1. Dhammasaṅgaṇīmātikā

Tikapadatthavaṇṇanā

Tattha abhidhammassa mātikāti ettha kenaṭṭhena abhidhammo? Dhammātirekadhammavisesaṭṭhena. Atirekavisesatthadīpako hi ettha abhi-saddo ‘‘bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti (saṃ. ni. 4.87; 5.195, 1022; ma. ni. 3.384, 389), abhikkantavaṇṇā’’tiādīsu (saṃ. ni. 1.1; khu. pā. 5.1; su. ni. maṅgalasutta; vi. va. 857) viya, tasmā yathā samussitesu bahūsu chattesu ceva dhajesu ca yaṃ atirekappamāṇaṃ, visesavaṇṇasaṇṭhānañca chattaṃ, taṃ aticchattaṃ, yo atirekappamāṇo, visesavaṇṇasaṇṭhāno ca dhajo, so atiddhajoti ca vuccati, evameva ayampi dhammo dhammātirekadhammavisesaṭṭhena ‘‘abhidhammo’’ti vuccati. Bhagavatā hi suttantaṃ patvā khandhāyatanadhātusaccaindriyapaccayākārādayo dhammā ekadesena vibhattā, na nippadesena, abhidhammaṃ patvā pana anekehi nayavisesehi nippadesatova vibhattā. Evaṃ dhammātirekadhammavisesaṭṭhena ‘‘abhidhammo’’ti veditabbo.

Kenaṭṭhena mātikā? Mātusamaṭṭhena. Mātā viyāti hi mātikā yathā padumikaṃ mukhanti. Yathā hi mātā nānāvidhe putte pasavati, te pāleti, poseti ca, evamayampi nānāvidhe dhamme, atthe ca pasavati, te ca avinassamāne pāleti, poseti ca, tasmā ‘‘mātikā’’ti vuccati. Mātikaṃ hi nissāya dhammasaṅgaṇīādisattappakaraṇavasena vitthāriyamānā anantāparimāṇā dhammā, atthā ca tāya pasutā, pālitā, positā viya ca honti. Tathā hi dhammasaṅgaṇippakaraṇe catasso vibhattiyo cittavibhatti rūpavibhatti nikkheparāsi atthuddhāroti . Tattha nānānayehi ekūnanavuticittavibhāvinī cittavibhatti vitthāriyamānā anantāparimāṇabhāṇavārā hoti, tadanantaraṃ ekavidhādinā rūpavibhāvinī rūpavibhatti vitthāriyamānā anantāparimāṇabhāṇavārā hoti, tadanantaraṃ mūlakhandhadvārādīni nikkhipitvā desito nikkheparāsi vitthāriyamāno anantāparimāṇabhāṇavāro hoti, tadanantaraṃ tepiṭakassa buddhavacanassa aṭṭhakathābhūto atthuddhāro vitthāriyamāno anantāparimāṇabhāṇavāro hoti. Evamidaṃ dhammasaṅgaṇippakaraṇaṃ vācanāmaggato atirekaterasamattabhāṇavārampi samānaṃ vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Tathā vibhaṅgappakaraṇe khandhavibhaṅgo āyatanadhātusaccaindriyapaccayākārasatipaṭṭhānasammappadhānaiddhipādabojjhaṅgamaggaṅgajhānaappamaññāsikkhāpadapaṭisambhidāñāṇakhuddakavatthudhammahadayavibhaṅgāti aṭṭhārasa vibhaṅgā vibhattā, te suttantabhājanīyaabhidhammabhājanīyādinānānayehi vitthāriyamānā paccekaṃ anantāparimāṇabhāṇavārā honti. Evamidaṃ vibhaṅgappakaraṇaṃ vācanāmaggato pañcatiṃsamattabhāṇavārampi samānaṃ vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Tathā dhātukathāpakaraṇaṃ ‘‘saṅgaho asaṅgaho’’tiādinā cuddasavidhena vibhattaṃ vācanāmaggato atirekachabhāṇavāramattampi samānaṃ vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Tathā puggalapaññattippakaraṇaṃ khandhapaññatti āyatanadhātusaccaindriyapuggalapaññattīti chabbidhena vibhattaṃ vācanāmaggato atirekapañcabhāṇavāramattampi vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Tathā kathāvatthuppakaraṇaṃ sakavāde pañca suttasatāni, paravāde pañca suttasatānīti suttasahassaṃ samodhānetvā vibhattaṃ vācanāmaggato saṅgītiāropitanayena dīghanikāyappamāṇampi vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Tathā yamakappakaraṇaṃ mūlayamakaṃ khandhāyatanadhātusaccasaṅkhāraanusayacittadhammaindriyayamakanti dasavidhena vibhattaṃ vācanāmaggato vīsabhāṇavārasatampi vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Paṭṭhānappakaraṇaṃ hetupaccayaārammaṇapaccayādicatuvīsatipaccaye gahetvā tikapaṭṭhānādicatuvīsatividhena vibhattaṃ paccekaṃ katipayabhāṇavārampi vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti. Evaṃ anantāparimāṇānaṃ dhammānaṃ, atthānañca pasavanato, pālanato, posanato ca ‘‘mātā viyāti mātikā’’ti vuccati. Pālanaposanañcettha sammuṭṭhānaṃ, viraddhānañca pāḷiatthānaṃ mātikānusārena sallakkhetvā samānayanato, rakkhaṇato ca veditabbaṃ. Sā panāyaṃ paricchedato dhammasaṅgaṇīmātikā vibhaṅgamātikā dhātukathāmātikā puggalapaññattimātikā kathāvatthumātikā yamakamātikā paṭṭhānamātikāti sattannaṃ pakaraṇānaṃ ādimhi ṭhapitā sattavidhā hoti.

Tattha dhammasaṅgaṇīmātikā ādi, sāpi tikamātikā dukamātikāti duvidhā. Tattha dvāvīsati tikā tikamātikā nāma. Dvecattālīsasatadukā dukamātikā nāma, sā puna āhaccabhāsitā sāvakabhāsitāti duvidhā. Tattha dvāvīsati tikā ceva, ‘‘hetū dhammā na hetū dhammā…pe… saraṇā dhammā araṇā dhammā’’ti ime ca sataṃ dukāti ayaṃ āhaccabhāsitā sammāsambuddhadesitā sattannaṃ pakaraṇānaṃ mātikā nāma, tadanantarā ‘‘vijjābhāgino dhammā avijjābhāgino dhammā…pe… khayeñāṇaṃ anuppādeñāṇa’’nti ime dvācattālīsa suttantikadukā dhammasenāpatisāriputtattherena ṭhapitattā sāvakabhāsitā nāma. Ime ṭhapento pana thero na sāmukkaṃsikena attano ñāṇena ṭhapesi, ekuttariyaṃ pana ekakanipātadukanipātasaṅgītisuttadasuttarasuttehi samodhānetvā ābhidhammikattherānaṃ suttantaṃ patvā akilamanatthaṃ ṭhapesi.

Sā puna sappadesanippadesavasena dve koṭṭhāsā honti. Ettha hi nava tikā, ekasattati ca dukā sappadesānaṃ sāvasesānaṃ nāmarūpānaṃ pariggahitattā sappadesā nāma, avasesā terasa tikā, ekasattati ca dukā nippadesānaṃ niravasesānaṃ nāmarūpānaṃ gahitattā nippadesā nāma. Tesaṃ vibhāgo tattha tattheva āvi bhavissati. Tathā nāmalābhavasena dvidhā. Sabbeva hi ete tikadukā ādipadavasena, sabbapadavasena cāti dvidhā nāmaṃ labhanti. Tattha ‘‘kusalā dhammā, akusalā dhammā, abyākatā dhammā’’ti ayaṃ tāva ādipadavasena laddhanāmo kusalattiko nāma. ‘‘Sukhāya vedanāya sampayuttā dhammā…pe… dhammā’’ti ayaṃ sabbapadavasena laddhanāmo vedanāttiko nāma. Evaṃ sabbesampi tikadukānaṃ nāmaṃ veditabbaṃ.

Sā panesā pañcadasahi paricchedehi vavatthitā. Tikānaṃ hi eko paricchedo, dukānaṃ cuddasa . ‘‘Hetū dhammā nahetū dhammā’’tiādayo hi cha dukā ganthato ca atthato ca aññamaññasambandhena kaṇṇikā viya, ghaṭā viya ca hutvā ṭhitattā ‘‘hetugocchako’’ti vuccati. Tato apare ‘‘sappaccayā dhammā’’tiādayo satta dukā aññamaññaṃ asambandhā kevalaṃ dukasāmaññena uccinitvā gocchakantare ṭhapitattā, aññehi ca antaradukehi cūḷakattā ‘‘cūḷantaradukā’’ti veditabbā. Tato paraṃ āsavadukādīnaṃ channaṃ dukānaṃ vasena āsavagocchako nāma. Tato saṃyojanadukādīnaṃ channaṃ vasena saṃyojanagocchako nāma. Tathā ganthaoghayoganīvaraṇadukādīnaṃ channaṃ channaṃ vasena ganthaoghayoganīvaraṇagocchakā nāma. Parāmāsadukādīnaṃ pañcannaṃ vasena parāmāsagocchako nāma. Tato paraṃ sārammaṇadukādayo catuddasa dukā mahantaradukā nāma. Tato paraṃ upādānadukādayo cha dukā upādānagocchako nāma. Tato kilesadukādayo aṭṭhadukā kilesagocchako nāma. Tato paraṃ dassanenapahātabbadukādayo aṭṭhārasa dukā abhidhammamātikāya pariyosāne ṭhapitattā piṭṭhidukā nāma. Vijjābhāgiyadukādayo pana dvācattālīsa dukā suttantikadukā nāma. Evametissā pañcadasahi paricchedehi vavatthitāya tāva ayaṃ atthavaṇṇanā bhavissati.

Kusalattikavaṇṇanā

Yasmā panettha tikamātikā ādi, tatthāpi kusalattiko ādi, tasmā kusalattikassa tāva –

Atthato bhūmibhedā ca, paccekaṃ sampayogato;

Uddesato ca dhammānaṃ, lakkhaṇādivibhāgato.

Saṅgahā suññato ceva, visayādippabhedato;

Yathānurūpaṃ sabbattha, veditabbo vinicchayo.

Tattha atthato tāva kusalā dhammāti ettha kusalasaddo ārogyānavajjachekasukhavipākesu dissati. Ayaṃ hi ‘‘kacci nu bhoto kusalaṃ, kacci bhoto anāmaya’’ntiādīsu (jā. 1.15.246; 2.20.129) ārogye dissati. ‘‘Katamo pana, bhante, kāyasamācāro kusalo ? Yo kho, mahārāja, kāyasamācāro anavajjo’’tiādīsu (ma. ni. 2.361) anavajje. ‘‘Kusalo tvaṃ rathassa aṅgapaccaṅgāna’’ntiādīsu (ma. ni. 2.87) cheke. ‘‘Kusalassa kammassa katattā upacitattā’’tiādīsu (dha. sa. 431) sukhavipāke. Svāyamidha ārogyepi anavajjepi sukhavipākepi vattati. Yatheva hi rūpakāye nibyādhitāya ārogyaṭṭhena kusalaṃ vuttaṃ, evaṃ arūpadhammepi kilesabyādhino abhāvena ārogyaṭṭhena kusalaṃ veditabbaṃ. Kilesavajjassa pana abhāvā anavajjaṭṭhena kusalaṃ.

Dhamma-saddo panāyaṃ pariyattihetuguṇanissattanijjīvatādīsu dissati. Ayaṃ hi ‘‘dhammaṃ pariyāpuṇāti suttaṃ geyya’’ntiādīsu (a. ni. 4.102) pariyattiyaṃ dissati. ‘‘Hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 720) hetumhi. ‘‘Na hi dhammo adhammo ca, ubho samavipākino’’tiādīsu (theragā. 304) guṇe. ‘‘Dhammesu dhammānupassī viharatī’’tiādīsu (dī. ni. 2.373) nissattanijjīvatāyaṃ, svāyamidhāpi nissattanijjīvatāyameva vaṭṭati.

Vacanattho panettha – kucchite pāpadhamme salayanti calayanti kampenti viddhaṃsentīti kusalā. Kucchitena vā ākārena sayantīti kusā, te kuse lunanti chindantīti kusalā. Kucchitānaṃ vā sānato tanukaraṇato ñāṇaṃ kusaṃ nāma, tena kusena lātabbā parivattetabbāti kusalā. Atha vā kosallaṃ vuccati paññā, tato kosallato sambhūtattā kusalā. Idaṃ pana anantare vuttañcāti nibbacanadvayaṃ kiñcāpi nippariyāyato ñāṇasampayuttānameva yujjati, ruḷhīvasena pana taṃsadisatāya ñāṇavippayuttānampīti gahetabbaṃ. Yathā vā kusā ubhayabhāgagataṃ hatthappadesaṃ lunanti, evamimepi uppannānuppannabhāvena ubhayabhāgagataṃ saṃkilesapakkhaṃ lunanti, tasmā kusā viya lunantīti kusalā. Attano pana sabhāvaṃ dhārentīti dhammā, dhārīyanti vā paccayehi, dhārīyanti vā yathāsabhāvato ādhārīyantītipi dhammā. Na kusalā akusalā, mittapaṭipakkhā amittā viya kusalapaṭipakkhāti attho. Na byākatāti abyākatā, kusalākusalabhāvena akathitāti attho. Tesu anavajjasukhavipākalakkhaṇā kusalā, sāvajjadukkhavipākalakkhaṇā akusalā, avipākalakkhaṇā abyākatā.

Kiṃ panetāni kusalāti vā dhammāti vātiādīni ekatthāni, udāhu nānatthānīti? Kiñcettha yadi tāva ekatthāni, ‘‘kusalā dhammā’’ti idaṃ ‘‘kusalā kusalā’’ti vuttasadisaṃ hoti. Atha nānatthāni, tikadukānaṃ chakkacatukkabhāvo āpajjati, padānañca asambandho ‘‘kusalā rūpaṃ cakkhumā’’tiādīnaṃ viya. Athāpi yadi etāni ekatthāni, kusalākusalābyākatapadānaṃ tiṇṇampi dhammānaṃ dhammasabhāvena ekattā kusalādīnampi ekattaṃ āpajjati. Atha ‘‘kusalapadato akusalādipadassa aññattaṃ siyā’’ti vadatha, na etāni ekatthāni. Tadā dhammo nāma bhāvo. Bhāvato ca añño abhāvoti. Evaṃ aññoññāpekkhāya abhāvattamāpannehi dhammehi anaññe kusalādayopi abhāvā eva siyunti? Sabbametaṃ akāraṇaṃ, kasmā? Yathānumativohārasiddhito, na hi ‘‘kusalā dhammā’’tiādīni padāni yathā kusalā kusalāti, evaṃ atthavisesābhāvena paṇḍitehi anumatāni, nāpi kusalā rūpaṃ cakkhumā-saddā viya aññamaññaṃ anolokitatthabhāvena, atha kho anavajjaiṭṭhavipākattādisaṅkhātassa atthavisesassa, sabhāvasādhāraṇādiatthasāmaññassa ca jotakattena yathākkamaṃ anumatāni. Kusala-saddo hi dhamma-saddassa purato vuccamāno kusalākusalādisabbasādhāraṇasāmaññatthadīpakaṃ dhamma-saddaṃ akusalādito nivattetvā attano attano atthavisesavisiṭṭhatthadīpakaṃ karoti. Evaṃ paccekaṃ bhinnavisayānampi nesaṃ visesanavisesitabbabhāvena pavattiyaṃ ekatthatāya paṇḍitānumatatāya yathāvuttadosāropane kāraṇaṃ vuttaṃ, sabbametaṃ akāraṇaṃ. Evaṃ tato paresupi sabbattha yathānurūpato ñātabbaṃ. Ayaṃ tāva padatthato vinicchayo.

Kusalapadattho

Bhūmibhedāti tesu kusalākusalābyākatesu dhammesu kusalā tāva dhammā bhūmibhedato catubbidhā honti – kāmāvacarā rūpāvacarā arūpāvacarā lokuttarāti. Ayaṃ bhūmibhedato vinicchayo.

Sampayogatoti evaṃ bhūmibhedato catubbidhānampi nesaṃ paccekaṃ sampayogato vinicchayo veditabbo. Tattha kāmāvacarā tāva sampayogato aṭṭhavidhā honti. Seyyathidaṃ? Somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ. Upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ. Somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ. Upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāranti. Tattha iṭṭhārammaṇatā, saddhābāhullatā, visuddhadiṭṭhitā, ānisaṃsadassāvitā ca ekādasa pītisambojjhaṅgakāraṇāni cāti imehi tāva kāraṇehi somanassasahagatabhāvo veditabbo. Ñāṇasampattiṃ pana patthetvā katakammato, brahmādiupapattito, paññādasakavasena indriyaparipākato, vikkhambhanena kilesadūribhāvato ca sattavidhadhammavicayasambojjhaṅgakāraṇato ca ñāṇasampayuttatā veditabbā. Attano vā paresaṃ vā vasena pavatto pubbapayogo saṅkhāro nāma.

Tena uppannaṃ sasaṅkhāraṃ, tadabhāvā asaṅkhārañca veditabbaṃ. Etesu hi yathāvuttasomanassañāṇahetuṃ āgamma pahaṭṭho ‘‘atthi dinna’’nti ādinayappavattaṃ sammādiṭṭhiṃ purakkhatvā asaṃsīdanto, parehi ca anussāhito dānādīni puññāni karoti, tadāssa somanassasahagataṃ ñāṇasampayuttaṃ paṭhamaṃ kusalaṃ uppajjati. Yadā pana vuttanayena haṭṭhatuṭṭho sammādiṭṭhiṃ purakkhatvā amuttacāgitādivasena saṃsīdamāno, attano paṭisaṅkhārena vā parehi vā ussāhito karoti, tadāssa tadeva sasaṅkhāraṃ dutiyaṃ kusalaṃ hoti. Yadā pana ñātijanādipaṭipattidassanena jātaparicayā bāladārakādayo bhikkhuādidassanena somanassajātā sahasā dānavandanādīni karonti, tadā ñāṇavippayuttaṃ tatiyaṃ kusalaṃ uppajjati. Yadā pana ñātiādīhi ussāhitā evaṃ paṭipajjanti, tadā tadeva catutthaṃ sasaṅkhāracittaṃ hoti. Yadā pana somanassahetuno abhāvena visuṃ catūsupi vikappesu somanassarahitā honti, tadā sesāni cattāri upekkhāsahagatāni kusalāni uppajjanti. Evaṃ paccekaṃ sampayogato vinicchayo veditabbo.

Uddesato ca dhammānanti evaṃ sampayogato aṭṭhavidhesu kusalesu paccekaṃ dhammānaṃ uddesatopi vinicchayo veditabbo. Tattha paṭhamakusale tāva pāḷiyā sarūpena āgatā tiṃsa dhammā, yevāpanakā navāti ekūnacattālīsa dhammā honti. Seyyathidaṃ – phasso vedanā saññā cetanā cittaṃ vitakko vicāro pīti vīriyaṃ cittekaggatā jīvitaṃ saddhā sati hirī ottappaṃ alobho adoso amoho kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatāti ime sarūpena āgatā tiṃsadhammā. Chando adhimokkho manasikāro tatramajjhattatā karuṇā muditā kāyaduccaritavirati vacīduccaritavirati micchājīvaviratīti ime yevāpanakā navāti.

Padabhājanīye pana –

‘‘Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti…pe… tasmiṃ samaye phasso hoti, vedanā…pe… saññā cetanā cittaṃ vitakko vicāro pīti sukhaṃ cittassekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ manindriyaṃ somanassindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo hotī’’ti (dha. sa. 1) –

Evaṃ sarūpato uddiṭṭhā chapaññāsa dhammā ‘‘ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā’’ti (dha. sa. 1) evaṃ yevāpanakavasena sāmaññato uddiṭṭhā, aṭṭhakathāyaṃ cassā tesu tesu suttappadesesu āgate gahetvā sarūpato niddiṭṭhā chandādayo navāti pañcasaṭṭhi dhammā āgatā. Yasmā pana tesu sarūpena āgatā jhānaṅgaindriyamaggaṅgabalamūlādīnaṃ vasena ekasseva bahukiccatādassanatthaṃ punappunaṃ gahetvā pariyāyena chapaññāsavidhena desitāpi agahitaggahaṇena yathāvuttā samatiṃseva dhammā honti, te pana savibhattikā avibhattikāti duvidhā. Tattha phassādayo aṭṭhārasa ekakattā avibhattikā. Vedanādayo dvādasa dhammā aṭṭhatiṃsappabhedena yathāyogaṃ vibhattattā savibhattikā, yevāpanakā pana avibhattikā eva. Tasmā te sabbepi nippariyāyena ekūnacattālīsa dhammāva honti. Honti cettha –

Phassādipañcakaṃ pañcajhānaṅgānindriyaṭṭhakaṃ;

Maggaṅgapañcakaṃ sattabalaṃ mūlattikampi ca.

Kammapathattikañceva , lokapāladukaṃ tathā;

Passaddhiādī cha dukā, tīṇi piṭṭhidukāniti.

Sattarasahi rāsīhi, chapaññāseva pāḷiyaṃ;

Vuttā sabhāvato tiṃsa, dhammā agahitaggahe.

Phasso jīvitasaññā ca, cetanā cārapītiyo;

Cha dukā kāyapassaddhi-pamukhāṭṭhārasekakā.

Cittaṃ vitakko saddhā ca, hiriottappiyampi ca;

Alobho ca adoso ca, satta dvidhā vibhāvitā.

Vedanā tividhā vīriyaṃ, sati ca catudhā matā;

Chaddhā ekaggatā paññā, sattadhāva vibhāvitā.

Viratī appamaññāyo, manakkāro chandamajjhattā;

Dhimokkho yevāpanakā, navete paṭhame mane.

Pañcasaṭṭhividheneva, pariyāyena desitā;

Navādhikā ca tettiṃsa, dhammāva paramatthatoti.

Ettha ca sarūpena āgatā tiṃsa dhammā, yevāpanakesu cattāro cāti catuttiṃsa dhammā ekakkhaṇe niyatā labbhanti, sesā pana karuṇādayo pañca karuṇāpubbabhāgamuditāpubbabhāgavasena, kāyaduccaritavacīduccaritamicchājīvehi viramaṇavasena ca cittassa pavattikālesu eva uppajjitvā aññathānuppajjanato aniyatā. Te ca yasmā dukkhitasukhitasattavasena, kāyaduccaritādittayavasena ca paccekaṃ bhinnavisayattā ekato na uppajjanti, tasmā karuṇāpubbabhāgādivasena pavattesu pañcasu cittakkhaṇesu niyatā catuttiṃsa, karuṇādīsu ekanti pañcatiṃsa dhammā uppajjanti, kevalaṃ pana dānādivasena pavattiyaṃ niyatā catuttiṃseva uppajjantīti veditabbaṃ. Ayaṃ dhammuddesato vinicchayo.

Lakkhaṇādivibhāgatoti evaṃ uddiṭṭhānaṃ dhammānaṃ lakkhaṇarasādito vinicchayo veditabbo. Phusatīti phasso. Svāyaṃ phusanalakkhaṇo, saṅghaṭṭanaraso, sannipātapaccupaṭṭhāno, āpāthagatavisayapadaṭṭhāno. Ayaṃ hi arūpadhammopi samāno ārammaṇe phusanākārena pavattatīti phusanalakkhaṇo, sā cassa phusanākārappavatti ambilādidassane kheḷuppādādinā ñātabbā. Ekadesena pana anallīyamānopi rūpaṃ viya cakkhuṃ, saddo viya ca sotaṃ cittamārammaṇañca saṅghaṭṭetīti saṅghaṭṭanaraso. Tikasannipātasaṅkhātassa pana attano kāraṇassa vasena paveditattā sannipātapaccupaṭṭhāno, phalaṭṭhena paccupaṭṭhānena panesa vedanāpaccupaṭṭhāno nāma hoti. Tajjāsamannāhārena ceva indriyena ca parikkhate visaye anantarāyena uppajjanato āpāthagatavisayapadaṭṭhānoti vuccati. Vedanādhiṭṭhānabhāvato panesa niccammā gāvī viya daṭṭhabbo. Lakkhaṇādīsu ca tesaṃ tesaṃ dhammānaṃ sabhāvo vā sāmaññaṃ vā lakkhaṇaṃ nāma, kiccaṃ vā sampatti vā raso nāma, upaṭṭhānākāro vā phalaṃ vā paccupaṭṭhānaṃ nāma, āsannakāraṇaṃ padaṭṭhānaṃ nāma. Evaṃ uparipi sabbattha lakkhaṇādīnaṃ nānattaṃ veditabbaṃ.

Vedayatīti vedanā, sā vedayitalakkhaṇā, sabhāvabhedato panesā pañcavidhā hoti – sukhaṃ dukkhaṃ somanassaṃ domanassaṃ upekkhāti. Tattha iṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ sukhaṃ, sampayuttānaṃ upabrūhanarasaṃ, kāyikaassādapaccupaṭṭhānaṃ, kāyindriyapadaṭṭhānaṃ. Aniṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ dukkhaṃ, sampayuttānaṃ milāpanarasaṃ, kāyikābādhapaccupaṭṭhānaṃ, kāyindriyapadaṭṭhānaṃ. Iṭṭhārammaṇānubhavanalakkhaṇaṃ somanassaṃ, yathā tathā vā iṭṭhākārasambhogarasaṃ, sampayuttānaṃ upabrūhanarasaṃ vā, cetasikaassādapaccupaṭṭhānaṃ, iṭṭhākāradassanapadaṭṭhānaṃ. Aniṭṭhārammaṇānubhavanalakkhaṇaṃ domanassaṃ, yathā tathā vā aniṭṭhākārasambhogarasaṃ, sampayuttānaṃ milāpanarasaṃ vā, cetasikābādhapaccupaṭṭhānaṃ, ekantena hadayavatthupadaṭṭhānaṃ. Majjhattavedayitalakkhaṇā upekkhā, sampayuttānaṃ nātiupabrūhanamilāpanarasā, santabhāvapaccupaṭṭhānā, nippītikacittapadaṭṭhānā. Ettha ca sukhaṃ, dukkhañca ekantamabyākataṃ, domanassamekantamakusalaṃ, somanassupekkhā pana siyā kusalā, siyā akusalā, siyā abyākatā. Idha pana kusalā somanassavedanā adhippetā.

Nīlādibhedaṃ ārammaṇaṃ sañjānātīti saññā. Sā sañjānanalakkhaṇā, paccābhiññāṇarasā, punasañjānanapaccayanimittakaraṇarasā vā dāruādīsu tacchakādayo viya, yathāgahitanimittavasena abhinivesakaraṇapaccupaṭṭhānā hatthidassakaandhā viya, ārammaṇe anogāḷhavuttitāya aciraṭṭhānapaccupaṭṭhānā vā vijju viya, yathāupaṭṭhitavisayapadaṭṭhānā tiṇapurisesu migapotakānaṃ purisāti uppannasaññā viya.

Cetetīti cetanā, saddhiṃ attanā sampayuttadhamme ārammaṇe abhisandahatīti attho. Sā cetanābhāvalakkhaṇā, āyūhanarasā, sā ca kusalākusalesu eva hoti. Itaresu pana taṃsadisatāya saṃvidahanapaccupaṭṭhānā sakiccaparakiccasādhakā jeṭṭhasissamahāvaḍḍhakiādayo viya. Accāyikakammānussaraṇādīsu panāyaṃ sampayuttesu ussāhanabhāvena pavattamānā pākaṭā hoti.

Ārammaṇaṃ cintetīti cittaṃ, viññāṇaṃ. Vitthārato panassa vacanattho cittaduke āvi bhavissati. Tadetaṃ vijānanalakkhaṇaṃ cittaṃ, pubbaṅgamarasaṃ, nirantarappavattito sandhānapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ.

Vitakketi ūheti, vitakkanamattameva vā soti vitakko. Svāyamārammaṇe cittassa abhiropanalakkhaṇo, āhananapariyāhananaraso, ārammaṇe cittassa ānayanapaccupaṭṭhāno.

Ārammaṇe tena cittaṃ vicarati, vicaraṇamattameva vā soti vicāro. Svāyamārammaṇānumajjanalakkhaṇo, tattha sahajātānuyojanaraso, cittassa anuppabandhanapaccupaṭṭhāno. Abhiniropanānumajjanavasena panesaṃ yathākkamaṃ oḷārikasukhumatāya ghaṇṭābhighāto viya cetaso paṭhamābhinipāto vitakko, ghaṇṭānuravo viya anuppabandho vicāro. Vipphāravā cettha vitakko ākāse uppatitukāmapakkhino pakkhavikkhepo viya, santavutti vicāro ākāse uppatitassa pakkhino pakkhapasāraṇaṃ viya. So pana nesaṃ viseso paṭhamadutiyajjhānesu pākaṭo hoti. Ubhopi panete sampayuttadhammapadaṭṭhānā.

Piṇayatīti pīti. Sā sampiyāyanalakkhaṇā, kāyacittapīṇanarasā, pharaṇarasā vā, odagyapaccupaṭṭhānā, somanassasahagatacittapadaṭṭhānā.

Vīrānaṃ bhāvo, kammaṃ vā vīriyaṃ, vividhena vā upāyena īrayitabbaṃ pavattayitabbanti vīriyaṃ. Tañca ussāhalakkhaṇaṃ, sahajātānaṃ upatthambhanarasaṃ, asaṃsīdanabhāvapaccupaṭṭhānaṃ, ‘‘saṃviggo yoniso padahatī’’ti (a. ni. 4.113) vacanato saṃvegapadaṭṭhānaṃ, vīriyārambhavatthupadaṭṭhānaṃ vā. Idaṃ pana kusalapakkhe padaṭṭhānaṃ, akusalādipakkhe pana sādhāraṇavasena yathā tathā vā dukkhavinodanakāmatāpadaṭṭhānaṃ, sampayuttadhammapadaṭṭhānaṃ vā. Taṃ samāraddhaṃ sabbāsaṃ sampattīnaṃ mūlaṃ hotīti daṭṭhabbaṃ.

Eko aggo visayo assāti ekaggaṃ, cittaṃ, tassa bhāvo ekaggatā, cittassa ekaggatā cittekaggatā, samādhissetaṃ nāmaṃ. Sā avisāraṇalakkhaṇā, sahajātānaṃ sampiṇḍanarasā nahānīyacuṇṇānaṃ udakaṃ viya, upasamapaccupaṭṭhānā, ñāṇapaccupaṭṭhānā vā, sukhapadaṭṭhānā, akusalādisādhāraṇavasena panetthāpi paccupaṭṭhānapadaṭṭhānāni vuttanayena yojetvā ñātabbāni. Nivāte dīpaccīnaṃ ṭhiti viya cetaso ṭhitīti daṭṭhabbā.

Ettha ca kiñcāpi ārammaṇaṃ bhinditvā anupavisantā viya kusalapakkhe cattāro dhammā ārammaṇaṃ ogāhanti saddhā sati ekaggatā paññāti, teneva saddhā ‘‘okappanā’’ti vuttā, sati ca ‘‘apilāpanā’’ti, ekaggatā ‘‘avaṭṭhitī’’ti, paññā ‘‘pariyogāhanā’’ti ca vuttā. Akusalapakkhe ca tayo taṇhā diṭṭhi avijjāti. Tena te eva ‘‘oghā’’ti vuttā. Tathāpi nesaṃ lakkhaṇādito nānattampi siddhameva. Akusalapakkhe pana ekaggatā uddhaccasamāgatattā ‘‘ogāhanā’’ti na vuttā. Akusaladhammā hi ekavisaye sampiṇḍanakiccena samādhinā yuttāpi udakasittarajuṭṭhānaṃ viya taṅkhaṇaññeva vikiraṇasabhāvā honti. Teneva hettha upacārappanāppatti na hoti, kusaladhammā pana yasmā udakaṃ āsiñcitvā āsiñcitvā ākoṭanamajjanādīni katvā upalittaṭṭhānaṃ viya sakalampi divasaṃ niccalapavattanasamatthāti upacārappanāppattāpi hoti, tasmā tattha ogāhanāti vuttāti gahetabbaṃ.

Jīvanti tena, jīvanamattaṃ vā tanti jīvitaṃ, taṃ sahajātānupālanalakkhaṇaṃ, tesaṃ pavattanarasaṃ, tesaññeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbadhammapadaṭṭhānaṃ. Attano ṭhitikkhaṇe eva cetaṃ te dhamme anupāleti udakaṃ viya uppalādīni, na bhaṅgakkhaṇe. Sayaṃ bhijjamānattā sayaṃ pavattitadhammasambandheneva pavattati niyāmako viyāti daṭṭhabbaṃ.

Saddahanti etāya, sayaṃ vā saddahati, saddahanamattaṃ vā esāti saddhā. Sā saddahanalakkhaṇā, okappanalakkhaṇā vā, pasādanarasā udakappasādakamaṇi viya, pakkhandanarasā vā oghuttārakavīrapuriso viya, akālusiyapaccupaṭṭhānā, adhimuttipaccupaṭṭhānā vā, saddheyyavatthupadaṭṭhānā, saddhammasavanādisotāpattiyaṅgapadaṭṭhānā vā, hatthavittabījāni viya daṭṭhabbā.

Saranti tāya, sayaṃ vā sarati, saraṇamattameva vā esāti sati. Sā apilāpanalakkhaṇā, asammosanarasā, ārakkhapaccupaṭṭhānā, visayābhimukhabhāvapaccupaṭṭhānā vā, thirasaññāpadaṭṭhānā, kāyādisatipaṭṭhānapadaṭṭhānā vā. Ārammaṇe daḷhapatiṭṭhitattā pana esikā viya, cakkhudvārādirakkhaṇato dovāriko viya ca daṭṭhabbā.

Kāyaduccaritādīhi hirīyatīti hirī, lajjāyetaṃ adhivacanaṃ. Tehiyeva ottappatīti ottappaṃ, pāpato ubbegassetaṃ adhivacanaṃ. Tattha pāpato jigucchanalakkhaṇā hirī, uttāsalakkhaṇaṃ ottappaṃ. Lajjanākārena pāpakānaṃ akaraṇarasā hirī, uttāsākārena ottappaṃ. Asucimakkhitassa, aggisantattassa ca ayoguḷassa gahetuṃ avisahanaṃ viya etesaṃ yathākkamaṃ jigucchanasantāsākārehi pāpākaraṇaṃ veditabbaṃ. Vuttākāreneva ca pāpato saṃkocanapaccupaṭṭhānāni etāni, attaparagāravapadaṭṭhānāni kulavadhūvesiyā bhāvo viya, lokapālakāni cāti daṭṭhabbāni. Ubhinnampi panesaṃ samuṭṭhānaṃ adhipati sabhāvo lakkhaṇena cāti mātikaṃ ṭhapetvā yathākkamaṃ ajjhattabahiddhāsamuṭṭhānatā, attalokādhipatitā, lajjābhayasabhāvasaṇṭhitatā, sappatissavavajjabhayadassāvitālakkhaṇatā ca aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 1 balarāsivaṇṇanā) vitthārato vibhattā, atthikehi taṃ tattheva gahetabbaṃ.

Na lubbhati etena, sayaṃ vā na lubbhati, alubbhanamattameva vā tanti alobho. Adosāmohesupi eseva nayo. Tesu alobho ārammaṇe cittassa agedhalakkhaṇo, alaggabhāvalakkhaṇo vā kamaladale jalabindu viya, apariggaharaso muttabhikkhu viya, anallīnabhāvapaccupaṭṭhāno asucimhi patitapuriso viya.

Adoso acaṇḍikkalakkhaṇo, avirodhalakkhaṇo vā anukūlamitto viya, āghātavinayanaraso, pariḷāhavinayanaraso vā candanaṃ viya, sommabhāvapaccupaṭṭhāno puṇṇacando viya.

Amoho yathāsabhāvappaṭivedhalakkhaṇo, akkhalitappaṭivedhalakkhaṇo vā kusalissāsakkhittausuppaṭivedho viya, visayobhāsanaraso anuddhaṭo padīpo viya, asammohapaccupaṭṭhāno araññagatasudesako viya. Tayopi cete sabbakusalānaṃ mūlabhūtāti daṭṭhabbā.

Apica alobho cettha dānahetu, adoso sīlahetu, amoho bhāvanāhetu. Tīhipi cetehi yathāpaṭipāṭiyā nekkhammasaññā abyāpādasaññā avihiṃsāsaññā honti, tathā adhikaūnaviparītaggahaṇānaṃ abhāvo, tathā piyavippayogaappiyasampayogaicchitālābhadukkhānaṃ, jātijarāmaraṇadukkhānaṃ, petanirayatiracchānagatidukkhānañca abhāvo, tathā bhogamittaattasampattipaccayabhāvo, tathā kāmasukhapariccāgaattakilamathapariccāgamajjhimapaṭipattīnaṃ sambhavo, tathā asubhaappamāṇadhātusaññānaṃ, aniccadukkhaanattasaññānaṃ, dibbabrahmaariyavihārānañca sambhavo hotīti evamādīhi nayehi tesaṃ vitthāro veditabbo.

Ettha ca amoho nāma paññā, sā pajānanalakkhaṇā. Viññāṇaṃ vijānanalakkhaṇaṃ. Saññā sañjānanalakkhaṇā. Kiṃ panetāsaṃ saññāviññāṇapaññānaṃ nānattanti? Sañjānanavijānanapajānanameva. Etāsaṃ hi samānepi jānanabhāve saññāya ‘‘nīlaṃ pīta’’ntiādinā puna saññuppādakamattena ākārena sañjānanamattameva hoti, ajātabuddhidārakassa viya cittavaṭṭādibhāvamattākārena kahāpaṇādidassanaṃ, na tato uddhaṃ. Viññāṇassa pana yathāvuttena ca tato visiṭṭhena ca aniccādinā ākārena jānanaṃ hoti, gāmikapurisassa viya yathāvuttena ceva upabhogārahatādinā ca ākārena kahāpaṇādidassanaṃ, na tato uddhaṃ. Paññāya pana tehi ca yathāvuttehi nānappakārehi ca maggapātubhāvādihetūhi sabbehi ākārehi pajānanaṃ hoti, heraññikassa viya yathāvuttehi ceva chekakūṭaaddhasārādisabbehi ākārehi ca kahāpaṇādidassanaṃ. Paññāya hi ajānitabbaṃ nāma natthi. Evaṃ sañjānanavijānanapajānanākārehi etāsaṃ nānattaṃ veditabbaṃ. Ettha ca cakkhuviññāṇādīni vitakkavīriyādisahajātapaccayavirahato rūpādīsu saññākiccato adhikavijānanakiccaṃ kātuṃ na sakkonti, balapariṇāyakāni viya senaṅgāni paññānuvattakāneva hontīti veditabbāni. Tenāha bhagavā ‘‘pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti aññatra abhinipātamattā’’tiādi (vibha. 766).

Kāyapassambhanaṃ kāyapassaddhi. Cittapassambhanaṃ cittapassaddhi. Kāyoti panettha vedanādayo tayo khandhā. Ubhopi panetā kāyacittadarathavūpasamalakkhaṇā, kāyacittadarathanimmaddanarasā, kāyacittānaṃ aparipphandasītibhāvapaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānañca avūpasamakarauddhaccādikilesapaṭipakkhabhūtāti daṭṭhabbā.

Kāyalahubhāvo kāyalahutā. Cittalahubhāvo cittalahutā. Evaṃ uparipi padattho daṭṭhabbo. Kāyacittānaṃ garubhāvavūpasamalakkhaṇā kāyalahutā, cittalahutā ca, tesaṃ garubhāvanimmaddanarasā, tesaṃ adandhatāpaccupaṭṭhānā, tesaṃ garubhāvakarathinamiddhādikilesapaṭipakkhabhūtāti daṭṭhabbā.

Kāyacittānaṃ thaddhabhāvavūpasamalakkhaṇā kāyamudutā, cittamudutā ca, tesaṃ thaddhabhāvanimmaddanarasā, appaṭighātapaccupaṭṭhānā, kāyacittapadaṭṭhānā, tesaṃ thaddhabhāvakaradiṭṭhimānādikilesapaṭipakkhabhūtāti daṭṭhabbā.

Kāyacittānaṃ akammaññabhāvavūpasamalakkhaṇā kāyakammaññatā, cittakammaññatā ca, tesaṃ akammaññabhāvanimmaddanarasā, kāyacittānaṃ ārammaṇakaraṇasampattipaccupaṭṭhānā, tesaṃ akammaññabhāvakarāvasesanīvaraṇapaṭipakkhabhūtāti daṭṭhabbā. Pasādanīyavatthūsu pasādāvahā, hitakiriyāsu viniyogakkhamabhāvāvahā suvaṇṇavisuddhi viyāti daṭṭhabbā.

Kāyacittānaṃ agelaññabhāvalakkhaṇā kāyapāguññatā, cittapāguññatā ca, tesaṃ gelaññanimmaddanarasā, nirādīnavapaccupaṭṭhānā, tesaṃ gelaññakaraassaddhiyādikilesapaṭipakkhabhūtāti daṭṭhabbā. Kāyacittānaṃ ajjavalakkhaṇā kāyujukatā, cittujukatā ca, tesaṃ kuṭilabhāvanimmaddanarasā, ajimhatāpaccupaṭṭhānā, tesaṃ kuṭilabhāvakaramāyāsāṭheyyādipaṭipakkhabhūtāti daṭṭhabbā. Sabbepete passaddhiādayo dhammā kāyacittapadaṭṭhānāti veditabbā.

Kiṃ panettha passaddhādayo dhammā uddhaccādiṃ vinodetuṃ na sakkonti, yena ime passaddhādayo dhammā na visuṃ vibhattāti? No na sakkonti, ime pana sahitā eva sakkonti, itarathā tesaṃ uppattiyā eva asambhavato. Yathā vā passaddhādīsu vijjamānesu mohāhirikādīnaṃ ujupaṭipakkhabhāvena amohahiriādayo honti, evametepi uddhaccādiujupaṭipakkhabhāvena icchitabbāti gahetabbā. Yasmā cettha dvīhi dvīhi eva yathāsakaṃ paṭipakkhā haritabbā, tasmā te ete eva dvidhā vibhattā, na amohādayoti ñātabbā.

Yevāpanakesu chandoti kattukāmatāyetaṃ adhivacanaṃ, tasmā so kattukāmatālakkhaṇo, ārammaṇapariyesanaraso, ārammaṇena atthikatāpaccupaṭṭhāno, tadevassa padaṭṭhānaṃ. Ārammaṇaggahaṇe cāyaṃ cetaso hatthappasāraṇaṃ viya daṭṭhabbo. Ayañca yasmā virajjitabbādīsupi nekkhammādinā saha lobhavisadisena kattukāmatākārena pavattati, tasmā asekhānampi uppajjati. Lobho pana subhasukhādivipallāsapubbakena abhisaṅgākāreneva pavattatīti ayametesaṃ viseso. Evaṃ mettākaruṇādīnampi lobhādīhi viseso yathānurūpaṃ ñātabbo.

Adhimuccanaṃ adhimokkho. So sanniṭṭhānalakkhaṇo, asaṃsappanaraso, nicchayapaccupaṭṭhāno, sanniṭṭhātabbadhammapadaṭṭhāno, ārammaṇe niccalabhāvena indakhīlo viya daṭṭhabbo. Nanu ca saddhāpi adhimokkhoti vuccati. Tathā hi adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhindriyanti vuccatīti? Saccaṃ, sā ca kho sampasādanabhāvena adhimokkho, ayaṃ pana yathā tathā vā nicchayabhāvenāti na koci virodho.

Kiriyā kāro, manasmiṃ kāro manasikāro, purimamanato visadisaṃ manaṃ karotītipi manasikāro, svāyaṃ ārammaṇapaṭipādako vīthipaṭipādako javanapaṭipādakoti tippakāro, tattha ārammaṇapaṭipādako idha manasikāro. So sāraṇalakkhaṇo, sampayuttānaṃ ārammaṇesu payojanaraso, ārammaṇābhimukhabhāvapaccupaṭṭhāno, ārammaṇapadaṭṭhāno, saṅkhārakkhandhapariyāpanno. Ārammaṇapaṭipādakattena sampayuttānaṃ sārathi viya daṭṭhabbo. Vīthipaṭipādakoti pana pañcadvārāvajjanassetaṃ adhivacanaṃ. Javanapaṭipādakoti manodvārāvajjanassa, na te idha adhippetā. Ettha cāyaṃ manasikāro samannāhāramattākārena ārammaṇe sampayuttānaṃ payojako, cetanā cetokiriyābhāvena, vitakko pana saṅkappākārena, upanijjhāyanākārena ca abhiniropako. Teneva hettha padabhājanīye ‘‘takko saṅkappoti ca, jhānaṅga’’nti ca vuccatīti ayametesaṃ viseso.

