhāvananti niddesapaṭiniddesavasena sarūpato pakāsanaṃ. 623.Ruppatīti sītuṇhādīhi vikāramāpajjati, āpādīyatīti vā attho. Vikārāpatti ca

ĐỌC BÀI VIẾT

11. Ekādasamo Paricchedo

11. Ekādasamo paricchedo Nibbānaniddesavaṇṇanā 768-9. Ādito rūpānantaramuddiṭṭhaṃ yaṃ nibbānanti sambandho. Tassa vibhāvanaṃ yathābalaṃ pavakkhāmīti sambandho. Bhavābhavanti bhavato bhavaṃ, khuddakaṃ, mahantaṃ

ĐỌC BÀI VIẾT

12. Dvādasamo Paricchedo

12. Dvādasamo paricchedo Paññattiniddesavaṇṇanā Etthāti yathāuddiṭṭhadhammānaṃ niddesapariyosāne. Ettakamevāti cittacetasikarūpanibbānamattameva. Paññāpetabbatoti paramatthadhammā viya sakasakasabhāvavasena apaññāyamānā hutvā lokasaṅketavasena paññāpiyamānattā. Paññāpanatoti paramatthavasena vijjamānāvijjamānadhammānaṃ

ĐỌC BÀI VIẾT

13. Terasamo Paricchedo

13. Terasamo paricchedo Kārakapaṭivedhavaṇṇanā Niddiṭṭhāti uddesaniddesādivasena dassitā. Kusalādayoti kusalākusalā. Etesaṃ pana na niddiṭṭhoti sambandho . Pubbe ‘‘kārako’’ti vacanaṃ viya ‘‘vedako’’ti

ĐỌC BÀI VIẾT

14. Cuddasamo Paricchedo

14. Cuddasamo paricchedo Rūpāvacarasamādhibhāvanāniddesavaṇṇanā 789. Evaṃ paramatthasammutivasena ubhayathāpi sabbadhamme saṅkhepato dassetvā idāni yasmā tesu uggahaṇaparicchedādivasena kataparicayena atthakāmena kulaputtena ekaṃsato bhāvanāya

ĐỌC BÀI VIẾT

15. Pannarasamo Paricchedo

15. Pannarasamo paricchedo Arūpāvacarasamādhibhāvanāniddesavaṇṇanā 980. Evaṃ pathavīkasiṇavasena catukkapañcakajjhānāni dassetvā yasmā sesakasiṇavasena niddisiyamāne ganthagāravo hoti, tasmā taṃ sabbaṃ ṭhapetvā arūpāvacaraṃ vibhāvetuṃ

ĐỌC BÀI VIẾT

16. Soḷasamo Paricchedo

16. Soḷasamo paricchedo Abhiññāniddesavaṇṇanā 1043-7.Paranti visiṭṭhaṃ katvā, visesatoti attho. Catutthajjhānamattepīti rūpāvacaracatutthajjhānamattepi, nāvassaṃ arūpajjhānehīti adhippāyo. Arūpāvacarajjhānaṃ appaṭiladdhopi hi katādhikāro bhikkhu abhiññā

ĐỌC BÀI VIẾT

17. Sattarasamo Paricchedo

17. Sattarasamo paricchedo Abhiññārammaṇaniddesavaṇṇanā 1104-5.Pañcaiddhividhādīnīti – ‘‘Iddhividhaṃ dibbasotaṃ, paracittavijānanā; Pubbenivāsānussati, dibbacakkhūti pañcadhā’’ti. – Evamāgatā pañca. Sattābhiññā imā panāti atītaṃsañāṇassa pubbenivāsānussatiñāṇe,

ĐỌC BÀI VIẾT

18. Aṭṭhārasamo Paricchedo

18. Aṭṭhārasamo paricchedo Diṭṭhivisuddhiniddesavaṇṇanā 1170-2. Idāni yasmā evaṃ abhiññāvasena adhigatānisaṃsāya thiratarāya samādhibhāvanāya samannāgatena bhikkhunā paññā bhāvetabbā hoti. Evañhi sā sabbākārena

ĐỌC BÀI VIẾT

19. Ekūnavīsatimo Paricchedo

19. Ekūnavīsatimo paricchedo Kaṅkhāvitaraṇavisuddhiniddesavaṇṇanā 1227. Anantaraṃ niddiṭṭhāya diṭṭhivisuddhiyā visayabhāvena dassitattā ‘‘etassā’’ti vuttaṃ, na tadaññato visesanatthaṃ tadaññassa ca abhāvato. Ajjhattaṃ vā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app