22. Bāvīsatimavaggo

(208) 1. Parinibbānakathā

892. Atthi kiñci saṃyojanaṃ appahāya parinibbānanti? Āmantā. Atthi kiñci sakkāyadiṭṭhiṃ appahāya…pe… anottappaṃ appahāya parinibbānanti? Na hevaṃ vattabbe…pe….

Atthi kiñci saṃyojanaṃ appahāya parinibbānanti? Āmantā. Arahā sarāgo…pe… sakilesoti? Na hevaṃ vattabbe…pe… nanu arahā nirāgo…pe… nikkilesoti? Āmantā. Hañci arahā nirāgo…pe… nikkileso, no ca vata re vattabbe – ‘‘atthi kiñci saṃyojanaṃ appahāya parinibbāna’’nti.

893. Na vattabbaṃ – ‘‘atthi kiñci saṃyojanaṃ appahāya parinibbāna’’nti? Āmantā . Arahā sabbaṃ buddhavisayaṃ jānātīti? Na hevaṃ vattabbe. Tena hi atthi kiñci saṃyojanaṃ appahāya parinibbānanti.

Parinibbānakathā niṭṭhitā.

22. Bāvīsatimavaggo

(209) 2. Kusalacittakathā

894. Arahā kusalacitto parinibbāyatīti? Āmantā. Arahā puññābhisaṅkhāraṃ abhisaṅkharonto… āneñjābhisaṅkhāraṃ abhisaṅkharonto… gatisaṃvattaniyaṃ kammaṃ karonto… bhavasaṃvattaniyaṃ kammaṃ karonto… issariyasaṃvattaniyaṃ kammaṃ karonto… adhipaccasaṃvattaniyaṃ kammaṃ karonto… mahābhogasaṃvattaniyaṃ kammaṃ karonto… mahāparivārasaṃvattaniyaṃ kammaṃ karonto… devasobhagyasaṃvattaniyaṃ kammaṃ karonto… manussasobhagyasaṃvattaniyaṃ kammaṃ karonto parinibbāyatīti? Na hevaṃ vattabbe…pe….

Arahā kusalacitto parinibbāyatīti? Āmantā. Arahā ācinanto apacinanto pajahanto upādiyanto visinento ussinento vidhūpento sandhūpento parinibbāyatīti? Na hevaṃ vattabbe …pe… nanu arahā nevācināti na apacināti apacinitvā ṭhitoti? Āmantā. Hañci arahā nevācināti na apacināti apacinitvā ṭhito, no ca vata re vattabbe – ‘‘arahā kusalacitto parinibbāyatī’’ti. Nanu arahā neva pajahati na upādiyati pajahitvā ṭhito, neva visineti na ussineti visinetvā ṭhito; nanu arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhitoti? Āmantā. Hañci arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito, no ca vata re vattabbe – ‘‘arahā kusalacitto parinibbāyatī’’ti.

895. Na vattabbaṃ – ‘‘arahā kusalacitto parinibbāyatī’’ti? Āmantā. Nanu arahā upaṭṭhitassati sato sampajāno parinibbāyatīti? Āmantā. Hañci arahā upaṭṭhitassati sato sampajāno parinibbāyati, tena vata re vattabbe – ‘‘arahā kusalacitto parinibbāyatī’’ti.

Kusalacittakathā niṭṭhitā.

22. Bāvīsatimavaggo

(210) 3. Āneñjakathā

896. Arahā āneñje ṭhito parinibbāyatīti? Āmantā. Nanu arahā pakaticitte ṭhito parinibbāyatīti? Āmantā. Hañci arahā pakaticitte ṭhito parinibbāyati, no ca vata re vattabbe – ‘‘arahā āneñje ṭhito parinibbāyatī’’ti.

Arahā āneñje ṭhito parinibbāyatīti? Āmantā. Arahā kiriyamaye citte ṭhito parinibbāyatīti? Na hevaṃ vattabbe…pe… nanu arahā vipākacitte ṭhito parinibbāyatīti? Āmantā. Hañci arahā vipākacitte ṭhito parinibbāyati, no ca vata re vattabbe – ‘‘arahā āneñje ṭhito parinibbāyatī’’ti.

Arahā āneñje ṭhito parinibbāyatīti? Āmantā. Arahā kiriyābyākate citte ṭhito parinibbāyatīti? Na hevaṃ vattabbe…pe… nanu arahā vipākābyākate citte ṭhito parinibbāyatīti? Āmantā. Hañci arahā vipākābyākate citte ṭhito parinibbāyati, no ca vata re vattabbe – ‘‘arahā āneñje ṭhito parinibbāyatī’’ti.

Arahā āneñje ṭhito parinibbāyatīti? Āmantā. Nanu bhagavā catutthajjhānā vuṭṭhahitvā samanantarā parinibbutoti [dī. ni. 2.219]? Āmantā. Hañci bhagavā catutthajjhānā vuṭṭhahitvā samanantarā parinibbuto, no ca vata re vattabbe – ‘‘arahā āneñje ṭhito parinibbāyatī’’ti.

Āneñjakathā niṭṭhitā.

22. Bāvīsatimavaggo

(211) 4. Dhammābhisamayakathā

897. Atthi gabbhaseyyāya dhammābhisamayoti? Āmantā. Atthi gabbhaseyyāya dhammadesanā, dhammassavanaṃ, dhammasākacchā, paripucchā, sīlasamādānaṃ , indriyesu guttadvāratā, bhojane mattaññutā, pubbarattāpararattaṃ jāgariyānuyogoti ? Na hevaṃ vattabbe…pe… natthi gabbhaseyyāya dhammadesanā, dhammassavanaṃ…pe… pubbarattāpararattaṃ jāgariyānuyogoti? Āmantā. Hañci natthi gabbhaseyyāya dhammadesanā, dhammassavanaṃ…pe… pubbarattāpararattaṃ jāgariyānuyogo, no ca vata re vattabbe – ‘‘atthi gabbhaseyyāya dhammābhisamayo’’ti.