Tesu tesu dhammesu majjhattatā tatramajjhattatā. Sā cittacetasikānaṃ samavāhitalakkhaṇā, ūnādhikatānivāraṇarasā, pakkhapātupacchedanarasā vā, majjhattabhāvapaccupaṭṭhānā, samappavattasampayuttadhammapadaṭṭhānā. Sampayuttadhammānaṃ ajjhupekkhaṇena samappavattānaṃ ājānīyānaṃ ajjhupekkhakasārathi viya daṭṭhabbā.

Paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā, kirati vā paradukkhaṃ hiṃsati ca, kirīyati vā dukkhitesu pasārīyatīti karuṇā. Sā paradukkhāpanayanākārappavattilakkhaṇā, paradukkhāsahanarasā, avihiṃsāpaccupaṭṭhānā, dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā. Modanti tāya taṃsamaṅgino, sayaṃ vā modati, modanamattameva vā tanti muditā. Sā pamodalakkhaṇā, anissāyanarasā, arativighātapaccupaṭṭhānā, sattānaṃ sampattidassanapadaṭṭhānā.

Kasmā panettha mettupekkhā na vuttāti? Pubbe gahitattā. Adoso eva hi sattesu hitapharaṇavasena pavattiyaṃ mettā. Tatramajjhattatā eva ca iṭṭhāniṭṭhasattesu majjhattākārena pavattiyaṃ upekkhā. Te ca dhammā niyatā, kevalaṃ pana nesaṃ sattesu mettupekkhābhāvena pavatti aniyatāti. Kāyaduccaritato virati kāyaduccaritavirati. Sesapadadvayepi eseva nayo. Lakkhaṇādito panetā tissopi kāyaduccaritādivatthūnaṃ avītikkamalakkhaṇā, tato saṃkocanarasā, tesaṃ akiriyapaccupaṭṭhānā, saddhāhirottappaappicchatādiguṇapadaṭṭhānā, pāpakiriyato cittassa vimukhabhāvabhūtāti daṭṭhabbā. Evaṃ lakkhaṇādito vinicchayo veditabbo.

Saṅgahāti evaṃ ye ime imasmiṃ kāmāvacarapaṭhamakusale vibhattā ekūnacattālīsa dhammā, sabbete khandhato catubbidhā honti – vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandhoti. Tattha rāsaṭṭhena somanassavedanā vedanākkhandho, tathā saññā saññākkhandho, cittaṃ viññāṇakkhandho, avasesā phassādayo chattiṃsa dhammā saṅkhārakkhandhoti veditabbā.

Nanu ca yadi rāsaṭṭhena khandho, phassādīnaṃ tāva anekattā saṅkhārakkhandhatā yuttā, kathaṃ pana vedanādīnaṃ tiṇṇaṃ khandhatāti? Upacārato. Paccekaṃ hi atītādibhedabhinnesu vedanāsaññāviññāṇesu niruḷhopi khandha-saddo tadekadesesu ekekavedanādīsupi samudāyopacārena voharīyatīti tadekadesepi tabbohāro, yathā rukkhassa sākhāya chijjamānāya ‘‘rukkho chijjatī’’tiādīsu viyāti. Evaṃ khandhato catubbidhā honti.

Te puna āyatanato duvidhā honti – manāyatanaṃ dhammāyatananti. Sañjātisamosaraṇaṭṭhānaṭṭhena hettha cittaṃ manāyatanaṃ, sesā pana aṭṭhatiṃsa dhammā dhammāyatananti. Evaṃ āyatanato duvidhā honti. Te puna dhātuvasena duvidhā manoviññāṇadhātu dhammadhātūti. Nissattanijjīvaṭṭhena hettha cittaṃ manoviññāṇadhātu, sesā dhammadhātūti. Evaṃ dhātuvasena duvidhā.

Tathā āhārānāhāravasena. Tattha phasso cetanā cittanti ime tayo dhammā visesapaccayattena yathākkamaṃ ‘‘phassāhāro manosañcetanāhāro viññāṇāhāro’’ti vuccanti, avasesā na āhārāti. Kiṃ panete paccayā na honti, ye na āhārāti vucceyyunti? No na honti, visesapaccayā pana na honti, phassādayo pana tesaṃ dhammānaṃ visesapaccayā honti, visesato vedanādayo ca āharanti. Phassāhāro hi tisso vedanāyo āharati, manosañcetanāhāro tayo bhave, viññāṇāhāro paṭisandhināmarūpaṃ. Nanu ca so vipāko, idaṃ pana kusalaviññāṇanti? Kiñcāpi evaṃ, taṃsarikkhatāya pana viññāṇāhārotveva vuttaṃ. Yasmā vā ime ‘‘arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo’’ti (paṭṭhā. 1.1.15) vacanato kabaḷīkārāhāro viya rūpakāyassa upatthambhakaṭṭhena nāmakāyassa āhārapaccayā honti, tasmā imeva ‘‘āhārā’’ti vuttāti veditabbaṃ. Evaṃ āhārānāhāravasena duvidhā.

Tathā indriyānindriyato. Tattha saddhā vīriyaṃ sati ekaggatā amoho cittaṃ somanassavedanā jīvitanti ime aṭṭha dhammā adhipatiyaṭṭhena yathākkamaṃ ‘‘saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ manindriyaṃ somanassindriyaṃ jīvitindriya’’nti vuccanti, avasesā na ‘‘indriyānī’’ti. Evaṃ indriyānindriyato duvidhā.

Tathā jhānaṅgājhānaṅgavasena. Tattha vitakko vicāro pīti somanassaṃ ekaggatāti ime pañca dhammā upanijjhāyanaṭṭhena ‘‘jhānaṅgānī’’ti vuccanti, itare ‘‘ajhānaṅgānī’’ti. Evaṃ jhānaṅgājhānaṅgavasena duvidhā.

Tathā maggaṅgāmaggaṅgavasena. Tattha amoho vitakko viratittayaṃ vīriyaṃ sati ekaggatāti ime aṭṭha dhammā niyyānaṭṭhena, vimokkhaṭṭhena ca yathākkamaṃ ‘‘sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhī’’ti nāmena ‘‘maggaṅgānī’’ti vuccanti, itare ‘‘amaggaṅgānī’’ti. Pāḷiyaṃ pana lokiyacitte viratīnaṃ aniyatattā, yevāpanakattā ca tā vajjetvā ‘‘pañcaṅgiko maggo hotī’’ti (dha. sa. 58, 121) vuccati. Evaṃ maggaṅgāmaggaṅgavasena duvidhā.

Tathā balābalavasena. Tattha saddhāvīriyaṃ sati samādhi paññā hirī ottappanti ime satta dhammā akampiyaṭṭhena balānīti vuccanti, itare abalānīti. Evaṃ balābalavasena duvidhā.

Tathā hetunahetuvasena. Tattha alobho adoso amohoti ime tayo dhammā mūlaṭṭhena hetūti vuccanti, itare nahetūti. Evaṃ hetunahetuvasena duvidhā. Evaṃ phassāphassavedanāvedanā saññāsaññācittācittādivasenapi vuttanayānusārena yathāyogaṃ saṅgahavibhāgo veditabbo. Ayamettha saṅkhepo, vitthāro pana padabhājanīyasaṅgahavāre (dha. sa. 103 ādayo), tadaṭṭhakathāyañca (dha. sa. aṭṭha. 58-120) gahetabbo. Evaṃ saṅgahato vinicchayo veditabbo.

Suññato cevāti evaṃ khandhādīhi saṅgahitesu tesu dhammesu tabbinimutto kārakavedakādisabhāvo attā vā sassato vā bhāvo na upalabbhati. Suññā te dhammā attena vā attaniyena vā, kevalaṃ paṭiccasamuppannā, salakkhaṇadhāraṇato dhammamattā, niccasukhādisāravirahato asārā, pavattakaniyāmakābhāvato apariṇāyakā aniccā, dukkhā, anattā, anattaniyā ca hutvā pavattantīti ayamettha saṅkhepo, vitthāro pana padabhājanīyasuññatavāre, tadaṭṭhakathāyañca gahetabboti. Evaṃ suññato vinicchayo veditabbo.

Niṭṭhitā paṭhamakusalassa atthavaṇṇanā.

Dutiyādīsupi paṭhamakusale vuttanayena dhammuddesādinā sabbo vinicchayo veditabbo. Na kevalañca ettheva, ito paresupi sabbattha heṭṭhā vuttasadisānaṃ padānaṃ, dhammānañca attho, sabbo ca vinicchayo ettha vuttanayeneva veditabbo. Ito paraṃ pana apubbameva vaṇṇayissāma. Dutiyacitte tāva sasaṅkhārabhāvamattameva paṭhamacittato viseso, sesaṃ tādisameva. Dutiyakusalaṃ.

Tatiyepi dhammuddese amohābhāvā indriyamaggaṅgabalamūlasaṅgahesu paññindriyasammādiṭṭhimaggaṅgapaññābalaamohamūlānaṃ parihāniyā saddhindriyādīnaṃ bhāvova viseso, sesaṃ tādisameva. Tathā catutthe sasaṅkhārabhāvamattameva viseso. Tatiyacatutthāni.

Pañcamachaṭṭhasattamaṭṭhamesu pana sukhasomanassaṭṭhānesu upekkhābhāvo, pītiyā ca abhāvo. Teneva jhānaṅgasaṅgahavāre caturaṅgajjhānatāva viseso, sesaṃ paṭhamadutiyatatiyacatutthacittasadisameva. Upekkhāsahagatesu cettha catūsu karuṇāmuditā na uppajjantīti keci vadanti, parikammabhūtānaṃ panettha tāsaṃ uppattiyā mahāaṭṭhakathāyaṃ anuññātattā upacārappattā pana uppajjanti, na itarāti gahetabbaṃ. Pañcamachaṭṭhasattamaṭṭhamāni.

Visayādippabhedatoti evaṃ dhammuddesādinā vibhattāni aṭṭha kāmāvacarakusalāni ārammaṇavibhāgato paccekaṃ chabbidhāni honti rūpārammaṇaṃ…pe… dhammārammaṇanti. Tattha nīlādibhedabhinnā, atītānāgatapaccuppannaajjhattikabāhiraoḷārikasukhumādibhedabhinnā ca vaṇṇadhātu rūpārammaṇaṃ nāma. Evaṃ saddārammaṇādīsupi yathānurūpaṃ bhedo veditabbo.

Ettha ca phoṭṭhabbanti āpodhātuvajjitabhūtattayaṃ, dhammārammaṇanti pañcārammaṇāni vajjetvā avasesā rūpārūpapaññattiyo veditabbā, sesaṃ tādisameva. Keci panettha ‘‘cakkhuviññāṇādīnamāpāthagatāni etānārammaṇāni rūpārammaṇādivohāraṃ labhanti, anāpāthagatāni pana atītānāgatadūrasukhumādibhedabhinnāni dhammārammaṇānevā’’ti vadanti, taṃ na yuttaṃ dibbacakkhādīnaṃ rūpārammaṇatādivacanato.

Anāpāthagatā eva hi tāni dibbacakkhuādīnaṃ ārammaṇaṃ, na ca tāni dhammārammaṇāni. Rūpādayo hi pañca paccekaṃ dvīsu dvīsu dvāresu ekasmiṃ khaṇe āpāthamāgantvā taṃtaṃdvārikajavanānaṃ, tadanantare manodvārikānañca aparabhāge ca diṭṭhasutādivasenānussarantassa suddhamanodvārikānañca ārammaṇāni honti. Tathā hi nānāvaṇṇavicittacetiyādidassanaṃ karontassa, dhammaṃ suṇantassa, bherisaddādīhi vā pūjādiṃ karontassa ca gandhamālādīni ghāyitvā, khādanīyabhojanīyādiñca sāyitvā, sukhasamphassāni attharaṇapāvuraṇādīni ca phusitvā manāpabhāvaṃ ñatvā tehi cetiyapūjaṃ karontassa, tattha tattha akusalaṃ vā uppādentassa, tasmiṃ tasmiṃ khaṇe gayhamānāni rūpādipañcārammaṇāni sākhāya akkamanaṃ, pathaviyaṃ chāyāpharaṇañca ekakkhaṇe kurumānaṃ rukkhagge nilīyamānaṃ pakkhino sarīraṃ viya yathāsakaṃ pasādañca ghaṭṭetvā tasmiṃyeva khaṇe bhavaṅgacalanapaccayabhāvena manodvārepi āpāthamāgantvā tato bhavaṅgaṃ vicchinditvā uppannānaṃ āvajjanādivoṭṭhabbanapariyosānānaṃ, vīthicittānaṃ, tadanantarānañca kusalākusalādijavanānaṃ ārammaṇaṃ hutvā tadanantarāsu manodvāravīthīsu ca aparabhāge tathārūpaṃ paccayaṃ āgamma attanā pūjādikaraṇakālesu, diṭṭhasutaghāyitasāyitaphuṭṭhavasenānussarantassa, paccakkhato anubhuyyamānāni viya manodvāre ca ārammaṇāni honti.

Athāpi pañcahi dvārehi agahitapubbāni buddharūpādīni, dibbarūpādīni ca pañcārammaṇāni savanavasena sallakkhetvā javanakkhaṇe vā aparabhāge sutavaseneva anussaritvā vā pasādaṃ, kammaphalasaddhādiṃ, lobhādiñca uppādentassāpi manodvāre āpāthamāgacchanti. Abhiññānaṃ pana suddhamanodvāre eva, tasmā evaṃ pañcadvāre, manodvāre, suddhamanodvāre ca āpāthagatāni atītādibhedabhinnāni sabbānipi pañcārammaṇāni kadācipi dhammārammaṇaṃ na honti, taditarā nāmarūpapaññattiyo dhammārammaṇanti gahetabbaṃ. Nanu cetāni iṭṭhakantamanāpāni ārammaṇāni lobhassa vatthu, kathamettha kusalaṃ uppajjatīti? Niyamādikāraṇato. Cittaṃ hi ‘‘kusalameva mayā kattabba’’nti pubbe niyamitavasena sabbattha akusalappavattiṃ nivattetvā kusale pariṇāmanavasena ca abhiṇhaṃ āsevitakusalasamudācāravasena ca sappurisūpanissayādiupanissayavasena ca yonisoābhujitavasena cāti imehi kāraṇehi kusalaṃ hutvā uppajjatīti veditabbaṃ. Evamimesu chasu ārammaṇesu uppajjanato paccekaṃ chabbidhāni honti. Ārammaṇavavatthānakathā.

Evaṃ ārammaṇabhedabhinnesu rūpārammaṇaṃ tāva kusalaṃ dasapuññakiriyavatthuvasena dasavidhaṃ hoti. Tattha ekekaṃ pana kāyakammaṃ vacīkammaṃ manokammanti tividhaṃ. Tattha kāyadvāre pavattaṃ kāyakammaṃ, vacīdvāre pavattaṃ vacīkammaṃ, manodvāre pavattaṃ manokammaṃ. Tattha kāyadvāranti kāyaviññatti. Vacīdvāranti vacīviññatti. Tāsaṃ vibhāgo rūpavibhattiyaṃ āvi bhavissati. Manodvāranti sabbaṃ cetanāsampayuttaṃ cittaṃ vuccati, visesato kusalākusalaṃ. Taṃ hi sahajātānaṃ cetanānaṃ, kāyaṅgavācaṅgacopanaṃ asampāpuṇitvā pavattānaṃ suddhamanokammānaṃ pavattiokāsadānato dvāranti vuccati, imesu pana tīsu dvāresu pavattā cetanā kāyakammādayo nāma. Apica pāṇātipātādayo, pāṇātipātāveramaṇiādayo ca kāyakammaṃ nāma, musāvādādayo, musāvādāveramaṇiādayo ca vacīkammaṃ nāma, abhijjhādayo, anabhijjhādayo ca manokammaṃ nāma.

Kusalapakkhe pana dānādidasapuññakiriyavatthūni ca yathārahaṃ kāyavacīmanokammāni honti. Evaṃ yebhuyyavuttito cesa kāyakammādibhāvo vutto pāṇātipātādīnampi vacīdvārādīsu pavattito kesañci purisānaṃ vanacarakādibhāvo viya, dvārānañca kāyakammadvārādibhāvo kesañci gāmānaṃ brāhmaṇagāmādibhāvo viya. Akusale tāva ettha pāṇātipātādikāyakammaṃ kāyadvāre, vacīdvāre ca yathārahaṃ samuṭṭhāti, no manodvāre. Tathā musāvādādivacīkammaṃ. Pāṇātipātādinipphādanatthaṃ hi manodvāre eva cintentassa cetanābyāpādādīsu kammapathappattesu vā kammapathaṃ appattesu vā manokammesu eva pavisanato kāyakammādibhāvaṃ na pāpuṇāti. Nanu vijjāmayenāpi kevalaṃ manokammena pāṇātipātādiṃ karontīti? Na aloṇabhojanadabbhasayanamantaparijappanādikāyavacīpayogaṃ vinā tassāsijjhanato. Abhijjhādimanokammaṃ pana tīsupi dvāresu samuṭṭhāti. Abhijjhāya hi kāyena parabhaṇḍaggāhādīnaṃ, byāpādena daṇḍaparāmasanādīnaṃ, micchādiṭṭhiyā titthiyavandanādīnaṃ karaṇakāle, vācāya parasampattipatthanāya ‘‘haññantu bajjhantū’’ti anatthapatthanāya ca titthiyatthutitadatthadīpanādīnañca yathākkamaṃ pavattikāle ca tassa manokammassa kāyavācāsu pavatti veditabbā.

Kāmāvacarakusalaṃ pana pāṇātipātāveramaṇiādikaṃ kāyavacīmanokammaṃ paccekaṃ dvārattayepi pavattati. Tattha pāṇātipātādīhi samphappalāpapariyosānehi sattahi viramantassa tāva hatthamuddāya, vacībhedena ca samādiyanakāle, manasā viramaṇakāle ca tesaṃ kāyavacīkammānaṃ tīsu dvāresu pavatti veditabbā. Anabhijjhādīhi sahagatena cetasā tajjassa kāyapayogassa, ‘‘paravittupakaraṇaṃ ciraṭṭhitikaṃ hotu, sabbe sattā averā hontu, so bhagavā arahaṃ sammāsambuddho’’tiādinā vacīpayogassa, kevalaṃ manopayogassa ca karaṇakāle manokammassa tīsupi dvāresu pavatti veditabbā. Ettha ca pañcadvāre uppannāni javanāni kāyavacīkammāni na honti, manokammāni eva. Tāni ca na kammapathappattāni, kevalaṃ kusalādīni honti. Manodvāre paṭutarappavattāni eva hi kammapathappattāni manokammāni honti, rūpārūpajavanāni pana ekantaṃ bhāvanāmayaṃ manokammameva manodvāre eva ca pavattanti.

Kiñcāpi abhiññāñāṇāni viññattidvayajanakāni, tathāpi kāyavacīkammavohāraṃ na labhanti, lokuttarakusalaṃ pana kāyavacīdvāresu anuppajjamānampi micchāvācākammantājīvānaṃ samucchedappahānakārīnaṃ viratīnaṃ vasena kāyavacīkammampi hoti, taditaramaggaṅgavasena manokammampīti ekakkhaṇe tīṇipi kammāni honti, tañca bhāvanāmayaṃ, dvāraṃ panassa manodvārameva. Yathā ca pāṇātipātāveramaṇiyādīnaṃ vasena kusalassa dvārattaye pavatti vuttā, evaṃ dasapuññakiriyavatthūnampi vasena vattabbā. Aṭṭhakathāsu pana na vicāritā, tathāpi nayato evaṃ veditabbā.

Tesu dānaṃ kāyakammameva, vacīkammampi vā. Pattānuppadānaṃ, abbhanumodanaṃ, desanā vacīkammameva. Sīlaṃ apacitisahagataṃ, veyyāvaccasahagatañca kāyakammampi atthi, vacīkammampi atthi. Tattha sīlassa kāyavacīkammabhāvo siddho eva. Apacitiyā pana pupphapūjādinā, vandanādinā vā pavattikāle kāyakammabhāvo, thutimayapūjādinā pavattikāle vacīkammabhāvo ca veditabbo. Veyyāvaccassāpi sahatthā karaṇakāle kāyakammabhāvo, gilānādīnaṃ catupaccayasamādāpanādivasena, garūhi āṇattasaddena ārocanapakkosanādivasena vacīkammabhāvo ca veditabbo. Bhāvanā, savanaṃ, diṭṭhijukammañca manokammameva, abbhanumodanampīti keci. Savanampi hi sotadvārānusārena manodvāre eva dhammatthasallakkhaṇavasena pavattikāle manokammameva.

Tattha dānaṃ apaciti veyyāvaccaṃ pattānuppadānaṃ desanāti imāni pañca kāyavacīdvāresu eva pavattanti, na manodvāre. Ettha ca pattānuppadānadesanānaṃ kāyavikārena pattiṃ dentassa, dhammaṃ desentassa ca kāyadvārepi pavatti veditabbā. Sīlaṃ bhāvanā abbhanumodanaṃ savanaṃ diṭṭhijukammanti imāni pana pañca tīsupi dvāresu pavattanti, ‘‘na punevaṃ karissāmī’’ti cettha manasāva duccaritato viramantassa, abbhanumodantassa ca vasena sīlabbhanumodanānaṃ manodvārepi pavatti veditabbā. Yaṃ pana aṭṭhasāliniyaṃ ‘‘dānamayaṃ kāyavacīmanokammavasena tividhaṃ hotī’’tiādi vuttaṃ, taṃ pubbacetanāvasena manodvāre pavattaṃ gahetvā pariyāyato vuttaṃ, nippariyāyato kāyavacīdvārappavattā sanniṭṭhānacetanāva. Teneva hi tattheva vuttaṃ ‘‘vinayapariyāyaṃ patvā hi ‘dassāmi karissāmī’ti vācā bhinnā hotīti. Iminā lakkhaṇena dānaṃ nāma hoti, abhidhammapariyāyaṃ patvā pana vijjamānakavatthuṃ ārabbha manasā cintitakālato paṭṭhāya kusalaṃ hoti. Aparabhāge kāyena vā vācāya vā kattabbaṃ karissatī’’ti (dha. sa. aṭṭha. 1). Itarathā ‘‘dassāmī’’ti cintitamattenāpi dānaṃ nāma bhaveyya, tathā ca tādisaṃ vatthuṃ yathācintitaniyāmena adentassa dhuranikkhepe adinnādānampi siyā. Evaṃ manasā pāṇātipātādayopi siyuṃ, tañca na yuttaṃ, tasmā vuttanayeneva gahetabbaṃ. Atha vā ‘‘sabbaṃ sāpateyyaṃ dinnaññeva haratū’’ti pariccajanasambhavato dānassa manodvārepi pavatti veditabbā.

Ettha ca dānasīlādikāyakammānaṃ kāyadvāre pavattiyaṃ kammaṃ kāyakammameva, dvārampi kāyadvārameva. Vacīdvāre pavattiyaṃ kammaṃ kāyakammameva, dvāraṃ pana vacīdvāraṃ. Manodvāre pavattiyampi kammaṃ kāyakammaṃ, dvāraṃ pana manodvāraṃ. Desanābbhanumodanādīnaṃ vacīkammānaṃ vacīdvāre pavattiyaṃ kammampi vacīkammaṃ, dvārampi vacīdvārameva. Kāyadvāre pavattiyampi kammaṃ vacīkammameva, dvāraṃ pana kāyadvāraṃ. Manodvāre pavattiyampi kammaṃ vacīkammaṃ, dvāraṃ pana manodvāraṃ. Bhāvanādimanokammānaṃ manodvāre pavattiyaṃ kammampi manokammaṃ, dvārampi manodvārameva. Kāyadvāre pavattiyampi kammaṃ manokammameva, dvāraṃ pana kāyadvāraṃ. Vacīdvāre pavattiyampi kammaṃ manokammameva, dvāraṃ pana vacīdvāraṃ. Evaṃ pāṇātipātādīnaṃ, pāṇātipātāveramaṇiādīnañca vuttānusārena kammavavatthānaṃ, dvāravavatthānañca yathānurūpaṃ yojetvā asaṅkarato ñātabbaṃ.

Dvārakammavavatthānakathā niṭṭhitā.

Idāni yasmā dasavidhāni cetāni puññakiriyavatthūni tīsu evaṃ saṅgayhanti dānamaye sīlamaye bhāvanāmayeti. Pattānuppadānaṃ hi dānamaye saṅgayhati, ‘‘abbhanumodanampī’’ti (dha. sa. aṭṭha. 156-159 puññakiriyavatthādikathā) aṭṭhakathāyaṃ. Apacitiveyyāvaccāni sīlamaye. Desanāsavanadiṭṭhijukammāni bhāvanāmaye, tasmā rūpārammaṇassa kusalassa dānasīlabhāvanāvasena dvārattayappavattiṃ yojetvā dassessāma. Tadanusāreneva itaresaṃ vasenāpi sakkā ñātunti. Kusalaṃ hi vaṇṇārammaṇaṃ hutvā uppajjamānaṃ dānasīlabhāvanāvaseneva tīsu dvāresu pavattati. Kathaṃ? Yadā hi nīlapītādivaṇṇavicittaṃ pupphavatthādideyyadhammaṃ labhitvā ‘‘vaṇṇadānaṃ me bhavissatī’’ti vaṇṇavasena ābhujitvā cetiyādīsu sahatthena pūjeti, tadā rūpārammaṇaṃ dānamayaṃ kāyadvāre pavattati, tañca pubbacetanā sanniṭṭhānacetanā aparacetanāti tividhaṃ hoti. Evaṃ uparipi sabbavāresu tividhatā veditabbā. Yadā pana tadeva yathāvuttavatthuṃ vācāya āṇāpetvā puttadārādīhi dāpeti, tadārūpārammaṇaṃ dānamayaṃ vacīdvāre pavattati. Yadā pana tadeva vijjamānakavatthuṃ ‘‘dassāmī’’ti cinteti, paccāsīsati, yathādhippāyaṃ nipphādessati, tadā pubbacetanāvasena pariyāyato dānamayaṃ manodvāre pavattati nāma. Evaṃ rūpārammaṇaṃ dānamayaṃ dvāravasena tividhaṃ hoti.

Yadā pana vuttappakāravaṇṇaṃ deyyadhammaṃ labhitvā ‘‘evaṃ manāpavaṇṇānaṃ pariccajanaṃ nāma mayhaṃ kulavaṃsāgatavattameta’’nti sahatthā pūjeti, tādisavaṇṇavantaṃ vā parapariggahitādibhogasampattiṃ pariccajitvā sīlaṃ rakkhati, tadā rūpārammaṇaṃ sīlaṃ kāyadvāre ca pavattati. Yadā pana vuttappakāravaṇṇaṃ deyyadhammaṃ kulavaṃsādivasena vācāya āṇāpetvā parehi dāpeti, tādisaṃ vā parapariggahitādiṃ vācāya apanetvā sīlaṃ rakkhati, tadā rūpārammaṇaṃ sīlaṃ vacīdvāre pavattati. Yadā pana tādisaṃ vijjamānakavatthuṃ kulavaṃsādivasena ‘‘dassāmī’’ti, tādisaṃ parapariggahitādikaṃ anāmasitvā ‘‘sīlaṃ rakkhissāmī’’ti vā cinteti, tadā rūpārammaṇaṃ sīlaṃ manodvāre pavattati. Evaṃ rūpārammaṇaṃ sīlamayaṃ dvāravasena tividhaṃ hoti.

Yadā pana vuttappakāraṃ vaṇṇavantaṃ datvā tadeva vaṇṇaṃ, sabbaṃ vā rūpāyatanaṃ caṅkamanto aniccādito vipassati, tadā rūpārammaṇaṃ bhāvanāmayaṃ kāyadvāre pavattati. Tadeva vacībhedaṃ katvā sammasantassa rūpārammaṇaṃ bhāvanāmayaṃ vacīdvāre pavattati. Tadeva kāyaṅgavācaṅgaṃ acopetvā sammasantassa rūpārammaṇaṃ bhāvanāmayaṃ manodvāre pavattati. Evaṃ rūpārammaṇaṃ bhāvanāmayaṃ dvāravasena tividhaṃ hoti. Iti rūpārammaṇassa kusalassa tividhapuññakiriyavatthuvasena navasu kammadvāresu pavattivibhāgo veditabbo. Imināva nayena rūpārammaṇassa kusalassa dasapuññakiriyavatthuvasenāpi tiṃsāya kammadvāresu pavattivibhāgo yojetvā ñātabbo. Yathā ca rūpārammaṇassa, evaṃ saddārammaṇādīnampi pañcannaṃ kusalānaṃ puññakiriyavatthudvārehi vibhāgo, yojanānayo ca yathānurūpaṃ ñātabbo.

Apica saddaṃ nāma kandamūlaṃ viya hatthena gahetvā dātuṃ na sakkā. Yadā pana ‘‘saddadānaṃ me’’ti ābhujitvā bheriāditūriye tiṇṇaṃ ratanānaṃ deti, tehi upahāraṃ vā karoti, dhammakathikādīnaṃ sarabhesajjādiṃ deti, dhammassavanaṃ ghoseti, sarabhaññadhammakathādiṃ vā karoti, tadā kusalaṃ saddārammaṇaṃ hoti. Evaṃ gandhādivatthupariccāgepi gandhādiārammaṇaṃ. Dhammārammaṇaṃ pana ojājīvitindriyatadāyattānaṃ vasena ñātabbaṃ. Yadā hi ojavantāni annapānasappinavanītādīni ‘‘ojadānaṃ me bhavissatī’’ti deti, gilānānaṃ bhesajjaṃ vā vejjaṃ vā upanetvā, pāṇoparodhakaṃ āvudhajālakuminādiṃ vināsetvā vā, vajjhappatte pāṇino mocetvā vā ‘‘jīvitadānaṃ me bhavissati jīvitāyattavuttitāya, pañcapasādasoḷasasukhumarūpacittacetasikānaṃ vasena pasādādidānaṃ me bhavissatī’’ti ca manasi karoti, tadā kusalaṃ dhammārammaṇaṃ hoti. Sesaṃ tādisameva.

Ayaṃ nānāvatthūsu ṭhitārammaṇānaṃ yojanā. Ekavatthusmimpi chārammaṇaṃ labbhateva. Piṇḍapātasmiṃ hi manāpo vaṇṇo, khādanakāle murumurāyanasaddo, gandho, raso, phoṭṭhabbaṃ, ojā, tadāyattā vā jīvitapasādādayo, tabbisayāni ca viññāṇādīnīti chārammaṇampi veditabbaṃ. Evaṃ cīvarādīsu ceva vatthādīsu ca yathānurūpaṃ ñātabbaṃ. Etthapi dānasīlabhāvanāmayatā, kāyavacīmanokammabhāvo ca vuttanayeneva veditabbo. Yathā ca kusalānaṃ, evaṃ akusalānampi ārammaṇakammadvāravavatthānaṃ, apuññakiriyavatthūsu yojanānayo ca vuttānusārena yathāyogaṃ ñātabbo.

Evaṃ ārammaṇato, puññakiriyavatthuto, kammato, dvārato ca anekasahassappabhedesu cetesu kusalesu upaḍḍhāni pana ñāṇasampayuttāni catunnaṃ adhipatīnaṃ vasena paccekaṃ catubbidhāni, ñāṇavippayuttāni pana upaḍḍhāni vīmaṃsādhipativajjitādhipatittayavasena paccekaṃ tividhāni, tadubhayāni puna hīnattikavasena paccekaṃ tividhāni, tāni puna aparimāṇesu pana cakkavāḷesu paccekaṃ aparimāṇesu sattesu ekekasmiṃ atītānāgatapaccuppannaoḷārikasukhumatādīhi anantehi pakārehi uppajjanato anantāparimāṇāni honti. Tāni sabbāni sambuddho anantena buddhañāṇena mahātulāya tulayamāno viya, mahātumbe pakkhipitvā minayamāno viya sabbākārato paricchinditvā mahākaruṇāya kāmāvacaraṭṭhena sarikkhatāya ekattaṃ upanetvā, puna somanassupekkhāsahagataṭṭhena, ñāṇasampayuttavippayuttaṭṭhena, asaṅkhārikasasaṅkhārikaṭṭhena ca koṭṭhāse katvā desesi, yathā taṃ lokavidū satthā devamanussānanti. Ayamettha saṅkhepo, vitthāro pana ādito paṭṭhāya dhammasaṅgaṇiyā (dha. sa. 1), tadaṭṭhakathāya ca aṭṭhasāliniyā (dha. sa. aṭṭha. 1) sabbākārato ñātabboti. Evaṃ visayādippabhedato vinicchayo veditabbo.

Kāmāvacarakusaladhammā niṭṭhitā.

Rūpāvacaradhammā pana kusalā jhānaṅgasampayogabhedato pañcavidhā honti. Seyyathidaṃ – vitakkavicārapītisukhekaggatāsampayuttaṃ paṭhamajjhānikaṃ, tato vūpasantaṃ atikkantavitakkaṃ vicārapītisukhekaggatāsampayuttaṃ dutiyajjhānikaṃ, tato vūpasantaṃ atikkantavicāraṃ pītisukhekaggatāsampayuttaṃ tatiyajjhānikaṃ, tato vūpasantaṃ virattapītikaṃ sukhekaggatāsampayuttaṃ catutthajjhānikaṃ, tato vūpasantaṃ atthaṅgatasukhaṃ upekkhekaggatāsampayuttaṃ pañcamajjhānikanti. Evaṃ sampayogabhedato vinicchayo veditabbo.

Dhammuddesādito pana paṭhamajjhāne tāva kāmāvacarapaṭhamakusale vuttesu ṭhapetvā viratittayaṃ sesā chattiṃsa dhammā honti. Tattha chandādayo cattāro, karuṇā, muditā cāti cha yevāpanakā. Sesaṃ suññatavārapariyosānaṃ sabbaṃ kāmāvacarapaṭhamakusale vuttasadisameva. Kevalaṃ hi viratīnaṃ abhāvo, saṅgahavāre pañcamaggaṅgabhāvo, bhūmantaravasena rūpāvacarabhāvo ca viseso, sesaṃ tādisameva. Paṭhamajjhānaṃ.

Tathā dutiyajjhānepi kevalaṃ dhammuddese vitakkābhāvo, saṅgahavāre catukkajjhānaṅgamaggaṅgabhāvo ca viseso, sesaṃ paṭhamasadisameva. Dutiyaṃ.

Tathā tatiyajjhānepi kevalaṃ dhammuddese vicārābhāvo, saṅgahavāre tivaṅgikajjhānatā ca viseso, sesaṃ dutiyasadisameva. Tatiyaṃ.

Tathā catutthe kevalaṃ dhammuddese pītiyā abhāvo, koṭṭhāsavāre duvaṅgikajjhānabhāvo ca viseso, sesaṃ tatiyasadisameva. Catutthaṃ.

Tathā pañcame kevalaṃ dhammuddese karuṇāmuditādīnaṃ abhāvo, somanassaṭṭhāne upekkhābhāvo, koṭṭhāsavāre jhānindriyesu upekkhājhānaṅgabhāvo, upekkhindriyabhāvo ca viseso, sesaṃ catutthasamameva. Pañcamaṃ.

Padabhājanīye pana vitakkavicārānaṃ vūpasamā dutiyaṃ, pītiyā ca virāgā tatiyaṃ, somanassassa ca atthaṅgamā catutthanti catukkanayopi āgato, so tikkhapaññānaṃ ekappahāreneva vitakkavicārasamatikkamasambhavato vutto. Tattha dutiyādīnaṃ sabbaso pañcakanaye tatiyādisamattā tattha vuttanayeneva sabbo vinicchayo veditabbo tattheva antogadhabhāvo cāti. Catukkanayo.

Visayādippabhedato pana vinicchayaṃ pañcakanayeneva vakkhāma, tadanusārato eva catukkanayavasenāpi sakkā ñātunti. Evaṃ upari lokuttarepi. Pañcavidhāpi cete rūpāvacarakusaladhammā kasiṇārammaṇabhedato paccekaṃ aṭṭhavidhā honti pathavīkasiṇaṃ āpotejovāyonīlapītalohitodātakasiṇañcāti, ālokākāsakasiṇehi saddhiṃ dasavidhā honti. Padabhājanīye (dha. sa. 202) pana ālokakasiṇassa odātakasiṇena saṅgahitattā aggahaṇaṃ daṭṭhabbaṃ, ākāsakasiṇassa pana ugghāṭanāsambhavato anāruppajjhānikattā. Taṃ hi punappunaṃ ugghāṭiyamānampi ākāsameva hoti, tasmā tatthuppannaṃ rūpāvacarapañcamajjhānaṃ bhavavisesāya, diṭṭhadhammasukhavihārāya ca saṃvattati, abhiññāya, vipassanāya ca pādakampi hoti, anāruppattā pana nirodhapādakaṃ na hoti. Sesāni pana nava kasiṇāni nirodhapādakānipīti ayametesaṃ viseso. Ānāpānajjhānassāpi panettha vāyokasiṇe saṅgaho daṭṭhabboti. Kasiṇakathā.

Evaṃ kasiṇavasena aṭṭhavidhā cete abhibhāyatanavasena pana paccekaṃ aṭṭhavidhā honti. Bhagavatā hi –

‘‘Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya…pe… appamāṇāni. Tāni abhibhuyya …pe… parittāni suvaṇṇadubbaṇṇāni…pe… appamāṇāni suvaṇṇadubbaṇṇāni suvisuddhaṃ nīlaṃ pītaṃ lohitaṃ odāta’’nti (dha. sa. 211 ādayo) –

Aṭṭha abhibhāyatanāni desitāni, tāni ca kasiṇesveva abhibhavitvā samāpajjanavasena jhānuppattivisesato, anārammaṇavisesato. Tattha hi ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe kasiṇavasena parikammasaññāvirahitova. Bahiddhā rūpāni passatīti bahiddhā aṭṭha kasiṇarūpāni parikammavasena ceva appanāvasena ca passati. Parittānīti khuddakaparimāṇāni, tāni abhibhuyya passanto ca sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā ‘‘kiṃ ettha bhuñjitabbaṃ atthī’’ti saṅkaḍḍhitvā sabbaṃ ekakabaḷameva karoti, evameva ñāṇuttariko ‘‘kimettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro’’ti tāni abhibhavitvā saha nimittuppādeneva appanaṃ nibbatteti, tasmā taṃ jhānaṃ ‘‘abhibhāyatana’’nti vuccati. Appamāṇānīti mahantāni. Tāni abhibhuyyāti mahagghaso ekaṃ bhattapātiṃ labhitvā viya ñāṇuttaro appamāṇaṃ labhitvā ‘‘etaṃ vā hotu aññaṃ vā, kimettha samāpajjitabba’’nti appanaṃ nibbatteti. Suvaṇṇadubbaṇṇānīti parisuddhāparisuddhavaṇṇāni . Parisuddhāni hi nīlādīni, aparisuddhāni ca suvaṇṇadubbaṇṇānīti idha adhippetāni, etānipi ‘‘suvaṇṇāni vā hontu dubbaṇṇāni vā, parittaappamāṇavaseneva abhibhāyatanānī’’ti āgamaṭṭhakathāsu (dī. ni. aṭṭa. 2.173; ma. ni. aṭṭha. 2.249; a. ni. aṭṭha. 3.8.65) vaṇṇitāni. Vaṇṇābhogassa hi atthitāya purimāni abhibhāyatanāni vaṇṇābhogarahitasahitatāya ettha kevalato visesasabbhāvā catudhā vuttāni, nīlādīni pana cattāri suvisuddhavaṇṇavasena sukhārohatāya ñāṇuttariko abhibhavitvā appanaṃ nibbatteti, tasmā ārammaṇavisesābhāvepi jhānuppattivisesato imesaṃ aṭṭhannaṃ abhibhāyatanānaṃ vasena paccekaṃ aṭṭhavidhā hontīti veditabbā. Abhibhāyatanakathā.

Tāni puna yathā ca abhibhāyatanavasena, evaṃ vimokkhavasenāpi paccekaṃ tividhā honti. Bhagavatā hi ‘‘rūpī rūpāni passati, ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, subhantveva adhimutto hotī’’ti (dha. sa. 240 ādayo; dī. ni. 3.339, 358; a. ni. 8.66) tayo vimokkhā desitā. Te ca kasiṇesveva adhimuccanavasena jhānuppattivisesato, bhāvanārammaṇavisesato kimidaṃ adhimuccanaṃ nāma? Paccanīkadhammehi suṭṭhu vimuccanaṃ, ārammaṇesu ca suṭṭhu abhirati, pitu mātu aṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Tattha rūpīti ajjhattaṃ kesādīsu uppāditaṃ rūpajjhānaṃ rūpaṃ nāma, tadassa atthīti rūpī. Ajjhattampi hi kesādīsu nīlaṃ, medādīsu pītaṃ, maṃsādīsu lohitaṃ, dantādīsu odātañca vaṇṇakasiṇavasena ābhujitvā parikammaṃ karontassa rūpajjhānāni, kasiṇaṃ ugghāṭetvā ca arūpajjhānāni uppajjanteva . Rūpāni passatīti bahiddhāpi nīlakasiṇādirūpāni jhānacakkhunā passati, iminā ajjhattabahiddhavatthukesu kasiṇesu jhānappaṭilābho dassito. Ajjhattaṃ arūpasaññīti attano kesādīsu anuppāditarūpāvacarajjhāno, iminā bahiddhā paṭiladdhajjhānatā dassitā. Subhantveva adhimutto hotīti iminā suvisuddhesu nīlādivaṇṇakasiṇesu ‘‘subha’’nti adhimuttivasena paṭiladdhajjhānatā dassitā. Evaṃ ārammaṇavisesābhāvepi adhimuttivasena jhānuppattivisesato imesaṃ tiṇṇaṃ vimokkhānaṃ vasena paccekaṃ tividhā hontīti veditabbā. Vimokkhakathā.

Yathā ca vimokkhato, evaṃ paṭipadābhedato paccekaṃ catubbidhā honti dukkhapaṭipadaṃ dandhābhiññaṃ, dukkhapaṭipadaṃ khippābhiññaṃ, sukhapaṭipadaṃ dandhābhiññaṃ, sukhapaṭipadaṃ khippābhiññanti. Tattha paṭhamasamannāhārato paṭṭhāya yāva upacāraṃ uppajjati, tāva pavattā jhānabhāvanā ‘‘paṭipadā’’ti vuccati. Sā ekaccassa dukkhā nīvaraṇādipaccanīkadhammasamudācāragahanatāya asukhasevanā hoti, ekaccassa tadabhāvato sukhā. Upacārato pana paṭṭhāya yāva appanā, tāva pavattā paññā ‘‘abhiññā’’ti vuccati. Sā ekaccassa dandhā asīghappavattinī, ekaccassa khippā. Asappāyasevino dukkhā paṭipadā hoti dandhā ca abhiññā, sappāyasevino sukhā paṭipadā hoti khippā ca abhiññā. Pubbāparakālesu sappāyāsappāyasevanavasena vomissatā ca veditabbā. Tathā palibodhupacchedādikaṃ pubbakiccaṃ asampādentassa paṭipadā dukkhā, sampādentassa sukhā paṭipadā. Appanākosallaṃ asampādentassa dandhābhiññā, sampādentassa khippā. Kilesindriyānaṃ vā tikkhamudutāya paṭhamā, vipariyāyena catutthā, vomissatāya majjhimā dveti veditabbā. Taṇhāvijjābhibhavanānabhibhavanavasena vā samathavipassanāsu katādhikārākatādhikāratāvasena vāpi etāsaṃ pabhedo veditabbo. Paṭhamajjhānādiāgamanavasenāpi dutiyādīnaṃ paṭipadābhiññābhedo hotiyevāti daṭṭhabbaṃ. Evaṃ paṭipadāvasena paccekaṃ catubbidhā hontīti veditabbā. Paṭipadākathā.

Yathā ca paṭipadāhi, evaṃ ārammaṇabhedatopi paccekaṃ catubbidhā honti parittaṃ parittārammaṇaṃ, parittaṃ appamāṇārammaṇaṃ, appamāṇaṃ parittārammaṇaṃ, appamāṇaṃ appamāṇārammaṇanti. Tattha yaṃ appaguṇaṃ, uparijjhānassa paccayo bhavituṃ na sakkoti, idaṃ parittaṃ. Yaṃ pana avaḍḍhite ārammaṇe pavattaṃ, taṃ parittaṃ ārammaṇaṃ assāti parittārammaṇaṃ. Vipariyāyato appamāṇaṃ appamāṇārammaṇaṃ. Tadubhayavomissatāya majjhe itaradvayaṃ veditabbaṃ. Evaṃ ārammaṇabhedato catubbidhā hontīti veditabbā. Ārammaṇakathā.

