22. Bāvīsatimavaggo
22. Bāvīsatimavaggo (208) 1. Parinibbānakathā 892. Atthi kiñci saṃyojanaṃ appahāya parinibbānanti? Āmantā. Atthi kiñci sakkāyadiṭṭhiṃ appahāya…pe… anottappaṃ appahāya parinibbānanti? Na hevaṃ
ĐỌC BÀI VIẾTPhật Giáo Theravāda: Pháp-học, Pháp-hành, Pháp-thành
Abhidhamma is the third great division of the Piṭaka. It is a huge collection of systematically arranged, tabulated and classified doctrines of the Buddha, representing the quintessence of this teaching. Abhidhamma means higher teaching or special teaching; it is unique in its analytical approach, immensity of scope and support for one’s liberation.
The Buddha Dhamma has only one taste, the taste of liberation. But in Suttanta discourses, the Buddha takes into consideration the intellectual level of his audience, and their attainment in pāramīs. He therefore teaches the Dhamma in conventional terms (vohāra vacana),making references to persons and objects as I, we, he, she, man, woman, cow, tree, etc. But in Abhidhamma the Buddha makes no such concessions; he treats the Dhamma entirely in terms of the ultimate reality (paramattha sacca). He analyses every phenomenon into its ultimate constituents. All relative concepts such as man, mountain, etc., are reduced to their ultimate elements which are then precisely defined, classified and systematically arranged. Read more..
22. Bāvīsatimavaggo (208) 1. Parinibbānakathā 892. Atthi kiñci saṃyojanaṃ appahāya parinibbānanti? Āmantā. Atthi kiñci sakkāyadiṭṭhiṃ appahāya…pe… anottappaṃ appahāya parinibbānanti? Na hevaṃ
ĐỌC BÀI VIẾT23. Tevīsatimavaggo (218) 1. Ekādhippāyakathā 908. Ekādhippāyena methuno dhammo paṭisevitabboti? Āmantā. Ekādhippāyena assamaṇena hotabbaṃ, abhikkhunā hotabbaṃ, chinnamūlena hotabbaṃ pārājikena hotabbanti? Na hevaṃ
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Yamakapāḷi (paṭhamo bhāgo) 1. Mūlayamakaṃ (Ka) uddeso 1. Mūlavāro 1. Kusalā dhammā (1) Mūlanayo
ĐỌC BÀI VIẾT2. Khandhayamakaṃ 1. Paṇṇattivāro (Ka) uddeso 1. Pañcakkhandhā – rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho. 1. Padasodhanavāro (Ka) anulomaṃ 2. (Ka) rūpaṃ
ĐỌC BÀI VIẾT3. Āyatanayamakaṃ 1. Paṇṇattivāro (Ka) uddeso 1. Dvādasāyatanāni – cakkhāyatanaṃ, sotāyatanaṃ ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ.
ĐỌC BÀI VIẾT4. Dhātuyamakaṃ 1. Paṇṇattivāro (Ka) uddeso 1. Aṭṭhārasa dhātuyo – cakkhudhātu, sotadhātu, ghānadhātu, jivhādhātu, kāyadhātu, rūpadhātu, saddadhātu, gandhadhātu, rasadhātu, phoṭṭhabbadhātu, cakkhuviññāṇadhātu,
ĐỌC BÀI VIẾT5. Saccayamakaṃ 1. Paṇṇattivāro (Ka) uddeso 1. Cattāri saccāni – dukkhasaccaṃ, samudayasaccaṃ nirodhasaccaṃ, maggasaccaṃ. 1. Padasodhanavāro (Ka) anulomaṃ 2. (Ka) dukkhaṃ
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Yamakapāḷi (dutiyo bhāgo) 6. Saṅkhārayamakaṃ 1. Paṇṇattivāro (Ka) uddeso 1. Tayo saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro,
ĐỌC BÀI VIẾT7. Anusayayamakaṃ 1. Sattānusayā – kāmarāgānusayo, paṭighānusayo, mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo, avijjānusayo. 1. Uppattiṭṭhānavāro 2. Kattha kāmarāgānusayo anuseti? Kāmadhātuyā dvīsu vedanāsu
ĐỌC BÀI VIẾT8. Cittayamakaṃ (Ka) uddeso 1. Suddhacittasāmaññaṃ 1. Puggalavāro (1) Uppādanirodhakālasambhedavāro 1. (Ka) yassa cittaṃ uppajjati na nirujjhati tassa cittaṃ nirujjhissati na
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Yamakapāḷi (tatiyo bhāgo) 9. Dhammayamakaṃ 1. Paṇṇattivāro (Ka) uddeso 1. Padasodhanavāro (Ka) anulomaṃ 1.
ĐỌC BÀI VIẾT10. Indriyayamakaṃ 1. Paṇṇattivāro (Ka) uddeso 1. Bāvīsatindriyāni – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ,
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Paṭṭhānapāḷi (Paṭhamo bhāgo) Dhammānulome Tikapaṭṭhānaṃ (1) Paccayuddeso Hetupaccayo , ārammaṇapaccayo, adhipatipaccayo, anantarapaccayo, samanantarapaccayo, sahajātapaccayo, aññamaññapaccayo,
ĐỌC BÀI VIẾT(2) Paccayaniddeso 1.Hetupaccayoti – hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo [paccayoti (syā.)]. 2.Ārammaṇapaccayoti – rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Saddāyatanaṃ
ĐỌC BÀI VIẾT3. Pucchāvāro 1. Paccayānulomaṃ Ekamūlakaṃ (1) Kusalapadaṃ 25. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca akusalo
ĐỌC BÀI VIẾT1. Kusalattikaṃ 1. Paṭiccavāro 1. Paccayānulomaṃ 1. Vibhaṅgavāro Anulomaṃ – hetupaccayo 53. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā – kusalaṃ
ĐỌC BÀI VIẾT