5. Kathāvatthumātikā

Puggalakathā

Suddhasaccikaṭṭhaanulomapaccanīkaṃ

Puggalo upalabbhati saccikaṭṭhaparamatthenāti (kathā. 1), āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

Anulomapañcakaṃ.

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

Paṭikammacatukkaṃ.

Tvaṃ ce pana maññasi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti. Tena tava tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe, atha taṃ niggaṇhāma, suniggahito ca hosi –

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, idaṃ te micchā.

Niggahacatukkaṃ.

Ese ce dunniggahite hevamevaṃ tattha dakkha, ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, no ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā, atha maṃ niggaṇhāsi, dunniggahitā ca homa –

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, idaṃ te micchā.

Upanayanacatukkaṃ.

Na hevaṃ niggahetabbe, tena hi yaṃ niggaṇhāsi – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti , idaṃ te micchā. Tena hi ye kate niggahe, se niggahe dukkaṭe. Sukate paṭikamme. Sukatā paṭipādanāti.

Niggamanacatukkaṃ.

Paṭhamo niggaho.

Suddhasaccikaṭṭhapaccanīkānulomaṃ

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

Paccanīkapañcakaṃ.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

Paṭikammacatukkaṃ.

Tvaṃ ce pana maññasi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti. Tena tava tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe, atha taṃ niggaṇhāma, suniggahito ca hosi –

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, idaṃ te micchā.

Niggahacatukkaṃ.

Ese ce dunniggahite hevamevaṃ tattha dakkha, ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, no ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā, atha maṃ niggaṇhāsi, dunniggahitā ca homa –

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, idaṃ te micchā.

Upanayanacatukkaṃ.

Na hevaṃ niggahetabbe, tena hi yaṃ niggaṇhāsi – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti , idaṃ te micchā, tena hi ye kate niggahe , se niggahe dukkaṭe. Sukate paṭikamme, sukatā paṭipādanāti.

Niggamanacatukkaṃ.

Dutiyo niggaho.

Okāsasaccikaṭṭhaanulomapaccanīkaṃ

Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā…pe….

Tatiyo niggaho.

Kālasaccikaṭṭhaanulomapaccanīkaṃ

Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe ‘‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā…pe….

Catuttho niggaho.

Avayavasaccikaṭṭhaanulomapaccanīkaṃ

Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti? Micchā.

No ce pana vattabbe ‘‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā…pe….

Pañcamo niggaho.

Okāsasaccikaṭṭhapaccanīkānulomaṃ

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā…pe….

Chaṭṭho niggaho.

Kālasaccikaṭṭhapaccanīkānulomaṃ

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā…pe….

Sattamo niggaho.

Avayavasaccikaṭṭhapaccanīkānulomaṃ

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā…pe….

Aṭṭhamo niggaho.

Kathāvatthumātikā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app