Yathā ca paṭipadārammaṇehi, evaṃ adhipatīnaṃ vasena paccekaṃ catubbidhatā, hīnattikavasena puna tividhatā ca yojetvā veditabbā.

Dasakasiṇamūlavibhāgakathā niṭṭhitā.

Yathā kasiṇamūlesu, evaṃ brahmavihāramūlesupi yathāyogaṃ vibhāgo veditabbo – mettākaruṇāmuditāvasena hi ādito cattāri jhānāni paccekaṃ tividhā honti mettāsahagataṃ, karuṇāsahagataṃ, muditāsahagatanti. Pañcamajjhānaṃ pana upekkhābrahmavihāravasena ekavidhaṃ upekkhāsahagatanti. Purimesu hi tīsu pañcamajjhānaṃ nuppajjati. Kasmā? Somanassāvippayogato, somanassasamuṭṭhitānaṃ byāpādavihiṃsāratīnaṃ yathākkamaṃ nissaraṇattā, pacchime ca tikacatukkajjhānaṃ nuppajjati. Kasmā? Upekkhāvedanāsampayogato, tassā ca paṭighānunayanissaraṇato majjhattākārena pavattito, tāni puna paṭipadārammaṇādhipatihīnattikabhedehi pubbe vuttanayena yojetvā veditabbāni. Ettha ca appasattārammaṇavasena parittārammaṇatā, bahusattārammaṇavasena appamāṇārammaṇatā ca ekasmiṃ satte appanaṃ pāpetvā anukkamena ekāvāsaekavīthigāmādigatasattesu pāpanavasena vaḍḍhanā ca veditabbā. Dhammuddese panettha karuṇāsahagate muditāvirahitā pañcatiṃsa dhammā, tesu chandādayo cattāro, karuṇā cāti pañceva yevāpanakā, karuṇā ca niyatāti veditabbā. Evaṃ muditāsahagatepi. Kevalaṃ karuṇāvirahitā muditā niyatā pavattāti ayamettha viseso. Avasesabrahmavihāradvaye, pana kasiṇāsubhādīsu ca sabbattha karuṇāmuditāvirahitā ca catuttiṃsa dhammā, tattha ca chandādayo cattārova yevāpanakā veditabbāti. Brahmavihāramūlavibhāgakathā.

Asubhabhedato pana paṭhamajjhānamevekaṃ dasavidhaṃ hoti uddhumātakasaññāsahagataṃ vinīlakavipubbakavicchiddakavikkhāyitakavikkhittakahatavikkhittakalohitakapuḷavakaaṭṭhikasaññāsahagatanti, dasavidhepi cetasmiṃ asubhe paṭikūlattā, dubbalattā ca vitakkabaleneva jhānaṃ tiṭṭhati, na vinā vitakkena sīghasotāya nadiyā arittabaleneva nāvā viya, tasmā paṭhamajjhānamevettha uppajjati, samathavipassanādiānisaṃsadassāvitāya, panettha nīvaraṇappahānena ca pītisomanassaṃ uppajjati bahuvetanalābhadassanena pupphachaḍḍakassa gūtharāsimhi viya, upasantabyādhidukkhassa ca rogino vamanavirecanappavattiyaṃ viyāti daṭṭhabbaṃ. Taṃ pana dasavidhampi paṭhamajjhānaṃ paṭipadārammaṇādhipatihīnattikavasena paccekaṃ yojetvā veditabbaṃ. Ettha ca asubhārammaṇassa avaḍḍhanīyatāya khuddake uddhumātakādiṭṭhāne uppannaṃ nimittaṃ parittārammaṇaṃ, mahante appamāṇārammaṇaṃ veditabbaṃ. Etesu pana dasasu asubhesu sāmaññato dvattiṃsākāravasena, navasivathikapabbavasena ca pavattā kāyagatāsati saṅgahitā, vaṇṇakasiṇesu ca kesādīnaṃ koṭṭhāsānaṃ nīlādivaṇṇārammaṇā, catukkapañcakajjhānavasena uppannā kāyagatāsati ca saṅgahitā. Padabhājanīye visuṃ na vuttā, tasmā tesaṃ vasenāpi vibhāgo veditabbo. Asubhamūlavibhāgakathā.

Evaṃ ārammaṇādibhedato ca bhinnānaṃ rūpāvacarakusaladhammānaṃ kāladesādibhedena anantatā, bhagavatā ca ekattaṃ upanetvā desitabhāvo, vitthāranayātideso ca kāmāvacarakusale vuttānusārena yathānurūpaṃ ñātabbo. Ito paraṃ arūpāvacarādīsupi visesamattameva vakkhāma. Evaṃ visayādippabhedato vinicchayo veditabbo.

Rūpāvacarakusaladhammā niṭṭhitā.

Arūpāvacarā pana kusaladhammā sampayogato na bhinnā, sabbepi upekkhekaggatāsampayuttāva, dhammuddesāditopi sabbaso rūpāvacarapañcamajjhānasadisā. Arūpāvacarabhāvo eva hettha viseso. Visayādippabhedatoti ettha pana ārammaṇato te catubbidhā honti. Seyyathidaṃ – ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatananti. Tattha hi kasiṇugghāṭimākāse ‘‘ananto ākāso’’ti pavattaṃ paṭhamaṃ, tasmiṃ paṭhamāruppaviññāṇe ‘‘anantaṃ viññāṇa’’nti pavattaṃ dutiyaṃ, tassa paṭhamāruppaviññāṇassa abhāve ‘‘natthi kiñcī’’ti pavattaṃ tatiyaṃ, tasmiṃ tatiye ‘‘santametaṃ paṇītameta’’nti pavattaṃ catutthaṃ. Purimapurimehi pacchimapacchimaṃ santasantatarasantatamanti ca veditabbaṃ.

Nanu rūpāvacaresu vitakkādiaṅgasamatikkamato uparūparijhānānaṃ santatarādibhāvo vutto, aṅgātikkamarahitesu pana āruppesu kathanti? Ārammaṇātikkamato. Etesu hi kasiṇarūpasamatikkamato paṭhamaṃ jhānaṃ rūpāvacarapañcamajjhānato santaṃ, tatopi kasiṇugghāṭimākāsātikkamato dutiyaṃ, tatopi ākāse pavattaviññāṇātikkamato tatiyaṃ, tatopi ākāse pavattaviññāṇassa samatikkamato catutthanti. Evaṃ aṅgasamattepi thūlathūlātikkamena sukhumasukhumārammaṇatāya uparūparijjhānānaṃ santatarādibhāvo veditabbo samāyāmavitthārānampi vatthānaṃ suttasukhumatarādibhāvo viya. Nanu abhāvārammaṇatāya tatiyāruppaṃ santapaṇītato manasi karontassa catutthāruppassa kathaṃ tattha nikantipariyādānaṃ, kathaṃ ca samatikkamo vā hotīti? Asamāpajjitukāmatāya, sā ca attano santapaṇītatāya. Yathā hi rājā dantakārādisippikānaṃ atisukhumamanāpasippaṃ disvā ‘‘chekā vatime ācariyā’’ti tesaṃ chekatāya tussantopi na taṃ sippikabhāvaṃ pattheti, taṃ samatikkamma rājabhāve eva tiṭṭhati, evaṃsampadamidaṃ daṭṭhabbaṃ. Evaṃ ārammaṇabhedato catubbidhānampetesaṃ puna paṭipadārammaṇādhipatihīnattikabhedehi pubbe vuttanayeneva paccekaṃ bhedo veditabbo.

Ettha ca rūpāvacaracatutthajjhānanikanti pariyādānadukkhatāya paṭhamāruppassa, paṭhamāruppādinikantipariyādānadukkhatāya dutiyāruppādīnañca dukkhapaṭipadatā, pariyādiṇṇanikantikassa tadappanāparivāsadandhatāya dandhābhiññatā, vipariyāyena itarā ca veditabbā. Parittakasiṇugghāṭimākāsamūlakānaṃ pana catunnaṃ parittārammaṇatā, vipariyāyānaṃ appamāṇārammaṇatā veditabbā. Rūpārūpāvacarā panettha adhipatisahitāva uppajjanti, na vinā adhipatīhi. Kāmāvacarā tu adhipatirahitāpi uppajjanti , te ca ārammaṇādhipati sahajātādhipatīti dvepi labbhanti. Rūpārūpāvacarā pana sahajātādhipatimeva, netaraṃ. Tattha ca chandādhipatinā sahajātā dhammā chandādhipateyyā, chando pana adhipati eva, na chandādhipateyyo. Itare pana adhipateyyāva, nādhipatayo aññassa attanā sahajātassa chandassa, itaresañca adhipatiyatthassa abhāvā. Ekasmiṃ hi cittuppāde chandādīsu catūsupi vijjamānesu yathāpaccayaṃ sahajātādhipati ekova labbhati. Evaṃ vīriyādhipatiyādīsupi yathānurūpaṃ ñātabbaṃ. Evaṃ visayādippabhedato vinicchayo ñātabbo.

Arūpāvacarakusaladhammā niṭṭhitā.

Lokuttarā pana kusalā maggasampayogabhedato catubbidhā. Seyyathidaṃ – sotāpattimaggasampayuttaṃ sakadāgāmimaggasampayuttaṃ anāgāmimaggasampayuttaṃ arahattamaggasampayuttanti. Nanu catūsupi cetesu maggasampayogo samāno aṭṭhannampi maggaṅgānaṃ sabbattha uppattito kathaṃ tattha bhedoti? Anusayappahānasaṅkhātassa maggakiccassa bhedato. Anusaye mārento gacchatīti hi maggo. Maggā hi yathāsakaṃ anusaye pajahanti eva, nimittā vuṭṭhahanti, pavattañca chindanti nāmāti vuccanti. Nimittanti ca pañcakkhandhā, pavattantipi te eva. Taṃ duvidhaṃ upādinnakaṃ, anupādinnakañca.

Tatthapi sotāpattimaggo diṭṭhānusayaṃ, vicikicchānusayaṃ, tadekaṭṭhe ca kilese, taṃsahajātāni diṭṭhisampayuttāni, vicikicchāsampayuttañcāti pañcākusalacittāni ca uppajjamānova samugghāteti, samugghātento ca apāyabhavato ceva sugatibhavato ca ṭhapetvā satta bhave tadavasesato vuṭṭhāti . Tattha yadetaṃ paṭhamamaggānuppattiyaṃ uppajjamānārahaṃ diṭṭhivicikicchāsampayuttapañcacittasamuṭṭhānaṃ rūpaṃ, taṃ rūpakkhandho, tāni pañca cittāni viññāṇakkhandho, taṃsampayuttā vedanādayo itare tayo khandhā. Ime anupādinnapañcakkhandhā anupādinnanimittaṃ, anupādinnappavattaṃ nāma. Tato paṭhamamaggo vuṭṭhāti, taṃ chindati nāma. Yadetaṃ apāyabhave, sugatiyañca ṭhapetvā satta bhave tadavasese ca paṭhamamaggānuppattiyaṃ āyatiṃ uppajjamānārahaṃ kammajakkhandhapañcakaṃ, taṃ upādinnanimittaṃ, upādinnappavattaṃ nāma. Tato paṭhamamaggo vuṭṭhāti, tañca chindati nāma. Tatova paṭhamamaggo anusayaṃ pajahantova nimittā vuṭṭhahati, pavattañca chindati nāmāti veditabbaṃ. Evaṃ itaramaggesupi upādinnānupādinnanimittappavattaṃ vuṭṭhānaṃ chindanaṃ yathānurūpaṃ ñātabbaṃ.

Sakadāgāmimaggo pana oḷārikakāmarāgānusayaṃ, paṭighānusayaṃ, tadekaṭṭhe ca kilese, taṃsahajātāni ca tathā pavattāni cattāri diṭṭhivippayuttāni, dve ca domanassasahagatānīti cha akusalacittāni ca uppajjamānova samugghāteti, samugghātento ca kāmasugatito ṭhapetvā ekabhavaṃ tadavasesato vuṭṭhāti, patanubhūtāva taṃsamaṅgino kāmarāgabyāpādā adhimattā, te ca kadāci viraḷāva uppajjantīti veditabbā.

Anāgāmimaggopi tāneva tanusahagatakāmarāgappaṭighānusayavasena uppannāni cha cittāni uppajjamānova samugghāteti, samugghātento ca kāmabhavato vuṭṭhāti. Arahattamaggo pana rūparāgaarūparāgamānāvijjānusaye, uddhaccaṃ, tadekaṭṭhe sabbe kilese ca taṃsahajātāni cattāri diṭṭhivippayuttāni, uddhaccasahagatañcāti pañcākusalacittāni ca uppajjamānova samugghāteti, samugghātento ca rūpārūpato, sabbabhavatopi vuṭṭhāti. Sesaṃ paṭhamamagge vuttānusārato veditabbaṃ. Evaṃ anusayappahānasaṅkhātakiccabhedato catunnaṃ maggānaṃ bhedo veditabbo.

Tadevaṃ maggasampayogabhedato catubbidhaṃ, puna jhānaṅgasampayogabhedato paccekaṃ pañcavidhā honti. Kathaṃ? Paṭhamamaggasampayuttaṃ tāva vitakkavicārapītisukhekaggatāsampayuttaṃ paṭhamajjhānikaṃ, vicārapītisukhekaggatāsampayuttaṃ dutiyajjhānikaṃ, pītisukhekaggatāsampayuttaṃ tatiyajjhānikaṃ, sukhekaggatāsampayuttaṃ catutthajjhānikaṃ, upekkhekaggatāsampayuttaṃ pañcamajjhānikañcāti pañcavidhaṃ hoti. Evaṃ dutiyamaggādisampayuttā cāti vīsatividhā honti, ettha ca catukkanayavasena soḷasavidhatāpi yojetabbā. Kiṃ panettha evaṃ jhānaṅgayogabhedassa niyāmakaṃ kāraṇanti? Saṅkhārupekkhāñāṇaṃ. Tasmiṃ hi vuṭṭhānagāminivipassanābhūte somanassasahagate ariyamaggā pañcamajjhānikā na uppajjanti, somanassasahagatā catukkajjhānikāva uppajjanti, upekkhāsahagate ca catukkajjhānikā na uppajjanti, upekkhāsahagatā pañcamajjhānikāva uppajjanti.

Nanu cettha saṅkhārupekkhāñāṇaṃ somanassupekkhāsahagatattā catukkapañcamajjhānikānaṃ somanassupekkhāsahagatabhāvassa niyāmakahetu, vitakkādiaṅgasamatikkamato pana nesaṃ dutiyādijjhānabhāvassa niyāmakena aññena bhavitabbaṃ. Na hi saṅkhārupekkhāñāṇaṃ vitakkādivikalaṃ uppajjati. Yena taṃ niyāmakaṃ bhaveyya, kiṃ taṃ niyāmakakāraṇanti? Pādakajjhānaṃ, sammasitajjhānaṃ vā. Rūpārūpāvacaresu hi yaṃ yaṃ jhānaṃ samāpajjitvā tatuṭṭhāya ye keci pakiṇṇakasaṅkhāre sammasitvā ye magge uppādeti, te sabbe taṃtaṃjhānasadisāva honti. Yaṃ yaṃ vā pana jhānaṃ, taṃsampayutte ca aniccādito vipassitvā ye ye magge uppādeti, te ca taṃtaṃjhānasadisāva honti bhūmivaṇṇasadisavaṇṇā godhā viya. Tattha ca sukkhavipassakassa uppannamaggāpi, samāpattilābhinā jhānaṃ pādakaṃ akatvā asammasitvāva uppāditamaggāpi paṭhamajjhānaṃ pādakaṃ katvā taṃ taṃ vā sammasitvā uppāditamaggāpi sabbe ekasadisā paṭhamajjhānikāva honti. Na hi lokuttaramaggo appanaṃ appatto nāma atthi. Dutiyatatiyacatutthajjhānāni pādakāni katvā vā tattha gate dhamme sammasitvā vā uppāditamaggā yathākkamaṃ caturaṅgikā, tivaṅgikā, duvaṅgikā ca honti. Pañcamajjhānaṃ, pana āruppajjhānāni ca pādakaṃ katvā vā tattha gate dhamme sammasitvā vā uppāditamaggā upekkhekaggatāvasena duvaṅgikāva honti. Etesañca pañcannaṃ jhānikānampi pubbabhāge vipassanā somanassasahagatāpi hoti upekkhāsahagatāpi, vuṭṭhānagāminī pana vipassanā catukkajjhānikānaṃ somanassasahagatā hoti. Pañcamajjhānikānaṃ pana upekkhāsahagatāvāti tadeva pādakajjhānaṃ, sammasitajjhānaṃ vā niyāmakakāraṇanti veditabbaṃ. Evaṃ sampayogato vinicchayo.

Dhammuddesādito pana paṭhamajjhānikesu tāva catūsu kāmāvacarapaṭhamakusale vuttadhammesu ṭhapetvā karuṇāmuditā sattatiṃsa dhammā honti. Viratiyo panettha niyatā, pāḷiyañca (dha. sa. 277) rūpena niddiṭṭhā, chandādayo ca cattāro yevāpanakāti veditabbā.

Saṅgahavāre pana bodhipakkhiyadhammesu pubbe saṅgahitāvasesānaṃ satipaṭṭhānasammappadhānaiddhipādabojjhaṅgānaṃ vasena atirekā cattāro saṅgahā veditabbā. Paṭhamajjhānikamaggasampayuttesu hi dhammesu sati upaṭṭhānaṭṭhena satipaṭṭhānaṃ, sā visayabhedena catubbidhā, itare assatipaṭṭhānāti sabbeva te dvidhā honti. Tathā vīriyaṃ padahanaṭṭhena sammappadhānaṃ, taṃ kiccabhedena catubbidhaṃ, itare asammappadhānāti. Tathā chando vīriyaṃ cittaṃ amohoti cattāro dhammā ijjhanakaṭṭhena yathākkamaṃ ‘‘chandiddhipādo vīriyacittavīmaṃsiddhipādo’’ti nāmena ‘‘iddhipādā’’ti vuccanti, itare ‘‘aniddhipādā’’ti. Tathā sati amoho vīriyaṃ pīti passaddhi samādhi tatramajjhattatāti ime satta dhammā bujjhanaṭṭhena yathākkamaṃ ‘‘satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyapītipassaddhisamādhiupekkhāsambojjhaṅgo’’ti vuccanti, itare abojjhaṅgāti evaṃ cattāro saṅgahā.

Sesaṃ sabbaṃ lakkhaṇādito paṭṭhāya suññatavārapariyosānaṃ kāmāvacarapaṭhamakusale vuttasadisameva , kevalaṃ pana maggaṅgasaṅgahe ‘‘aṭṭhaṅgiko maggo hotī’’ti (dha. sa. 337) padabhājanīye sarūpeneva niddiṭṭhaṃ, indriyasaṅgahe paññindriyaṭṭhāne paṭhamamaggassa anaññātaññassāmītindriyaṃ gahetvā itaramaggānaṃ aññindriyaṃ gahetvāva aṭṭhindriyanti aṭṭhindriyatā, sabbattha lokuttaratā ca viseso, sesaṃ tādisameva. Paṭhamajjhānikā cattāro maggā.

Tathā dutiyajjhānikesupi kevalaṃ dhammuddese vitakkābhāvo, saṅgahavāre caturaṅgajjhānatā, sattaṅgamaggatā ca viseso, sesaṃ paṭhamajjhānikasadisameva. Dutiyajjhānikamaggā.

Tathā tatiyajjhānikesupi kevalaṃ dhammuddese vicārābhāvo, saṅgahavāre tivaṅgikajjhānatā ca viseso, sesaṃ dutiyajjhānikasadisameva. Tatiyajjhānikamaggā.

Tathā catutthajjhānikesupi kevalaṃ dhammuddese pītiyā abhāvo, koṭṭhāsavāre duvaṅgikajjhānatā, chaḷaṅgikabojjhaṅgatā ca viseso, sesaṃ tatiyajjhānikasadisameva. Catutthajjhānikamaggā.

Tathā pañcamajjhānikesupi kevalaṃ sabbattha vedanāparivattanameva viseso, sesaṃ catutthajjhānikasadisameva. Pañcamajjhānikamaggā. Evaṃ dhammuddesādito vinicchayo.

Visayādippabhedato pana sabbepi lokuttarakusalā ārammaṇato nibbānārammaṇāva, tasmā na tato nesaṃ bhedo, paṭipadādibhedato pana pubbe vuttanayena paccekaṃ bhedo veditabbo. Ettha ca yo nāmarūpapariggahato paṭṭhāya kilamanto vipassanaṃ ārabhitvā dukkhena kasirena kilese vikkhambheti, tassa dukkhā paṭipadā hoti. Yo pana vikkhambhitakileso, so vipassanāparivāsaṃ vāsento cirena maggapātubhāvaṃ pāpuṇāti, tassa dandhābhiññā hoti. Iminā nayena itarā tissopi paṭipadābhiññāyo veditabbā. Yathā ca paṭipadādibhedato, evaṃ vimokkhabhedatopi paccekaṃ dvidhā honti – suññatavimokkho appaṇihitavimokkhoti.

Tattha suññatanti, appaṇihitanti ca lokuttaramaggassa nāmaṃ. So hi āgamanato saguṇato ārammaṇatoti tīhi kāraṇehi nāmaṃ labhati. Kathaṃ? Idha bhikkhu vipassanākammaṭṭhāniko ādito paṭṭhāya ‘‘aniccaṃ dukkhamanattā’’ti tividhaṃ anupassanaṃ āropetvā sammasanto vicarati, sacassa vuṭṭhānagāminivipassanā tebhūmake saṅkhāre anattato vipassati, ayaṃ attasuññatādassanaṭṭhena suññatā nāma hoti. Sace dukkhato vipassati, ayaṃ taṇhāpaṇidhirahitaṭṭhena appaṇihitā nāma hoti, tā ubhopi āgamanīyaṭṭhāne ṭhatvā attano attano maggassa yathākkamaṃ suññatamaggo appaṇihitamaggoti nāmaṃ denti. Evaṃ āgamanato nāmalābho veditabbo. Nanu suttantesu sace vuṭṭhānagāminivipassanā aniccato passati, tassā vasena maggo animittavimokkho hotīti katvā tayo vimokkhā kathitāti? Saccaṃ, api ca kho pariyāyato kathitā, nippariyāyato pana sayampi sanimittā attano maggassa animittanāmaṃ dātuṃ asakkuṇeyyatāya dve eva vimokkhā hontīti. Tissopi hi vipassanā niccanimittaṃ, sukhanimittañca ugghāṭanena animittavohāraṃ labhanti, tissopi nimittabhūtesu khandhesu caraṇato sanimittāva, tasmā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano maggassa nippariyāyato animittanāmaṃ dātuṃ na sakkonti. Yasmā pana maggo sayaṃ rāgādīhi suñño, rāgādinimittapaṇidhirahito ca, tasmā saguṇeneva suññatanāmaṃ, appaṇihitanāmañca labhati. Evamassa saguṇato nāmalābho veditabbo. Yasmā pana nibbānaṃ rāgādīhi, saṅkhārehi ca suññattā, rāgādinimittapaṇidhirahitattā ca ‘‘suññataṃ, animittaṃ, appaṇihita’’nti ca vuccati, tasmā taṃ ārammaṇaṃ katvā uppannamaggopi ‘‘suññato, animitto, appaṇihito’’ti ca nāmaṃ labhati. Evaṃ ārammaṇato nāmalābho veditabbo.

Tesu idha āgamanatova maggo nāmaṃ labhati, na saguṇato, nāpi ārammaṇato, saguṇārammaṇato nāmalābhassa suttantesu pariyāyadesitattā. Teneva hettha maggānaṃ saguṇārammaṇatopi animittavimokkhataṃ aggahetvā suññataappaṇihitavimokkhatāva āgamanato vuttā, tañcāgamanaṃ duvidhaṃ vipassanāgamanaṃ, maggāgamanañca. Tattha vipassanāgamanato maggo ca suññatādināmaṃ labhati, maggāgamanato ca labhateva, idha pana maggassa adhippetattā vipassanāgamanatova veditabbaṃ. Evaṃ vimokkhabhedato paccekaṃ dvidhā honti. Evaṃ visayādippabhedato vinicchayo.

Lokuttarakusaladhammā niṭṭhitā.

Niṭṭhitā ca mohavicchedaniyā nāma

Abhidhammamātikatthasaṃvaṇṇanāya

‘‘Kusalā dhammā’’ti padassa atthavaṇṇanā.

Akusalapadattho

Lobhamūlavaṇṇanā

Akusalā pana dhammā bhūmito ekavidhā kāmāvacarāva, sampayogato pana mūlavasena tividhā honti lobhamūlā dosamūlā mohamūlāti. Tattha lobhamūlā aṭṭhavidhā somanassasahagataṃ diṭṭhigatasampayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ, somanassasahagataṃ diṭṭhigatavippayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ, upekkhāsahagataṃ diṭṭhigatasampayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ, upekkhāsahagataṃ diṭṭhigatavippayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāranti.

Tattha iṭṭhārammaṇe lobhabahulatādīhi kāraṇehi somanassasahagatatā, asaddhammasavanaakalyāṇamittatādīhi diṭṭhisampayuttatā ca veditabbā. Yadā hi ‘‘natthi kāmesu ādīnavo’’tiādinā nayena micchādiṭṭhiṃ purakkhatvā haṭṭhatuṭṭho kāme vā paribhuñjati, diṭṭhamaṅgalādīni vā sārato pacceti sabhāvatikkheneva anussāhitena cittena, tadā paṭhamaṃ akusalacittaṃ uppajjati. Yadā mandena samussāhitena, tadā dutiyaṃ. Yadā micchādiṭṭhiṃ apurakkhatvā kevalaṃ haṭṭhatuṭṭho methunaṃ vā sevati, parasampattiṃ vā abhijjhāyati, parabhaṇḍaṃ vā harati sabhāvatikkhenānussāhitena, tadā tatiyaṃ. Yadā samussāhitena, tadā catutthaṃ. Yadā pana kāmānaṃ vā asampattiṃ āgamma, aññesaṃ vā somanassahetūnaṃ abhāvena catūsupi vikappesu somanassarahitatā hoti, tadā sesāni cattāri upekkhāsahagatāni uppajjantīti ayaṃ sampayogato vinicchayo.

Dhammuddesato pana paṭhamākusale tāva niyatā pāḷiyaṃ sarūpenāgatā soḷasa, yevāpanakavasena cattāroti vīsati dhammā honti. Kathaṃ? Phasso vedanā saññā cetanā cittaṃ vitakko vicāro pīti vīriyaṃ ekaggatā jīvitaṃ ahirikaṃ anottappaṃ lobho moho micchādiṭṭhīti ime sarūpenāgatā soḷasa dhammā, chando adhimokkho manasikāro uddhaccanti ime yevāpanakā cattāroti. Padabhājanīye pana pubbe vuttanayeneva ‘‘phassapañcakaṃ jhānaṅgapañcakaṃ vīriyasamādhimanosomanassajīvitavasena indriyāni pañca, micchādiṭṭhisaṅkappavāyāmasamādhivasena maggaṅgāni cattāri, vīriyasamādhiahirikānottappavasena balāni cattāri, lobho mohoti dve mūlāni, abhijjhā micchādiṭṭhīti dve kammapathāni, ahirikaṃ anottappanti lokanāsadukaṃ, samatho paggāho avikkhepo cāti evaṃ sarūpenāgatānaṃ dvattiṃsadhammānaṃ soḷasasu eva samavarodho, savibhattikāvibhattikabhedo ca kāmāvacarapaṭhamakusale vuttānusārato ñātabbo. Ayaṃ dhammuddesato vinicchayo.

Lakkhaṇādivibhāgato pana na hirīyatīti ahiriko, ahirikassa bhāvo ahirikkaṃ, na ottappaṃ anottappaṃ. Tesu ahirikkaṃ kāyaduccaritādīhi ajigucchanalakkhaṇaṃ, alajjālakkhaṇaṃ vā, anottappaṃ teheva asārajjanalakkhaṇaṃ, anuttāsalakkhaṇaṃ vā, sesaṃ hiriottappānaṃ vuttappaṭipakkhavasena veditabbaṃ.

Lubbhati tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. So ārammaṇagahaṇalakkhaṇo makkaṭālepo viya, abhisaṅgaraso tattakapāle khittamaṃsapesi viya, apariccāgapaccupaṭṭhāno telañjanarāgo viya, saññojanīyadhammesu assādadassanapadaṭṭhāno. Taṇhānadibhāvena vaḍḍhamāno sīghasotā nadī viya mahāsamuddaṃ apāyameva gahetvā gacchatīti daṭṭhabbo.

Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. So cittassa andhakāralakkhaṇo, aññāṇalakkhaṇo vā, asampaṭivedharaso, ārammaṇasabhāvacchādanaraso vā, asammāpaṭipattipaccupaṭṭhāno, andhakārapaccupaṭṭhāno vā, ayonisomanasikārapadaṭṭhāno, sabbākusalānaṃ mūlanti daṭṭhabbo.

Micchā passanti tāya, sayaṃ vā micchā passati, micchādassanamattameva vā esāti micchādiṭṭhi. Sā ayoniso abhinivesalakkhaṇā, parāmāsarasā, micchābhinivesapaccupaṭṭhānā, ariyānaṃ adassanakāmatādipadaṭṭhānā, paramaṃ vajjanti daṭṭhabbā.

Uddhatabhāvo uddhaccaṃ. Taṃ avūpasamalakkhaṇaṃ, anavaṭṭhānarasaṃ, bhantatāpaccupaṭṭhānaṃ, ayonisomanasikārapadaṭṭhānaṃ, cittavikkhepoti daṭṭhabbo. Seso panettha suññatavārapariyosāno sabbopi vinicchayo kusalādhikāre vuttānusārato veditabbo. Kevalaṃ saṅgahavāre pāḷiyaṃ āgatavasena pañcindriyatā, caturaṅgamaggatā, catubbidhabalatā, dvehetutā, sabbattha akusalabhāvo ca viseso, sesaṃ tādisameva. Paṭhamākusalaṃ niṭṭhitaṃ.

Yathā ca paṭhame, evaṃ dutiyepi sasaṅkhāratā, yevāpanakesu thinamiddhānaṃ sambhavo, niyatatā ca viseso. Tattha thinanatā thinaṃ, middhanatā middhaṃ, anussāhanasaṃsīdanatā, sattivighāto cāti attho. Tattha thinaṃ anussāhalakkhaṇaṃ, vīriyavinodanarasaṃ, saṃsīdanapaccupaṭṭhānaṃ. Middhaṃ akammaññatālakkhaṇaṃ, onahanarasaṃ, līnatāpaccupaṭṭhānaṃ, pacalāyikāniddāpaccupaṭṭhānaṃ vā, ubhayampi aratitandivijambhikādīsu ayonisomanasikārapadaṭṭhānaṃ. Dutiyaṃ.

Tatiye sabbopi vinicchayo paṭhamākusale vuttanayova. Kevalaṃ diṭṭhiyā abhāvo, yevāpanakesu mānassa sambhavo, aniyatatā ca, saṅgahavāre tivaṅgikamaggatā ca viseso, sesaṃ tādisameva. Tattha maññatīti māno. So uṇṇatilakkhaṇo, sampaggaharaso, ketukamyatāpaccupaṭṭhāno, diṭṭhivippayuttalobhapadaṭṭhāno, ummādo viya daṭṭhabbo. Tatiyaṃ.

Yathā ca tatiye, evaṃ catutthepi. Thinamiddhañcettha sasaṅkhāratā ca adhikā, sesaṃ tādisameva. Catutthaṃ.

Pañcamachaṭṭhasattamaṭṭhamesu somanassaṭṭhāne upekkhāsambhavo, pītiyā ca abhāvo, tato eva saṅgahavāre caturaṅgajjhānatā ca viseso, sesaṃ sabbaṃ paṭhamadutiyatatiyacatutthacittasadisameva.

Lobhamūlā niṭṭhitā.

Dosamūlavaṇṇanā

Dosamūlā pana dvidhā domanassasahagataṃ paṭighasampayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ. Evaṃ sampayogato. Dhammuddesādito pana paṭhame tāva paṭhamākusale vuttesu pītilobhadiṭṭhiyo vajjetvā dosaṃ , yevāpanakesu aniyatāni issāmacchariyakukkuccāni, somanassaṭṭhāne domanassañca pakkhipitvā ekavīsati dhammā honti. Yevāpanakā cettha satta. Tattha dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti doso. So caṇḍikkalakkhaṇo pahaṭāsīviso viya, visappanaraso visanipāto viya, attano nissayadahanaraso vā dāvaggi viya, dussanapaccupaṭṭhāno laddhokāso viya sapatto, āghātavatthupadaṭṭhāno, visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo. Issāyanā issā. Sā parasampattīnaṃ usūyanalakkhaṇā, tattheva anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā, parasampattipadaṭṭhānā, saññojananti daṭṭhabbā. Maccherabhāvo macchariyaṃ. Taṃ laddhānaṃ vā labhitabbānaṃ vā attano sampattīnaṃ nigūhanalakkhaṇaṃ, tāsaññeva parehi sādhāraṇabhāvaakkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ, kaṭukañcukatāpaccupaṭṭhānaṃ vā, attasampattipadaṭṭhānaṃ, cetaso virūpabhāvoti daṭṭhabbaṃ. Kucchitaṃ kataṃ kukataṃ, tassa bhāvo kukkuccaṃ. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ, dāsabyamiva daṭṭhabbaṃ. Saṅgahavāre dukkhena saddhiṃ caturaṅgajjhānatā, domanassena pañcindriyatā, tivaṅgikamaggatā, dosamohavasena dvihetukatā ca veditabbā. Seso pana sabbo vinicchayo paṭhamākusale vuttasadiso eva. Yathā ca paṭhame, evaṃ dutiyepi, sasaṅkhāratā pana thinamiddhehi saddhiṃ navayevāpanakatā ca viseso, sesaṃ tādisameva.

Dosamūlā niṭṭhitā.

Mohamūlavaṇṇanā

Mohamūlāpi dvidhā upekkhāsahagataṃ vicikicchāsampayuttaṃ, tathā uddhaccasampayuttanti. Tattha paṭhame dhammuddesato tāva phassapañcakaṃ vitakko vicāro vīriyaṃ ekaggatā jīvitaṃ ahirikaṃ anottappaṃ moho vicikicchāti sarūpenāgatā cuddasa , uddhaccaṃ manasikāroti yevāpanakā dve cāti soḷasa dhammā honti, ekaggatā cettha cittaṭṭhitimattā, indriyamaggabalabhāvaṃ na sampāpuṇāti. Tato eva saṅgahavāre samādhiṃ vajjetvā upekkhāya saddhiṃ cattāri indriyāni, dve maggaṅgāni, tīṇi balāni honti. Moho panettha ekova hetu. Seso panettha sabbo vinicchayo vuttanayo eva.

Tattha vigatā cikicchā etissāti vicikicchā. Sā saṃsayalakkhaṇā, kampanarasā, anicchayapaccupaṭṭhānā, anekaṃsabhāvapaccupaṭṭhānā vā, ayonisomanasikārapadaṭṭhānā, paṭipattiantarāyakarāti daṭṭhabbā. Yathā ca vicikicchāsampayutte, evaṃ uddhaccasampayuttepi. Kevalaṃ vicikicchāya abhāvo, adhimokkhassa ca bhāvo, tato eva balavatarasamādhitā, teneva saṅgahavāre samādhinā saddhiṃ pañcindriyatā, tivaṅgikamaggatā, catubbalatā ca hoti. Uddhaccañcettha sarūpeneva niddiṭṭhaṃ, adhimokkhamanasikārā dve yevāpanakavasenāti ayaṃ viseso, sesaṃ tādisameva. Imāni pana dve cittāni nānāvisaye, ekavisaye ca asaṇṭhahanato pavaṭṭanakāni. Uddhaccasahagataṃ hi laddhādhimokkhatāya laddhapatiṭṭhaṃ ekārammaṇeyeva patiṭṭhāya patiṭṭhāya pavaṭṭati caturassamaṇi viya, itaraṃ nānārammaṇesu vaṭṭamaṇi viyāti daṭṭhabbaṃ. Uddhaccasahagatañca ṭhapetvā sesā ekādasa paṭisandhiṃ janentīti veditabbaṃ.

Visayādippabhedato panete dvādasapi vatthārammaṇavasena tāva chabbidhā honti. Tesu lobhamohamūlā pana dasa pañcadvāre hadayavatthuṃ nissāyeva, manodvāre nissāya vā anissāya vā javanakiccaṃ sādhayamānā chabbidhā. Tathā dosamūlā nissāyeva pana pavattanti. Lobhamūlā pana adinnādānakāmamicchācāramusāvādapesuññasamphappalāpābhijjhāsaṅkhātānaṃ channaṃ kammapathānaṃ vasena chabbidhā. Diṭṭhisampayuttā panettha micchādiṭṭhivasenāpīti sattavidhā honti. Dosamūlā pana pāṇābhipātādinnādānamusāvādapesuññapharusasamphappalāpabyāpādavasena sattavidhā honti. Dasannampi panesaṃ dvārakammavasena ceva vīmaṃsāvajjitādhipatittayavasena ca kusale vuttanayena vibhāgo veditabbo. Ekantahīnattā hīnattikabhedo natthi. Ārammaṇādhipati panettha lobhamūlesu eva, na itaresu, mohamūlesu pana sahajātādhipatipi natthi, tathā kammapathabhedopi. Na hi pavaṭṭamānaṃ kañci adhipatiṃ karoti. Doso vā savisayaṃ, vicikicchācittañca paṭipattimantarāyakarattena duccaritahetubhūtampi pāṇātipātādīnaṃ dosalobhamūlacitteheva sanniṭṭhāpaniyato kammapathabhedaṃ na gacchati, pubbabhāge eva pana hetu hoti. Tenevassa apāyahetutā paṭhamamaggavajjhatāti daṭṭhabbaṃ. Atītādibhedato pana dvādasannaṃ paccekamanantatā, seso ca vinicchayo kusalādhikāre vuttanayeneva veditabboti.

Akusalā dhammā niṭṭhitā.

Abyākatapadattho

Ahetukakusalavipākavaṇṇanā

Abyākatā pana dhammā jātito catubbidhā vipākakiriyarūpanibbānavasena. Tattha vipākābyākatā dhammā jātito ca dvidhā honti kusalākusalavipākavasena. Tattha kusalavipākā bhūmito catubbidhā kāmarūpārūpāvacaralokuttaravipākavasena. Tattha kāmāvacaravipākā ahetukā sahetukāti duvidhā. Tattha alobhādisahajātahetuvirahitā ahetukā. Te sampayogavatthārammaṇādibhedato aṭṭhavidhā. Seyyathidaṃ – upekkhāsahagataṃ cakkhuviññāṇaṃ, tathā sotaghānajivhāviññāṇaṃ, sukhasahagataṃ kāyaviññāṇaṃ, upekkhāsahagatā manodhātu, somanassasahagatā manoviññāṇadhātu, tathā upekkhāsahagatā cāti. Cakkhuviññāṇādīni hi cattāri cakkhupasādādīsu catūsu upādāyarūpesu upādāyarūpānaṃ ghaṭṭanānighaṃsassa picupiṇḍe picupiṇḍassevātidubbalatāya upekkhāvedanāsampayuttāneva honti. Kāyaviññāṇaṃ pana kāyindriye phoṭṭhabbabhūtattayaghaṭṭanānighaṃsassa adhikaraṇimatthake ṭhapitapicupiṇḍe kūṭapahārasseva balavatāya pasādanissayesupi bhūtesu paṭighātasambhavato sukhasahagataṃ hoti, manodhātu attano gahaṇadubbalatāya atiiṭṭhepi upekkhāsahagatāva, manoviññāṇadhātu pana atiiṭṭhe somanassasahagatā, iṭṭhamajjhatte upekkhāsahagatāti ayaṃ sampayogato vinicchayo.

Dhammuddesādito pana cakkhuviññāṇe tāva phassapañcakaṃ, ekaggatā, jīvitanti sarūpenāgatā satta, yevāpanakavasena manasikāro eko cāti aṭṭha dhammā honti. Saṅgahato panettha khandhāyatanadhātuāhārindriyavasena pañcevasaṅgahā. Tattha cakkhuviññāṇadhātudhammadhātuvasena dhātusaṅgaho, mano upekkhājīvitindriyavasena indriyasaṅgaho ca veditabbo. Sesaṃ vuttanayameva. Ettha ca vijjamānāpi vedanā jhānaṅgataṃ na gacchati, indriyaṃ pana hoti. Ekaggatā indriyamaggaṅgabalabhāvampi na gacchati atidubbalattā. Vitakkapacchimakaṃ hi jhānaṃ, hetupacchimako maggo, balañca. Yathā cettha, evaṃ sotaghānajivhākāyaviññāṇesupi. Kevalaṃ pana saṅgahavāre sotaviññāṇadhātuādivasena dhātusaṅgaho, kāyaviññāṇe vedanāparivattanañca viseso. Yathā cettha, evaṃ manodhātuyāpi. Kevalaṃ pana vitakkavicārā dve yevāpanakā ca adhimokkhoti tayo dhammā adhikā. Saṅgahavāre manodhātudhammadhātuvasena dhātusaṅgaho, vitakkavicārupekkhekaggatāhi catūhi jhānaṅgasaṅgaho ca viseso. Pāḷiyaṃ panettha kiñcāpi jhānaṅgasaṅgaho na uddhaṭo, tathāpi savitakkesu niyamena jhānaṅgatāsambhavato gahetabbova. Yathā cettha, evaṃ manoviññāṇadhātudvayepi. Somanassasahagatatāya panettha pīti adhikā, saṅgahavāre ca pañcaṅgajjhānatā, vedanāparivattanaṃ, ubhayatthāpi manoviññāṇadhātudhammadhātuvasena dhātusaṅgaho ca viseso, sesaṃ tādisameva.

Visayādippabhedato pana cakkhuviññāṇādīni pañca yathākkamaṃ cakkhādiekekameva vatthuṃ nissāya paccuppanne, iṭṭhe ca rūpādiekekārammaṇe eva kiriyamanodhātuanantaraṃ ālokākāsavāyujalapathavīsahakārīni pasādakādīni dassanasavanaghāyanasāyanaphusanakiccāni sādhayamānāni cakkhudvārādīsu ekekasmiṃ eva vipaccanti. Evametesaṃ vatthudvārārammaṇakiccāni visuṃ niyatāni. Ṭhānaṃ pana tesaṃ pañcannampi ekameva, tena nesaṃ na bhedo. Manodhātu pana hadayavatthuṃ nissāyeva paccuppannesu rūpādīsu pañcasupi ārammaṇesu pañcaviññāṇānantaraṃ sampaṭicchanakiccaṃ sādhayamānā pañcasupi dvāresu pavattati, somanassasahagatā manoviññāṇadhātu pana hadayavatthuṃ nissāyeva atiiṭṭhe paccuppanne pañcārammaṇe vipākamanodhātuanantaraṃ santīraṇakiccaṃ, chasupi dvāresu chasu balavakāmāvacarārammaṇesu atītādīsu javanānantaraṃ tadārammaṇakiccañca sādhayamānā vipaccati. Evametissā dvārārammaṇakiccaṭṭhānāni anibaddhāni, tato tehi bhedo hoti, vatthu pana tattheva nibaddhaṃ, tato na bhedo, evamupekkhāsahagatāyapi. Kevalaṃ panesā dvāravinimuttāpi hutvā sugatiyaṃ jaccandhabadhirajaccummattakādīnaṃ paṭisandhikāle purimacuticittānantaraṃ kammabalenopaṭṭhitaṃ kammakammanimittagatinimittesu aññataraṃ atītādibhedaṃ chabbidhampi kāmāvacarārammaṇamārabbha paṭisandhikiccaṃ, tadanantarato paṭṭhāya yāvatāyukaṃ bhavaṅgakiccaṃ, ante cutikiccañca, vuttanayena santīraṇatadārammaṇakiccāni ca sādhayamānā imesu pañcasu ṭhānesu vipaccatīti ayaṃ viseso, sesaṃ tādisameva.

Ettha ca vadhabandhādivasappavatte aniṭṭhārammaṇe khantipaṭisaṅkhānādivasena kusaluppattito tannibbattānaṃ paṭisandhiādiviññāṇānaṃ kammanimittañce ārammaṇaṃ hoti, aniṭṭheneva tena bhavitabbaṃ. Evaṃ iṭṭhavisaye uppannānaṃ kusalavipākānaṃ aniṭṭhārammaṇesu anuppattito kammagatinimittameva tesaṃ ārammaṇaṃ hotīti viññāyati. Vicāretvā yathā avirodho hoti, tathā gahetabbaṃ. Evaṃ iṭṭhavisaye uppannakusalato nibbattānampi paṭisandhiādiviññāṇānaṃ kammanimittārammaṇatāya avirodho ñātabbo. Atītādibhedato pana aṭṭhannampi paccekamanantaratā heṭṭhā vuttanayena gahetabbā.

Ahetukakusalavipākā niṭṭhitā.

Sahetukakusalavipākavaṇṇanā

Alobhādivipākahetusampayuttā pana sahetukā, te sampayogato kāmāvacarakusalā viya aṭṭhavidhā. Somanassañāṇādisampayogo panettha āgamanādito veditabbo. Tihetukaṃ hi kāmāvacarakusalaṃ tihetukadvihetukapaṭisandhiyo datvā pavatte chasu dvāresu soḷasa vipākāni deti, duhetukaṃ pana kusalaṃ duhetukāhetukapaṭisandhiyo datvā pavatte chasu dvāresu tihetukarahitāni dvādasa vipākāni deti. Asaṅkhārikasasaṅkhārikabhāvo panettha paccayavisesatopi hoti. Balavapaccayenāpi hi uppannaṃ asaṅkhārikaṃ hoti, dubbalenāpi itaraṃ. Keci pana asaṅkhārikena sasaṅkhāravipākānaṃ, sasaṅkhārikena ca asaṅkhārikānaṃ uppattiṃ na icchanti. Yasmā panetāni paṭisandhidāyakato aññenāpi kammena pavatte akusalavipākāni pavattanti, paṭṭhāne ca ‘‘sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo’’ti (paṭṭhā. 3.1.102) vuttaṃ, tasmā ahetukapaṭisandhikassa puggalassa sugatiyaṃ pavatte sahetukānipi vipākāni pavattanti. Duggatiyaṃ, pana rūpāvacarabhūmiyañca ahetukāneva pavattanti. Tesupi atiiṭṭhe ārammaṇe somanassasahagatāni, iṭṭhamajjhatte upekkhāsahagatānīti evaṃ āgamanādito sampayogabhedo veditabbo.

Dhammuddesādito pana yāva suññatavārapariyosānā kāmāvacarakusalasadisova sabbo vinicchayo, kevalañcettha yevāpanakesu karuṇāmuditā na santi sattārammaṇattā. Ekantaparittārammaṇā hi kāmāvacaravipākā. Viratiyopettha lokiyesu ekantakusalasabhāvattā na santi. ‘‘Pañcasikkhāpadā kusalā evā’’ti (vibha. 715 ādayo) hi vuttaṃ. Phassādayo cettha vipākattā ādāse mukhanimittaṃ viya nirussāhasantā, kusalā pana mukhaṃ viya saussāhā. Saṅgahavāre ca pañcaṅgiko maggo hoti, ayaṃ viseso. Sesaṃ tādisameva.

Visayādippabhedato pana yvāyaṃ kusalesu kammadvārapuññakiriyādhipatīhi bhedo vutto, so idha natthi aviññattijanakato, avipākadhammato, tathā appavattito ca. Hīnattikabhedo pana atthi hīnamajjhimappaṇītānaṃ kusalānaṃ vipākattā , tathā dvārārammaṇādibhedo. Ete hi hadayavatthuṃ nissāya dvāravinimuttā hutvā devamanussesu dvihetukatihetukānaṃ heṭṭhā vuttanayena paṭisandhibhavaṅgacutikiccāni, chadvāre chasu ārammaṇesu tadārammaṇakiccañca sādhayamānā evaṃ catūsu ṭhānesu vipaccanti. Evametesaṃ dvārārammaṇakiccaṭṭhānāni anibaddhāni, tato tehi bhedo hoti. Vatthu pana tattheva nibaddhaṃ, tato na bhedo. Atītādibhedato panetthāpi anantatā vuttanayā evāti.

Kāmāvacarasahetukakusalavipākā niṭṭhitā.

Rūpāvacaravipākavaṇṇanā

Rūpāvacaravipākāpi sampayogabhedato attano kusalā viya pañcavidhā honti. Sabbo cettha vinicchayabhedo kusale vuttanayo eva. Vipākabhāvato panettha yathā hatthiādīnaṃ chāyā taṃsadisā, evaṃ kusalāgamanato ca jhānaṅgādisampayuttadhammasamāyogo, paṭipadādibhedo ca hoti. Apicettha tividhāya paṭhamajjhānabhūmiyā paṭhamajjhānavipākā, tathā dutiyajjhānabhūmiyā dutiyajjhānavipākā tatiyajjhānavipākā ca, tatiyajjhānabhūmiyā catutthajjhānavipākā, vehapphalapañcasuddhāvāsavasena chabbidhāya catutthajjhānabhūmiyā pañcamajjhānavipākā ca vuttanayena paṭisandhibhavaṅgacutikiccāni sādhayamānā hadayavatthuṃ nissāya dvāravinimuttāva kammanimittasaṅkhātapaññattārammaṇā hutvā vipaccantīti ayaṃ viseso, sesaṃ tādisameva.

Rūpāvacaravipākā niṭṭhitā.

Arūpāvacaravipākavaṇṇanā

Evaṃ arūpāvacaravipākāpi ārammaṇabhedato attano kusalā viya catubbidhā honti. Vinicchayo ca sabbo kusale vuttanayova. Kusalato cettha viseso rūpāvacaravipāke vuttanayena veditabbo. Kevalaṃ panettha kammanimittabhūtapaññattārammaṇo ākāsānañcāyatanavipāko paṭhamāruppabhūmiyaṃ, tathā mahaggatārammaṇo viññāṇañcāyatanavipāko dutiyāruppabhūmiyaṃ, kammanimittabhūtapaññattārammaṇo ākiñcaññāyatanavipāko tatiyāruppabhūkhiyaṃ, mahaggatārammaṇo nevasaññānāsaññāyatanavipāko catutthāruppabhūmiyañca avatthukā vuttanayena paṭisandhibhavaṅgacutikiccāni sādhayamānāva pavattantīti ayameva viseso.

Arūpāvacaravipākā niṭṭhitā.

Lokuttaravipākavaṇṇanā

Tathā lokuttaravipākāpi attano kusalā viya taṃtaṃmaggaphalattā catubbidhā, jhānaṅgayogabhedato paccekaṃ pañca pañca katvā vīsatividhāva honti. Vinicchayo cettha kusale vuttanayova. Kevalaṃ saṅgahavāre sotāpattimaggaphalaṃ sakadāgāmimaggaphalaṃ anāgāmimaggaphalanti imesaṃ tiṇṇaṃ aññindriyaṃ, arahattaphalassa ca aññātāvindriyaṃ paññindriyaṭṭhāne gahetvā aṭṭhindriyatā, bojjhaṅgamaggaṅgādibodhipakkhiyadhammā, paṭipadādibhedo ca maggāgamanavaseneva hotīti veditabbo. Adhipatibhedopettha labbhati. Lokuttarakusalā hi attano phalānaṃ anantaruppattito, javanavuttito ca adhipatiṃ vidhātuṃ sakkonti, lokiyā pana viparītato na sakkonti. Tenāhu porāṇā ‘‘vipāke adhipatī natthi ṭhapetvā lokuttara’’nti (dha. sa. aṭṭha. 505). Vimokkhabhedato panete maggāgamanato tividhā honti suññataanimittaappaṇihitavimokkhavasena. Maggā hi vipassanāgamanato ‘‘suññato appaṇihito’’ti dve nāmāni labhitvā saguṇārammaṇato pariyāyena animittātipi vuccanti, tasmā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano attano anantaraphalānaṃ nippariyāyato tīṇipi nāmāni denti. Aparabhāge pana phalasamāpattibhūtānaṃ na denti. Tattha vipassanāgamanatova magge vuttanayena duvidho nāmalābho veditabbo. Te ca na maggā viya ekacittakkhaṇikā, maggavīthiyaṃ pana dvattikkhattuṃ, phalasamāpattivīthiyaṃ sakalampi divasaṃ appanājavanavaseneva nirantaraṃ mahaggatajavanāni viya pavattantīti ayaṃ viseso.

Lokuttaravipākā niṭṭhitā.

Akusalavipākā pana kāmāvacarāva, lobhādisampayuttahetu abhāvato ahetukā eva ca honti. Te sampayogato upekkhāsahagataṃ cakkhuviññāṇaṃ, tathā sotaghānajivhāviññāṇāni, tathā dukkhasahagataṃ kāyaviññāṇaṃ, upekkhāsahagatā manodhātu, tathā manoviññāṇadhātūti sattavidhā. Vinicchayo panesa sabbattha tādisāhetukakusalavipākesu vuttanayo eva. Kevalaṃ panāniṭṭhārammaṇatā, kāyaviññāṇassa dukkhasahagatatā, upekkhāsahagatamanoviññāṇadhātuyā uddhaccavajjitākusalapaccayā catūsu apāyesu paṭisandhibhavaṅgacutikiccāni, sugatiyañca santīraṇatadārammaṇakiccāni ca sādhanavasena pavatti ca viseso, sesaṃ tādisameva.

Akusalavipākā niṭṭhitā.

Niṭṭhitā ca vipākābyākatā.

Ahetukakiriyāvaṇṇanā

Kiriyābyākatā pana kāmarūpārūpāvacaravasena tividhā. Tattha kāmāvacarakiriyā ahetukā sahetukāti duvidhā. Tattha sahajātahetuvirahitā ahetukā. Tā sampayogādito tividhā upekkhāsahagatā manodhātu, somanassasahagatā manoviññāṇadhātu, tathā upekkhāsahagatāti. Kiriyāti karaṇamattaṃ, kiccamattanti attho. Sabbesuyeva hi kiriyacittesu yaṃ āvajjanakiccadvayaṃ, taṃ ajavanavuttito moghapupphaṃ viya. Yaṃ javanavuttikaṃ, taṃ nirānusayasantānappavattito chinnamūlarukkhapupphaṃ viya aphalaṃ hoti. Taṃtaṃāvajjanajavanakiccasādhanavasena pavattattā pana kiccamattataṃ upādāya ‘‘kiriyā’’ti vuttaṃ. Tattha manodhātuyā vipākamanodhātuyaṃ vuttanayena sabbo vinicchayo veditabbo. Kevalaṃ pana pañcadvāre iṭṭhesu vā aniṭṭhesu vā pañcārammaṇesu pañcapasāde ghaṭṭitesu uppannabhavaṅgupacchedānantaraṃ tameva pañcārammaṇamārabbha hadayavatthuṃ nissāyevāvajjanakiccaṃ sādhayamānā pañcasupi dvāresu pavattatīti ayaṃ viseso.

Manoviññāṇadhātudvayampi yathākkamaṃ kusalavipākāhetukamanoviññāṇadhātudvayasadisaṃ, vīriyaṃ panettha adhikaṃ, vīriyūpatthambhova samādhi balavā hoti. Tato evettha saṅgahavāre vīriyasamādhimanosomanassajīvitindriyānaṃ pañcannaṃ vasena indriyasaṅgaho hoti, idhāpi balasaṅgaho nattheva. Yaṃ panettha padabhājanīye samādhivīriyānaṃ niddese ‘‘samādhibalaṃ vīriyabala’’nti (dha. sa. 570-572) balavevacanaṃ vuttaṃ, taṃ itarāhetukacittasampayuttehi imesaṃ balavataratādassanatthaṃ pariyāyato vuttaṃ. Tato eva hi saṅgahavāre ‘‘dve balāni hontī’’ti na vuttaṃ, tasmā ahetukesu nippariyāyato balaṃ natthi evāti gahetabbaṃ.

Visayādippabhedato panettha somanassasahagatā tāva hadayavatthuññeva nissāya pañcadvāre voṭṭhabbanakiccāya ca, manodvāre anuḷāresu chasu kāmāvacarārammaṇesu āvajjanakiccāya ca manoviññāṇadhātuyā anantaraṃ javanakiccaṃ sādhayamānā khīṇāsavānaññeva hasitaṃ uppādentī pavattati. Hasitaṃ hi somanassasahagatakāmāvacareheva javanehi, tesu asekhānaṃ pañcahi kiriyājavanehi, sekhānaṃ pana kusalehi ceva diṭṭhivippayuttalobhamūlehi cāti chahi, puthujjanānaṃ diṭṭhisampayuttehi cāti aṭṭhahīti terasahi cittehi uppajjati. Upekkhāsahagatā pana pañcadvāre hadayavatthuññeva nissāya santīraṇakiccāya vipākamanoviññāṇadhātuyā anantaraṃ voṭṭhabbanakiccaṃ, manodvāre sabbesu chasupi ārammaṇesu savatthukā, avatthukā vā bhavaṅgacalanānantaraṃ āvajjanakiccaṃ sādhayamānā pavattati. Ayaṃ hi tīsu bhavesu kassaci sacittakapuggalassa na kismiñci visaye na uppajjati, sabbaññutaññāṇasadisaṃ mahāgamanaṃ nāmetaṃ cittanti ayaṃ viseso, sesaṃ tādisameva.

Ahetukakiriyā niṭṭhitā.

Sahetukakāmāvacarakiriyāvaṇṇanā

Alobhādikiriyāhetusampayuttā pana sahetukā, te sampayogato kusalā viya aṭṭhavidhā. Sabbopettha vinicchayo kusalesu vuttanayo eva. Kevalaṃ panettha viratiyo na santi, kusalā ca sekhaputhujjanānaṃ vuttanayena chasu dvāresu vatthuṃ nissāya vā anissāya vā javanakiccaṃ sādhayamānā pavattanti, ime pana asekhānanti ayaṃ viseso. Kāmāvacarakiriyā.

Rūpāvacarakiriyāvaṇṇanā

Rūpāvacarakiriyā ca kusalā viya pañcavidhā. Vinicchayo ca tattha vuttanayo eva. Kevalaṃ hi kusalā sekhaputhujjanānaṃ paññattārammaṇā , abhiññāvasena pavattaṃ pañcamajjhānaṃ sabbārammaṇañca hutvā manodvāre hadayavatthuññeva nissāya javanakiccaṃ sādhayamānā pavattanti, ime pana asekhānanti ayameva viseso. Rūpāvacarakiriyā.

Arūpāvacarakiriyāvaṇṇanā

Arūpāvacarakiriyā ca kusalā viya catubbidhā. Vinicchayo ca tattha vuttanayo eva. Kevalaṃ hi kusalā sekhaputhujjanānaṃ savatthukā, avatthukā vā heṭṭhā vuttanayena yathāyogaṃ paññattimahaggatārammaṇā manodvāre javanakiccaṃ sāyemānā pavattanti, ime pana asekhānanti ayaṃ viseso. Arūpāvacarakiriyā.

Kiriyābyākatā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Ettha ṭhatvā sabbe cittacetasikadhamme jātisaṅgahādito samodhānetvā pakiṇṇakakathā vattabbā. Yathāvuttāni hi cittāni kusalāni ekavīsati, akusalāni dvādasa, vipākāni chattiṃsa, kiriyāni vīsati cāti sabbānipi ekūnanavutividhāni, lokuttarānaṃ jhānaṅgayogabhedato cattālīsavidhattā ekavīsasataṃ vā honti. Tesu kāmāvacarāni catupaññāsa, rūpāvacarāni pannarasa, arūpāvacarāni dvādasa, lokuttarāni aṭṭha, cattālīsaṃ vā. Kāmāvacaresu ca kusalāni aṭṭha, vipākāni tevīsati, kiriyāni ekādasa, ahetukāni aṭṭhārasa. Sesāni pana catubhūmakānipi sahetukāni. Tesu ca jātito cittagaṇanā pubbe vuttāva . Cetasikā pana saddhā sati hirīottappaṃ alobho adoso kāyapassaddhādayo dvādasa, tatramajjhattatā amoho appamaññādvayaṃ, viratittayañca moho ahirikaṃ anottappaṃ uddhaccañca lobho diṭṭhi doso vicikicchā ca māno issā macchariyaṃ kukkuccaṃ thinaṃ middhañca phasso vedanā saññā cetanā ekaggatā jīvitindriyañca manasikāro ca vitakko vicāro pīti vīriyaṃ chando adhimokkho cāti dvepaññāsa honti.

Tattha tatramajjhattatā, appamaññādvayaṃ, mānādīni cha, manasikāro chando adhimokkho cāti dvādasa dhammā yathāṭhāne yevāpanakā eva, viratittayaṃ, uddhaccañca katthaci yevāpanakā. Tesu ca tatramajjhattatā manasikāro chando adhimokkho uddhaccaṃ viratiyoti ime ṭhapetvā sesā aṭṭha yathāṭhāne aniyatā eva, viratiyo pana katthaci aniyatā, ime pana ekādasa ṭhapetvā sesā ekacattālīsa dhammā niyatā eva. Tattha saddhādayo pañcavīsati dhammā kusalābyākatāyeva, mohādayo cuddasa akusalā eva, phassādayo terasa kusalākusalābyākatā tijātikā. Ekantato hi kusalā vā abyākatā vā dhammā natthi, kusalacittasampayuttasamaye pana kusalā, abyākatacittasampayuttasamaye abyākatā ca honti. Mohādayo pana sarūpeneva akusalā, itare ca taṃsampayogena sabbepi cete atthanā sampayuttacittabhedena bhedavantova hontīti veditabbā.

Tesu hi saddhādayo ekūnavīsati sabbesu kusalesu ceva sahetukābyākatesu cāti ekūnasaṭṭhicittesu uppajjanti, tato paccekaṃ ekūnasaṭṭhippabhedā ca honti. Evamaññepi ñātabbā . Amoho tesu ñāṇavippayuttāni dvādasa ṭhapetvā sesesu, appamaññā pana kāmāvacaresu sahetukakiriyakusalesu ceva pañcamajjhānavajjitarūpāvacaresu cāti aṭṭhavīsaticittesu, viratiyo pana kāmāvacarakusalesu, lokuttaresu cāti soḷasasu. Evamete pañcavīsati dhammā kusalābyākatesu uppajjanato kusalābyākatā nāma jātā. Akusalesu pana mohādayo cattāro dvādasasupi akusalacittesu uppajjanti, lobho aṭṭhasu lobhamūlesu, diṭṭhi tattha diṭṭhisampayuttesu, māno diṭṭhivippayuttesu, doso issā macchariyaṃ kukkuccaṃ paṭighasampayuttesu, thinamiddhaṃ pañcasu sasaṅkhārikesu, vicikicchā vicikicchāsampayutte evāti. Evamete cuddasapi sayaṃ akusalattā, akusalesveva uppajjanato ca akusalā nāma.

Itaresu ca phassādayo satta dhammā sabbacittesu, na hi taṃ cittamatthi, yaṃ imesu ekenāpi vinā uppajjati. Sabbatthakā hi ete. Vitakkādayo pana yathāyogikā. Tesu hi vitakko tāva dvipañcaviññāṇavajjitakāmāvacaresu ceva ekādasasu paṭhamajjhānikarūpāvacaralokuttaresu cāti pañcapaññāsacittesu uppajjati. Vicāro pana tesu ceva tathā dutiyajjhānikacittesu cāti chasaṭṭhicittesu. Pīti catutthajjhānikavajjitasomanassasahagatesu. Vīriyaṃ dvipañcaviññāṇamanodhātusantīraṇattikavajjitesu. Chando ahetukamomūhavajjitesu. Adhimokkho dvipañcaviññāṇavicikicchāyuttavajjitesu. Evamete terasa kusalākusalābyākatesu uppajjanato tijātikā nāma jātā. Sampayuttacittabhedena cesaṃ paccekaṃ gaṇanābhedopi veditabbo. Yathā hi cittaṃ salakkhaṇato ekavidhampi sampayogāvatthādibhedeneva bhinnaṃ, tathā cetasikāpi paccekanti ñātabbā, visesaṃ pana nesaṃ vakkhāma.

Vatthusaṅgahe pana nesaṃ cittesu tāva kāmāvacaravipākamanodhātuhasitāni, dosasampayuttapaṭigharūpāvacarapaṭhamamaggāni cāti tecattālīsa cittāni heṭṭhā vuttanayena yathāsakaṃ vatthūni nissāyeva uppajjanti, arūpāvacaravipākāni pana anissāyeva, sesāni dvecattālīsa nissāyapi, āruppesupi uppajjanato anissāyapi. Arūpīnaṃ hi chapi vatthūni na santi, rūpīnaṃ pana ghānādīni tīṇi, sabbattha ca taṃtaṃvatthurahitānaṃ sabbattha niyataviññāṇānipi, asaññīnaṃ pana sabbānipi vatthuviññāṇāni na santi. Tesaṃ hi jīvitanavakameva rūpaṃ paṭisandhi, pavattiyaṃ bhavaṅgaṃ, maraṇakāle cuti ca hutvā pavattati. Yathā cettha cittānaṃ, evaṃ taṃsampayuttacetasikānampi vatthuto saṅgahabhedo veditabbo. Ayaṃ pana viseso – tesu hi doso issā macchariyaṃ kukkuccañca hadayavatthuṃ nissāya kāmaloke eva uppajjati. Karuṇāmuditā pana rūpalokepi, na arūpe. Tattha hi rūpāvacarapubbabhāgānipi na uppajjanti, sesā pana sabbe nissāyapi anissāyapi tīsupi bhavesu uppajjanti. Tattha hi phassādayo satta chapi vatthūni, itare pana hadayamevāti, sesaṃ cittasamaṃ.

Kiccadvārasaṅgahe pana nesaṃ cittaṃ yathā ca cuddasahi kiccehi chadvārikadvāravinimuttabhāvena, evaṃ pavattikkamo veditabbo. Yadā hi kusalākusalabalena tīsu bhūmīsu sattā nibbattanti, tadā tesaṃ maraṇakāle yebhuyyena channaṃ dvārānamaññatarasmiṃ paccupaṭṭhitaṃ kammakammanimittagatinimittānamaññataraṃ gahetvā upekkhāsahagatavipākāhetukamanoviññāṇadhātudvayañceva aṭṭha mahāvipākāni, nava rūpārūpavipākāni ceti ekūnavīsati cittāni heṭṭhā vuttanayena yathāsakabhūmīsu paṭisandhi hutvā uppajjanti, tāneva bhavaṅgacutivasena dvāravinimuttāni nāma honti. Maraṇakāle hi sattānaṃ asaññisattavirahitānaṃ bhavantare paṭisandhijanakaṃ atītaṃ kammaṃ vā taṃkammakaraṇakāle visayopakaraṇādibhūtaṃ rūpādichabbidhampi atītādibhedaṃ kālavinimuttañca kammanimittaṃ vā upapajjamānabhavānurūpaṃ kapparukkhamātukucchinirayaggijālādigatinimittaṃ vā kammabalena yathārahaṃ channaṃ dvārānamaññatarasmiṃ sāyanhe pabbatacchāyā pathaviyaṃ viya cittasantāne allīyamānaṃ upaṭṭhāti. Evaṃ upaṭṭhite ca tasmiṃ ārammaṇe kammabalena nirantaraṃ pavattamānacittasantānassa āyukkhayakammakkhayaubhayakkhayaupacchedakakammānamaññatarena paccāsannamaraṇassa tassa tassa vīthicittabhavaṅgānantaraṃ cuticittaṃ hoti, tadanantaraṃ kammakammanimittādīsu yathāgahitaṃ ārabbha yathārahaṃ tīsu bhavesu yaṃ kiñci paṭisandhicittaṃ bhavantare paṭhamacittaṃ hutvā uppajjati.

Tattha ca duhetukāhetukacutiyānantaraṃ dasa kāmāvacarapaṭisandhiyova honti, na itarā, kāmāvacaratihetukāya cutiyā sabbāpi honti, rūpāvacarāya pana cutiyāpi ahetukapaṭisandhirahitā, arūpāvacarāya cutiyā heṭṭhimavajjitāruppapaṭisandhiyo ceva kāmāvacaratihetukapaṭisandhiyo ca, asaññīnaṃ pana rūpacutito bhavantare gahitapubbaṃ kammādimevārabbha ahetukarahitā kāmāvacarapaṭisandhiyova honti, na itarā. Puthujjanānaṃ, pana sotāpannasakadāgāmīnañca cutiyā suddhāvāsesu paṭisandhi na hoti, sekhānaṃ dvihetukāhetukāsaññipaṭisandhiyo, asekhānaṃ pana sabbāpi paṭisandhiyo na honti. Te hi cutito nirupadhisesanibbānena anupādāparinibbānappattā nāma honti. Evaṃ gahitapaṭisandhinirodhato paraṃ tadeva cittaṃ tasmiññevārammaṇe bhavaṅgaṃ hutvā cutipariyosānaṃ asati vīthicittuppāde supinampi adisvā niddokkamanakālādīsu aparimāṇasaṅkhampi nadīsotaṃ viya nirantaraṃ pavattati. Evaṃ ekūnavīsativiññāṇānaṃ paṭisandhibhavaṅgacutivasena pavattikkamo veditabbo.

Evaṃ pana vattamāne bhavaṅgasantāne yadā indriyaparipākamāgamma sabhāgapaccayantarasahitaṃ atimahantaṃ rūpārammaṇaṃ cakkhudvāre ghaṭṭeti, tadā ghaṭṭanānubhāvena dvikkhattuṃ tattha bhavaṅgacalanaṃ hoti, tadanantaraṃ bhavaṅgaṃ vocchinditvā tasmiṃ rūpārammaṇe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tathā tadanantaraṃ cakkhuviññāṇadvaye yathārahamekaṃ dassanakiccaṃ, tadanantaraṃ vipākamanodhātudvayā aññataraṃ sampaṭicchanakiccaṃ, tadanantaraṃ vipākamanoviññāṇadhātuttayā aññataraṃ santīraṇakiccaṃ, tadanantaraṃ upekkhāsahagatakiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ, tadanantaraṃ ekūnatiṃsakāmāvacarajavanesu yaṃ kiñci yathārahaṃ sattakkhattuṃ, chakkhattuṃ, maraṇakālādīsu pañcakkhattumeva vā javanakiccaṃ sādhayamānaṃ, tadanantaraṃ ekādasasu tadārammaṇakiccesu mahāvipākasantīraṇesu yathārahamekaṃ sakiṃ, dvikkhattuṃ vā tadārammaṇakiccaṃ sādhayamānaṃ uppajjitvā nirujjhati, tadanantaraṃ bhavaṅgasantati eva pavattati. Evaṃ cakkhudvāre sattakiccāni chacattālīsa cittāni sambhavanti.

Yadā pana vuttanayena saddārammaṇādīni sotadvārādīsu ghaṭṭenti, tadāpi cakkhudvāre viya paccekañca chacattālīseva bhavanti. Kevalaṃ hettha āvajjanānantaraṃ cakkhuviññāṇaṭṭhāne sotaviññāṇādidvayāni yathākkamaṃ savanādikiccāni sādhayamānāni uppajjantīti. Evaṃ pañcadvāre atimahante pañcārammaṇe catupaññāsa kāmāvacaracittāneva sambhavanti. Keci panettha ‘‘sasaṅkhārikajavanāni pañcadvāre na uppajjanti pubbappayogāsambhavā, manodvāreyevetāni uppajjantī’’ti vadanti.

Mahante pana tadārammaṇavajjitāni. Visayassa javanasamakālameva atītattā javanāvasāne bhavaṅgaṃ hoti. Paritte pana javanampi natthi. Voṭṭhabbanaṃ hettha javanaṭṭhāne ṭhatvā dvattikkhattuṃ pavattitvā nirujjhati, tato paraṃ bhavaṅgaṃ hoti. Ayaṃ pana vāro ‘‘diṭṭhaṃ viya me , sutaṃ viya me’’tiādikathanakāle labbhati. Atiparitte pana voṭṭhabbanappādā asaṇṭhahanato bhavaṅgacalanamattameva, na āvajjanādīni. Āvajjanena hi bhavaṅge āvaṭṭite voṭṭhabbanaṃ appatvā antarā cakkhuviññāṇānantaraṃ cittaṃ bhavaṅgaṃ otarissatīti netaṃ ṭhānaṃ vijjati, nāpi appavattamāne visaye pañcadvārikavīthicittāni pavattantīti. Ayaṃ pañcadvāre visayappavattibhedena cittappavattiniyamo.

Manodvāre pana chasu ārammaṇesu āpāthagatesu vuttanayena bhavaṅgacalanamanodvārāvajjanānantaraṃ kusalākusalaphalanāvajjanakiriyacittesu pañcapaññāsajavanakiccesu yaṃ kiñci kāmāvacarārammaṇamārabbha pavattati, tato pabhuti kāmāvacarārammaṇe tadārammaṇaṃ hoti. Appanājavane ayaṃ pavattikkamo – samathavipassanākammaṭṭhānikānaṃ hi yathāsakavisaye uppāditapubbabhāgabhāvanānaṃ ‘‘idāni appanā uppajjissatī’’ti bhavaṅgacalanāvajjanāvasāne ñāṇasampayuttakāmāvacarajavanesu aññatarasmiṃ yathārahaṃ parikammopacārānulomagotrabhunāmena catukkhattuṃ, tikkhattumeva vā uppajjitvā niruddhe catutthaṃ, pañcamaṃ vā mahaggatajavanesu yaṃ kiñci paṭhamakappanābhiññābhūtaṃ ekavārameva, jhānasamāpattibhūtaṃ anantavārampi javati. Lokuttarajavanesu pana kusalāni ekasantāne ekavārameva javanti, tadanantaraṃ yathāsakaṃ phalacittañca dvattivāraṃ, phalasamāpattivīthiyaṃ phalameva anantavārampi javati, nirodhasamāpattiyaṃ pana anupubbanirodhavasena paṭhamajjhānato yāvākiñcaññāyatanā yathākkamaṃ āvajjanaparikammādivaseneva samāpajjitvā vuṭṭhitassa gotrabhuto anantaraṃ catutthāruppajavane dvikkhattuṃ javitvā niruddhe yathāparicchinnakālañca cittaṃ na uppajjati, vuṭṭhānakāle ca āvajjanaparikammacittaniyāmena anāgāmiphalaṃ, arahattaphalaṃ vā yathārahamekavārameva uppajjati. Tattha ca kusalagotrabhuto anantaraṃ kusalañceva ādito phalattayañca appeti, kiriyāgotrabhuto kiriyaṃ, arahattaphalañca. Tatthāpi somanassasahagatato somanassasahagatameva, upekkhāsahagatato ca upekkhāsahagatameva appeti. Asekhānameva cettha arahattaphalakiriyājavanāni, yathāsakaṃ sekhānameva sesalokuttarāni, sekhaputhujjanānameva kusalākusalāni, tihetukānameva appanā honti, ayaṃ javananiyamo.

Appanājavanato paraṃ pana tadārammaṇaṃ natthi. Javanārammaṇesu hi kāmāvacarabhūtesveva kāmāvacarapaṭisandhikānameva atimahante, vibhūte ca visaye tadārammaṇamuppajjati. Atiiṭṭhe panārammaṇe santīraṇakiriyājavanatadārammaṇāni somanassasahagatāni, iṭṭhamajjhatte, aniṭṭhe ca upekkhāsahagatāni honti. Yadā pana domanassānantaraṃ somanassassa paṭṭhāne paṭikkhittattā somanassapaṭisandhikassa atiiṭṭhādīsu paṭighe javite tadārammaṇabhavaṅgāni na uppajjanti, tadā aññaṃ paricitapubbaṃ parittārammaṇamārabbha anāvajjanampi nirodhato vuṭṭhahantassa sāmaññaphalaṃ viya antarā upekkhāsahagatasantīraṇaṃ uppajjati, tamanantaritvā bhavaṅgaṃ hotīti ayaṃ tadārammaṇaniyamo.

Evaṃ pana bhavaṅgānantaraṃ chadvāre āvajjanādīni vīthicittāni. Iti yāvatāyukaṃ imināva kamena cittaniyāmato viññāṇāni pavattanti. Vīthicittānantaraṃ, pana bhavaṅgānantaraṃ vā sabbapacchimaṃ taṃ ekūnavīsatividhaṃ bhavaṅgameva tasmiññevārammaṇe cutikiccañca sādhayamānaṃ pavattati, tasmiṃ niruddhe satto cuto nāma hoti. Tatopi cutito puna paṭisandhibhavaṅgavīthicutiyoti evaṃ punappunaṃ cittasantānaṃ yantayuttagoṇo viya bhavādīsu yāvānupādāya āsavehi na vimuccati, tāvāvicchinnaṃ pavattati eva. Evaṃ pavattamāne ca cittasantāne ‘‘tvaṃ bhavaṅgaṃ nāma hoti, tvaṃ tadanantaraṃ āvajjanaṃ…pe… tvaṃ tadanantaraṃ tadārammaṇaṃ nāma hoti, tvaṃ pana bhavaṅga’’ntiādinā niyāmako kattā nāma natthi, cittaniyāmenevetaṃ pavattati.

Pañcavidho hi niyāmo – bījaniyāmo utuniyāmo kammaniyāmo dhammaniyāmo cittaniyāmoti, tattha aṅkurapaṇṇadaṇḍapupphaphalādikkamena tesaṃ tesaṃ bījānaṃ aññoññavisadisarukkhatiṇagacchalatādisantāne attanā sadisaphaladānaṃ bījaniyāmo nāma. Tasmiṃ tasmiṃ samaye tesaṃ tesaṃ rukkhānaṃ ekappahārena pupphaphalapallavānaṃ gahaṇaṃ utuniyāmo nāma. Tassa tassa vā kusalākusalakammassa taṃtaṃsadisāsadisarūpārūpavipākadānaṃ, kammasarikkhakavipākadānañca kammaniyāmo nāma. Bodhisattānaṃ paṭisandhiggahaṇe, mātukucchito abhinikkhamane, abhisambodhidhammacakkappavattanādīsu ca dvattiṃsa pubbanimittāni dhammaniyāmo nāma. Yathāvuttena bhavaṅgāvajjanādikiccakkameneva cittappavatti cittaniyāmo nāma. Iminā pana cittaniyāmena yathākkamaṃ kiccavantesu cetesu cittesu dvipañcaviññāṇamanodhātujavanāni yathāsambhavaṃ ekakiccaṭṭhānāni, sesāni pana dviticatupañcakiccaṭṭhānāni, tāni ca pubbe vuttāni, suviññeyyāni ca. Evaṃ ekadvārikādīni ca. Yathā ca cittānaṃ, evaṃ taṃsampayuttacetasikānampi kiccadvāravasena saṅgaho veditabbo. Ayaṃ pana viseso – kiccato hi sabbatthakā tāva satta cittaṃ viya cuddasa kiccāni karonti. Vitakkavicārādhimokkhā pana tayo dassanādipañcakiccāni vajjetvā nava, vīriyaṃ tato sampaṭicchanasantīraṇāni vajjetvā satta, pīti voṭṭhabbanāvajjanānipi vajjetvā santīraṇena saddhiṃ cha, viratiappamaññāvajjitā pana vīsati kusalābyākatā ceva chando ca santīraṇampi vajjetvā pañca, tato appamaññā tadārammaṇampi vajjetvā cattāri, viratiyo pana kusalā javanakiccameva karonti. Dvārato ca viratiyo manodvārikā eva, tathā karuṇāmuditā, dvāravinimuttā ca pana honti. Manodvāre eva hi duccaritaviramaṇaṃ sattapaññattiggahaṇañca hoti. Akusalā pana chadvārikā, tatthāpi mānaissāmacchariyakukkuccāni manodvārikānevāti keci. Avasesā chadvārikā ceva dvāravinimuttā ca. Sesaṃ cittasadisameva. Ārammaṇasaṅgaho pana nesaṃ parittārammaṇattike āvi bhavissatīti. Ayaṃ pakiṇṇakakathā.

Cittuppādakaṇḍavaṇṇanā niṭṭhitā.

Abyākatapadaṃ pana neva tāva niṭṭhitaṃ. Abyākatesu hi vipākābyākataṃ, kiriyābyākatañca vibhattaṃ, rūpābyākataṃ, pana nibbānābyākatañca avasiṭṭhaṃ. Tattha rūpābyākataṃ tāva bhūmito kāmāvacarameva, na bhinnaṃ, tathā sampayogatopi asambhavo eva. Sārammaṇadhammānameva, hi aññamaññasampayogo, na itaresanti. Dhammuddesato panetaṃ aṭṭhavīsatividhaṃ hoti. Seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātu cakkhu sotaṃ ghānaṃ jivhā kāyo rūpaṃ saddo gandho raso itthindriyaṃ purisindriyaṃ jīvitindriyaṃ hadayavatthu kāyaviññatti vacīviññatti ākāso rūpassa lahutā mudutā kammaññatā rūpassa upacayo santati jaratā aniccatā kabaḷīkāro āhāroti. Padabhājanīye panettha kiñcāpi hadayavatthu na āgataṃ, upari pana paṭṭhānapāḷiyaṃ ‘‘yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattantī’’tiādinā (paṭṭhā. 1.1.8) sarūpeneva āgamissatīti taṃ idha gahitaṃ. Keci pana middharūpaṃ balarūpaṃ sambhavarūpaṃ jātirūpaṃ rogarūpanti imānipi pañca gahetvā ‘‘tettiṃsa rūpāni hontī’’ti vadanti, te tesaṃ abhāvaṃ, antogadhabhāvañca vatvā paṭikkhipitabbā. Imesu hi middhaṃ rūpameva na hoti arūpadhammattā nīvaraṇānaṃ. Middheneva hi pacalāyikākārena rūpappavatti hoti, balarūpaṃ pana vāyodhātuyā antogadhaṃ taṃsabhāvattā, sambhavarūpaṃ āpodhātuyā, jātirūpaṃ upacayasantatīsu, rogarūpañca jaratāaniccatāsu pavisati sappaccayasamuṭṭhitarūpavikārabhedesu rogabyapadesatoti sabbaṃ rūpaṃ aṭṭhavīsatividhameva hoti. Ayaṃ dhammuddesato vinicchayo.

Lakkhaṇādito panettha kakkhaḷattalakkhaṇā pathavīdhātu, patiṭṭhānarasā, sampaṭicchanapaccupaṭṭhānā. Paggharaṇalakkhaṇā āpodhātu, brūhanarasā, saṅgahapaccupaṭṭhānā. Uṇhattalakkhaṇā tejodhātu, paripācanarasā, maddavānuppadānapaccupaṭṭhānā. Vitthambhanalakkhaṇā vāyodhātu, samudīraṇarasā, abhinīhārapaccupaṭṭhānā. Catassopi cetā sesabhūtattayapadaṭṭhānā. Rūpābhighātārahabhūtappasādalakkhaṇaṃ, daṭṭhukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā cakkhu, rūpesu āviñchanarasaṃ, cakkhuviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, daṭṭhukāmatānidānakammajabhūtapadaṭṭhānaṃ. Idaṃ pana yadetaṃ akkhikūpake patiṭṭhitaṃ nahārusuttakena matthaluṅgena ābaddhamaṃsayuttaṃ, yattha setampi atthi kaṇhampi lohitampi cattāripi mahābhūtāni, yañca semhussadattā setaṃ, pittussadattā kaṇhaṃ, ruhirussadattā lohitakaṃ, pathavussadattā patthiṇṇaṃ hoti, āpussadattā paggharati, tejussadattā paridayhati, vāyussadattā paribbhamati, yañca loke nīlapakhumasamākiṇṇaṃ kaṇhasukkamaṇḍalavicittaṃ nīluppaladalasannibhaṃ dīghaṃ puthulaṃ cakkhūti vuccati, tassa sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattidese sattasu picupaṭalesu āsittatelaṃ picupaṭalāni viya satta akkhipaṭalāni byāpetvā dhāraṇanahāpanamaṇḍanabījanakiccāhi catūhi dhātīhi khattiyakumāro viya sandhāraṇābandhanaparipācanasamudīraṇakiccāhi catūhi dhātūhi katūpakāraṃ āyunā anupāliyamānaṃ vaṇṇagandharasādīhi parivutaṃ utucittāhārehi upatthambhiyamānaṃ pamāṇato ūkāsiramattaṃ cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Vuttampi cetaṃ dhammasenāpatinā –

‘‘Yena cakkhupasādena, rūpāni manupassati;

Parittaṃ sukhumaṃ etaṃ, ūkāsirasamūpama’’nti.

Saddābhighātārahabhūtappasādalakkhaṇaṃ, sotukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā sotaṃ, saddesu āviñchanarasaṃ, sotaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, sotukāmatānidānakammajabhūtapadaṭṭhānaṃ . Idaṃ pana sasambhārasotabilassa anto tanutambalomācite aṅgulivedhakasaṇṭhāne padese vuttappakārāhi dhātuādīhi katūpakārānupālanaparivāropatthambhaṃ sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.

Gandhābhighātārahabhūtappasādalakkhaṇaṃ, ghāyitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā ghānaṃ, gandhesu āviñchanarasaṃ, ghānaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, ghāyitukāmatānidānakammajabhūtapadaṭṭhānaṃ . Idañca sasambhāraghānabilassa anto ajapadasaṇṭhāne padese vuttappakāropakārānupālanaparivāropatthambhaṃ ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.

Rasābhighātārahabhūtappasādalakkhaṇā, sāyitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇā vā jivhā, rasesu āviñchanarasā, jivhāviññāṇassa ādhārabhāvapaccupaṭṭhānā, sāyitukāmatānidānakammajabhūtapadaṭṭhānā. Esā ca sasambhārajivhāmajjhassa upari uppaladalaggasaṇṭhāne padese vuttappakāropakārānupālanaparivāropatthambhā jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati.

Phoṭṭhabbābhighātārahabhūtappasādalakkhaṇo, phusitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇo vā kāyo, phoṭṭhabbesu āviñchanaraso, kāyaviññāṇassa ādhārabhāvapaccupaṭṭhāno, phusitukāmatānidānakammajabhūtapadaṭṭhāno. Ayaṃ pana imasmiṃ kāye yāvatā upādinnā pathavīāpokoṭṭhāsā honti, tattha sabbattha kappāsapaṭale sneho viya anugato vuttappakāropakārānupālanaparivāropatthambho kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamāno tiṭṭhati. Keci (dha. sa. aṭṭha. 600) pana ‘‘tejādhikānaṃ bhūtānaṃ pasādo cakkhu, vivaravāyuāpapathaviadhikānaṃ sotaghānajivhākāyā’’ti vadanti. Apare (dha. sa. a. 600) ‘‘tejosabhāvaṃ cakkhu, ākāsapathaviāpavāyusabhāvā sotaghānajivhākāyā’’ti vadanti. ‘‘Tejādisahakārittā, tejādiguṇarūpādivisayattā cā’’ti kāraṇañca yathākkamaṃ vadanti. Te ca vattabbā – ko panevamāha ‘‘sahakārisabhāveheva indriyehi bhavitabba’’nti, ‘‘rūpādayo vā tejādīnaṃ guṇā’’ti. Avinibbhogesu hi bhūtesu ‘‘ayaṃ imassa guṇo, ayaṃ imassa guṇo’’ti na labbhā vattunti. Athāpi vadeyyuṃ ‘‘tejādiadhikesu sambhāresu rūpādīnaṃ adhikabhāvadassanato icchitabbametaṃ ‘rūpādayo tejādīnaṃ guṇā’’’ti, te vattabbā iccheyyāma, yadi āpādhikassa āsavassa gandhato pathaviadhike kappāse gandho adhikataro siyā, tejādhikassa ca uṇhodakassa vaṇṇatopi sītūdakassa vaṇṇo parihāyetha. Yasmā panetaṃ ubhayampi natthi, tasmā pahāyetha tametesaṃ nissayabhūtānaṃ visesakappanaṃ. Yathā avisesepi ekakalāpe bhūtānaṃ rūparasādayo aññamaññaṃ visadisā honti, evaṃ cakkhupasādādayopīti gahetabbametaṃ. Kiṃ panesaṃ visesakāraṇaṃ natthīti? No natthi. Kiṃ pana tanti? Kammameva nesaṃ asādhāraṇaṃ kāraṇaṃ janakataṇhājanitānaṃ bhūtānaṃ visesato. Bhūtavisese hi sati pasādova nuppajjati. Samānānaṃ hi bhūtānaṃ pasādo, na visamānānanti porāṇā. Evaṃ kammavisesato visesavantesu cetesu cakkhusotāni asampattavisayaggāhakāni attano nissayaṃ anallīnanissayeva visaye viññāṇahetuttā. Ghānajivhākāyā pana sampattavisayaggāhakā nissayavasena ceva sayañca attano nissayaṃ allīne eva visaye viññāṇahetuttā.

Keci pana ‘‘cakkhusotānipi sampattavisayaggāhakāneva, dūre ṭhitesupi candarūpādīsu sīghayāyinayanaraṃsisaññogena, saddānañca paramparāyāgantvā sotabile ghaṭṭanena viññāṇuppattito. Teneva hi kuṭṭādiantaritesu, vicchiddapabbataleṇādigatesu ca rūpasaddesu viññāṇaṃ na uppajjatī’’ti vadanti. Tesampi hi cakkhuno dūrāsannesu candarukkhādīsu anupalakkhitakālabhedena raṃsisamāyojanasāmatthiyaṃ, saddānampi dūrāsannānaṃ aviditatābhedaṃ āgantvā sotabilaghaṭṭanasāmatthiyaṃ viññāṇuppattihetubhūtaṃ upagantabbaṃ. Tato paraṃ tattheva ṭhitānaññeva viññāṇuppādanasāmatthiyopagamanaṃ. Kuṭṭaleṇādiantaritānañca rūpasaddānaṃ sahakāripaccayavirahato anāpāthagamanaṃ. Itarathā tesampi tādisesu indriyasaññogaṃ na dhāvitabbaṃ. Gamananivāraṇampi uppattinivāraṇameva, tatheva sahakāripaccayavirahato yādiseva tesaṃ indriyasaññogo hoti, tādise viññāṇuppatti hotīti gahetabbaṃ.

Cakkhu tāva dūre ṭhitānaṃ candādīnampi gahaṇato asampattaggāhakaṃ hotu, sotaṃ pana dūre rukkhaṃ chindantānaṃ, vatthaṃ dhovantānañca dūratova paññāyamānakāyavikārādinā saddhiṃ saddaṃ gahetuṃ asamatthatāya kathaṃ saṇikaṃ vavatthāpayamānaṃ taṃ asampattaggāhakaṃ hotīti? Tatthāpi ca kuṭhārivatthādīnaṃ paṭhamanipātasaddānaṃ mandatāya yathā hatthachijjamānasākhāpalāsacalanādisamuṭṭhitamandasaddānaṃ paramparāyāgamanaṃ natthi, tathā anāpāthagamanampi, pacchā pana ghaṭṭanānighaṃsassa balavatāya uppannamahāsaddānaṃ āgamanaṃ viya tattheva ṭhitānaññeva āpāthagamanaṃ hoti, itarathā dūrāsannādivavatthānāni na siyuṃ gandhādīnaṃ viya, tasmā asampattagocarānevetāni, ghānādīni ca sampattagocarānīti veditabbāni.

Ahisuṃsumārapakkhikukkurasiṅgālasadisāni cetāni. Yathā hi ahi nāma bahisittasammaṭṭhaṭṭhāne nābhiramati, taṃ vihāya tiṇapaṇṇagahanavammikādivisamajjhāsayova hoti, evaṃ cakkhupi sammaṭṭhabhittiādiṃ vihāya itthipurisapupphalatācittādivisamajjhāsayaṃ hoti. Yathā ca suṃsumāropi bahi caraṇaṃ vihāya udake bilajjhāsayo hoti, evaṃ sotampi vātapānacchiddādibilajjhāsayaṃ hoti. Yathā hi gijjhādipakkhīpi bhūmirukkhādiṃ vihāya ākāse pakkhandanajjhāsayo hoti, evaṃ ghānampi uddhaggaṃ hutvā gandhapavesakavātākaḍḍhanatthaṃ ākāsajjhāsayaṃ hoti. Yathā kukkuro bahigāmacāraṃ vihāya āmisagavesī gāmajjhāsayo mahānasādininnacitto hoti, evaṃ jivhāpi āpajjhāsayā hoti. Yathā ca siṅgālo bahisusānacāraṃ vihāya maṃsagavesī susānajjhāsayo hoti, evaṃ kāyopi anupādinnaṃ sukhasamphassasayanādiṃ labhitvāpi upādinnajjhāsayo hoti. Aññaṃ hi upādinnakaṃ alabhamānā sattā attano jaṇṇukāni urantaraṃ pavesetvā hatthatale sīsaṃ katvāpi nipajjanti. Ālokavivaravāyujalapathavipaccayāni cetāni viññāṇuppādakāni. Evametesaṃ pañcannaṃ pasādānaṃ lakkhaṇarasapaccupaṭṭhānapadesanissayagocarajjhāsayappaccayabhedena vavatthānaṃ veditabbaṃ.

Cakkhupaṭihananalakkhaṇaṃ rūpaṃ, cakkhuviññāṇassa visayabhāvarasaṃ, tasseva gocarabhāvapaccupaṭṭhānaṃ, catumahābhūtapadaṭṭhānaṃ, yathā cetassa, evaṃ sabbesampi upādārūpānaṃ padaṭṭhānaṃ veditabbaṃ, visesaṃ pana vakkhāma. Tayidaṃ rūpaṃ nīlapītalohitodātakāḷamañjiṭṭhasāmachāyātapaālokandhakārādivasena anekavidhaṃ. Keci pana ‘‘andhakāro nāma ālokābhāvamatto eva, tato eva tattha gatarūpāni na dissantī’’ti vadanti, taṃ na yuttaṃ. Yathā hi nīlameghamaṇiādīnaṃ chāyā ālokavisadisā vaṇṇāyatanabhūtā hoti, evaṃ bhitticchadanabhūmipabbatādicchāyā ca ghanībhūtā ghaṭarūpādicchādanato ālokavisadiso andhakāroti daṭṭhabbo, sotapaṭihananalakkhaṇo saddo, sotaviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno. So gītabherisaddādivasena anekavidho. Ghānapaṭihananalakkhaṇo gandho, ghānaviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno. So mūlagandhasāragandhādivasena anekavidho . Jivhāpaṭihananalakkhaṇo raso, jivhāviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno. So mūlarasatacarasādīnaṃ vasena anekavidho.

Itthibhāvalakkhaṇaṃ itthindriyaṃ, itthīti pakāsanarasaṃ, itthiliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ. Purisabhāvalakkhaṇaṃ purisindriyaṃ, purisoti pakāsanarasaṃ, purisaliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ. Ubhinnampesaṃ itthipurisaliṅgādīnaṃ kāraṇabhāvo na sarasato atthi kenaci paccayena nesaṃ paccayabhāvassa paṭṭhāne anāgatattā, attano pana janakapaccayabhūtaāgamanatova. Itthipurisānaṃ paṭiniyataliṅganimittakuttākappabhāvānuguṇarūpānampi niyamena uppajjanato, liṅganimittādivohārānañca tappadhānato paccayabhāvo, indriyabhāvo ca pariyāyato vutto. Teneva hi itthiubhatobyañjanakassa purisindriyābhāvepi purisaliṅganimittādibyañjanaṃ, purisaubhatobyañjanakassa itthindriyābhāvepi itthiliṅganimittādibyañjanañca purimakammato eva uppajjati. Yadi hi nesaṃ taṃtaṃindriyeneva paṭiniyatabyañjanāni uppajjeyyuṃ, dutiyabyañjanassa abhāvo āpajjati. Na hi tesaṃ bhāvadvayaṃ atthi. Yadi siyā, sabbadāpi byañjanadvayassa bhāvappasaṅgo siyā. Itthiubhatobyañjanakassa hi itthindriyameva vijjati, na itaraṃ. Tassa pana yadā itthiyaṃ rāgacittaṃ uppajjati, tadā purisabyañjanaṃ pātubhavati, itthibyañjanaṃ paṭicchannaṃ hoti. Tathā itarassa itaraṃ. Yasmā panesaṃ ekameva indriyaṃ niyataṃ , tasmā itthiubhatobyañjanako sayampi gabbhaṃ gaṇhāti, parampi gaṇhāpeti. Purisaubhatobyañjanako paraṃ gaṇhāpeti, sayaṃ pana na gaṇhāti. Yathā tesaṃ ubhatobyañjanakānaṃ kammasahāyaṃ rāgacittameva byañjanakāraṇaṃ, na bhāvo, evaṃ pakatitthipurisānampi bhāvadvayajanakakammādipaccayo eva taṃtaṃliṅganimittādikāraṇanti gahetabbaṃ. Ubhayampi cetaṃ paṭhamakappikānaṃ pavatte samuṭṭhāti, tato aparabhāge paṭisandhiyameva, sabbesaṃ pana pavatte eva parivattati. Imesu ca purisaliṅgaṃ uttamaṃ, itthiliṅgaṃ hīnaṃ, tasmā purisaliṅgaṃ balavaakusalena antaradhāyati, itthiliṅgaṃ dubbalakusalena patiṭṭhāti. Itthiliṅgaṃ pana antaradhāyantaṃ dubbalākusalena antaradhāyati, itaraṃ balavakusalena patiṭṭhāti. Evaṃ ubhayampi sugatiyaṃ akusaleneva antaradhāyati, kusaleneva patiṭṭhāti. Kāyappasādo viya ca sakalasarīrabyāpakameva, na ca kāyappasādādīnaṃ ṭhitokāse tiṭṭhati.

Yadi evaṃ na sabbattha kāyabhāvindriyānīti? Nevaṃ paramatthato sabbattha, vinibbhujitvā panesaṃ okāsabhedaṃ paññāpetuṃ na sakkā rūparasādīnaṃ viya. Na hi paramatthato rūpe raso atthi. Yadi siyā, rūpaggahaṇeneva gahaṇaṃ gaccheyya. Evaṃ kāyabhāvindriyāni paramatthato na sabbattha, na ca sabbattha natthi vivecetuṃ asakkuṇeyyatāya heṭṭhā vuttalakkhaṇādivavatthānatopi cesaṃ asammissatā desato na vivekābhāvepi. Na kevalañca imāneva, sabbānipi rūpāni asammissāneva honti. Yathā hi pañcavaṇṇena kappāsena vaṭṭiṃ katvā dīpe jalite kiñcāpi jālā ekābaddhā viya honti, tassa tassa pana aṃsuno pāṭiyekkaṃ jālā aññamaññaṃ asammissāva. Evaṃ kāyabhāvindriyādīni ekasmiṃ ṭhāne samosaṭānipi bhinnaṭṭhānesu heṭṭhupariyādivasena natthi, tānipi asammissāneva honti.

Sahajarūpānaṃ anupālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ, tesaṃyeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbadhammapadaṭṭhānaṃ. Atthikkhaṇe eva cetaṃ sahajarūpāni anupāleti udakaṃ viya uppalādīni, na bhaṅgakkhaṇe sayaṃ bhijjamānattā, yathāsakaṃ paccayuppannepi ca dhamme pāleti dhātī viya kumāraṃ, sayaṃpavattitadhammasambandheneva ca pavattati niyāmako viyāti daṭṭhabbaṃ.

Manodhātumanoviññāṇadhātūnaṃ nissayalakkhaṇaṃ hadayavatthu, tāsaññeva dhātūnaṃ dhāraṇarasaṃ, ubbahanapaccupaṭṭhānaṃ. Idaṃ pana hadayavatthu yadetaṃ antosarīre dvinnaṃ thanānaṃ majjhe bāhirapattāni apanetvā adhomukhaṭṭhapitarattapadumamakulasaṇṭhānaṃ bahi maṭṭhaṃ, anto kosātakīphalassa abbhantarasadisaṃ, paññavantānaṃ thokaṃ vikasitaṃ, mandapaññānaṃ makuḷitaṃ, hadayamaṃsayamakaṃ parikkhipitvā vakkayakanakilomakapihakādayo tiṭṭhanti. Tassa sasambhārahadayamaṃsassa anto punnāgaṭṭhipatiṭṭhānamatte āvāṭake saṇṭhitaṃ addhapasatamattalohitaṃ saṇṭhāti. Tañca rāgacaritassa rattaṃ, dosacaritassa kāḷakaṃ, mohacaritassa maṃsadhovanaudakasadisaṃ, vitakkacaritassa kulatthayūsavaṇṇaṃ, saddhācaritassa kaṇikārapupphavaṇṇaṃ, buddhicaritassa acchaṃ vippasannaṃ anāvilaṃ paṇḍaraṃ parisuddhaṃ niddhotajātimaṇi viya jutimantaṃ hoti, byāpetvā sandhāraṇādikiccehi bhūtehi katūpakāraṃ āyunā anupāliyamānaṃ vaṇṇādiparivutaṃ utucittāhārehi upatthambhiyamānaṃ manodhātumanoviññāṇadhātūnañceva taṃsampayuttānañca vatthubhāvaṃ sādhayamānaṃ tiṭṭhati.

Abhikkamādippavattakacittasamuṭṭhānavāyodhātuyā sahajarūpakāyasanthambhanasandhāraṇacalanassa paccayākāravikāralakkhaṇā kāyaviññatti, adhippāyappakāsanarasā, kāyavipphandanahetubhāvapaccupaṭṭhānā , cittasamuṭṭhānavāyodhātupadaṭṭhānā. Vacībhedappavattakacittasamuṭṭhānapathavīdhātuyā upādinnaghaṭṭanassa paccayākāravikāralakkhaṇā vacīviññatti, adhippāyappakāsanarasā, vacīghosassa hetubhāvapaccupaṭṭhānā, cittasamuṭṭhānapathavīdhātupadaṭṭhānā. Ubhopetā kāyavipphandanavacīghosehi sayaṃ viññeyyattā, adhippāyaviññāpanato ca ‘‘kāyavacīviññattiyo’’ti vuccanti. Cakkhusotapathasmiṃ hi ṭhatvā kenaci hatthavikārasīsukkhipanādikāyavikāre, sadde vā kate tathāpavattarūpasaddāyatanāni cakkhusotaviññeyyāni, na tāni viññattiyo, cittasamuṭṭhitakalāpagatāya pana vāyodhātuyā sahajātarūpakāyasandhāraṇacalanādīnaṃ paccayabhūto vikāro kāyaviññatti, tathā cittasamuṭṭhitapathavīdhātuyā upādinnaghaṭṭanassa paccayabhūto ākāravikāro vacīviññatti. Na ca tā cakkhusotaviññeyyā, tā pana manodvārikajavanehi tālapaṇṇādisaññāya udapānādīni viya yathāgahitakāyavikāravacīghosānusārena tiracchānānampi viññeyyā, tadanusāreneva ‘‘idañcidañca esa kāreti, vadati cā’’ti adhippāyo ca viññeyyo hoti, tasmā sayaṃ viññeyyato, adhippāyaviññāpanato ca ‘‘viññattiyo’’ti vuccanti.

Tattha ca manodvārikajavanavīthiyaṃ sattasu kāmāvacarajavanesu kāyaviññattijanakesu purimehi chahi javanehi samuṭṭhitavāyodhātuyo upatthambhanasandhāraṇakiccameva kātuṃ sakkonti, abhikkamādiṃ pana nipphādetuṃ na sakkonti. Sattamajavanasamuṭṭhitā pana heṭṭhā chahi javanehi samuṭṭhitavāyodhātuyopatthambhaṃ labhitvā sattahi yugehi ākaḍḍhitabbabhāraṃ sakaṭaṃ sattamayugayuttagoṇo viya itarachayugayuttagoṇopatthambhaṃ labhitvā rūpakāyassa abhikkamapaṭikkamādiṃ kāretuṃ sakkoti, evaṃ vacīviññattijanakepi sattamajavanehi samuṭṭhitāya pathavīdhātuyāpi upādinnaghaṭṭanassa paccayabhāvo veditabbo. Idha pana purimajavanasamuṭṭhitāya upatthambhakattaṃ, sattamajavanasamuṭṭhitāya calanapaccayattañca natthi tesaṃ vāyodhātukiccattā, purimasahagatā pana pacchimā pathavīdhātu upādinnaghaṭṭanasamatthā hoti, sesaṃ tādisameva. Cittasamuṭṭhitakāye pana vāyodhātuyā calante tadupatthambhitatesamuṭṭhānikānampi calanato sakalakāyassa abhikkamādayo honti udake gacchante tattha patitatiṇapaṇṇāni viyāti daṭṭhabbaṃ.

Rūpaparicchedalakkhaṇā ākāsadhātu, rūpapariyantappakāsanarasā, rūpamariyādapaccupaṭṭhānā, asamphuṭṭhabhāvapaccupaṭṭhānā, chiddavivarabhāvapaccupaṭṭhānā vā, paricchinnarūpapadaṭṭhānā, yāya paricchinnesu rūpesu ‘‘idamito uddhaṃ, adho, tiriya’’nti ca hoti.

Adandhatālakkhaṇā rūpassalahutā, rūpānaṃ garubhāvavinodanarasā, lahuparivattitāpaccupaṭṭhānā, lahurūpapadaṭṭhānā. Athaddhatālakkhaṇā rūpassamudutā, rūpānaṃ thaddhabhāvavinodanarasā, sabbakiriyāsu avirodhitāpaccupaṭṭhānā, mudurūpapadaṭṭhānā. Sarīrakiriyānukūlakammaññabhāvalakkhaṇā rūpassakammaññatā, akammaññatāvinodanarasā, adubbalabhāvapaccupaṭṭhānā, kammaññatārūpapadaṭṭhānā. Etā pana tissopi aññamaññaṃ na vijahanti, garuthaddhaakammaññarūpapaṭipakkhabhāvena ca samuṭṭhitānaṃ utucittāhārajānaṃ lahumudukammaññabhūtānaṃ rūpānaṃ vikāratāya ca pariyāyato garuthaddhākammaññabhāvavinodanakiccā vuttā, na pana sabhāvato sayaṃ avijjamānattā.

Ācayalakkhaṇo rūpassaupacayo, pubbantato rūpānaṃ ummujjāpanaraso, niyyātanapaccupaṭṭhāno, paripuṇṇabhāvapaccupaṭṭhāno vā, upacitarūpapadaṭṭhāno. Pavattilakkhaṇā rūpassasantati, anuppabandhanarasā, anupacchedapaccupaṭṭhānā, anuppabandhakarūpapadaṭṭhānā . Ubhayampetaṃ jātirūpassevādhivacanaṃ. Sampiṇḍitānaṃ hi catusamuṭṭhānikarūpānaṃ paṭhamuppatti upacayo nāma, uparūparuppatti santati nāma. Teneva tāsaṃ padabhājanīye ‘‘yo rūpassa upacayo, sā rūpassa santatī’’ti (dha. sa. 642) vuttaṃ, ākāranānattato pana visuṃ uddiṭṭhā.

Rūpaparipākalakkhaṇā rūpassajaratā, upanayanarasā, sabhāvānapagamepi navabhāvāpagamapaccupaṭṭhānā vīhipurāṇabhāvo viya, paripaccamānarūpapadaṭṭhānā. Khaṇe khaṇe bhijjamānāpi cesā upādinnesu khaṇḍadantādito, anupādinnesu rukkhalatādīsu vaṇṇavikārādito ca antarantarā ca suviññeyyavikārattā ‘‘pākaṭajarā, savīcijarā’’ti ca vuccati, maṇikanakacandasūriyādīsu duviññeyyattā, nirantarattā ca ‘‘apākaṭajarā, avīcijarā’’ti vuccati. Īdisesu hi kappavināsādikāle vikārato jarā paññāyeyya. Sabbadāpi pana apaññāyamānavikārattā arūpadhammesu jarā paṭicchannajarā nāma. Na ca tattha vaṇṇavikārādayo jarā tesaṃ cakkhuviññeyyato. Na hi jarā cakkhuviññeyyā, manoviññeyyā pana hoti. Yathā oghena paribhinnabhūmiādidassanena adiṭṭhopi ogho suviññeyyo hoti, evaṃ vikāradassanena jarāti gahetabbaṃ.

Paribhedalakkhaṇā rūpassaaniccatā, saṃsīdanarasā, khayavayapaccupaṭṭhānā, paribhijjamānarūpapadaṭṭhānā. Na kevalañcetāni upacayādicatūhi gahitāni jātijarāmaraṇāni rūpadhammānameva , arūpadhammānampi hontiyeva. Etāni ca imesaṃ sattānaṃ araññappavesakapaviṭṭhaparipātakapatitaghātakacorehi yathākkamaṃ sadisānīti daṭṭhabbāni.

Ojālakkhaṇo kabaḷīkāro āhāro, rūpāharaṇaraso, upatthambhanapaccupaṭṭhāno, kabaḷaṃ katvā āharitabbavatthupadaṭṭhāno. Ayaṃ lakkhaṇādito vinicchayo.

Saṅgahato pana sabbampetaṃ rūpaṃ khandhato ekavidhaṃ rūpakkhandhova hoti, tathā ahetukaṃ sappaccayaṃ saṅkhataṃ lokiyaṃ sāsavaṃ saññojanīyaṃ oghanīyaṃ yoganīyaṃ nīvaraṇīyaṃ parāmaṭṭhaṃ saṃkilesikaṃ anārammaṇaṃ appahātabbantiādinā ca ekavidhaṃ, taṃ puna bhūtopādāyavasena duvidhaṃ, tathā nipphannānipphannādivasena ca. Tattha pathavīādīni cattāri mahābhūtāni bhūtarūpaṃ nāma, sesaṃ upādārūpaṃ nāma. Pathavīādayo sattarasa, kabaḷīkāro āhāro ceti aṭṭhārasavidhampi paramatthato vijjamānattā nipphannarūpaṃ nāma, itaraṃ anipphannarūpaṃ nāma. Cakkhādayo pañca pasādā, bhāvadvayaṃ, jīvitindriyanti aṭṭhavidhampi indriyarūpaṃ nāma, itaraṃ anindriyaṃ. Tāni indriyāni ceva hadayañcāti navavidhampi upādinnaṃ, itaraṃ anupādinnaṃ, pañca pasādā, cattāro rūpasaddagandharasā, āpodhātuvivajjitabhūtattayañcāti dvādasavidhampi oḷārikarūpaṃ, santikerūpaṃ, sappaṭigharūpañca, sesaṃ sukhumarūpaṃ, dūrerūpaṃ, appaṭigharūpañca. Pasādā, hadayañca vatthurūpaṃ, itaraṃ avatthurūpaṃ. Pasādā, viññattidvayañca dvārarūpaṃ, itaraṃ advāraṃ. Pasādā ajjhattikarūpaṃ, gocaraggāhikarūpañca, itaraṃ bāhiraṃ, agocaraggāhikarūpañca. Cattāri bhūtarūpāni, rūpagandharasaojā cāti idaṃ suddhaṭṭhakaṃ avinibbhogarūpaṃ nāma, itaraṃ vinibbhogarūpaṃ.

Cakkhu nacakkhūti evamādivasena ca duvidhaṃ hoti. Puna taṃ sanidassanattikavasena tividhaṃ hoti. Tattha rūpāyatanaṃ sanidassanasappaṭighaṃ, sesamoḷārikarūpaṃ anidassanasappaṭighaṃ, sabbampi sukhumarūpaṃ anidassanaappaṭighaṃ. Tathā kammajādittikavasena. Tattha navavidhaṃ upādinnarūpaṃ, suddhaṭṭhakaṃ, ākāso ca kammajaṃ nāma, viññattidvayaṃ, lahutādittayañca saddo ca akammajaṃ nāma, upacayādicatubbidhaṃ lakkhaṇarūpaṃ ajaṃ nāma. Suddhaṭṭhakaṃ, ākāso, viññattidvayaṃ, lahutādittayaṃ, saddo ca cittajaṃ nāma, tadavasesaṃ lakkhaṇarūpavirahitaṃ acittajaṃ nāma, lakkhaṇarūpaṃ ajaṃ nāma. Suddhaṭṭhakaṃ, ākāso, lahutādittayañca āhārajaṃ nāma, sesaṃ lakkhaṇavajjitaṃ anāhārajaṃ nāma, lakkhaṇaṃ ajaṃ nāma. Suddhaṭṭhakaṃ, ākāso, lahutādittayaṃ, saddo ca utujaṃ nāma, sesaṃ lakkhaṇavirahitaṃ anutujaṃ nāma, lakkhaṇaṃ ajaṃ nāma. Lakkhaṇāni hi jāyamānajīyamānaparibhijjamānadhammānaṃ sabhāvatāya kutoci jātivohāraṃ na labhanti bhesampi jātiādippasaṅgato. Na hi ‘‘jāti jāyati, jarā jīrati, maraṇaṃ mīyatī’’ti voharituṃ yuttaṃ anavaṭṭhānato. Tadavasesānaṃ pana ākāsaviññattādianipphannānaṃ yadipi paramatthato avijjamānatāya na kutoci uppatti atthi, tathāpi tathā tathā pavattarūpaṃ upādāya nesaṃ vijjamānavohārasseva hetusamuppannavohārassāpi virodhābhāvato sahetukatā vuttā. Yaṃ pana pāḷiyaṃ ‘‘rūpāyatanaṃ…pe… rūpassa upacayo rūpassa santati kabaḷīkāro āhāro. Ime dhammā cittasamuṭṭhānā’’tiādīsu (dha. sa. 1202) jātiyāpi kutoci jātattaṃ vuttaṃ, taṃ rūpajanakapaccayānaṃ kiccānubhāvalakkhaṇe diṭṭhattā rūpuppattikkhaṇe vijjamānataṃ sandhāya vuttaṃ, jarāmaraṇānaṃ pana rūpuppattikkhaṇe abhāvato na vuttaṃ. ‘‘Jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppanna’’nti (saṃ. ni. 2.20) idaṃ pana jarāmaraṇasīsena tathāpavattaviññāṇanāmarūpādīnameva gahitattā vuttanti veditabbaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ upādā, yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi upādā, atthi no upādāti evamādinā nayenāpi tividhaṃ hoti.

Puna taṃ sabbaṃ diṭṭhasutamutaviññātavasena catubbidhaṃ hoti. Tattha rūpāyatanaṃ diṭṭhaṃ nāma, saddo sutaṃ nāma, gandharasaphoṭṭhabbāni patvāva gahetabbato mutaṃ nāma, sesaṃ manasā viññātabbato viññātaṃ nāma. Tathā rūparūpacatukkādivasena catubbidhaṃ, tattha aṭṭhārasavidhaṃ nipphannaṃ rūparūpaṃ nāma, ākāso paricchedarūpaṃ nāma, viññattidvayaṃ, lahutādittayañca vikārarūpaṃ nāma, upacayādicatubbidhaṃ lakkhaṇarūpaṃ nāma. Tathā hadayavatthu vatthu, na dvāraṃ nāma, viññattidvayaṃ dvāraṃ, na vatthu nāma, cakkhādayo pañca pasādā vatthu ceva dvārañca nāma, sesaṃ neva vatthu na dvāraṃ nāmāti evamādinā nayena catubbidhaṃ.

Taṃ puna ekajādivasena pañcavidhaṃ. Navavidhaṃ hi upādinnarūpaṃ kammeneva, viññattidvayañca citteneva uppajjanato ekajaṃ nāma, saddo utucittehi uppajjanato dvijaṃ nāma, lahutādittayaṃ utucittāhārehi uppajjanato tijaṃ nāma, suddhaṭṭhakaṃ, ākāso ca catūhipi uppajjanato catujjaṃ nāma, lakkhaṇāni ajaṃ nāma. Evamādinā pañcavidhaṃ hoti.

Taṃ puna cakkhusotaghānajivhākāyamanaindriyaviññeyyavasena chabbidhaṃ. Sattaviññāṇadhātuviññeyyavasena sattavidhaṃ. Tadeva manoviññāṇadhātuviññeyyaṃ bhūtopādāyavasena dvidhā katvā aṭṭhavidhaṃ hoti. Tattha hi āpodhātu manoviññāṇeneva viññeyyaṃ bhūtarūpaṃ nāma, itaraṃ pasādasahitasukhumarūpaṃ manoviññāṇaviññeyyopādāyarūpaṃ nāma. Tadeva puna manoviññāṇaviññeyyopādāyarūpaṃ indriyānindriyavasena dvidhā katvā navavidhaṃ hoti. Taṃ puna pasādavisayaāpodhātubhāvahadayajīvitaparicchedavikāralakkhaṇaāhāravasena dasavidhaṃ hoti.

Tadeva puna cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatananti evaṃ āyatanato ekādasavidhaṃ hoti, tathā dhātuvasena. Tattha āpodhātuvivajjitabhūtattayaṃ phoṭṭhabbāyatanaṃ phoṭṭhabbadhātu ‘‘kāyaviññeyyaṃ, kāyaviññāṇaviññeyya’’nti ca vuccati, sukhumarūpaṃ dhammāyatanaṃ dhammadhātūti, tadeva pasādasahitaṃ ‘‘manoviññeyyaṃ, manoviññāṇaviññeyya’’nti ca vuttaṃ. Sesaṃ suviññeyyameva.

Kasmā panettha āpodhātuvivajjitānaññeva bhūtānaṃ phoṭṭhabbatā vuttā, nanu āpodhātupi sītavasena phusitvā veditabbāti? Na sītassāpi tejodhātuttā. Uṇhameva hi sītanti byapadissati. Kaṭhinākaṭhinataṃ upādāya rukkhādiviraḷacchāyā viya, taṃ vā upādāya sandacchāyādi, aññathā kassetaṃ sītattaṃ sabhāvaṃ siyā. ‘‘Āpodhātuyā’’ iti ce. Yadi evaṃ uṇhodakādīsu āpattaṃ na siyā āpotejānañca sahapavattānaṃ viruddhalakkhaṇattā, na ca sā tejosannidhāne sītattaṃ vihāya tiṭṭhati. Na hi sabhāvā kenaci sahabhāvena taṃsabhāvaṃ jahanti abhāvāpattito, nāpissā sītabhāvaṃ muñcitvā aparasabhāvo atthi, yena sahabhāvo yujjeyya. Yadi siyā ‘‘āpo sītatta’’nti, bhāvadvayaṃ siyā aññoññavilakkhaṇasabhāvattā bhāvassa, athāpi na sītattaṃ, āpodhātuyā sarūpaṃ sītaguṇo, so ca uṇhasannidhāne vigacchati, guṇīrūpameva tiṭṭhatīti ce? Tadā tahiṃ sayaṃ aphoṭṭhabbāva āpodhātu, na niyataphassavatīti ca siyā, yo ca sītaphasso guṇoti suvutto, so amhehi tejodhātuvisesoti.

Ayameva visesoti ce, nanu sītattaṃ, uṇhattañca aññoññaviruddhaṃ, kathaṃ tejodhātuyā sabhāvaṃ siyāti? Nāyaṃ doso ekakalāpe tesaṃ sambhavābhāvato, bhinnakalāpesu pana pavattiyaṃ ālokandhakāranīlapītādīnaṃ vaṇṇāyatanatā viya tejodhātuttaṃ na virujjhatīti. Yadi āpodhātuyā na sītattaṃ sarūpaṃ, kiṃ panassā sarūpanti? Dravatā. Yadi evaṃ dravatāpi phusitvā ñātabbato phoṭṭhabbaṃ siyāti? Na sītādiṃ phusitvā manasāva vaṇṇaṃ disvā ñātabbato. Andhakāre sayantā hi atisītalatāya pattādiṃ phusitvā ‘‘udakaṃ etthā’’ti āsaṅkitā honti, udakaṃ vā phusitvā sappādisaññino, tasmā aphoṭṭhabbameva āpodhātu, itarabhūtattayameva phoṭṭhabbanti gahetabbaṃ.

Kiṃ panetaṃ bhūtattayaṃ ekato ārammaṇaṃ katvā kāyaviññāṇaṃ uppajjituṃ sakkoti, na sakkotīti? Na sakkoti. Kasmā? Ābhujitavasena vā ussadavasena vā tesu ekamevārammaṇaṃ katvā uppajjanato. Ābhujitavasena hi odanathāliyaṃ sitthaṃ gahetvā thaddhamudubhāvaṃ vīmaṃsantassa, uṇhodakabhājane vā hatthaṃ otāretvā uṇhabhāvaṃ vīmaṃsantassa, uṇhasamaye vā vātapānaṃ vivaritvā vātena sarīraṃ paharāpentassa ca tattha tattha kiñcāpi itaraṃ bhūtattayampi atthi, yathābhujitaṃ pana taṃtaṃpathavītejovāyodhātumeva yathākkamaṃ ārabbha kāyaviññāṇaṃ uppajjati. Evaṃ ābhujitavasena ārammaṇaṃ karoti nāma. Ussadavasena pana bhuñjanasamaye sakkharaṃ ḍaṃsantassa, magge vā aggiṃ akkamantassa, balavavātena vā kaṇṇasakkhaliyampi paharantassa ca tattha tattha kiñcāpi itarabhūtattayampi atthi, yathāussadaṃ pana taṃtaṃpathavītejovāyodhātumevārabbha yathākkamaṃ kāyaviññāṇaṃ uppajjati. Aggimhi vā nimuggasakalasarīrassa yadipi ekappahārena agginā kāyo ghaṭṭīyati, yasmiṃ yasmiṃ pana ṭhāne kāyappasādo ussanno hoti, yattha yattha vā pana visayaghaṭṭanānighaṃso balavā hoti, tattha tattheva paṭhamaṃ kāyaviññāṇaṃ uppajjati, pacchā itaraṭṭhānesu. Khaṇaparittatāya pana sahasā parivattitvā uppajjanavasena ekappahārena sakalasarīraṃ ḍayhamānaṃ viya khāyati. Na hi ekasmiṃ khaṇe bahūni viññāṇāni uppajjanti, byāpetvā vā ekaṃ. Ekekasmiṃ pana avinibbhoge kāyadasake ekameva kāyaviññāṇaṃ ussadavasena uppajjati, evaṃ itaravatthūsupi viññāṇānaṃ avinibbhoge padese ekekānameva uppatti veditabbā. Evaṃ ussadavasena ārammaṇaṃ karoti nāma.

Kena pana cittassa ārammaṇasaṅkanti hotīti? Ajjhāsayato, visayādhimattato vā. Nānāṭhānesu hi cittapaṭimādīni passitukāmassa paṭhamaṃ ekaṭṭhāne disvā tato itaraṭṭhānesu ca rūpāni passituṃ sarasenāvajjanaṃ uppajjati. Evaṃ ajjhāsayato saṅkanti hoti. Rūpārammaṇaṃ pana mahantampi passantassa sabbatūriyanigghose uṭṭhite taṃ vā suṇantassa manuññāmanuññe adhimattagandharasaphoṭṭhabbe indriyesu ghaṭṭite itaritare cittaṃ saṅkamati, evaṃ visayādhimattato saṅkanti hotīti ayamettha saṅgahato vinicchayo. Suññato, pana atītādivasena paccekaṃ anantappabhedato ca vinicchayo cittavibhattiyaṃ vuttanayānusārena yathānurūpaṃ veditabbo.

Samuṭṭhānato, panettha bhavayonīsu pavattikkamato ca pakiṇṇakakathā veditabbā – catusamuṭṭhānikāni hi rūpāni uppajjamānāni dvīsu bhavesu catūsu yonīsu dasakādikalāpavaseneva paṭisandhippavattīsu yathāsambhavaṃ samuppajjanti. Tattha kammajesu tāva vīsatiyā kāmāvacarakusalākusalehi kāmalokeyeva saṃsedajānaṃ, opapātikānañca cha vatthūni, bhāvadvaye aññataraṃ, jīvitañcāti aṭṭha rūpāni yathāsambhavaṃ paṭisandhito paṭṭhāya pātubhavanti. Tāni ca suddhaṭṭhakaṃ, jīvitañca jīvitanavakaṃ, tadeva navakaṃ cakkhunā saha cakkhudasakaṃ, sotena sotadasakaṃ, ghānena ghānadasakaṃ, jivhāya jivhādasakaṃ, kāyena kāyadasakaṃ, hadayavatthunā vatthudasakaṃ, bhāvaññatarena bhāvadasakañcāti nava kalāpā hutvā uppajjanti. Napuṃsakānaṃ panettha bhāvadasakaṃ natthi, tathā jaccandhādīnaṃ cakkhusotaghānadasakāni. Evaṃ aṇḍajajalābujānampi, tesaṃ pana paṭisandhicittena saha kāyavatthubhāvadasakāneva uppajjanti, tato pavattikāle jīvitanavakacakkhudasakādīni yathānurūpaṃ uppajjanti. Rūpabhave pana ghānadasakādittayaṃ, bhāvadasakadvayaṃ, udaragginavakañca natthi, sesāni pañcahi rūpāvacarakusalakammehi paṭisandhito pabhuti uppajjanti. Aññaññīnaṃ pana pañcamajjhānakusalena jīvitanavakameva. Evaṃ kāmarūpāvacarakammasamuṭṭhitā nava rūpakalāpā dvīsu bhavesu catūsu yonīsu yathāsambhavaṃ paṭisandhito paṭṭhāya yāva cuticittoparisattarasamacittassa ṭhiti, tāva cittassa uppādaṭhitibhaṅgasaṅkhātesu tīsu khaṇesu nirantaraṃ ajjhattasantāne eva uppajjanti, tato pabhuti anuppajjitvā cuticittena saha nirujjhanti.

Cittajāni pana pañcavokārabhave dvipañcaviññāṇaāruppavipākavajjitapañcasattaticittehi attano attano uppattikkhaṇe eva samuṭṭhāpitāni paṭhamabhavaṅgamupādāya cuticittapariyosānaṃ ajjhattasantāne eva suddhaṭṭhakaṃ, tadeva kāyaviññattiyā saha kāyaviññattinavakaṃ, vacīviññattisaddehi vacīviññattidasakaṃ, lahutādittayena lahutādekādasakaṃ, kāyaviññattilahutādīhi dvādasakaṃ, vacīviññattisaddalahutādīhi terasakañcāti cha kalāpā hutvā yathāyogaṃ pavattanti. Rūpajanakacittesu cettha somanassasahagatakāmāvacarajavanāni iriyāpathaviññattihasanasahitaṃ sabbaṃ cittajarūpaṃ samuṭṭhāpenti, sesakāmāvacarajavanābhiññāvoṭṭhabbanāni hasanavajjaṃ, appanājavanāni ca iriyāpathādivirahitameva, yathāpavattaṃ pana iriyāpathaṃ avinassamānaṃ upatthambhenti. Sesāni pana rūpāvacaravipākamanodhātutadārammaṇāni ekūnavīsati tampi na karonti, suddhaṭṭhakaṃ, saddanavakaṃ, lahutādekādasakaṃ, saddalahutādidvādasakañcāti cattāro kalāpe uppādenti, tatthāpi sabbesampi paṭisandhicittāni, arahantānaṃ cuticittāni, arūpabhavūpapannāni ca na kiñci rūpaṃ samuṭṭhāpenti, āruppavipākadvipañcaviññāṇāni sabbathā na uppādentīti.

Āhārajāni pana kāmabhave eva ajjhohaṭāhāre ṭhitena ṭhitippattena ojāsaṅkhātena āhārena samuṭṭhitāni ajjhattasantāne eva suddhaṭṭhakaṃ, lahutādekādasakañcāti dve kalāpā hutvā yāvatāyukaṃ pavattanti, na rūpabhūmiyaṃ. Utujāni ajjhattikabāhirena tejodhātusaṅkhātena ṭhitippattena utunā ajjhattasantāne samuṭṭhitāni suddhaṭṭhakaṃ, saddanavakaṃ, lahutādekādasakaṃ, saddalahutādekādasakaṃ, saddalahutādidvādasakañcāti cattāro kalāpā hutvā yāvatāyukaṃ, bahiddhā pana pathavīpabbatadevabrahmavimānādīsu suddhaṭṭhakaṃ, samuddaghosādisaddanavakañcāti dve kalāpāva hutvā pavattanti. Ākāsalakkhaṇāni cettha sabbakalāpesu vijjamānānipi kalāpasaṅgahe vohārābhāvā na gaṇīyanti. Paṭisandhikkhaṇe cettha utucittāhārajāni na honti, na sabbatthāpi uppattikkhaṇe jarāmaraṇānīti evaṃ catusamuṭṭhānikarūpassa bhavayonīsu, paṭisandhippavattīsu ca pavattikkamo veditabbo.

Apica dvācattālīsāya koṭṭhāsānaṃ vasenāpi cettha tassa ajjhattaṃ, mahābhūtādivasena bahiddhā ca pavatti evaṃ veditabbā – ajjhattikā hi kesā lomā…pe… karīsaṃ matthaluṅganti ime vīsati pathavādhikakoṭṭhāsā, pittaṃ…pe… muttanti ime dvādasa āpādhikakoṭṭhāsā, yena ca santappati, yena ca jīrati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammāpariṇāmaṃ gacchatīti ime cattāro tejādhikakoṭṭhāsā, uddhaṃgamo adhogamo kucchisayo koṭṭhāsayo aṅgamaṅgānusārī assāsapassāso cāti ime cha vāyuadhikakoṭṭhāsāti dvecattālīsa koṭṭhāsā honti. Tesu udariyaṃ karīsaṃ pubbo muttanti ime cattāro koṭṭhāsā utujā. Evametesu ekekaṃ utujaṭṭhakameva hoti, sedo assu kheḷo siṅghāṇikāti ime cattāro utucittajā, tesu ekekasmiṃ dve dve aṭṭhakā honti. Asitādiparipācako tejo kammajova, tattha jīvitanavakameva. Assāsapassāso pana cittajova, tattha cittajasaddanavakameva. Ime dasa koṭṭhāse ṭhapetvā sesā dvattiṃsa catujā.

Tattha aṭṭhasu tejovāyokoṭṭhāsesu ekekasmiṃ jīvitanavakañceva tīṇi ca utucittāhārajaṭṭhakāni honti, vāyokoṭṭhāsesu cettha utucittajasaddanavakampi hoti, sesesu catuvīsatiyā koṭṭhāsesu kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānaṃ ṭhapetvā sabbattha dve kāyabhāvadasakāni, tīṇi ca aṭṭhakāni, maṃsamuttesu pana kesādīsu utujaṭṭhakameva hoti. Tāni ca yathāvuttadasakanavakaṭṭhakāni sakalasarīrabyāpīsu tacamaṃsaruhirādīsu, abyāpīsu ca kesādīsu koṭṭhāsesu avinibbhoge ekasmiṃ aṇupadese hontīti paccekaṃ anantāparimāṇā, anantadhātupaccayattā tesaṃ sarīrasmiṃ hi paramāṇubhedasañcuṇṇāni anantāni cattāri mahābhūtāni ceva saupādārūpāni ca aññoññapaccayabhūtāni ajjhattaṃ dvācattālīsakoṭṭhāsasarīrārohapariṇāhasaṇṭhānādinā, bahiddhā ca pathavīpabbatādinā ca ākārena yathāpaccayaṃ samuppannāni. Māyākārādayo viya na bālajanappabodhakāni honti.

Pathavīdhātu cettha sukhumasañcuṇṇā rajabhūtā eva āpodhātuyā saṅgahitā, tejodhātuyā anupālitā, vāyodhātuyā vitthambhitā, vaṇṇādīhi parivāritā na vikiriyamānā ajjhattaṃ itthipurisamigapakkhidevabrahmādisarīrabhāvaṃ, bahiddhā ca pathavīpabbatarukkhadevabrahmalokacandasūriyanakkhattamaṇikanakādibhāvañca upagacchati, yūsagatā bandhanabhūtā panettha āpodhātu pathavīpatiṭṭhitā. Avasesānupālanavitthambhanaparipācanaparivāritā na paggharati, apaggharamānā pīṇitabhāvaṃ dasseti, usumattagatā tejodhātu sesadhātupatiṭṭhānasaṅgahavitthambhanaparivāritā imaṃ kāyaṃ paripāceti, vaṇṇasampattiñcassa apūtibhāvañca sādheti, vāyodhātu vitthambhanasamudīraṇasabhāvā sesadhātupatiṭṭhānasaṅgahānupālanaparivāritā vitthambheti cāleti, sarīravimānādīnaṃ gamanādipadavītiharaṇādīnaṃ ṭhitiñca sampādeti. Catassopi cetā sambhūya pathavīadhikatāya kesādibhāvaṃ, pathavīpabbatādibhāvañca, āpādhikatāya pittādibhāvaṃ, samuddajalādibhāvañca, vāyuadhikatāya uddhaṅgamavātādibhāvaṃ, pathavīsandhārakavātādibhāvañca, tejādhikatāya paripācakaggiādibhāvaṃ, narakaggiādibhāvañca sādhenti, yāsaṃ pakopena rogajarāmaraṇañceva kappavināsādayo ca honti. Evametāsaṃ cuṇṇavicuṇṇānaṃ dhātūnaṃ sañcayattā paccekaṃ anantāparimāṇā kalāpā eva ajjhattikakoṭṭhāsā honti, tathā bāhirāni rūpāni. Tāni ca tena tena paccayena tathātathākārena samuditāva uppajjanti ceva uppajjissanti ca.

Yadi paṭhamaṃ dhātuyo aṇurūpena ṭhatvā pacchā saṃyujjanti, tathā ṭhāne viniyogābhāvato aparenāpi pariyāyena cettha kammajaṃ kammapaccayaṃ kammapaccayautusamuṭṭhānaṃ, āhārajaṃ āhārapaccayaṃ āhārapaccayautusamuṭṭhānaṃ, utujaṃ utupaccayaṃ utupaccayautusamuṭṭhānaṃ, cittajaṃ cittapaccayaṃ cittapaccayautusamuṭṭhānanti evaṃ samuṭṭhānabhedo veditabbo. Tattha upādinnarūpaṃ kammajaṃ nāma, maṃsamuttakesalomadantasiṅghāṇikādi kammapaccayaṃ nāma, sampattikaramahāmeghapathavīpabbatādi, cakkaratanadevavimānādi ca kammapaccayautusamuṭṭhānaṃ nāma. Āhārato samuṭṭhitaṃ suddhaṭṭhakaṃ āhārajaṃ nāma, kabaḷīkāro āhāro āhārajassa janako hutvā kammajassa anupālako hotīti tadanupālitaṃ kammajarūpaṃ āhārapaccayaṃ nāma, visabhāgāhāraṃ sevitvā ātape gacchantassa kāḷakuṭṭhādīni uppajjanti, idaṃ āhārapaccayautusamuṭṭhānaṃ nāma. Kammajaututo samuṭṭhitaṃ suddhaṭṭhakaṃ utujaṃ nāma, tasmiṃ utu aññaṃ aṭṭhakaṃ samuṭṭhāpeti, idaṃ utupaccayaṃ nāma, tasmimpi utu aññaṃ aṭṭhakaṃ samuṭṭhāpeti, idaṃ utupaccayautusamuṭṭhānaṃ nāma. Evaṃ upādinnake tisso eva santatiyo ghaṭṭetuṃ sakkonti, anupādinnake pana valāhako utujaṃ nāma, vuṭṭhidhārā utupaccayaṃ nāma, deve pana vuṭṭhe pathavī gandhaṃ muñcati, bījāni viruhantīti evaṃ yaṃ anantaṃ santativasena pavattaṃ, etaṃ utupaccayautusamuṭṭhānaṃ nāma. Cittato samuṭṭhitaṃ suddhaṭṭhakādi cittajaṃ nāma, cittena pacchājātapaccayabhāvena upatthambhito kāyo cittapaccayaṃ nāma, abhiññācittena bahiddhā samuṭṭhāpitahatthiassādikaṃ cittapaccayautusamuṭṭhānaṃ nāma. Pakiṇṇakakathā.

Rūpābyākataṃ niṭṭhitaṃ.

Nibbānābyākatavaṇṇanā

Nibbānābyākataṃ pana bhūmito lokuttarameva, dhammatopi ca ekameva, bhedo natthi, lakkhaṇādito pana santilakkhaṇaṃ nibbānaṃ, nivattilakkhaṇaṃ, asaṅkhatalakkhaṇaṃ vā, accutirasaṃ , animittapaccupaṭṭhānaṃ, asaṅkhatatāya panassa kārakahetuvirahato padaṭṭhānaṃ natthi, pāpakahetuvasena panetaṃ ‘‘dukkhanirodhagāminipaṭipadā’’tiādivacanato (vibha. 206) ‘‘ariyamaggapadaṭṭhāna’’nti vattuṃ vaṭṭati. Saṅgahato pana bhedābhāvā khandhesu saṅgahaṃ na gacchati, āyatanādīsu dhammāyatanadhammadhātūsu saṅgahaṃ gacchati. Suññato pana attasuññaṃ, salakkhaṇadhāraṇato anattakaṃ dhammamattaṃ, asaṅkhatatāya vā accantattā ca aniccatāsuññaṃ, dukkhatāsuññaṃ, rāgādisuññaṃ, nimittasuññanti pavattaṃ suññanti gahetabbaṃ.

Bhedato pana santilakkhaṇādisabhāvato ekavidhampi kāraṇapariyāyato saupādisesanibbānadhātu, anupādisesanibbānadhātu ceti duvidhaṃ hoti. Sarasavasena pana parikappitākārabhedato suññataṃ animittaṃ appaṇihitanti tividhaṃ hoti. Saṅkhatadhammabhedamupādāya paṭikkhipitabbākārato na cittaṃ, na cetasikaṃ, na rūpaṃ, na atītaṃ, na anāgataṃ, na paccuppannaṃ, na maggo, na phalantiādinā anantappakāraṃ hoti.

Nibbānābyākataṃ niṭṭhitaṃ.

Evaṃ imasmiṃ kusalattike avutto sabhāvadhammo nāma natthi. Asabhāvadhammesu panettha kiñcāpi rūpadhammānaṃ paricchedākāsalakkhaṇāni eva vuttāni, kasiṇādipaṭibhāganimittāni pana kasiṇugghāṭimākāso, viññāṇābhāvo, nirodhasamāpatti, tisso nāmapuggalaupādāpaññattiyo, arūpadhammānaṃ aniccatādilakkhaṇādayo ca na vuttā, tathāpi tesampi sabhāvadhammabyatirekābhāvato gahaṇaṃ hoti, tasmā ayaṃ tiko nippadesattikoti veditabbo . Yathā cettha, evaṃ ito paresupi tikadukesu paññattiggahaṇābhāvepi niravasesaparamatthaggahaṇeneva nippadesatā, vipariyāyato sappadesatā ca veditabbā. Yattha pana sammutiggahaṇaṃ atthi, tattha vakkhāma.

Rūpanibbānakaṇḍo niṭṭhito.

Iti mohavicchedaniyā

Abhidhammamātikatthasaṃvaṇṇanāya

Kusalattikasaṃvaṇṇanā niṭṭhitā.

Vedanāttikādivaṇṇanā

Idāni kusalattikānantaraṃ vedanāttikādīnaṃ atthavaṇṇanā anuppattā, yasmā pana yvāyaṃ kusalattikassa –

‘‘Atthato bhūmibhedā ca, paccekaṃ sampayogato;

Uddesato ca dhammānaṃ, lakkhaṇādivibhāgato’’ti. –

Ādinā mātikaṃ nikkhipitvā ‘‘kusalā tāva dhammā bhūmito catubbidhā honti kāmāvacarā…pe… lokuttarā’’tievamādinā vinicchayanayo vutto, so eva sesattikadukānampi yathāyogaṃ hoti. Yathā hi ettha, evaṃ ‘‘sukhāya vedanāya sampayuttā tāva dhammā bhūmito tividhā honti kāmāvacarā rūpāvacarā lokuttarā’’tiādinā anukkamena sabbattikadukānampi paṇḍitehi sakkā vinicchayanayaṃ sallakkhetuṃ, tasmā taṃ vitthāranayaṃ vajjetvā nikkhepakaṇḍe, atthuddhārakaṇḍe ca vuttānusārato nātisaṅkhepavitthāranayena vedanāttikādīnaṃ tikadukānaṃ –

Padatthā taṃsarūpā ca, navattabbavibhāgato;

Vinicchayo vijānīyo, tattha tattha yathārahaṃ.

Tattha vedanāttike padatthato tāva ‘‘sukhāya vedanāyā’’tiādīsu sukha-saddo sukhavedanāsukhamūlasukhārammaṇasukhahetusukhapaccayaṭṭhānaabyābajjhanibbānādīsu dissati. Ayaṃ hi ‘‘sukhassa ca pahānā’’tiādīsu (dī. ni. 1.232; dha. sa. 165; vibha. 594) sukhavedanāya dissati. ‘‘Sukho buddhānamuppādo’’tiādīsu (dha. pa. 194) sukhamūle. ‘‘Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta’’ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe. ‘‘Sukhassetaṃ, bhikkhave, adhivacanaṃ, yadidaṃ puññānī’’tiādīsu (a. ni. 7.62; itivu. 22) sukhahetumhi. ‘‘Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ, yāva sukhā saggā (ma. ni. 3.255). Na te sukhaṃ pajānanti, ye na passanti nandana’’nti (saṃ. ni. 1.11) ādīsu sukhapaccayaṭṭhāne. ‘‘Diṭṭhadhammasukhavihārā ete dhammā’’tiādīsu (ma. ni. 1.82) abyābajjhe. ‘‘Nibbānaṃ paramaṃ sukha’’ntiādīsu (dha. pa. 203-204; ma. ni. 215, 217) nibbāne. Idha panāyaṃ sukhavedanāyameva daṭṭhabbo.

Vedanā-saddo ‘‘viditā vedanā uppajjantī’’tiādīsu (ma. ni. 3.208) vedayitasmiṃ yeva vattati. Dukkha-saddo dukkhavedanādukkhavatthudukkhārammaṇadukkhapaccayadukkhapaccayaṭṭhānādīsu dissati. Ayaṃ hi ‘‘dukkhassa ca pahānā’’tiādīsu (dī. ni. 1.232; dha. sa. 165; vibha. 594) dukkhavedanāyaṃ dissati. ‘‘Jātipi dukkhā’’tiādīsu (dī. ni. 2.387; vibha. 190) dukkhavatthusmiṃ. ‘‘Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkanta’’ntiādīsu (saṃ. ni. 3.60) dukkhārammaṇe. ‘‘Dukkho pāpassa uccayo’’tiādīsu (dha. pa. 117) dukkhapaccaye. ‘‘Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ, yāva dukkhā nirayā’’tiādīsu (ma. ni. 3.250) dukkhapaccayaṭṭhāne. Idha panāyaṃ dukkhavedanāyameva daṭṭhabbo.

Vacanattho panettha – sukhayati sattaṃ, suṭṭhu vā khādati, khanati ca kāyacittābādhanti sukhā, kāyikacetasikānaṃ sukhasomanassānametaṃ adhivacanaṃ. Dukkhayatīti dukkhā, kāyikacetasikānaṃ dukkhadomanassānametaṃ adhivacanaṃ. Na dukkhā na sukhāti adukkhamasukhā, upekkhāyetaṃ adhivacanaṃ. Ma-kāro padasandhikaro. Evaṃ tīhi padehi pañcavidhāpi vedanā gahitā. Sabbāpi ārammaṇarasaṃ vediyanti anubhavantīti vedanā. Yo panāyaṃ tīsupi padesu sampayutta-saddo, tassattho – samaṃ pakārehi yuttāti sampayuttā, katarehi pakārehīti? ‘‘Atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇā’’ti (kathā. 473) evaṃ vuttehi imehi ekuppādatādīhi catūhi pakārehi. Ukkaṭṭhaniddeso cesa. Āruppe hi vināpi ekavatthukabhāvaṃ sampayogo labbhatīti. Sesaṃ vuttatthameva. Ayaṃ tāvettha padatthato vinicchayo.

Taṃsarūpāti tassa padatthassa sarūpamattadassanato. Tattha sukhasahagataṃ kāyaviññāṇaṃ, somanassasahagatāni aṭṭhārasa kāmāvacaracittāni, paṭhamadutiyatatiyacatutthajjhānikāni catucattālīsa rūpāvacaralokuttaracittāni cāti tesaṭṭhi cittāni sukhāya vedanāya sampayuttā nāma . Tathā dukkhasahagataṃ kāyaviññāṇaṃ, dve domanassasahagatāni cāti tīṇi cittāni dukkhāya vedanāya sampayuttā nāma. Sesāni upekkhāsahagatāni pañcapaññāsa cittāni adukkhamasukhāya vedanāya sampayuttā nāma. Yathā ca cittānaṃ sukhādisampayogo, evaṃ taṃcittasampayuttānaṃ cetasikānampi. Na kevalañca ettheva, ito paresupi tikadukesu cittavaseneva taṃsampayuttacetasikānampi saṅgaho veditabbo . Yattha pana viseso hoti, tattha vakkhāma. Idha pana cetasikesu sappītikāni vedanāvajjitāni cha cetasikāni eva pañcahipi vedanāhi sampayuttāni, itarāni pana kāyikasukhadukkhavajjitāhi tīheva. Tesu ca pītivajjitā pañca yathāyogikā ceva moho ahirikaṃ anottappaṃ uddhaccaṃ thinaṃ middhañcāti ime ekādasa yathāyogaṃ tīhipi. Tatthāpi vitakkavicārā mahaggatalokuttarabhūtāya sukhāya eva, pīti pana sabbattha sukhāya eva, dosaissāmaccherakukkuccāni dukkhāya eva, vicikicchā upekkhāya eva, sesāni aṭṭhavīsatisomanassupekkhāhi eva vedanāhi sampayuttāni, tatthāpi karuṇāmuditā mahaggatabhūtāya sukhāya evāti ayaṃ viseso. Sesaṃ cittasampayogasadisaṃ. Ayaṃ sarūpato vinicchayo.

Navattabbavibhāgatoti imasmiṃ tike sabbā vedanā sabbaṃ rūpaṃ nibbānaṃ sammutiyoti ime dhammā ‘‘sukhāya vedanāya sampayuttā’’ti vā ‘‘dukkhāya vedanāya sampayuttā’’ti vā ‘‘adukkhamasukhāya vedanāya sampayuttā’’ti vā na vattabbā. Na hi vedanā vedanāya sampayuttā hoti rūpādayo vā, tasmā ime imasmiṃ tike na labbhanti. Ayañca sappadesattiko hoti. Yathā cettha, evaṃ ito paresupi tikadukesu navattabbayojanā. Yaṃ yasmiñca na vuttaṃ atthi, tassa sappadesatā veditabbā. Ito paraṃ pana yattha asaṅgahitā dhammā honti, tattha tesaṃ vibhāgaṃ dassetvā ‘‘ime navattabbā’’ti ettakameva vakkhāma, tenassa sappadesatāpi ñātabbā. Yattha pana asaṅgahitā natthi, taṃ nippadesanti vakkhāma. Tena tattha navattabbābhāvopi viññātabbo. Sabbattha pana mātikaṃ anuddharitvāva padatthaṃ, taṃsarūpavibhāgañca vakkhāma. Ayaṃ navattabbavibhāgato vinicchayo.

Vedanāttikaṃ niṭṭhitaṃ.

Vipākattike aññamaññavisiṭṭhānaṃ kusalākusalānaṃ pākāti vipākā, vipakkabhāvamāpannānaṃ arūpadhammānametaṃ adhivacanaṃ. Kiñcāpi arūpadhammā viya rūpadhammāpi kammasamuṭṭhānā atthi, anārammaṇattā pana te kammasarikkhakā na hontīti sārammaṇā arūpadhammāva kammasarikkhattā vipākāti vuttā bījasarikkhakaṃ phalaṃ viya. Yathā hi sālibījato nikkhantasīsameva sāliphalanti vuccati, na aṅkurādīni, tāni pana ‘‘sālijātāni, sālinibbattāni cā’’ti vuccanti, evaṃ kammasadisā arūpadhammāva ‘‘vipākā’’ti vuccanti, rūpadhammā pana kammajā ‘‘upādinnā’’ti vuccanti. Vipākadhammadhammāti vipākasabhāvā dhammā. Yathā hi jātijarāsabhāvā sattā ‘‘jātidhammā jarādhammā’’ti vuccanti, evaṃ vipākajanakaṭṭhena vipākasabhāvā vipākapakatikā dhammāti attho. Tatiyapadaṃ ubhayasabhāvapaṭikkhepavasena vuttaṃ, ayaṃ padattho.

Tattha catūsu bhūmīsu chattiṃsa vipākacittāni vipākā nāma, tathā ekavīsati kusalāni, dvādasa akusalāni cāti tettiṃsa vipākadhammadhammā nāma, tīsu bhūmīsu vīsati kiriyacittāni, sabbañca rūpaṃ, nibbānañcāti ime nevavipākanavipākadhammadhammā nāma. Cetasikesu pana cuddasa akusalā vipākadhammadhammā eva, viratiyo siyā vipākā, siyā vipākadhammadhammā, tadavasesā pana siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammāti cittaṃ viya tividhā hontīti ayaṃ viseso, sesaṃ cittasamaṃ, idañca nippadesattikanti veditabbaṃ.

Vipākattikaṃ niṭṭhitaṃ.

Ārammaṇakaraṇavasena taṇhādiṭṭhīhi upetena kammunā ādinnā phalabhāvena gahitāti upādinnā, ārammaṇabhāvaṃ upagantvā upādānasambandhena upādānānaṃ hitāti upādāniyā, upādānassa ārammaṇapaccayabhūtānametaṃ adhivacanaṃ. Upādinnā ca te upādāniyā cāti upādinnupādāniyā, sāsavakammanibbattānaṃ rūpārūpadhammānametaṃ adhivacanaṃ. Iminā nayena sesapadadvayepi paṭisedhasahito attho veditabbo.

Tattha dvattiṃsa lokiyavipākacittāni, nava kammajakalāpā ca upādinnupādāniyā nāma. Avasesalokiyacittāni ceva akammajarūpakalāpā ca anupādinnupādāniyā nāma. Lokuttaracittanibbānāni anupādinnaanupādāniyā nāma. Kiñcāpi khīṇāsavānaṃ upādānakkhandhā ‘‘amhākaṃ mātulatthero’’tiādinā vadantānaṃ paresaṃ upādānassa ārammaṇapaccayā honti, maggaphalanibbānāni pana divasaṃ santattaayoguḷo viya makkhikāhi tejussadattā upādānehi anupādinnāneva. Asaṃkiliṭṭhaasaṃkilesikesupi eseva nayo. Cetasikesu pana kusalā anupādinnupādāniyā eva, karuṇāmuditā siyā upādinnupādāniyā, siyā anupādinnupādāniyā viratiyo pana siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā, sesā cittaṃ viya tividhā honti, idañca nippadesattikanti veditabbaṃ. Upādinnupādāniyattikaṃ.

Saṃkilesetīti saṃkileso, vibādhati upatāpetīti attho. Saṃkilesena sampayuttā saṃkiliṭṭhā, saṃkilesasahagatāti attho. Attānaṃ ārammaṇaṃ katvā pavattanena saṃkilesaṃ arahanti, saṃkilese vā niyuttā tassa ārammaṇabhāvaṃ anatikkamanatoti saṃkilesikā, saṃkilesassa ārammaṇapaccayabhūtānametaṃ adhivacanaṃ. Saṃkiliṭṭhā ca te saṃkilesikā cāti saṃkiliṭṭhasaṃkilesikā. Sesapadadvayaṃ purimattike vuttanayeneva veditabbaṃ.

Tattha dvādasa akusalacittuppādā saṃkiliṭṭhasaṃkilesikā nāma. Sesalokiyacittāni ceva sabbaṃ rūpañca asaṃkiliṭṭhasaṃkilesikā nāma. Lokuttaracittāni, nibbānañca asaṃkiliṭṭhaasaṃkilesikā nāma. Cetasikesu pana akusalā saṃkiliṭṭhasaṃkilesikāva, karuṇāmuditā asaṃkiliṭṭhaasaṃkilesikāva, sesakusalābyākatā siyā saṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikāti tidhāpi honti, idañca nippadesattikaṃ. Saṃkiliṭṭhasaṃkilesikattikaṃ.

Sampayogavasena vattamānena saha vitakkena savitakkā, tathā saha vicārena savicārā, savitakkā ca te savicārā cāti savitakkasavicārā. Ubhayarahitā avitakkaavicārā. Vitakkavicāresu vicārova mattā pamāṇametesanti vicāramattā, vicārato uttariṃ vitakkena saddhiṃ sampayogaṃ na gacchantīti attho. Avitakkā ca te vicāramattā cāti avitakkavicāramattā.

Tattha dvipañcaviññāṇavajjitakāmāvacaracittāni ceva ekādasa mahaggatalokuttarapaṭhamajjhānikacittāni ca taṃsampayuttesu vitakkavicāre ṭhapetvā sesā ca savitakkasavicārā nāma. Tesu vitakko ekādasa dutiyajjhānikamahaggatalokuttarāni ca taṃsampayuttesu vicāraṃ ṭhapetvā sesā ca avitakkavicāramattā nāma. Dutiyajjhānikesu vicāro, sesā pañcacattālīsa mahaggatalokuttaracittāni, dvipañcaviññāṇāni, taṃsampayuttā ca sabbañca rūpaṃ, nibbānañca avitakkaavicārā nāma. Apica kusalacetasikā savitakkasavicārāva, vitakko avitakkavicāramattova, vicāro pana dutiyajjhānikesu siyā avitakkaavicāro, savitakkacittesu siyā na vattabbo, avasesā pana sabbe cetasikā dhammā tidhāpi honti. Imasmiṃ pana tike vitakkasahajāto vicārova na vattabbo. Vitakkattikaṃ.

Pītiyā saha ekuppādādibhāvaṃ gatāti pītisahagatā, pītisampayuttāti attho. Sesapadadvayepi eseva nayo. Upekkhāti cettha adukkhamasukhā vedanā vuttā. Sā hi sukhadukkhākārappavattiṃ upekkhati majjhattākārasaṇṭhitattā tenākārena pavattatīti upekkhā. Iti vedanāttikato padadvayameva gahetvā nippītikasukhassa sappītikasukhato visesadassanavasena ayaṃ tiko vutto.

Tattha pīti pañcavidhā khuddikā khaṇikā okkantikā ubbegā pharaṇāti. Tattha khuddikā pīti sarīre lomahaṃsanamattameva kātuṃ sakkoti. Khaṇikā pīti khaṇe khaṇe vijjuppādasadisā hoti. Okkantikā pīti samuddatīraṃ vīci viya kāyaṃ okkamitvā okkamitvā bhijjati. Ubbegā pīti balavatī hoti kāyaṃ uddhaggaṃ katvā ākāse laṅghāpanappamāṇappattā. Pharaṇāya pītiyā pana uppannāya sakalasarīraṃ dhamitvā pūritavatthi viya, mahatā udakoghena pakkhandapabbatakucchi viya ca anuparipphuṭaṃ hoti. Tattha pharaṇā rūpāvacaralokuttarāva, sesā kāmāvacarāva.

Sukhaṃ pana kāyikaṃ, cetasikañceti duvidhaṃ hoti. Satipi ca nesaṃ katthaci avippayoge iṭṭhārammaṇapaṭilābhatuṭṭhi pīti, paṭiladdharasānubhavanaṃ sukhaṃ. Yattha pīti, tattha sukhaṃ. Yattha sukhaṃ, tattha na niyamato pīti. Saṅkhārakkhandhasaṅgahitā pīti, vedanākkhandhasaṅgahitaṃ sukhaṃ. Kantārakhinnassa vanantodakadassanasavanesu viya pīti, vanacchāyāpavesanaudakaparibhogesu viya sukhaṃ. Tasmiṃ tasmiṃ samaye pākaṭabhāvato cetaṃ vuttanti veditabbaṃ.

Tattha sukhasahagatā, upekkhāsahagatā ca vedanāttike vuttāva, sukhasahagataṃ pana kāyaviññāṇaṃ, mahaggatalokuttaracatutthajjhānikacitte ca vajjetvā sesā pītisahagatā nāma, tattha pīti na pītisahagatā, sukhasahagatāva hoti , sukhaṃ pana pītisahagataṃ nāma siyā na pītisukhasahagatā. Imasmiṃ tike dve domanassasahagatacittuppādā, dukkhasahagataṃ kāyaviññāṇaṃ, rūpaṃ, nibbānañca navattabbā. Cetasikesu pana pīti sukhasahagatāva, vicikicchā upekkhāsahagatāva, lobhadiṭṭhimānā, pañcavīsati kusalābyākatā ca tidhāpi honti, cetasikasukhaṃ siyā pītisahagataṃ, paṭhamadutiyatatiyajjhānikesu catutthajjhānikesu siyā navattabbaṃ, kāyikaṃ pana sukhaṃ dukkhaṃ domanassaṃ sabbā ca upekkhā doso issā macchariyaṃ kukkuccañca navattabbāva, sesā sattarasa dhammā siyā tidhāpi honti navattabbāpi. Sesaṃ suviññeyyameva. Pītittikaṃ.

Dassanenāti sotāpattimaggena. So hi paṭhamaṃ nibbānadassanato ‘‘dassana’’nti vutto. Gotrabhu pana kiñcāpi paṭhamataraṃ passati, yathā pana rañño santikaṃ kenacideva karaṇīyena āgato puriso dūratova rathikāya carantaṃ hatthikkhandhagataṃ rājānaṃ disvāpi ‘‘diṭṭho te rājā’’ti puṭṭho disvāpi kātabbakiccassa akatattā ‘‘na passāmī’’ti vadati, evameva nibbānaṃ disvā kattabbassa kilesappahānassa abhāvā ‘‘dassana’’nti na vuccati. Taṃ hi ñāṇaṃ maggassa āvajjanaṭṭhāne tiṭṭhati. Bhāvanāyāti sesamaggattayena. Sesamaggattayaṃ hi paṭhamamaggena diṭṭhasmiṃyeva dhamme bhāvanāvasena uppajjati, adiṭṭhapubbaṃ kañci na passati, tasmā ‘‘bhāvanā’’ti vuccati. Tatiyapadaṃ ubhayapaṭikkhepavasena vuttaṃ.

Tattha cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cāti pañca dassanena pahātabbāva, uddhaccasahagato bhāvanāya eva pahātabbo, avasesā cha akusalacittuppādā apāyahetubhāvena pavattito, appavattito ca siyā dassanenapahātabbā, siyā bhāvanāyapahātabbā, akusalavajjitā pana sabbe cittuppādā, rūpaṃ, nibbānañca nevadassanenanabhāvanāyapahātabbā. Cetasikesu pana diṭṭhi vicikicchā issā macchariyaṃ kukkuccaṃ dassanenapahātabbāva, sesā akusalā siyā dassanenapahātabbā, siyā bhāvanāyapahātabbāti tijātikā terasavidhā honti, vuttāvasesā nevadassanenanabhāvanāyapahātabbāva. Yaṃ pana ‘‘sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī’’tiādinā (cūḷani. ajitamāṇavapucchāniddesa 6) nayena kusalābyākatānampi pahānaṃ anuññātaṃ, taṃ tesaṃ maggānaṃ abhāvitattā ye uppajjeyyuṃ, te upanissayapaccayānaṃ kilesānaṃ pahīnattā pahīnāti imaṃ pariyāyaṃ sandhāya vuttaṃ, idañca nippadesattikaṃ. Dassanenapahātabbattikaṃ.

Dassanena pahātabbo hetu etesanti dassanenapahātabbahetukā. Dutiyapadepi eseva nayo. Tatiyapade pana nevadassanenanabhāvanāyapahātabbo hetu etesanti evamatthaṃ aggahetvā nevadassanenanabhāvanāya pahātabbo hetu etesaṃ atthīti evamattho gahetabbo. Itarathā hi ahetukānaṃ aggahaṇaṃ bhaveyya. Hetu eva hi tesaṃ natthi, yo dassanabhāvanāhi pahātabbo siyā. Sahetukesupi hetuvajjānaṃ pahānaṃ āpajjati, na hetūnaṃ. Hetuyeva hi etesaṃ nevadassanenanabhāvanāyapahātabboti vutto, na te dhammā. Ubhayampi cetaṃ anadhippetaṃ, tasmā vuttanayena attho gahetabbo. Ito paraṃ sabbo vinicchayo anantarattikasadisova. Kevalaṃ cetasikesu vicikicchuddhaccasampayutto moho dassanabhāvanāhi pahātabbahetukesu na pavisati sahajātassa aññassa hetuno abhāvā, nevadassanenanabhāvanāyapahātabbahetukesu pana pavisati. Lobhadosamūlacittesu pana hetūsu moho lobhena ceva dosena ca sahetuko, lobhadosā ca mohenevāti ime pahātabbahetukapade paviṭṭhāti ayaṃ viseso, sesaṃ tādisamevāti. Dassanenapahātabbahetukattikaṃ.

Kammakilesehi ācīyatīti ācayo, paṭisandhicutigatipavattisaṅkhātānaṃ upādinnakkhandhānametaṃ adhivacanaṃ. Tassa kāraṇaṃ hutvā nipphādanabhāvena taṃ ācayaṃ gacchanti, yassa vā pavattanti, taṃ puggalaṃ yathāvuttameva ācayaṃ gamentīti ācayagāmino. Tato eva ācayasaṅkhātā cayā apetattā nibbānaṃ apetaṃ cayāti apacayo, taṃ ārammaṇaṃ katvā pavattanato apacayaṃ gacchantīti apacayagāmino. Apica pākāraṃ iṭṭhakavaḍḍhakī viya pavattaṃ ācinantā gacchantīti ācayagāmino. Teneva vaḍḍhakinā citaṃ citaṃ viddhaṃsayamāno puriso viya tadeva pavattaṃ apacinantā gacchantīti apacayagāmino. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ.

Tattha lokiyakusalākusalāni ācayagāmino nāma, cattāri maggāni apacayagāmino nāma , sabbāni vipākaphalakiriyāni, rūpaṃ, nibbānañca nevaācayagāmino na apacayagāmino nāma. Cetasikesu pana akusalā ācayagāmino eva, karuṇā muditā siyā ācayagāmino, siyā nevācayagāmino na apacayagāmino nāma, sesā tidhāpi honti, idañca nippadesattikaṃ. Ācayagāmittikaṃ.

Tīsu sikkhāsu jātā, sattannaṃ vā sekhānaṃ etetipi sekhā, apariyositasikkhattā sayameva sikkhantītipi sekhā. Upari sikkhitabbābhāvato na sekhāti asekhā, vuddhippattā vā sekhātipi asekhā. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ.

Tattha cattāri lokuttarakusalāni, heṭṭhimāni ca tīṇi sāmaññaphalānīti satta sekhā nāma, arahattaphalaṃ asekhā nāma, lokiyacittāni, rūpaṃ, nibbānañca nevasekhā nāsekhā nāma. Cetasikesu pana akusalā ca appamaññā ca nevasekhā nāsekhā eva, sesā tidhāpi honti, idañca nippadesattikaṃ. Sekhattikaṃ.

Samantato khaṇḍitattā appamattakaṃ parittanti vuccati ‘‘parittaṃ gomayapiṇḍa’’nti (saṃ. ni. 3.96) ādīsu viya. Kāmāvacaradhammā hi appānubhāvatāya parittā viyāti parittā. Kilesavikkhambhanasamatthatāya, mahantavipulaphalatāya, dīghasantānatāya ca mahantabhāvaṃ gatā, mahantehi vā uḷāracchandavīriyacittapaññehi gatā paṭipannātipi mahaggatā. Pamāṇakarā dhammā rāgādayo pamāṇaṃ nāma, ārammaṇato vā sampayogato vā natthi etesaṃ pamāṇaṃ, pamāṇassa ca paṭipakkhāti appamāṇā.

Tattha catupaññāsa kāmāvacaracittāni, rūpañca parittā nāma, sattavīsati rūpārūpāvacaracittāni mahaggatā nāma, lokuttaracittāni, nibbānañca appamāṇā nāma. Cetasikesu pana akusalā parittā eva, appamaññā parittamahaggatā eva, viratiyo parittaappamāṇā eva, sesā tidhāpi honti, idañca nippadesattikaṃ. Parittattikaṃ.

Parittaṃ ārammaṇaṃ etesanti parittārammaṇā. Sesapadadvayepi eseva nayo. Sayaṃ parittā vā hontu mahaggatā vā, parittādidhamme ārabbha pavattā tadārammaṇāti vuccanti.

Tattha tevīsati kāmāvacaravipākā, kiriyāmanodhātuahetukajavanañca parittārammaṇāva, viññāṇañcāyatananevasaññānāsaññāyatanakusalavipākakiriyāni mahaggatārammaṇāva, aṭṭha lokuttaracittāni appamāṇārammaṇāva, akusalacittāni ca aṭṭha ñāṇavippayuttajavanāni ca siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā navattabbārammaṇatāya na vattabbā, na kadāci appamāṇārammaṇā, aṭṭha ñāṇasampayuttakāmāvacarajavanāni, abhiññā, manodvārāvajjanañcāti ekādasa tidhāpi honti navattabbāpi. Tesu ca kusalāni pañca arahattamaggaphalavajjitasabbārammaṇāni. Tatthāpi taṃtaṃsekhānameva yathāsakaṃ maggaphalāni ārammaṇāni honti, kiriyāni cha sabbathāpi sabbārammaṇāni, abhiññāvajjitarūpāvacarāni ceva cha ākāsānañcāyatanaākiñcaññāyatanacittāni ca niyamena paññattārammaṇatāya, rūpanibbānānañca anārammaṇatāya sabbathā navattabbāti. Cetasikesu pana akusalā akusalacittasadisāva, viratiyo siyā parittārammaṇā, siyā appamāṇārammaṇā, karuṇāmuditā navattabbāva, sesā tidhāpi honti siyā navattabbāti. Sesaṃ suviññeyyameva. Parittārammaṇattikaṃ.

Hīnāti lāmakā, akusalā dhammā. Hīnapaṇītānaṃ majjhe bhavāti majjhimā, avasesā tebhūmakā rūpārūpadhammāva. Uttamaṭṭhena, atappakaṭṭhena ca paṇītā, lokuttaracittanibbānāni. Cetasikesu pana akusalā hīnāva, karuṇāmuditā majjhimāva, sesakusalābyākatā majjhimapaṇītāva, sesā tidhāpi honti, idañca nippadesattikaṃ. Sesaṃ suviññeyyameva. Hīnattikaṃ.

‘‘Hitasukhāvahā me bhavissantī’’ti evaṃ āsīsitāpi tathā abhāvato, asubhādīsuyeva subhantiādiviparītappavattito ca micchā sabhāvāti micchattā, vipākadāne sati khandhabhedānantarameva vipākadānato niyatā, micchattā ca te niyatā cāti micchattaniyatā. Vuttaviparītena atthena sammā sabhāvāti sammattā, sammattā ca te niyatā cāti sammattaniyatā. Ubhayathāpi na niyatāti aniyatā.

Ānantarikabhāvena pavattiyaṃ siyā micchattaniyatā, aññathā pavattiyaṃ siyā aniyatā. Ahetukaakiriyanatthikadiṭṭhīsu hi aññatarā diṭṭhi yassa niyatā, taṃ buddhasatampi vibodhetuṃ na sakkoti. Yena ca anantare eva attabhāve phaladānato ānantarikesu mātughātakapitughātakaarahantaghātakasaṅghabhedakalohituppādakasaṅkhātesu pañcasu kammesu ekampi kammaṃ paṭighacittena kataṃ hoti, so sineruppamāṇepi suvaṇṇathūpe katvā sakalacakkavāḷaṃ pūretvā nisinnasambuddhappamukhaṃ saṅghaṃ yāvajīvaṃ catūhi paccayehi upaṭṭhahitvāpi tena kusalena ānantarikassa vipākaṃ paṭibāhituṃ na sakkoti, ānantarikena pana adhikena ānantarikaṃ paṭibāhati, tasmā niyatamicchādiṭṭhi ānantarikā ca maggaphalānaṃ, mahaggatānañca paṭibāhakatāya anantarameva niraye vipākadānato micchattaniyatā ca jātā, cattāro pana maggā sammattaniyatā nāma, sesacittarūpanibbānāni aniyatā nāma. Cetasikesu pana moho ahirikaṃ anottappaṃ uddhaccaṃ lobho diṭṭhi doso thinaṃ middhanti ime nava siyā micchattaniyatā, siyā aniyatā, sesaakusalā, karuṇā, muditā ca aniyatā eva, sesakusalābyākatā siyā sammattaniyatā, siyā aniyatā, tijātikā pana tidhāpi honti, idañca nippadesattikanti. Micchattattikaṃ.

Nibbānaṃ maggati, kilese vā mārento gacchatīti maggo, ariyamaggo, so ārammaṇametesanti maggārammaṇā. Lokiyo aṭṭhaṅgikopi maggo paccayaṭṭhena etesaṃ hetūti maggahetukā, maggasampayuttā dhammā. Magge vā hetūti maggahetū, alobhādayo. Te etesaṃ hetūti maggahetukā. Sammādiṭṭhi sayaṃ maggo ceva hetu ca, iti maggabhūto hetu etesanti maggahetukā, lokuttarāva . Abhibhavitvā pavattanaṭṭhena maggo adhipati ārammaṇabhūto, sahajāto vā etesanti maggādhipatino, tadubhayaṃ.

Tattha rūpāvacaracatutthajjhānakusalakiriyā ca abhiññābhūtā, manodvārāvajjanañca siyā maggārammaṇā, siyā navattabbā, ariyānaṃ hi cetopariyaanāgataṃsañāṇāni paresaññeva maggacittassa jānanakāle maggārammaṇāni, pubbenivāsañāṇamanodvārāvajjanāni pana attano, paresañcāpi tadaññārammaṇakāle pana navattabbāni, cetopariyañāṇassa pana niyamena paracittavisayattā tena attanā adhigatamaggaṃ ariyā ālambituṃ na sakkonti, anāgataṃsañāṇena pana attano anāgate uppajjanakassa uparimaggassa avisayattā na sakkonti. Ariyā hi yathāsakaṃ, heṭṭhimañca maggaphalaṃ jānituṃ sakkonti, na uparimaṃ. Tāni pana abhiññājavanāni maggena asahajātattā na maggahetukāni. Maggaṃ garuṃkatvā appavattanato na maggādhipatīni. Na hi tāni kiñci ārammaṇaṃ adhipatiṃ karonti, antamaso lokuttaramapi. Kasmā? Attano mahaggatatāya rājānaṃ disvā tassa mātāpitaro viya, manodvārāvajjanaṃ pana attano ahetukatāya rājānaṃ disvā khujjaceṭakādayo viya. Cattāri maggaṭṭhacittāni sabbadā maggahetukā eva, tāneva ca vīmaṃsāvīriyānaṃ adhipatibhāvena pavattiyaṃ siyā maggādhipatino, itaresaṃ chandacittānaṃ adhipatibhāvena pavattiyaṃ siyā navattabbā, aṭṭha ñāṇasampayuttakāmāvacarajavanāni siyā maggārammaṇā, siyā maggādhipatino, siyā navattabbā. Tāni hi attanā, parehi ca paṭividdhamaggapaccavekkhaṇakāle maggārammaṇā, attano maggaṃ garuṃkatvā paccavekkhaṇakāle maggādhipatino ca tathāappavattiyaṃ navattabbā ca honti. Ariyā hi paresaṃ maggaphalāni paccavekkhantā garuṃ karontāpi attano maggaphalāni viya garuṃ na karonti, api sammāsambuddhānaṃ. Tesu sotāpanno sotāpannānameva maggaphalāni jānituṃ sakkoti, nāññesaṃ, sakadāgāmī pana sakadāgāmīnampi, na anāgāmiarahantānaṃ, anāgāmī pana anāgāmīnampi, na arahantānaṃ, arahā pana sabbesampi maggaphalāni jānāti, sobhanalokiyacittarūpanibbānāni navattabbāneva. Cetasikesu pana viratiyo lokuttarakusale maggasadisāva, aññattha navattabbā, karuṇā, muditā, akusalā ca navattabbā, sesā tidhāpi honti navattabbā ca. Sesaṃ suviññeyyamevāti. Maggārammaṇattikaṃ.

Uppannāti ettha vattamānabhūtāpagataokāsakatabhūmiladdhavasena uppannā anekappabhedā honti. Tattha sabbampi uppādajarābhaṅgasamaṅgīsaṅkhātaṃ saṅkhataṃ vattamānuppannaṃ nāma, ārammaṇarasaṃ anubhavitvā niruddhaṃ anubhūtāpagatasaṅkhātaṃ kusalākusalañca uppādādittayaṃ anuppatvā niruddhaṃ bhūtāpagatasaṅkhātaṃ, sesasaṅkhatañca bhūtāpagatuppannaṃ nāma, ‘‘yānissa tāni pubbekatāni kammānī’’ti evamādinā nayena vuttaṃ kammaṃ atītampi samānaṃ aññaṃ vipākaṃ paṭibāhitvā attano vipākassokāsaṃ katvā ṭhitattā, tathākatokāsañca vipākaṃ anuppannampi ekaṃsena uppajjanakato okāsakatuppannaṃ nāma, tāsu tāsu bhūmīsu asamūhataṃ akusalaṃ bhūmiladdhuppannaṃ nāma. Ettha ca vipassanāya ārammaṇabhūtā tebhūmakā pañcakkhandhā bhūmi nāma, tesu khandhesu uppattārahakilesajātā bhūmiladdhaṃ nāma, tehi kilesehi sā bhūmi laddhā hotīti evametesu uppannesu idha vattamānuppannā adhippetā.

Tatrāyaṃ vacanattho – pubbantato uppādato paṭṭhāya yāva bhaṅgā pannā gatā pavattāti uppannā, paccuppannāti attho . Na uppannāti anuppannā. Pariniṭṭhitakāraṇekadesattā avassaṃ uppajjissantīti uppādino, ubhayenāpi anāgatāva dassitā. Ayaṃ hi tiko dvinnaṃ addhānaṃ vasena pūretvā dassito. Laddhokāsassa hi kammassa vipāko uppādī nāma. Yadi pana āyūhitakusalākusalaṃ kammaṃ sabbaṃ vipākaṃ dadeyya, assa okāso na bhaveyya. Taṃ pana duvidhaṃ hoti dhuvavipākaṃ, addhuvavipākañca. Tattha pañcānantarikaaṭṭhasamāpatticatutthamaggādi dhuvavipākaṃ nāma. Taṃ pana kammaṃ khaṇappattampi atthi appattampi. Tattha khaṇappattaṃ uppannaṃ nāma, appattaṃ anuppannaṃ nāma. Tassa duvidhassa ca vipāko duvidho hoti khaṇappatto ca appatto ca. Tattha khaṇappatto uppanno nāma, appatto cittānantare vā uppajjatu, kappasatasahassātikkame vā dhuvapaccayaṭṭhena uppādī nāma hoti. Metteyyassa bodhisattassa maggo anuppanno nāma hoti, phalaṃ uppādī nāma. Tattha catūsu bhūmīsu vipāko, kammajarūpañca vattamānuppannā nāma, uppajjanārahā uppādino nāma, na pana vattabbā ‘‘anuppannā’’ti. Kusalākusalakiriyā, kammajarūpañca siyā uppannā, siyā anuppannā, na pana vattabbā ‘‘uppādino’’ti. Cetasikesu pana akusalā akusalacittasadisāva, sesā duvidhāpi honti, atītā, panettha nibbānañca navattabbā. Sesaṃ suviññeyyamevāti. Uppannattikaṃ.

Attano sabhāvaṃ, uppādādikkhaṇaṃ vā patvā taṃ atikkamitvā itā gatā pattāti atītā. Tadubhayampi na āgatāti anāgatā. Taṃ taṃ kāraṇaṃ paṭicca uppannāti paccuppannā, sabbe saṅkhatā nāmarūpadhammā. Na saṅkhatadhammesu tekālikabhāvaṃ appatto nāma atthi, sabbepi te tidhā honti. Nibbānaṃ panettha navattabbanti. Atītattikaṃ.

Atītaṃ ārammaṇaṃ etesanti atītārammaṇā. Sesapadadvayepi eseva nayo.

Tattha kusalavipākakiriyāvasena chabbidhāni viññāṇañcāyatananevasaññānāsaññāyatanāni heṭṭhā atītasamāpattiṃ ārabbha pavattito atītārammaṇāni, dvipañcaviññāṇamanodhātuyo paccuppannārammaṇāva, sesā ekādasa kāmāvacaravipākā, ahetukahasanacittañca tidhāpi honti, sesakāmāvacarakiriyakusalākusalā ca abhiññābhūtarūpāvacaracatutthajjhānakusalakiriyā ca tidhāpi honti navattabbā ca. Tesu kāmāvacarānaṃ atītādīsu chasu ārammaṇesu pavattivibhāgo heṭṭhā vuttova. Navattabbatā pana tesu ñāṇavippayuttajavanakusalānaṃ paññattārammaṇavaseneva, na nibbānārammaṇavasena, tesupi tihetukajavanāvajjanānaṃ maggaphalarūpārūpajjhānānaṃ, purecārikabhāvenāpi nibbānacatukkajjhānavisayānañca paccavekkhaṇabhāvenāpi navattabbatā veditabbā, abhiññānaṃ pana iddhividhañāṇassa tāva kāyavasena cittaṃ pariṇāmetvā kāyasannissitaṃ katvā dissamānena kāyena gacchantassa atītaṃ pādakajjhānacittaṃ ārabbha pavattanato atītārammaṇaṃ, ‘‘anāgatesu rūpāni evaṃ hontū’’ti adhiṭṭhahantassa anāgatārammaṇaṃ, kāyaṃ pana cittasannissitaṃ katvā adissamānena kāyena gamanakāle, ajjhattaṃ kumāravaṇṇādīnaṃ, bahiddhāpāsādakūṭāgārādīnañca paccuppannānaṃ nimmānakāle ca paccuppannārammaṇañca tāva hotīti evaṃ iddhividhassa chabbidhampi ajjhattikaṃ, bāhirañca tekālikaṃ ārammaṇaṃ hotīti veditabbaṃ.

Dibbasotassa kucchigataṃ ajjhattikaṃ, bāhirañca paccuppannaṃ saddāyatanamevārammaṇaṃ. Cetopariyañāṇassa atīte sattadivasabbhantare, anāgate sattadivasabbhantare ca paresaññeva cittaṃ atītañca anāgatañcārammaṇaṃ hoti. Sattadivasātikkame panetaṃ paracittaṃ jānituṃ na sakkoti. Atītaṃsaanāgataṃsañāṇānaṃ hi esa visayo, na etassa. Paccuppannacittajānanakāle panassa paccuppannamārammaṇaṃ hoti.

Paccuppannañca nāmetaṃ tividhaṃ khaṇapaccuppannaṃ santatipaccuppannaṃ addhāpaccuppannañcāti. Tattha uppādaṭṭhitibhaṅgappattaṃ khaṇapaccuppannaṃ nāma. Santatipaccuppannaṃ pana duvidhaṃ rūpārūpavasena. Tattha ātapaṭṭhānā āgantvā gabbhaṃ paviṭṭhassa yāva andhakārabhāvo na vigacchati, antogabbhe vā vasitvā divā ātapaṭṭhānaṃ olokentassa yāva akkhīnaṃ phandanabhāvo na vūpasammati, ayaṃ rūpasantati nāma. Dve tayo javanavārā arūpasantati nāma, tadubhayaṃ santatipaccuppannanti veditabbaṃ. Ekabhavaparicchinnaṃ addhāpaccuppannaṃ nāma. Imasmiṃ pana cetopariyañāṇavisaye katipayajavanavārā addhāpaccuppannaṃ nāma. Tattha khaṇapaccuppannaṃ cittaṃ cetopariyañāṇassa ārammaṇaṃ na hoti āvajjanena saddhiṃ nirujjhanato. Na hi āvajjanajavanānaṃ ettha bhinnārammaṇatā yuttā. Rūpasantatipaccuppannaṃ pana katipayajavanavāraparicchinnaṃ addhāpaccuppannaṃ assa ārammaṇaṃ hoti. Iddhimā hi parassa cittaṃ jānitukāmo āvajjeti, taṃ āvajjitakkhaṇe paccuppannacittamārammaṇaṃ katvā teneva saha nirujjhati. Tato tadeva niruddhaṃ cittamālambitvā cattāri, pañca vā javanāni uppajjanti, tesaṃ pacchimaṃ iddhicittaṃ, sesāni kāmāvacarajavanāni . Tesañca ekārammaṇattepi iddhicittameva parassa cittaṃ jānāti, na itarāni. Yathā cakkhudvāravīthiyaṃ cakkhuviññāṇameva rūpaṃ passati, na itarāni, tesu ca āvajjanameva nippariyāyato paccuppannārammaṇaṃ, itarāni pana addhāsantativasena pariyāyatoti gahetabbaṃ, evametassa atītānāgatapaccuppannaṃ cittamevārammaṇaṃ hoti, tañca kho parasseva, na attano.

Pubbenivāsañāṇaṃ pana nāmagottakasiṇapaññattādianussaraṇe, nibbānānussaraṇe ca navattabbārammaṇaṃ, saṅkhatadhammānussaraṇe atītārammaṇameva. Tassa hi atītesu sāsavānāsavesu, ajjhattikabāhiresu ca dhammesu anārammaṇaṃ nāma natthi, buddhānaṃ sabbaññutaññāṇasamagatikaṃ hoti. Yathākammūpagañāṇassa ajjhattikaṃ, bāhirañca atītaṃ kusalākusalacetanāmattameva. ‘‘Cetopariyañāṇassa cittamevārammaṇaṃ hoti, na taṃsampayuttadhammā’’ti aṭṭhakathāsu vuttaṃ, paṭṭhāne pana ‘‘kusalā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 1.1.404) vuttattā cetopariyañāṇayathākammūpagañāṇānaṃ cittasampayuttāpi cetanāsampayuttāpi cattāro khandhā ārammaṇaṃ honti evāti daṭṭhabbaṃ.

Dibbacakkhuñāṇassa pana ajjhattikaṃ, bāhirañca paccuppannaṃ vaṇṇāyatanamevārammaṇaṃ. Anāgataṃsañāṇassa chabbidhampi anāgatameva ajjhattañca bāhirañcārammaṇaṃ, idampi pubbenivāsañāṇaṃ viya anāgate sabbaññutaññāṇasadisanti. Evaṃ abhiññānaṃ atītānāgatapaccuppannesu, navattabbesu ca ajjhattikabāhiresu chasu ārammaṇesu yathāyogaṃ pavatti veditabbā. Sesāni pannarasa rūpāvacaracittāni, ākāsānañcāyatanaākiñcaññāyatanakusalavipākakiriyāni, aṭṭha lokuttaracittāni, rūpanibbānāni ca navattabbāni. Cetasikesu pana appamaññā navattabbāva. Sesaṃ suviññeyyameva. Atītārammaṇattikaṃ.

‘‘Evaṃ pavattamānā mayaṃ attāti gahaṇaṃ gamissāmā’’ti iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattāti ajjhattā. Ajjhatta-saddo panāyaṃ gocarajjhatte niyakajjhatte ajjhattajjhatte visayajjhatteti catūsu atthesu dissati. ‘‘Ajjhattarato samāhito’’tiādīsu (dha. pa. 362) hi ayaṃ gocarajjhatte dissati. ‘‘Ajjhattaṃ vā dhammesu dhammānupassī viharatī’’tiādīsu (dī. ni. 2.373) niyakajjhatte. ‘‘Cha ajjhattikāni āyatanānī’’tiādīsu (ma. ni. 3.304) ajjhattajjhatte. ‘‘Ajjhattaṃ suññataṃ upasampajja viharatī’’tiādīsu (ma. ni. 3.187) visayajjhatte, issariyaṭṭhāneti attho. Phalasamāpatti hi buddhānaṃ issariyaṭṭhānaṃ nāma. Idha panāyaṃ niyakajjhatte vattati, tasmā attano santāne pavattā pāṭipuggalikā rūpārūpadhammā idha ajjhattāti veditabbā. Tato bahibhūtā indriyabaddhā vā anindriyabaddhā vā rūpārūpapaññattiyo bahiddhā nāma, tatiyapadaṃ tadubhayavasena vuttaṃ.

Tattha sabbāni cittacetasikāni indriyabaddharūpaṃ tidhā honti, anindriyabaddharūpaṃ, nibbānapaññattiyo ca bahiddhāva. Imasmiṃ hi tike kusalattike alabbhamānā paññattiyopi labbhanti ṭhapetvā ākiñcaññāyatanārammaṇaṃ, tadeva idha navattabbaṃ. Teneva hi bhagavatā anantarattike ‘‘kasiṇādipaññattārammaṇāni kāmarūpāvacarādicittāni bahiddhārammaṇāni, ākiñcaññāyatanañca navattabba’’nti vuttaṃ, idañca nippadesattikaṃ. Ajjhattattikaṃ.

Yathāvutte ajjhattādike ārammaṇaṃ katvā pavattānaṃ vasena ayaṃ tiko vutto. Tattha chabbidhāni viññāṇañcāyatananevasaññānāsaññāyatanacittāni ajjhattārammaṇāneva, ākāsānañcāyatanattayaṃ, rūpāvacaralokuttaracittāni ca bahiddhārammaṇāneva, voṭṭhabbanavajjitā ahetukamahāvipākā tidhāpi honti, avasesā pana ākiñcaññāyatanavajjitāni āvajjanajavanāni, abhiññā ca siyā tidhāpi honti, ākiñcaññāyatanārammaṇassa āvajjanaparikammapaccavekkhaṇādibhāvappavattiyaṃ siyā navattabbāti. Tesaṃ ajjhattādiārammaṇatā anantarattike, heṭṭhā ca vuttanayānusārena ñātabbā, ākiñcaññāyatanattayaṃ, pana rūpanibbānāni ca navattabbāva. Cetasikesu pana appamaññāviratī bahiddhārammaṇāva, sesā tidhāpi honti navattabbā ca. Sesaṃ suviññeyyameva. Ajjhattārammaṇattikaṃ.

Daṭṭhabbabhāvasaṅkhātena saha nidassanenāti sanidassanā, paṭihananabhāvasaṅkhātena saha paṭighenāti sappaṭighā, sanidassanā ca te sappaṭighā cāti sanidassanasappaṭighā, rūpāyatanameva. Nīlādibhedamupādāya pana bahuvacananiddeso. Natthi etesaṃ daṭṭhabbabhāvasaṅkhātaṃ nidassananti anidassanā, anidassanā ca te vuttanayena sappaṭighā cāti anidassanasappaṭighā, sesāni oḷārikarūpāni. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ, sukhumarūpacittacetasikanibbānāni anidassanaappaṭighā nāma, idañca nippadesattikanti veditabbaṃ. Sanidassanattikaṃ.

Tikamātikatthavaṇṇanā niṭṭhitā.

Abhidhammadukamātikatthavaṇṇanā

Dukamātikāya pana heṭṭhā anāgatapadatthavaṇṇanaṃyeva karissāma. Hetugocchake tāva hetū dhammāti ettha hetuhetu paccayahetu uttamahetu sādhāraṇahetūti catubbidhā hetū. Tattha alobhādayo cha dhammā hetuhetū nāma, upādārūpādīnaṃ mahābhūtādayo paccayahetū nāma, vipākuppattiyaṃ kusalākusalaṃ, iṭṭhāniṭṭhārammaṇañca uttamahetū nāma, saṅkhārādīnaṃ avijjādayo sādhāraṇahetū nāma. Idha pana hetuhetu adhippeto. Hetū dhammāti mūlaṭṭhena hetusaṅkhātā dhammā, ‘‘hetudhammā’’tipi pāṭho, soyevattho. Na hetūti tesaññeva paṭikkhepavacanaṃ.

Tattha alobho adoso amohoti kusalābyākatā tayo, lobho doso mohoti akusalā tayo cāti ime cha dhammā hetū nāma. Ime ṭhapetvā avasesā cetasikā, sabbāni ca cittāni, rūpanibbānāni cāti ime dhammā na hetū nāma, idañca nippadesadukanti veditabbaṃ. Hetudukaṃ paṭhamaṃ.

Sampayogato pavattena saha hetunāti sahetukā. Tatheva pavatto natthi etesaṃ hetūti ahetukā.

Tattha ahetukacittavajjitāni ekasattati cittāni sahetukā nāma. Tesu dve mohamūlāni moheneva sahetukāni, aṭṭha lobhamūlāni lobhamohehi dvīhi, dve dosamūlāni dosamohehi, dvādasa ñāṇavippayuttakusalābyākatāni alobhādosehi, sesāni sattacattālīsa alobhādīhi tīhipi sahetukānīti, mohamūlesu pana moho, dvipañcaviññāṇaṃ, manodhātu, santīraṇattayaṃ, voṭṭhabbanaṃ, hasituppādakāni aṭṭhārasa cittāni, rūpanibbānāni cāti ime dhammā ahetukā nāma. Cetasikesu pana lobhadosā, vicikicchā ca moheneva sahetukā, diṭṭhimāno lobhamohehi dvīhi, issāmacchariyakukkuccāni dosamohehi, moho pana siyā lobhena, siyā dosenāti dvīhi sahetukopi mohamūlesu ahetukopi, thinamiddhāni siyā lobhamohehi, siyā dosamohehīti tīhipi sahetukāni, ahirikānottappauddhaccāni tathā ca kevalamohena ca, amoho pana alobhādoseheva dvīhi, alobho siyā adosāmohehi, siyā adosenāti dvīhi, adoso siyā alobhāmohehi, siyā alobhenāti dvīhi, sesā pana dvāvīsati kusalābyākatā siyā tīhi, siyā dvīhipi hetūhi sahetukā, chando pana yathāyogaṃ tīhi, pītidosavajjitehi pañcahi siyā sahetukāpi ahetukāpi, sesā ekādasa tijātikā chahi hetūhi sahetukāpi ahetukāpi, vedanā cettha domanassabhūtā dvihetukāva, somanassaupekkhā yathāyogaṃ dosavajjitehi pañcahi sahetukāpi ahetukāpi, sukhadukkhabhūtā ahetukāva, idañca nippadesadukanti. Dutiyaṃ.

Ekuppādāditāya hetunā sampayuttāti hetusampayuttā. Hetunā vippayuttāti hetuvippayuttā. Ayaṃ hetusampayuttaduko anantare vuttasahetukadukena atthato ninnānākaraṇo. Sahetukaduko eva hi bhagavatā desanāvilāsena, tathā bujjhanakapuggalānaṃ vā ajjhāsayavasena hetusampayuttadukabhāvenāpi vutto. Evaṃ uparipi samānatthadukānaṃ vacane kāraṇaṃ veditabbaṃ. Tatiyaṃ.

Catutthādayo pana yasmā paṭhamadukadutiyatatiyadukesu paṭhamapadena yojetvā dve dukā, paṭhamaduke ca pacchimapadaṃ dutiyadukena yojetvā ekaṃ dukanti tayo dukā desitā, tasmā tesaṃ padattho vuttanayova.

Tattha ca yatheva ‘‘hetū ceva dhammā sahetukā ca, sahetukā ceva dhammā na ca hetū’’ti ayaṃ duko sambhavati, tathā ‘‘hetū ceva dhammā ahetukā ca, ahetukā ceva dhammā na ca hetū’’ti ayampi sambhavati. Iminā nayena hetusampayuttadukena yojanāyapi eko labbhati. Yathā ca ‘‘na hetū kho pana dhammā sahetukāpi, ahetukāpī’’ti ayaṃ labbhati, tathā ‘‘hetū kho pana dhammā sahetukāpi, ahetukāpī’’ti ayampi. Yathā cettha sahetukaduke dve dukā, evaṃ hetusampayuttadukepi ‘‘na hetū kho pana dhammā hetusampayuttāpi, hetuvippayuttāpī’’ti ca ‘‘hetū kho pana dhammā hetusampayuttāpi, hetuvippayuttāpī’’ti ca dve dukā labbhantīti aparepi pañca dukā hetugocchake yojetuṃ sakkā. Te pana bhagavatā vuttānusāreneva sakkā ñātunti chasu eva saṅgahitāti veditabbā. Tattha ye tāva ekasmiṃ citte dve tayo hetū ekato uppajjanti, te hetū ceva aññoññāpekkhāya sahetukā ca nāma. Sahetukacittesu pana hetuṃ ṭhapetvā sesā cittacetasikā dhammā sahetukā ceva na ca hetū nāma. Imasmiṃ duke sabbe ahetukadhammā na vattabbā. Cetasikesu pana hetuvajjitā akusalā ceva kusalābyākatā ca, chando ca sahetuko ceva na hetu eva, sesā tijātikā, tathā navattabbā ca, moho pana hetu ceva sahetuko ca navattabbo ca. Catutthaṃ.

Anantaradukopi iminā dukena sabbathāpi sadisovāti. Pañcamaṃ.

Sahetukacittesu hetuvajjitā cittacetasikā dhammā nahetū sahetū nāma, ahetukacittarūpanibbānāni nahetū ahetukā nāma. Imasmiṃ pana duke cha hetū na vattabbā. Sesaṃ suviññeyyamevāti. Chaṭṭhaṃ.

Hetugocchakaṃ niṭṭhitaṃ.

Sattasu cūḷantaradukesu attano nipphādakena saha paccayenāti sappaccayā, cittacetasikarūpāni. Natthi etesaṃ uppāde vā ṭhitiyaṃ vā paccayo ahutvā bhavanassevābhāvāti appaccayā, nibbānameva. Desanāya panettha paramatāya sotapatitavasena bahuvacananiddeso kato. Evaṃ sanidassanādīsupi. Idañca ito parāni cha ca nippadesadukānīti veditabbāni. Tato parañca yattha ‘‘ime na vattabbā’’ti na vakkhāma, taṃ nippadesanti gahetabbaṃ. Sappaccayadukaṃ.

Paccayehi samāgantvā katāti saṅkhatā. Na saṅkhatāti asaṅkhatā. Idañca sabbathā sappaccayadukasadisameva. Sappaccayasaṅkhataubhayadukaṃ sabbathā sadisameva. Saṅkhatadukaṃ.

Rūpāyatanaṃ sanidassanaṃ nāma. Sesarūpacittacetasikanibbānāni anidassanā nāma. Sanidassanadukaṃ.

Pasādavisayarūpāni dvādasa sappaṭighā nāma. Sesarūpacittacetasikanibbānāni appaṭighā nāma. Sappaṭighadukaṃ.

Avinibbhogavasena rūpaṃ etesaṃ atthīti rūpino, ruppanalakkhaṇaṃ vā rūpaṃ, taṃ etesaṃ atthīti rūpino, bhūtopādāyarūpameva. Na rūpino arūpino, cittacetasikanibbānāni. Rūpidukaṃ.

Loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ, tasmiṃ pariyāpannabhāvena loke niyuttāti lokiyā, pañcupādānakkhandhā. Tato lokato tattha apariyāpannabhāvena uttiṇṇāti lokuttarā, ariyamaggaphalanibbānāni. Cetasikesu panettha yaṃ vattabbaṃ, taṃ asekhattike vuttanayena veditabbaṃ. Lokiyadukaṃ.

Kenaciviññeyyāti cakkhuviññāṇādīsu kenaci ekena cakkhuviññāṇena vā sotaviññāṇādinā vā vijānitabbā. Kenaci na viññeyyāti teneva cakkhuviññāṇena vā sotaviññāṇādinā vā na kenaci vijānitabbāni. Evaṃ hi sati dvinnampi padānaṃ atthanānattato duko hoti. Padabhājanīyasmimpi ‘‘ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā’’ti (dha. sa. 1101) ettakaṃ ekadukanti aggahetvā ‘‘ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā, ye vā pana te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā’’ti (dha. sa. 1101) ayameko dukoti veditabbo. Tassa pana rūpaṃ cakkhuviññeyyaṃ, saddo na cakkhuviññeyyoti ayamattho. Evaṃ sesesupi dukaparicchedo ñātabbo. Tattha rūpāyatanaṃ cakkhunā vā cakkhuviññāṇena vā viññeyyaṃ nāma. Sesarūpārūpadhammā teneva cakkhunā vā cakkhuviññāṇena vā kenaci naviññeyyā. Evaṃ sotaghānajivhākāyatabbiññāṇamūlikāsupi catūsu yojanāsu vibhāgo yathānurūpaṃ ñātabbo. Rūpādayo pana pañcavisayā manodhātuttayena kenaci viññeyyā. Sesarūpārūpadhammā teneva manodhātuttayena kenaci naviññeyyā. Kiñcāpi sāmaññato manoviññāṇena aviññeyyassa abhāvato pāḷiyaṃ manoviññāṇaviññeyyavasena duko na vutto, tathāpi visesato vattabbova. Tathā hi chabbidhāpi kāmāvacaradhammā kāmāvacaravipākādinā manoviññāṇena kenaci viññeyyā, rūpārūpāvacaralokuttarapaññattiyo teneva kenaci naviññeyyā. Tathā kāmarūpārūpāvacarapaññattiyo akusalādinā kenaci viññeyyā, lokuttarā teneva kenaci naviññeyyā. Tathā nibbānaṃ lokuttarena kenaci viññeyyaṃ , sesalokiyalokuttarā teneva kenaci naviññeyyāti iminā nayena rūpārūpāvacarādibhedena manoviññāṇena kenaci viññeyyāviññeyyadhammā yathāyogaṃ yojetabbā. Evaṃ sabbe dhammā kenaci viññeyyā, kenaci na viññeyyā nāma. Imasmiñca duke paññattiyopi labbhantīti veditabbāti. Kenaciviññeyyadukaṃ.

Cūḷantaradukā niṭṭhitā.

Āsavagocchake āsamantato savantīti āsavā, cakkhutopi…pe… manatopi savanti, pavattantīti vuttaṃ hoti. Dhammato yāvagotrabhuṃ, okāsato yāvabhavaggā savantīti vā āsavā, ete dhamme, etañca okāsaṃ antokaritvā pavattantīti attho. Antokaraṇattho hi ayaṃ ā-kāro. Cirapārivāsiyaṭṭhena madirādiāsavā viyātipi āsavā. Yadi ca cirapārivāsiyaṭṭhena āsavā, ete eva bhavituṃ arahanti. Anādittā āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Tato aññe no āsavā nāma.

Tattha kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavoti ime cattāro āsavā nāma. Tattha aṭṭhasu lobhasahagatacittesu uppanno sabbopi lobho kāmāsavo nāma. Aṭṭhasāliniyaṃ pana ‘‘pañcakāmaguṇiko rāgo kāmāsavo’’ti (dha. sa. aṭṭha. 1102) ca, ‘‘diṭṭhisahajāto rāgo kāmāsavo na hoti, diṭṭhirāgo nāma hotī’’ti (dha. sa. aṭṭha. 1105) ca, ‘‘yo brahmānaṃ vimānakapparukkhābharaṇesu chandarāgo uppajjati, so kāmāsavo na hoti pañcakāmaguṇikassa rāgassa idheva pahīnattā’’ti ca vuttaṃ. Pāḷiyaṃ pana ‘‘kāmāsavo aṭṭhasu lobhasahagatesu cittuppādesu uppajjatī’’ti (dha. sa. 1465) ca, ‘‘kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo’’ti (paṭṭhā. 3.3.1) ca vuttattā bhavāsavaṃ ṭhapetvā avaseso sabbopi lobho kāmāsavoti paññāyati diṭṭhisampayuttarāgassa, brahmānaṃ vatthābharaṇādīsu rāgassa ca bhavāsavattābhāvā. Diṭṭhivippayuttarāgo eva hi rūpārūpabhavapatthanāvasena pavattiyaṃ bhavāsavo hoti ‘‘rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo anusetī’’tiādivacanato (yama. 2.anusayayamaka.2), na ca kāmāsavabhavāsavavinimutto lobho atthi. Yadi siyā, ‘‘lobho siyā āsavo, siyā no āsavo’’ti pāḷiyaṃ vattabbo bhaveyya, ‘‘diṭṭhivippayuttalobhena sampayutto avijjāsavo siyā āsavasampayutto, siyā āsavavippayutto’’ti ca vattabbo siyā. Padabhājanīye ca kāmāsavaniddese āgatassa ‘‘kāmesu kāmacchando’’ti (dha. sa. 1103) imassa padassa aṭṭhasāliniyaṃ ‘‘pañcakāmaguṇesu kāmacchando’’ti (dha. sa. a. 1103) attho vutto, tassa pana padassa vatthukāmesu kilesakāmotipi atthayojanā sakkā kātuṃ tebhumakassa dhammassa vatthukāmattā, tattha sabbattha rāgassa ca kilesakāmattā. Vuttaṃ hetaṃ dhammasenāpatinā mahāniddese

‘‘Katame vatthukāmā? Manāpikā rūpā…pe… sabbepi kāmāvacarā dhammā, sabbepi rūpāvacarā dhammā, sabbepi arūpāvacarā dhammā…pe… ime vuccanti vatthukāmā.

‘‘Katame kilesakāmā? Chando kāmo rāgo kāmo…pe… yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ…pe… ime vuccanti kilesakāmā’’ti (mahāni. 1).

Apicettha ‘‘kāmogho kāmayogo’’tiādinā kilesakāmassa kāmoghādibhāvaṃ vadatā dhammasenāpatinā vatthukāmattavisayassa rāgassa āsavādibhāvo anuññāto, na pañcakaāmaguṇikasseva rāgassa. Na ca oghāsavesu koci viseso atthi. Aṭṭhasāliniyampi hi upādānagocchakassa padabhājanīye ‘‘kāmesu kāmacchando’’ti (dha. sa. 1220) imassa ‘‘vatthukāmesu kāmacchando’’ti (dha. sa. a. 1220) ayamevattho vutto. Tato aññesu hetuganthakilesagocchakesu lobhasseva anavasesapariyādānaṃ vuttaṃ, na itaragocchakesu. Tesu ca lobhassa pāḷianusārato olokiyamāne kilesakāmamattako. Anavasesalobhapariyādānaṃ paññāyati. Vīmaṃsitvā gahetabbaṃ.

Catūsu pana diṭṭhigatavippayuttacittesu uppanno rūpārūpabhavesu chandarāgabhāvena, kāmajjhosānanikantibhāvena ca pavatto lobho bhavāsavo nāma. Aṭṭhasāliniyaṃ pana ‘‘sassatadiṭṭhisahajāto rāgo bhavāsavo’’ti (dha. sa. aṭṭha. 1102) vuttaṃ. Pāḷiyaṃ pana ‘‘bhavāsavo catūsu diṭṭhigatavippayuttalobhasahagatesū’’ti (dha. sa. 1465) niyamitattā na sakkā gahetuṃ, adhippāyo pana gavesitabbo. Dvāsaṭṭhipabhedā sabbāpi diṭṭhi diṭṭhāsavo nāma. Aṭṭhavatthuko sabbopi moho avijjāsavo nāma. Tesu diṭṭhāsavo paṭhamena maggena pahīyati, kāmāsavo catūhipīti vattuṃ yuttaṃ, ‘‘tatiyenā’’ti pana vuttaṃ. Bhavāsavo, avijjāsavo ca catutthena pahīyati. Imesañca kāmāsavabhavāsavānaṃ lobhasabhāvattā sabhāvato tayo dhammā vibhāgato cattāro āsavā nāma jātā. Ime ṭhapetvā sesā lokiyalokuttarā sabbe dhammā no āsavā nāma. Āsavadukaṃ paṭhamaṃ.

Attānaṃ ārammaṇaṃ katvā pavattehi saha āsavehīti sāsavā, sabbe lokiyadhammā. Evaṃ pavattamānā natthi etesaṃ āsavāti anāsavā, nava lokuttaradhammāva. Cetasikā panettha lokiyaduke vuttasadisāva. Sāsavadukaṃ dutiyaṃ.

Tatiyādīnaṃ catunnaṃ dukānaṃ padattho vuttanayova. Sesamettha hetugocchake vuttanayena veditabbaṃ. Ayaṃ pana viseso – yathā tattha ‘‘na hetū kho pana dhammā sahetukāpi, ahetukāpī’’ti ayaṃ osānaduko paṭhamaduke dutiyapadaṃ dutiyadukena yojetvā vutto, evamidha ‘‘no āsavā kho pana dhammā sāsavāpi, anāsavāpī’’ti na vutto. Ayañca tattha tattha vuttanayena iha saṅgahitoti veditabbo. Yathā cettha, evaṃ saññojanagocchakādīsupi yathānurūpaṃ ñātabbaṃ.

Tattha dvādasa akusalacittuppādā āsavasampayuttā nāma. Dosamohamūlacittesu moho, kusalābyākatacittarūpanibbānāni ca āsavavippayuttā nāma. Cetasikesu pana mohaṃ ṭhapetvā sesā akusalā āsavasampayuttāva, moho pana tijātiko ca dvidhāpi hoti, sesā āsavavippayuttā evāti. Tatiyaṃ.

Cattāro āsavā āsavā ceva sāsavā ca nāma. Tadavasesā lokiyadhammā sāsavā ceva no ca āsavā nāma. Idha pana lokuttarā na vattabbā. Cetasikesu pana āsavāti vuttehi sesā akusalā, karuṇāmuditā ca sāsavā ceva no ca āsavā eva, sesā tathā ca na vattabbā ca. Catutthaṃ.

Ye pana lobhamūlesu lobhamohā, lobhadiṭṭhimoho cāti dve tayo ekato katvā uppajjanti, te āsavā ceva āsavasampayuttā ca nāma. Dvādasa akusalacittāni ceva āsavavajjitā taṃsampayuttā ca āsavasampayuttā ceva no ca āsavā nāma. Idha pana āsavavippayuttā na vattabbā. Cetasikesu pana āsavavajjitā akusalā āsavasampayuttā ceva no ca āsavā eva, moho siyā āsavo ceva āsavasampayutto ca, siyā na vattabbo, tijātikā siyā āsavasampayuttā ceva no ca āsavā, siyā na vattabbā, kusalābyākatā na vattabbāva. Sesaṃ suviññeyyameva. Pañcamaṃ.

Lokuttaravajjitā āsavavippayuttā sāsavā nāma. Lokuttarā āsavavippayuttā anāsavā nāma. Idha pana āsavasampayuttā na vattabbāva. Cetasikesu pana karuṇāmuditā āsavavippayuttā sāsavā eva, moho tathā ca na vattabbo ca, sesakusalābyākatā dvidhāpi honti, tijātikā dvidhāpi na vattabbāva, mohavajjitā pana akusalā na vattabbāva. Chaṭṭhaṃ.

Āsavagocchakaṃ niṭṭhitaṃ.

Saṃyojanagocchake yassa saṃvijjanti, taṃ puggalaṃ vaṭṭasmiṃ saṃyojenti bandhantīti saṃyojanā. Tato aññe no saṃyojanā.

Tattha kāmarāgasaṃyojanaṃ bhavarāgapaṭighamānadiṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyaavijjāsaṃyojananti ime dasa dhammā saṃyojanā nāma. Tesu kāmabhavadiṭṭhiavijjāsaṃyojanāni āsavagocchake vuttanayāneva. ‘‘Anatthaṃ me acari, carati, carissati, piyassa me anatthaṃ acari, carati, carissati, appiyassa me atthaṃ acari, carati, carissatī’’ti (dha. sa. 1066) evaṃ vuttehi navahi ākārehi sattesu, aṭṭhānakopavasena saṅkhāresu ca uppajjamāno sabbopi doso paṭighasaṃyojanaṃ nāma.

‘‘Seyyohamasmi , sadisohamasmi, hīnohamasmī’’ti evaṃ tīhi ākārehi pavatto sabbo māno mānasaṃyojanaṃ nāma. Tattha seyyasseva sato puggalassa ‘‘seyyohamasmi, sadiso, hīno’’ti ca tidhā māno uppajjati, tathā sadisahīnānampi. Tattha seyyassa seyyamānova yāthāvamāno. Tathā sadisassa sadisamāno, hīnassa hīnamāno ca. Tiṇṇampi itare dve dve mānā ayāthāvamānāti ñātabbā.

Satthudhammasaṅghasikkhāsu, pubbantāparantatadubhayapaṭiccasamuppannesu ca kaṅkhatāvasena pavattā sabbāpi vicikicchā vicikicchāsaṃyojanaṃ nāma.

Gosīlagovatādīhi suddhīti gahaṇākārappavattā diṭṭhi eva sīlabbataparāmāsasaṃyojanaṃ nāma.

Tadavasesā diṭṭhi diṭṭhisaṃyojananti gahetabbaṃ.

Paralābhasakkāragarukāramānanavandanapūjanādīsu asahanākārena pavattā issā issāsaṃyojanaṃ nāma. Āvāsamacchariyaṃ kulalābhavaṇṇadhammamacchariyanti pañcavidhaṃ macchariyaṃ macchariyasaṃyojanaṃ nāma. Sakalārāmepi hi pariveṇovarakādīsu vā vasanto tattha aññassa vattasampannassa pesalassa bhikkhuno āgamanaṃ na icchati, āgatassāpi khippaṃ gamanaññeva icchati, idaṃ āvāsamacchariyaṃ nāma. Bhaṇḍanakārakādīnaṃ pana tattha vāsaṃ anicchato āvāsamacchariyaṃ nāma na hoti.

Attano pana upaṭṭhākakule vā ñātikule vā aññassa pesalassa upasaṅkamanaṃ anicchato kulamacchariyaṃ hoti, pāpapuggalassa anicchato pana na hoti. So hi tesaṃ pasādabhedāya paṭipajjatīti.

Attanā labhanaṭṭhāne catupaccayaṃ labhante sīlavante disvā ‘‘mā labhantū’’ti cintentassa lābhamacchariyaṃ hoti. Yo pana saddhādeyyaṃ vinipāteti, pūtibhāvampi gacchantaṃ aññassa na deti , taṃ labhantaṃ disvā ‘‘sace imaṃ añño sīlavā labheyya, paribhogaṃ gaccheyyā’’ti cintentassa macchariyaṃ nāma natthi.

Vaṇṇo nāma attanā sadiso sarīravaṇṇopi guṇavaṇṇopi. Tattha ‘‘rūpavā pāsādiko’’ti parassa sarīravaṇṇaṃ, ‘‘sīlavā, dhutavā’’tiādinā guṇavaṇṇañca attano vaṇṇabhaṇanaṭṭhāne vuccamānaṃ asahantassa duvidhaṃ vaṇṇamacchariyaṃ nāma hoti, apesalaṃ pana vipannaṃ pasaṃsitvā parisāsu upatthambhentaṃ disvā pāpagarahitāya asahantassa na hoti.

Dhammoti pariyattiyeva, na paṭivedho ariyānaṃ tattha macchariyābhāvā. Pariyattiṃ pana guḷhaganthaṃ aññesaṃ akathetukāmassa dhammamacchariyaṃ nāma hoti, dhammānuggahena pana lolassa , kālena samaṇo, kālena nigaṇṭhādi ca hutvā vicarantassa paveṇiāgataṃ tantiṃ ‘‘saṇhasukhumaṃ dhammantaraṃ bhinditvā āluḷissati, amhākaṃ samayaṃ bhindissatī’’ti ca na dentassa, puggalānuggahena vā pakatiyā saṭhassa māyāvino ‘‘saṇhasukhumadhammaṃ uggaṇhitvā aññaṃ byākaritvā nassissatī’’ti na dentassa ca dhammamacchariyaṃ na hoti. Yathā ca bhikkhūnaṃ, evaṃ gahaṭṭhānampi pañcavidhaṃ macchariyaṃ yathānurūpaṃ ñātabbaṃ. Saṅkhepato pana gahaṭṭhapabbajitānaṃ attasampattinigūhanalakkhaṇaṃ macchariyaṃ nāmāti gahetabbaṃ.

Imesu ca saṃyojanesu diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyāni sotāpattimaggena pahīyanti, paṭigho anāgāmimaggena, kāmarāgo catūhipīti vattabbaṃ, ‘‘tatiyenā’’ti pana vuttaṃ. Mānabhavarāgaavijjā arahattamaggena. Tattha ca ayāthāvamāno paṭhamamaggena pahīyatīti daṭṭhabbo, imesaṃ kāmarāgabhavarāgānaṃ lobhasabhāvattā diṭṭhisīlabbataparāmāsānaṃ micchādiṭṭhisabhāvattā sabhāvato aṭṭheva dhammā dasa saṃyojanā nāma jātā. Ime dasa ṭhapetvā sesā lokiyalokuttaradhammā no saṃyojanā nāma. Sesaṃ āsavadukasadisaṃ. Saṃyojanadukaṃ paṭhamaṃ.

Ārammaṇabhāvaṃ upagantvā saṃyojanasaṃvaḍḍhanena saṃyojanānaṃ hitāti saṃyojaniyā, sāsavadhammā eva. Tathā nīvaraṇiyāti etthāpi. Na saṃyojaniyā asaṃyojaniyā, anāsavā. Sesaṃ sāsavadukasadisameva. Dutiyaṃ.

Tatiyādayopi āsavagocchake tatiyādisadisā eva, visesamattamevettha vakkhāma. Tattha hi dvādasākusalacittāni saṃyojanasampayuttā nāma, uddhaccasahagato moho, sesacittarūpanibbānāni saṃyojanavippayuttā nāma. Sesaṃ samameva. Tatiyaṃ.

Dasa saṃyojanāni saṃyojanā ceva saṃyojaniyā ca nāma. Tadavasesalokiyadhammā saṃyojaniyā ceva no ca saṃyojanā nāma. Sesaṃ suviññeyyameva. Catutthaṃ.

Ye pana uddhaccavirahitesu ekādasasu akusalacittesu vicikicchāmohā dosamohā dosaissāmohā dosamacchariyamohā lobhamānamohā lobhadiṭṭhimohā cāti dve tayo ekato uppajjanti, te saṃyojanā ceva saṃyojanasampayuttā ca nāma. Dvādasākusalacittāni ceva saṃyojanavajjitataṃsampayuttā ca saṃyojanasampayuttā ceva no ca saṃyojanā nāma. Sesamidha anantaradukañca āsavagocchake pañcamachaṭṭhadukasadisameva. Kevalaṃ āsavapadaṭṭhāne saṃyojanapadameva viseso. Pañcamachaṭṭhadukāni.

Saṃyojanagocchakaṃ niṭṭhitaṃ.

Ganthagocchake yassa saṃvijjanti, taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. Tato aññe no ganthā.

Tattha abhijjhākāyagantho, byāpādo, sīlabbataparāmāso, idaṃsaccābhiniveso kāyaganthoti ime cattāro dhammā ganthā nāma. Tattha abhijjhā eva nāmakāyaṃ vuttanayena ganthetīti abhijjhākāyagantho. Evaṃ sesesupi. Sabbaññubhāsitampi paṭikkhipitvā ‘‘sassato loko, idameva saccaṃ, moghamañña’’nti iminā ākārena abhinivisanato sīlabbataparāmāsavirahitā sabbāpi diṭṭhi idaṃsaccābhiniveso nāma. Sesā vuttatthāva. Imesu ca pacchimā dve ganthā paṭhamena maggena pahīyanti, byāpādo tatiyena, abhijjhā catūhipi. Ime ca sabhāvato tayo dhammā cattāro ganthā nāma jātā. Ime pana ṭhapetvā sesā sabbe dhammā no ganthā nāma. Ganthadukaṃ paṭhamaṃ.

Ārammaṇakaraṇavasena ganthehi ganthitabbāti ganthaniyā. Na ganthaniyā aganthaniyā. Sesaṃ sāsavadukasadisameva. Dutiyaṃ.

Mohamūlavajjitāni dasa akusalacittāni, diṭṭhivippayuttacittesu lobhaṃ, dosamūlesu ca dosaṃ ṭhapetvā taṃsampayuttā ca ganthasampayuttā nāma. Yathāvutto lobho, doso, mohamūlāni, kusalābyākatāni cittāni, rūpanibbānāni ca ganthavippayuttā nāma. Cetasikesu pana diṭṭhimānaissāmacchariyakukkuccathinamiddhāni ganthasampayuttā eva. Dosavicikicchā, kusalābyākatā ca ganthavippayuttā eva, sesā dvidhāpi honti. Tatiyaṃ.

Cattāro ganthā ganthā ceva ganthaniyā ca nāma. Tadavasesā lokiyā ganthaniyā ceva no ca ganthā nāma. Tathā cetasikesu ganthavajjitā akusalā, appamaññā ca, sesā cetasikā pana tathā ca na vattabbā ca, idha pana lokuttarā na vattabbā. Catutthaṃ.

Diṭṭhi ganthāceva ganthasampayuttā ca nāma. Lobho tathā ca na vattabbo ca, ganthasampayuttesu ganthe ṭhapetvā sesā ganthasampayuttā ceva no ca ganthā nāma. Idha pana ganthavippayuttā na vattabbā. Cetasikesu pana mānaissāmacchariyakukkuccathinamiddhāni ganthasampayuttā ceva no ca ganthā eva, mohāhirikānottappauddhaccāni tijātikā ca siyā, tathā navattabbā ca, sesā na vattabbā. Sesaṃ suviññeyyameva. Pañcamaṃ.

Lokuttaravajjitā ganthavippayuttā ganthaniyā nāma. Lokuttarā pana ganthavippayuttā aganthaniyā nāma. Idha pana ganthasampayuttā na vattabbā. Cetasikesu pana doso vicikicchā karuṇā muditā ganthavippayuttā ganthaniyā eva, mohāhirikānottappauddhaccalobhā tathā na vattabbā ca, sesā kusalābyākatā dvidhāpi honti, tijātikā pana dvidhāpi na vattabbā ca, sesā akusalāpi na vattabbā ca. Chaṭṭhaṃ.

Ganthagocchakaṃ niṭṭhitaṃ.

Oghayogagocchakāni sabbathā āsavagocchakasadisāni. Padatthamattameva, hettha nāmamattañca viseso . Tattha yassa saṃvijjanti, taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā. Ārammaṇaṃ katvā atikkamanīyato oghehi atikkamitabbāti oghaniyā. Tathā yoganiyāti etthāpi. Vaṭṭasmiṃ yojentīti yogā. Sesaṃ tādisameva.

Oghayogagocchakāni niṭṭhitāni.

Nīvaraṇagocchake cittaṃ nīvaranti pariyonandhantīti nīvaraṇā. Tattha kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ avijjānīvaraṇanti ime cha nīvaraṇā nāma. Tattha thinanti sappipiṇḍo viya avipphārikatāya cittassa ghanabhāvo, thaddhatāti attho. Medhatīti middhaṃ, akammaññabhāvo, pacalāyikabhāvakaroti attho. Idañca sekhaputhujjanānaṃ niddāya pubbabhāge, aparabhāge ca pacalāyanahetukaṃ uppajjati, na niddokkamanakāle. Khīṇāsavānampi hi karajakāyassa dubbalabhāvena asammissabhavaṅgasantativasena niddokkamanaṃ hoti, taṃ pana tesaṃ thinamiddhahetukaṃ na hoti, itaresameva hoti.

Keci pana rūpameva ‘‘middha’’nti vadanti, taṃ na yuttaṃ, ‘‘thinamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañcā’’ti arūpadhammehi sampayogavacanato arūpameva. Akusalañca ‘‘thinamiddhanīvaraṇassa pahīnattā’’tiādipahānavacanato. Akusalā eva hi pahātabbā, tasmā āruppepi cetaṃ uppajjati. ‘‘Nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati na purejātapaccayā’’ti (paṭṭhā. 3.8.8) etassa vibhaṅge ‘‘āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhauddhaccaavijjānīvaraṇa’’nti (paṭṭhā. 3.8.8) sabbaṃ vitthāretabbaṃ. ‘‘Soppaṃ pacalāyikā’’ti (dha. sa. 1163) padabhājanīye panassa phalūpacārena vuttanti veditabbaṃ. Thinaṃ middhañcāti idaṃ dvayaṃ nīvaraṇaṭṭhāne ekanīvaraṇaṃ vuttaṃ, tathā uddhaccakukkuccañcāti idaṃ dvayaṃ. Tattha kukkuccanti ‘‘akataṃ vata me kalyāṇaṃ, kataṃ pāpa’’ntiādinā uppajjamāno vippaṭisāro. Tenevassa padabhājanīye ‘‘cetaso vippaṭisāro manovilekho’’ti ca vuttaṃ. ‘‘Akappiye kappiyasaññitā’’tiādi pana kukkuccamūladassanatthaṃ. Evaṃsaññitāya hi kate vītikkame pacchā ‘‘duṭṭhu mayā kata’’nti sudinnādīnaṃ viya vippaṭisāro uppajjati. Yaṃ pana vinaye ‘‘atha kho āyasmā sāriputto…pe… kukkuccāyanto na paṭiggahesī’’ti (pāci. 204) kukkuccaṃ āgataṃ, taṃ nīvaraṇakukkuccaṃ . Na hi arahato nīvaraṇaṃ atthi, nīvaraṇavatirūpakaṃ pana ‘‘kappati, na kappatī’’ti vīmaṃsanasaṅkhātaṃ vinayakukkuccaṃ nāmetanti veditabbaṃ. Sesanīvaraṇāni vuttatthāni eva. Imesu ca kukkuccavicikicchā paṭhamena maggena pahīyanti, byāpādo tatiyena, thinamiddhuddhaccāvijjā catutthena, kāmacchando catūhipīti vattabbaṃ, ‘‘tatiyenā’’ti pana vuttaṃ. Ime ca sabhāvato aṭṭha dhammā cha nīvaraṇā nāma jātā, ime pana ṭhapetvā sesā no nīvaraṇā nāma. Nīvaraṇadukaṃ paṭhamaṃ.

Dutiyaṃ sāsavadukasadisameva. Dvādasa akusalacittāni nīvaraṇasampayuttā nāma. Sesacittarūpanibbānāni nīvaraṇavippayuttā nāma. Cetasikesu akusalā nīvaraṇasampayuttāva, kusalābyākatā nīvaraṇavippayuttāva, sesā dvidhāpi honti. Tatiyaṃ.

Cha nīvaraṇā nīvaraṇā ceva nīvaraṇiyā ca nāma. Sesā lokiyā nīvaraṇiyā ceva no ca nīvaraṇā nāma. Lokuttarā na vattabbā. Sesaṃ āsavagocchake catutthasadisameva. Catutthaṃ.

Cha nīvaraṇā nīvaraṇā ceva nīvaraṇasampayuttā ca nāma. Tadaññe nīvaraṇasampayuttā pana nīvaraṇasampayuttā ceva no ca nīvaraṇā nāma. Tathā cetasikesu nīvaraṇavirahitā akusalā, tijātikā pana tathā ca na vattabbā ca, kusalābyākatā na vattabbāva. Idha pana nīvaraṇavippayuttā sabbe na vattabbā. Pañcamaṃ.

Lokuttaravajjitā nīvaraṇavippayuttā nīvaraṇiyā nāma. Lokuttarā nīvaraṇavippayuttā anīvaraṇiyā nāma. Idha pana nīvaraṇasampayuttā na vattabbā. Cetasikesu pana karuṇāmuditā nīvaraṇavippayuttā nīvaraṇiyāva, kusalābyākatā dvidhāpi honti, tijātikā tathā ca na vattabbā ca, akusalā pana na vattabbāva. Chaṭṭhaṃ.

Nīvaraṇagocchakaṃ niṭṭhitaṃ.

Parāmāsagocchake dhammānaṃ yathābhūtaṃ aniccādiākāraṃ atikkamitvā ‘‘nicca’’ntiādivasena pavattamānā parato āmasantīti parāmāsā. Micchādiṭṭhi. Bahuvacananiddese kāraṇaṃ vuttameva. Tadaññe sabbe dhammā no parāmāsā nāma. Parāmāsadukaṃ paṭhamaṃ.

Parāmāsehi ārammaṇakaraṇavasena parāmaṭṭhattā parāmaṭṭhā. Sesaṃ āsavadukasadisameva. Dutiyaṃ.

Diṭṭhisampayuttacittesu diṭṭhivirahitā dhammā parāmāsasampayuttā nāma. Sesacittarūpanibbānāni parāmāsavippayuttā nāma. Idha pana diṭṭhi na vattabbā, sesacetasikesu pana mānadosaissāmacchariyakukkuccavicikicchā, kusalābyākatā ca parāmāsavippayuttā eva, sesā dvidhāpi honti. Tatiyaṃ.

Diṭṭhi eva parāmāsā ceva parāmaṭṭhā ca nāma. Sesalokiyā parāmaṭṭhā ceva no ca parāmāsā nāma. Idha pana lokuttarā na vattabbā. Sesaṃ suviññeyyameva. Catutthaṃ.

Imasmiṃ pana gocchake ‘‘parāmāsā ceva dhammā parāmāsasampayuttā cā’’ti ayaṃ duko na labbhati. Na hi diṭṭhi diṭṭhiyā sampayujjati. Pacchimaduke lokuttaravajjitā parāmāsavippayuttā parāmaṭṭhā nāma. Lokuttarā parāmāsavippayuttā aparāmaṭṭhā nāma. Idha pana parāmāso, taṃsampayuttā ca na vattabbā. Sesaṃ vuttanayameva.

Parāmāsagocchakaṃ niṭṭhitaṃ.

Mahantaradukesu ārammaṇaṃ aggahetvā appavattito saha ārammaṇenāti sārammaṇā, cittacetasikā. Natthi ārammaṇametesanti anārammaṇā, rūpanibbānāni. Sārammaṇadukaṃ.

Cintanaṭṭhena cittaṃ, cittatāya vā cittaṃ. Taṃ hi vatthudvārārammaṇakiccādibhedato, atītādibhedato ca attano vicittatāya cittanti vuccati cittakaraṇatāya vā. Lokasmiṃ hi cittakammato uttaritaraṃ cittaṃ nāma natthi, tasmimpi caraṇaṃ nāma cittaṃ aticittaṃ hoti. Yaṃ vā panaññampi loke sippajātaṃ, sabbaṃ taṃ citteneva karīyati. Evaṃ tassa tassa cittassa nipphādakaṃ cittampi tatheva cittaṃ hoti. Yathā cintitassa vā anavasesassa anipphajjanato tatopi cittameva cittataraṃ, tathā yadetaṃ devamanussanirayatiracchānabhedāsu gatīsu kusalākusalakammanānattaṃ, tena tāsu gatīsu apadadvipadādiuccattanīcattādinānattaṃ, tasmiṃ tasmiṃ attabhāve dīgharassathūlāthūlasuvaṇṇadubbaṇṇādilābhālābhādi cāti evamādi ajjhattaṃ cittaṃ, bahiddhā ca pathavīpabbatatiṇarukkhalatādidevabrahmavimānakapparukkhādibhūtaṃ kammapaccayaṃ cittaṃ, tampi citteneva kataṃ, tato cittameva cittataraṃ cintitaniyāmena sabbākārassa asambhavato. Evaṃ cintanaṭṭhena, cittavicittaṭṭhena, cittakaraṇaṭṭhena ca ‘‘citta’’nti viññāṇaṃ veditabbaṃ, tadeva viññāṇaṃ cittaṃ nāma. Cetasikarūpanibbānāni no cittā nāma. Cittadukaṃ.

Avippayogavasena cetasi niyuttā cetasikā, phassādayo dvipaññāsa dhammā. Cittarūpanibbānāni acetasikā nāma. Cetasikadukaṃ.

Cetasikā eva cittasampayuttā nāma. Rūpanibbānāni cittavippayuttā nāma, idha pana cittaṃ na vattabbaṃ. Cittasampayuttadukaṃ.

Nirantarabhāvūpagamanatāya uppādato yāva bhaṅgācittena saṃsaṭṭhāti cittasaṃsaṭṭhā. Ekato vattamānāpi nirantarabhāvaṃ anupagamanatāya cittena visaṃsaṭṭhāti cittavisaṃsaṭṭhā. Sesaṃ anantaradukasadisameva. Cittasaṃsaṭṭhadukaṃ.

Samuṭṭhahanti etenāti samuṭṭhānaṃ, cittaṃ samuṭṭhānaṃ etesanti cittasamuṭṭhānā, cetasikāni ceva cittajarūpakalāpā ca . Cittaṃ, pana acittajarūpakalāpā, nibbānañca no cittasamuṭṭhānā nāma. Cittasamuṭṭhānadukaṃ.

Saha bhavantīti sahabhuno, cittena sahabhuno cittasahabhuno, cetasikāni ceva kāyavacīviññattiyo ca. Cittaṃ, pana viññattivajjitarūpanibbānāni ca no cittasahabhuno nāma. Cittasahabhudukaṃ.

Anuparivattantīti anuparivattino, kiṃ anuparivattanti? Cittaṃ, cittassa anuparivattino cittānuparivattino. Sesaṃ anantaradukasadisameva. Cittānuparivattidukaṃ.

Ito pare pana tayo dukā cetasikadukasadisāva, kevalaṃ padatthamattameva viseso. Tattha cittasaṃsaṭṭhā ca te cittasamuṭṭhānā eva cāti cittasaṃsaṭṭhasamuṭṭhānā. Cittasaṃsaṭṭhā ca te cittasamuṭṭhānā ca cittasahabhuno eva cāti cittasaṃsaṭṭhasamuṭṭhānasahabhuno, cittasaṃsaṭṭhā ca te cittasamuṭṭhānā ca cittānuparivattino eva cāti cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Sesaṃ suviññeyyameva.

Tadanantare pana ajjhattikaduke ajjhattajjhattaṃ ajjhattattike vuttavasena ajjhattāva ajjhattikā. Pasādarūpacittasaṅkhātāni cha ajjhattikāni āyatanāni. Tato bahibhūtā bāhirā. Sesarūpacetasikanibbānapaññattisaṅkhātāni cha bāhirāyatanāni, idha pana paññattiyopi labbhanti. Ajjhattikadukaṃ.

Upādiyanteva bhūtāni, na bhūtā viya upādiyantīti upādā, catuvīsati upādārūpāni eva. Na upādiyantīti no upādā, catumahābhūtacittacetasikanibbānāni. Upādādukaṃ.

Dvattiṃsa lokiyavipākacittāni, kammajarūpañca upādinnā nāma. Sesalokiyalokuttarāni, nibbānañca anupādinnā nāma . Sesaṃ upādinnupādāniyattike vuttānusārena ñātabbaṃ. Upādinnadukaṃ.

Mahantaradukā niṭṭhitā.

Upādānagocchakebhusaṃ ādiyantīti upādānā, daḷhaggāhaṃ gaṇhantīti attho. Daḷhattho hi ettha upa-saddo ‘‘upāyāso’’tiādīsu viya. Tato aññe no upādānā. Tattha kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti ime upādānā nāma. Tattha vatthukāmesu uppanno kilesakāmova vuttanayena upādānanti kāmupādānaṃ. Evaṃ sesesupi. Tattha vīsativatthukā sakkāyadiṭṭhi attavādupādānaṃ nāma. Sesāni pubbe vuttāneva. Pacchimāni panettha tīṇi upādānāni tathāpavattadiṭṭhi eva. Tāni ca paṭhamena maggena pahīyanti, kāmupādānaṃ catūhipi . Ime ca sabhāvato dve dhammā vibhāgato caturupādānā nāma jātā. Ime pana ṭhapetvā sesā sabbe dhammā no upādānā nāma. Upādānadukaṃ paṭhamaṃ.

Upādāniyaduko saṃyojaniyadukasadisova. Dutiyaṃ.

Aṭṭhalobhasahagatacittāni, taṃsampayuttesu diṭṭhivippayuttalobhaṃ ṭhapetvā sesā ca upādānasampayuttā nāma. Diṭṭhivippayuttalobhadosamohamūlāni, kusalābyākatāni ca cittāni, rūpanibbānāni ca upādānavippayuttā nāma. Cetasikesu pana diṭṭhimānā upādānasampayuttāva, dosaissāmacchariyakukkuccavicikicchā, kusalābyākatā ca upādānavippayuttā eva. Sesā duvidhāpi honti. Tatiyaṃ.

Cattāri upādānāni upādānā ceva upādāniyā ca nāma. Tadavasesā lokiyā upādāniyā ceva nocaupādānā nāma. Idha pana lokuttarā na vattabbā. Sesaṃ vuttanayameva. Catutthaṃ.

Pañcamachaṭṭhadukā pāṭhato ganthagocchake pañcamachaṭṭhadukasadisāva, kevalaṃ pañcamaduke ‘‘cetasikesu māno upādānasampayutto ceva no ca upādāno eva, mohāhirikānottappauddhaccathinamiddhāni tijātikāni tathā ca na vattabbā cā’’ti idañca, chaṭṭhaduke ‘‘cetasikesu dosaissāmacchariyakukkuccavicikicchā appamaññā upādānavippayuttā upādāniyā eva, mohāhirikānottappauddhaccalobhathinamiddhāni tathā ca na vattabbāni cā’’ti ettakameva pāṭhato viseso, atthato pana nāmamattakova viseso. Seso suviññeyyova. Pañcamachaṭṭhāni.

Upādānagocchakaṃ niṭṭhitaṃ.

Kilesagocchake saṃkiliṭṭhattike vuttanayena padattho veditabbo. Lobho doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime dasa dhammā kilesā nāma. Ime ca vuttatthā eva, idha pana lobho, hetuganthanīvaraṇaupādānagocchakesu lobho ca nippadesato catumaggavajjhopi ekeneva koṭṭhāsena ṭhito, sesagocchakesu so sabbopi lobho ‘‘kāmāsavo bhavāsavo’’tiādinā dve dve koṭṭhāsā hutvā ṭhito, iminā pana aṭṭhakathāvacanenāpi bhavāsavādibyatiritto sabbo catumaggavajjhopi rāgo kāmāsavādīsu saṅgahito. Kāmacchandanīvaraṇaṃ pana bhavarāgopi na pañcakāmaguṇikarāgamattovāti paññāyati, ‘‘āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇa’’ntiādipāḷito (paṭṭhā. 3.8.8) cetaṃ daṭṭhabbaṃ pañcakāmaguṇikarāgassa rūpārūpabhūmīsu anuppajjanato. Imesu ca kilesesu diṭṭhivicikicchā paṭhamena maggena pahīyanti, doso tatiyena, lobhādayo catūhipi. Ime pana dasa dhamme ṭhapetvā sesā no kilesā nāma. Kilesadukaṃ paṭhamaṃ.

Saṃkilesikaduko sāsavadukasadisova. Dutiyaṃ.

Saṃkiliṭṭhaduko, kilesasampayuttaduko cāti dvepi samānatthāva. Te ca nīvaraṇagocchake tatiyadukasadisāva. Tatiyacatutthāni.

Dasa kilesā kilesā ceva saṃkilesikā ca nāma. Sesā lokiyadhammā saṃkilesikā ceva no ca kilesā nāma. Idha pana lokuttarā na vattabbā. Sesaṃ nīvaraṇagocchake catutthadukasadisameva. Pañcamaṃ.

Chaṭṭhasattamadukānipi aññamaññaṃ samānatthāneva. Tāni chaṭṭhasattamāni nīvaraṇagocchake yathākkamaṃ pāṭhato pañcamachaṭṭhadukasadisāni, atthato pana nāmamattakova viseso. Seso suviññeyyo. Chaṭṭhasattamaaṭṭhamāni.

Kilesagocchakaṃ niṭṭhitaṃ.

Piṭṭhidukesu ādito cattāro dukā dassanenapahātabbattike, dassanenapahātabbahetuke ca vuttanayena veditabbā. Kevalaṃ pana tattha paṭhamattike vuttesu dassanenapahātabbe dhamme ṭhapetvā sesā idha paṭhamadukassa dutiyapade dassanenapahātabbesu pavisanti, bhāvanāyapahātabbe ṭhapetvā sesā idha dutiyaduke nabhāvanāyapahātabbesu pavisanti. Tattha ca dutiyattike vuttesu dassanenapahātabbahetuke ṭhapetvā sesā idha tatiyaduke nadassanenapahātabbahetuke, bhāvanāyapahātabbahetuke ca ṭhapetvā sesā idha catutthaduke nabhāvanāyapahātabbahetukesu pavisanti.

Padattho ca dassanena pahātabbo hetu etesaṃ atthīti dassanenapahātabbahetukā. Evaṃ bhāvanāyapahātabbahetukāti etthāpi attho veditabbo. Evaṃ hi sati ahetukānaṃ aggahaṇaṃ siyāti ettakameva viseso. Tikadvayameva hi bhagavā desanāvilāsena cattāro duke katvā desesi. Sesaṃ tādisameva. Cattāro dukā niṭṭhitā.

Pañcapaññāsasavitakkacittesu vitakkavirahitā cittacetasikā dhammā savitakkā nāma. Vitakko, pana sesacittarūpanibbānāni ca avitakkā nāma. Pañcamaṃ.

Chasaṭṭhiyā savicāracittesu vicāravirahitā dhammā savicārā nāma. Vicāro, pana sesacittarūpanibbānāni ca avicārā nāma. Sesaṃ idha, anantare vuttaduke ca vitakkattike vuttānusārena ñātabbaṃ. Chaṭṭhaṃ.

Ito paresu sappītikaduko, pītisahagataduko ca samānatthāva, te ca sukhasahagataupekkhāsahagatadukā cāti cattāropi dukā pītittike vuttanayāva. Kevalaṃ panetesaṃ dukānaṃ paṭhamaṃ padaṃ tattha pavisati, pītittike itarītarapadadvayasaṅgahitā, asaṅgahitā ca sabbe atthā heṭṭhā vuttanayenettha dukānaṃ dutiyapadesu atthato saṅgahitā, ime ca nippadesadukāti ayameva viseso. Sattamaaṭṭhamanavamadasamā.

Tadanantaresu kāmāvacarāti ettha ‘‘heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve anto karitvā yaṃ tasmiṃ antare etthāvacarā ettha pariyāpannā’’ti evaṃ (dha. sa. 1287) pāḷiyaṃ paricchinnānaṃ catunnaṃ apāyānaṃ, manussānaṃ, channaṃ devalokānañca vasena okāsato ekādasavidho kāmabhavo ‘‘kāmo’’ti vuccati uttarapadalopena yathā ‘‘rūpūpapattiyā’’tiādīsu rūpabhavo ‘‘rūpa’’nti. Tasmiṃ kāme avacaranti pavattantīti kāmāvacarā. Yebhuyyato cetaṃ vuttaṃ rūpārūpesu cetesañca idha pavattito ‘‘thalacarā’’tiādīsu viya. Kāmabhavasaṅkhāte vā kāme paṭisandhiṃ avacārentītipi kāmāvacarā, kusalākusalāni . Uddhaccasahagatacittaṃ pana abyākatacittasadisaṃ. Tadāyattatāya, ārammaṇakaraṇavasena vā kilesakāmo ettha avacaratītipi kāmāvacaraṃ. Kāmañcesa rūpārūpāvacaradhammesupi avacarati, ruḷhito pana ‘‘vadatīti vaccho’’tiādīsu viya ime eva ‘‘kāmāvacarā’’ti vuccanti. Apica kāmataṇhā rūpataṇhā arūpataṇhāti ettha vuttakāmataṇhāsaṅkhāto kāmo ettha avacaratītipi kāmāvacarā. Evaṃ brahmānaṃ vimānābharaṇādīsu chandarāgassāpi kāmataṇhābhāvo siddho, rūpataṇhāvisayānampi ca brahmānaṃ kammajarūpādīnaṃ kāmataṇhāyapi visayatāya kāmāvacaratā siddhā hoti. Na rūpārūpāvacarānaṃ tadabhāvato tadaññe na kāmāvacarā. Iminā nayena rūpāvacarādidukānampi padattho yathārahaṃ ñātabbo. Tattha catupaññāsa kāmāvacaracittāni, sabbañca rūpaṃ kāmāvacarā nāma. Sesacittanibbānāni na kāmāvacarā nāma. Cetasikesu vattabbaṃ pariyāpannaduke eva āvi bhavissati. Ekādasamaṃ.

Pannarasa rūpāvacaracittāni rūpāvacarā nāma. Sesacittarūpanibbānāni na rūpāvacarā nāma. Dvādasamaṃ.

Dvādasa arūpāvacaracittāni arūpāvacarā nāma. Sesacittarūpanibbānāni na arūpāvacarā nāma. Terasamaṃ.

Tebhūmakavaṭṭe pariyāpannā antogadhāti pariyāpannā, lokiyadhammāva. Tattha na pariyāpannāti apariyāpannā, lokuttarā. Cetasikesu pana kāmāvacarādidukānaṃ catunnampi sādhāraṇo vinicchayo evaṃ veditabbo – akusalacetasikā kāmāvacarāva, appamaññā kāmarūpāvacarā, viratiyo pana kāmāvacarapariyāpannā, vitakkavicārapītiyo pana kāmarūpāvacarapariyāpannā, sesā catubhūmakāti. Cuddasamaṃ.

Vaṭṭamūlaṃ chindantā nibbānaṃ ārammaṇaṃ katvā vaṭṭato nīyantīti niyyānikā, cattāri lokuttaramaggacittāni. Iminā lakkhaṇena na niyyantīti aniyyānikā, sesacittarūpanibbānāni. Sesaṃ suviññeyyameva. Pañcadasamaṃ.

Cutiyā vā attano vā pavattiyā anantaraṃ phaladāne niyatattā niyatā, micchattaniyatā, sammattaniyatā ca. Tathā aniyatattā aniyatā, sesadhammā. Sesaṃ vuttanayameva. Soḷasamaṃ.

Aññe dhamme uttaranti atikkamantīti uttarā, attānaṃ uttarituṃ samatthehi saha uttarehīti sauttarā, lokiyāva. Natthi etesaṃ uttarāti anuttarā, lokuttarā. Sattarasamaṃ.

Raṇanti kandanti etehīti raṇā, yehi abhibhūtā sattā nānappakārato paridevanti, tesaṃ akusalamūlānaṃ etaṃ adhivacanaṃ, tehi sampayogavasena, pahānekaṭṭhatāvasena ca saha raṇehīti saraṇā. Etenākārena natthi etesaṃ raṇāti araṇā.

Tattha dvādasa akusalacittāni saraṇā nāma. Saraṇadhammesu cettha lobhadosamohā raṇā ceva saraṇā ca, tesu lobhadosā moheneva sampayogato saraṇā, tathā vicikicchuddhaccasahagatacittaṃ, taṃsampayuttā ca. Moho pana tesu sampayogato saraṇo, diṭṭhisampayuttarāgena, pana bhavarāgena ca raṇabhūtena pahānekaṭṭhatāvaseneva saraṇo . Lobhadosamohamūlasampayuttesu pana moho lobhena ceva dosena ca, sesā lobhamohena ceva dosamohena ca sampayogato saraṇāti veditabbā. Sabbāni kusalābyākatacittāni, rūpanibbānāni ca araṇā nāma. Cetasikesu pana akusalā saraṇāva, kusalābyākatā araṇāva, tijātikā pana dvidhāpi hontīti. Aṭṭhārasamaṃ.

Piṭṭhidukā niṭṭhitā.

Abhidhammadukamātikatthavaṇṇanā niṭṭhitā.

Suttantikadukamātikatthavaṇṇanā

Suttantikadukesu vedeti, vividhena vā ākārena jānātīti vijjā, vipassanāñāṇamanomayiddhichaabhiññāvasappavattā paññā, tasmiṃ vijjābhāge vijjākoṭṭhāse vijjāsabhāve vattantīti vijjābhāgino. Tā eva vijjā, taṃ vā vijjaṃ sampayogavasena bhajantītipi vijjābhāgino, aṭṭhavidhavijjāsampayuttadhammā. Tāsu yā kāci ekā vijjā vijjā, sesā vijjābhāginoti evaṃ vijjāpi vijjāsampayuttadhammāpi vijjābhāginotveva veditabbā, idha pana vijjāsampayuttā dhammāva adhippetā. Na vijānātīti avijjā, catusaccacchādakavasena catubbidho moho, tasmiṃ avijjābhāge avijjākoṭṭhāse avijjāsabhāve vattantīti avijjābhāgino. Tā eva avijjā, taṃ vā avijjaṃ sampayogavasena bhajantītipi avijjābhāgino, avijjāsampayuttadhammā. Evaṃ avijjāpi avijjāsampayuttadhammāpi avijjābhāginotveva veditabbā, idha pana avijjāsampayuttadhammāva adhippetā.

Tattha arahattamaggacittaṃ, paññāvirahitataṃsampayuttā ca vijjābhāgino ca ñāṇasampayuttakāmāvacarajavanāni, ñāṇavirahitataṃsampayuttā ca vipassanābhāvena pavattiyaṃ vijjābhāgino, aññadā na vattabbā. Rūpāvacaracatutthajjhānikajavanacittāni, paññāvirahitataṃsampayuttā ca manomayiddhibhāvena ca pañcābhiññābhāvena ca pavattiyaṃ vijjābhāgino, aññadā na vattabbā. Tattha dvādasākusalacittāni, avijjāvirahitataṃsampayuttā ca avijjābhāginova, idha pana avijjā, sesacittarūpanibbānāni ca na vattabbāva. Cetasikesu pana mohaappamaññā na vattabbāva, sesā kusalābyākatā siyā vijjābhāgino, siyā na vattabbā, tijātikā dvidhāpi na vattabbā ca. Sesaṃ suviññeyyameva. Paṭhamaṃ.

Puna anajjhottharaṇavasena kilesandhakāraṃ viddhaṃsetuṃ asamatthatāya vijju upamā etesanti vijjūpamā, ādito tīsu maggesu ñāṇaṃva. Nissesaṃ viddhaṃsanasamatthatāya vajiraṃ upamā etesanti vajirūpamā, arahattamagge ñāṇaṃ. Yathā hi meghandhakāre maggapaṭipannassa paṭicchādanaandhakāraṃ vidhamitvā vijjuyā uppannakkhaṇe cātudisā maggā pākaṭā honti, vijjuyā niruddhāya puna andhakāro ottharitvā maggaṃ paṭicchādeti, evaṃ vipassanāyānikassa yathāsakaṃ saccacchādakakilesandhakāraṃ vidhamitvā tīsu maggesu yathākkamaṃ uppannesu cattāri saccāni pākaṭāni honti, tesu niruddhesu puna avasiṭṭhakilesandhakāro catusaccaṃ paṭicchādeti, tasmā tīsu maggesu paññā vijjūpamā vuttā. Yathā pana vajirassa abhejjo pāsāṇo nāma natthi, tañca nissesato vajiraṃ khepeti, vajirena ca gatamagge pāsāṇassa puna pākatikabhāvo natthi, evaṃ arahattamaggañāṇassa avajjhakileso nāma natthi, tañca nissesato arahattamaggañāṇaṃ khepeti, tena ca khepite kilese avasiṭṭhakilesābhāvato tassa puna paccudāvattanaṃ nāma natthi, tasmā catutthamagge paññā vajirūpamā vuttā. Paññā eva hettha siyā vijjūpamā, siyā na vattabbā ca hoti. Sesacetasikacittarūpanibbānāni pana sabbāni na vattabbāneva. Dutiyaṃ.

Bālesu ṭhitattā, yattha ṭhitā tadupacārena bālā, bālakarattā vā bālā, dvādasākusalacittāni. Idha pana ahirikañca anottappañca bālā nāma. Paṇḍitesu ṭhitattā paṇḍitā, paṇḍitakarattā vā paṇḍitā, ekavīsati kusalacittāni. Idha pana hirī ca ottappañca paṇḍitā nāma. Sesacittarūpanibbānāni na vattabbāni. Sesaṃ suviññeyyameva. Tatiyaṃ.

Kaṇhāti kāḷakā, cittassa apabhassarabhāvakaraṇā. Sukkāti odātā, pabhassarabhāvakaraṇā. Sesaṃ sabbaṃ bāladukasadisameva. Catutthaṃ.

Idha ceva samparāye ca tapentīti tapanīyā. Na tapanīyā atapanīyā. Sesaṃ bāladukasadisameva. Pañcamaṃ.

‘‘Sirivaḍḍhako dhanavaḍḍhako’’tiādayo viya vacanamattameva adhikāraṃ katvā pavattā adhivacanā nāma. Nāmadheyyanti tesaṃ tesaṃ dhammānaṃ nāmāni. Tāni catubbidhāni sāmaññanāmaṃ guṇanāmaṃ kittimanāmaṃ opapātikanāmanti. Tattha paṭhamakappikesu mahājanena sammannitvā ṭhapitattā ‘‘mahāsammato’’ti rañño nāmanti evarūpaṃ sāmaññanāmaṃ nāma. ‘‘Dhammakathiko paṃsukūliko kāḷo rasso’’ti evarūpaṃ guṇato āgataṃ, ‘‘bhagavā arahaṃ sammāsambuddho’’tiādīnipi tathāgatassa anekāni nāmasatāni guṇanāmaṃ nāma. Yaṃ pana jātassa kumārassa ñātakā kappetvā pakappetvā ‘‘ayaṃ asuko nāmā’’ti nāmaṃ karonti, idaṃ kittimanāmaṃ nāma. Yā pana purimapaññatti aparapaññattiyaṃ nipatati, seyyathidaṃ – purimakappepi cando cando eva, etarahipi anāgatepi cando eva. Tathā ‘‘sūriyo samuddo pathavī rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ nibbāna’’ntievamādi opapātikanāmaṃ nāma. Tāni puna vijjamānapaññatti avijjamānapaññatti vijjamānenaavijjamānapaññatti avijjamānenavijjamānapaññatti vijjamānenavijjamānapaññatti avijjamānenaavijjamānapaññattīti evaṃ nāmapaññattivasena chabbidhāni honti.

Tattha paramatthato upalabbhamānā yathāvuttadvāsattatividhā nāmarūpadhammā vijjamānā nāma, tesaṃ pakārehi ñāpanato paññatti vijjamānapaññatti nāma, ‘‘cittaṃ phasso pathavī rūpaṃ nibbāna’’ntiādayo paramatthavācakā saddā. Upādinnanāmarūpadhamme pana upādāya paññattā sattapuggalaitthipurisadevamanussatiracchānādibhedā, anupādinnarūpadhamme upādāya paññattā bhūmipabbatarukkhasakaṭacandasūriyanakkhattadisākālakasiṇādibhedā ca paramatthato anupalabbhamānā avijjamānā nāma, tesaṃ paññatti avijjamānapaññatti nāma. Tathā ‘‘attā bhūmī’’tiādayo atthapaññattivācakā saddā ca cittasantativaṇṇupagantiādi vijjamānatthavācakā saddā vijjamānenaavijjamānapaññatti nāma. ‘‘Purisassa cittaṃ, meghavaṇṇo’’tiādīsu avijjamānenavijjamānapaññatti nāma. ‘‘Cittalahutā pathavīgandho’’tiādi vijjamānenavijjamānapaññatti nāma. ‘‘Manussasarīraṃ rukkhasākhā’’tiādi avijjamānenaavijjamānapaññatti nāma. Evaṃ chabbidhāpi cetā adhippāyaṃ viññāpetukāmatācittasamuṭṭhāpitasaviññattisaddānusārena ñātasaṅketassa sotaviññāṇavīthianantaraṃ uppannehi manodvārikaviññāṇehi ‘‘imassedaṃ nāma’’nti anekasaddesu ekattamāropetvā vavatthāpitā atthābhimukhaṃ namanato pakārehi atthassa ñāpanato ‘‘nāmapaññattī’’ti vuccanti, tesaṃ adhivacanānaṃ pathā atthā adhivacanapathā, sammutiparamatthabhedā sabbe dhammā saddavacanīyasabhāvā. Chaṭṭhaṃ.

Ito paraṃ dve dukā adhivacanadukasadisāva, kevalaṃ padatthamattameva viseso. Tattha abhisaṅkharontīti saṅkhārāti evaṃ niddhāretvā sahetukaṃ katvā vuccamānā nirutti nāma, ‘‘takko vitakko saṅkappo’’ti evaṃ tena tena pakārena ñāpanato paññatti nāma, yathāvuttanāmapaññattiyova. Na hi adhivacananiruttipaññattīsu atthato kocipi bhedo atthi, nibbattinimittabhedadassanatthaṃ pana nesaṃ vibhāgena padattho dassito. Imesu ca tīsu dukesu paññattisahitā sabbe dhammā labbhanti, anantare nāmarūpaduke paññattirahitāti ime cattāro dukā imesu suttantikadukesu nippadesā, sesā pana aṭṭhatiṃsāpi sappadesāti veditabbā. Sattamaṭṭhamāni.

Nāmakaraṇaṭṭhena, namanaṭṭhena, nāmanaṭṭhena ca nāmaṃ, arūpakkhandhanibbānāni. Tāni hi sabbadāpi vedanā saññā saṅkhārā viññāṇaṃ nibbānanti opapātikanāmavasena attano nāmaṃ karontāva pavattanti candasūriyādayo viya. Na hi tesaṃ sāmaññaguṇakittimavasena nāmakaraṇakiccaṃ atthīti. Evaṃ nāmakaraṇaṭṭhena nāmaṃ veditabbaṃ. Ārammaṇābhimukhaṃ pana namanaṭṭhena, aññamaññaṃ tattha nāmanaṭṭhena ca cattāro arūpakkhandhāva nāmaṃ. Nibbānaṃ pana ārammaṇādhipatipaccayatāya attani anavajjadhammānaṃ nāmanaṭṭheneva nāmaṃ veditabbaṃ. Ruppanaṭṭhena rūpaṃ, rūpakkhandho. Navamaṃ.

Avijjāti dukkhādipaṭicchādako sabbo moho. Bhavataṇhāti bhavapatthanāvasena pavatto lobho. Tathā appavatto panettha lobho, sesacetasikacittarūpanibbānāni ca na vattabbāni. Ito paraṃ pana evaṃ navattabbavibhāgaṃ adassetvā padatthasarūpamattameva dassayissāma, dassitāvasesā na vattabbāti gahetabbā. Dasamaṃ.

Bhavo vuccati sassataṃ. ‘‘Bhavissati attā ca loko cā’’ti sassatavasena uppajjanakadiṭṭhi bhavadiṭṭhi nāma. Vibhavo vuccati ucchedo. ‘‘Na bhavissati attā ca loko cā’’ti ucchedavasena uppajjanakadiṭṭhi vibhavadiṭṭhi nāma. Ubhayenāpi micchādiṭṭhi gahitā. Tathā anantaresupi tīsu dukesu. Ekādasamaṃ.

Khandhapañcakaṃ ‘‘attā ca loko cā’’ti gahetvā ‘‘sassato attā ca loko cā’’ti pavattā diṭṭhi sassatadiṭṭhi nāma. Tathā ‘‘ucchijjissatī’’ti pavattā diṭṭhi ucchedadiṭṭhi nāma. ‘‘Antavā’’ti pavattā antavādiṭṭhi nāma. ‘‘Anantavā’’ti pavattā anantavādiṭṭhi nāma. Pubbantaṃ anugatā brahmajāle vuttanayena atītakoṭṭhāsaṃ ārammaṇaṃ katvā pavattā aṭṭhārasavidhā pubbantānudiṭṭhi nāma. Aparantaṃ anugatā tattheva āgatanayena anāgatakoṭṭhāsaṃ ārammaṇaṃ katvā pavattā catucattālīsavidhā aparantānudiṭṭhi nāma. Ayamettha saṅkhepo, vitthāro pana brahmajāle (dī. ni. 1.28), tadaṭṭhakathāya (dī. ni. aṭṭha. 1.28) ca veditabbo. Dvādasamaterasamacuddasamāni.

Ahirikadukaṃ, hiridukañca suviññeyyameva. Pañcadasamasoḷasamāni.

Dukkhaṃ vaco etasmiṃ vippaṭikūlagāhimhi vipaccanīkasāte anādare puggaleti dubbaco, sahadhammikaṃ dassetvā ovadiyamāne anādarakārako puggalo, tassa kammaṃ dovacassaṃ, tassa bhāvo dovacassatā, anādaravasena pavattā dve paṭighacittā, taṃsampayuttā ca. Pāpā assaddhādayo puggalā etassa mittāti pāpamitto, tassa bhāvo pāpamittatā, pāpapuggalesu daḷhabhattivasena, kāyacittehi taṃsevanātanninnatāvasena ca pavattāni aṭṭha lobhacittāni. Sattarasamaṃ.

Sovacassatā, kalyāṇamittatā ca vuttapaṭipakkhavasena veditabbā. Atthato pana tathāpavattāni sahetukakāmāvacarakusalakiriyacittāni. Aṭṭhārasamaṃ.

Pañcasu, sattasu vā āpattīsu kusalabhāvo āpattikusalatā, saha vatthunā tāsaṃ āpattīnaṃ āpajjanaparicchedajānanavasena pavattā kāmāvacarajavanapaññā. Āpattīhi vuṭṭhāne kusalabhāvo āpattivuṭṭhānakusalatā, vuṭṭhānavidhānena saddhiṃ āpattivuṭṭhānaparicchedajānanavasena pavattā yathāvuttacittasampayuttapaññāva. Ekūnavīsatimaṃ.

Samāpajjitabbato samāpatti, tāsu lokiyalokuttarāsu savitakkasavicārādīsu samāpattīsu kusalatā samāpattikusalatā, saha parikammena appanāparicchedajānanavasena pavattā paññā. Samāpattīhi vuṭṭhāne kusalabhāvo samāpattivuṭṭhānakusalatā, yathāparicchinnakāleyeva tāhi vuṭṭhānakapaññā kāmāvacarajavanapaññāva. Vīsatimaṃ.

Aṭṭhārasasu dhātūsu kusalabhāvo dhātukusalatā, savanadhāraṇapaṭivedhapaccavekkhaṇapaññā. Tāsaññeva dhātūnaṃ manasikāre kusalabhāvo manasikārakusalatā, tāsaṃ sammasanapaṭivedhapaccavekkhaṇapaññā. Esa nayo āyatanakusalatāyapi. Tattha hi savanadhāraṇapaccavekkhaṇā kāmāvacarāva, paṭivedho lokuttarova, sammasanaṃ kāmāvacaralokuttaraṃ. Aññamaññaṃ paṭicca sahitaṃ phalaṃ uppādetīti paṭiccasamuppādo, avijjādīhi niddiṭṭho paccayasamūho, tasmiṃ dvādasaṅge anulomapaṭiccasamuppāde kusalabhāvo paṭiccasamuppādakusalatā, ‘‘iminā paccayena idaṃ hotī’’ti jānanavasena pavattā lokiyajavanapaññāva. Ekavīsatimadvāvīsatimāni.

Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, kāraṇaṃ, tasmiṃ ṭhāne kusalatā ṭhānakusalatā. Na ṭhāne kusalatā aṭṭhānakusalatā. Tevīsatimaṃ.

Ujubhāvo ajjavo. Mudubhāvo maddavo. Kāyacittujukatāmudukatādvayaṃ. Catuvīsatimaṃ.

Adhivāsanasaṅkhātā khamanaṃ khanti, tathāpavattakāmāvacarajavanāni. Pāpato suṭṭhu orato viratoti sorato, tassa bhāvo soraccaṃ. Kāyavacīmanosaṃvarasīlasaṅkhātāni lokiyalokuttarajavanāni. Pañcavīsatimaṃ.

Sammodakapiyavāditāsaṅkhāto sakhilabhāvo sākhalyaṃ, yathā parehi saddhiṃ attano chiddaṃ vivaraṃ na hoti, evaṃ dhammāmisehi paṭisantharaṇaṃ paṭicchādanaṃ paṭisanthāro. Āgantukassa hi paccuggamanapattacīvarapaṭiggahaṇaāsanadānabījanapādadhovanamakkhanādinā, pānīyena āpucchanena, kāle āgatassa yāguādīnaṃ, vikāle pānakādīnañca dānena, punadivase piṇḍāya caraṇaṭṭhānadassanapavesananikkhamanakālārocanādinā ca pabbajitā, gahaṭṭhānañca vinaye āgatanayena yathānurūpaṃ āmisapaṭisanthāro kātabbo. Āgantukaṃ pana upasaṅkamitvā ‘‘tumhe katarabhāṇakā’’ti apucchitvā ‘‘ācariyupajjhāyā vo kataraṃ ganthaṃ vaḷañjentī’’ti pucchitvā tassa visaye pañhapucchanena sace na sakkoti, sayaṃ kathetvā dānena, dhammakathanapañhavissajjanakammaṭṭhānakathanakukkuccadiṭṭhivinodanādinā, parivāsādivinayakammakaraṇena, pabbājanaupasampadādinā ca dhammapaṭisanthāro kātabbo. Ayamettha saṅkhepo, vitthārato panāyaṃ saddhiṃ ānisaṃsadīpakavatthūhi aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 1351) ñātabbo. Etasmiṃ duvidhe paṭisanthāre kusalabhāvo paṭisanthārakusalatā, tathāpavattakāmāvacarajavanāni eva. Chabbīsatimaṃ.

Indriyesu manacchaṭṭhesu āpāthagatarūpādīsu ārammaṇesu nimittagahaṇādinā indriyasaṃvarabhedasaṅkhāto aguttadvārabhāvo indriyesu aguttadvāratā. Paṭiggahaṇaparibhogavasena bhojane mattaṃ ajānanabhāvo bhojane amattaññutā, tathāpavattaakusalacittāni. Sattavīsatimaṃ.

Anantaradukepi vuttapaṭipakkhavasena kāmāvacarasahetukakusalakiriyacittāni veditabbāni. Aṭṭhavīsatimaṃ.

Sativippavāsasaṅkhāto muṭṭhasatibhāvo muṭṭhassaccaṃ, sabbe akusalā dhammā, asampajānanabhāvo asampajaññaṃ, moho. Ekūnatiṃsatimaṃ.

Anantaraduke catubhūmikā satipaññāva vuttā. Tiṃsatimaṃ.

Appaṭisaṅkhāne appaṭivānasaṅkhāte akampiyaṭṭhena yonisodassanasaṅkhātaṃ paṭisaṅkhānameva balanti paṭisaṅkhānabalaṃ, kāmāvacarapaññāva. Sattabojjhaṅgādibhāvanāvasena pavattā catubhūmakadhammā bhāvanābalaṃ. Ekatiṃsatimaṃ.

Paccanīkadhamme sametīti samatho, so tividho cittasamatho adhikaraṇasamatho sabbasaṅkhārasamathoti. Tattha ca pubbabhāgāsu aṭṭhasamāpattīsu ekaggatā cittasamatho nāma, sammukhāvinayādi sattavidho adhikaraṇasamatho nāma, nibbānaṃ sabbasaṅkhārasamatho nāma. Idha pana catubhūmako samādhi adhippeto. Aniccādivasena vividhenākārena passatīti vipassanā, lokiyalokuttarā vipassanāpaññāva. Bāttiṃsatimaṃ.

Samathova taṃ ākāraṃ gahetvā puna pavattetabbassa samathassa nimittanti samathanimittaṃ. Paggāhanimittepi eseva nayo. Catubhūmakasamādhivīriyāni eva. Tettiṃsatimaṃ.

Anantaradukepi vīriyasamādhī eva vuttā. Catuttiṃsatimaṃ.

Sīlavināsikā asaṃvarasaṅkhātā sīlassa vipattīti sīlavipatti, tathāpavattā akusaladhammā. Sammādiṭṭhiyā vipatti diṭṭhivipatti, micchādiṭṭhi eva. Pañcatiṃsatimaṃ.

Soraccameva sīlassa sampādanato sīlaparipūraṇato sīlassa sampadāti sīlasampadā. Diṭṭhipāripūribhūtaṃ ñāṇameva diṭṭhiyā sampadāti diṭṭhisampadā. Catubhūmakā sīlapaññāva. Tathā anantaradukepi. Chattiṃsatimaṃ.

Visuddhibhāvaṃ sampattā sīlasaṅkhātā sīlassa visuddhi sīlavisuddhi. Nibbānasaṅkhātaṃ visuddhiṃ pāpetuṃ samatthā dassanasaṅkhātā diṭṭhiyā visuddhi diṭṭhivisuddhi. Sattattiṃsatimaṃ.

Kammassakatāsaccānulomikamaggaphalasampayuttapaññā diṭṭhi visuddhi nāma. Yathādiṭṭhissa tadanurūpaṃ padhānaṃ yathādiṭṭhissa ca padhānaṃ nāma. Aṭṭhatiṃsatimaṃ.

Saṃvegajanakāni jātijarābyādhimaraṇasaṅkhātāni kāraṇāni saṃvejanīyaṭṭhānāni nāma, tesu jātiādipaṭiccasamuppannabhayasaṅkhātaṃ saṃvijanaṃ saṃvego nāma, tathāpavattakusalādi eva. Evaṃ saṃvegajātassa yoniso upāyena padhānaṃ saṃviggassa yoniso padhānaṃ, lokiyalokuttaravīriyameva. Ekūnacattālīsatimaṃ.

Kusaladhammapūraṇe asantuṭṭhibhāvo asantuṭṭhitā. Yo pana dānaṃ datvā tato tena asantuṭṭho hutvā saraṇagamanaṃ ākaṅkhati, tato pañcasīlādiṃ, pabbajjaṃ, buddhavacanānaṃ uggaṇhanaṃ, samathavipassanaṃ, tato tenāpi asantuṭṭho anukkamena arahattaṃ gaṇhāti, ayaṃ asantuṭṭhitā kusalesu dhammesu. Adhikusaladhammānaṃ bhāvanāya ukkaṇṭhamāno padhānaṃ paṭivāpeti nivattāpetīti paṭivāni, na paṭivāni appaṭivāni, tassa bhavo appaṭivānitā. Arahattaṃ appatvā padhānasmiṃ anivattanatā anosakkanatā, tathāpavattalokiyalokuttarakusalā dhammā. Cattālīsatimaṃ.

Vijānanato vijjā, pubbenivāsacutūpapātaāsavakkhayañāṇāni. Vimuccanato vimutti, aṭṭha samāpattiyo, nibbānañca. Aṭṭha samāpattiyo hi ārammaṇe adhimuccanato, sayaṃ vikkhambhitakilesehi vimuccanaṭṭhena ca vimuttīti vuttā, nibbānaṃ pana sabbakilesehi accantavimuccanaṭṭhena. Ekacattālīsatimaṃ.

Kilesakkhayakaresu catūsu ariyamaggesu ñāṇaṃ khaye ñāṇaṃ nāma. Paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ anuppādapariyosāne uppannaariyaphale ñāṇaṃ anuppāde ñāṇaṃ nāma. Sesaṃ sabbattha suviññeyyameva. Dvācattālīsatimaṃ.

Suttantikadukamātikatthavaṇṇanā niṭṭhitā.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Dhammasaṅgaṇīmātikatthavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app