Atthi gabbhaseyyāya dhammābhisamayoti? Āmantā. Nanu dve paccayā sammādiṭṭhiyā uppādāya – parato ca ghoso, yoniso ca manasikāroti? Āmantā. Hañci dve paccayā sammādiṭṭhiyā uppādāya – parato ca ghoso, yoniso ca manasikāro, no ca vata re vattabbe – ‘‘atthi gabbhaseyyāya dhammābhisamayo’’ti.

Atthi gabbhaseyyāya dhammābhisamayoti? Āmantā. Suttassa pamattassa muṭṭhassatissa asampajānassa dhammābhisamayoti? Na hevaṃ vattabbe…pe….

Dhammābhisamayakathā niṭṭhitā.

22. Bāvīsatimavaggo

(212-4) 5-7. Tissopikathā

898. Atthi gabbhaseyyāya arahattappattīti? Āmantā. Suttassa pamattassa muṭṭhassatissa asampajānassa arahattappattīti? Na hevaṃ vattabbe…pe….

899. Atthi supinagatassa dhammābhisamayoti? Āmantā. Suttassa pamattassa muṭṭhassatissa asampajānassa dhammābhisamayoti? Na hevaṃ vattabbe…pe….

900. Atthi supinagatassa arahattappattīti? Āmantā. Suttassa pamattassa muṭṭhassatissa asampajānassa arahattappattīti? Na hevaṃ vattabbe…pe….

Tissopikathā niṭṭhitā.

22. Bāvīsatimavaggo

(215) 8. Abyākatakathā

901. Sabbaṃ supinagatassa cittaṃ abyākatanti? Āmantā. Supinantena pāṇaṃ haneyyāti? Āmantā. Hañci supinantena pāṇaṃ haneyya, no ca vata re vattabbe – ‘‘sabbaṃ supinagatassa cittaṃ abyākata’’nti.

Supinantena adinnaṃ ādiyeyya…pe… musā bhaṇeyya, pisuṇaṃ bhaṇeyya, pharusaṃ bhaṇeyya, samphaṃ palapeyya, sandhiṃ chindeyya, nillopaṃ hareyya, ekāgārikaṃ kareyya, paripanthe tiṭṭheyya, paradāraṃ gaccheyya, gāmaghātakaṃ kareyya, nigamaghātakaṃ kareyya, supinantena methunaṃ dhammaṃ paṭiseveyya , supinagatassa asuci mucceyya, supinantena dānaṃ dadeyya, cīvaraṃ dadeyya, piṇḍapātaṃ dadeyya, senāsanaṃ dadeyya, gilānapaccayabhesajjaparikkhāraṃ dadeyya, khādanīyaṃ dadeyya, bhojanīyaṃ dadeyya, pānīyaṃ dadeyya, cetiyaṃ vandeyya, cetiye mālaṃ āropeyya, gandhaṃ āropeyya , vilepanaṃ āropeyya…pe… cetiyaṃ abhidakkhiṇaṃ kareyyāti? Āmantā . Hañci supinantena cetiyaṃ abhidakkhiṇaṃ kareyya, no ca vata re vattabbe – ‘‘sabbaṃ supinagatassa cittaṃ abyākata’’nti.

902. Na vattabbaṃ – ‘‘sabbaṃ supinagatassa cittaṃ abyākata’’nti? Āmantā. Nanu supinagatassa cittaṃ abbohāriyaṃ vuttaṃ bhagavatāti? Āmantā. Hañci supinagatassa cittaṃ abbohāriyaṃ vuttaṃ bhagavatā, tena vata re vattabbe – ‘‘sabbaṃ supinagatassa cittaṃ abyākata’’nti.

Abyākatakathā niṭṭhitā.

22. Bāvīsatimavaggo

(216) 9. Āsevanapaccayakathā

903. Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pāṇātipāto, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso pāṇātipātassa vipāko manussabhūtassa appāyukasaṃvattaniko hotī’’ti [a. ni. 8.40]. Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘adinnādānaṃ, bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ, yo sabbalahuso adinnādānassa vipāko manussabhūtassa bhogabyasanasaṃvattaniko hoti…pe… yo sabbalahuso kāmesumicchācārassa vipāko manussabhūtassa sapattaverasaṃvattaniko hoti…pe… yo sabbalahuso musāvādassa vipāko manussabhūtassa abbhūtabbhakkhānasaṃvattaniko hoti…pe… yo sabbalahuso pisuṇāya vācāya vipāko manussabhūtassa mittehi bhedanasaṃvattaniko hoti…pe… yo sabbalahuso pharusāya vācāya vipāko manussabhūtassa amanāpasaddasaṃvattaniko hoti…pe… yo sabbalahuso samphappalāpassa vipāko manussabhūtassa anādeyyavācāsaṃvattaniko hoti, surāmerayapānaṃ, bhikkhave, āsevitaṃ…pe… yo sabbalahuso surāmerayapānassa vipāko manussabhūtassa ummattakasaṃvattaniko hotī’’ti [a. ni. 8.40]! Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

904. Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘micchādiṭṭhi, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā’’ti. Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘micchāsaṅkappo…pe… micchāsamādhi, bhikkhave, āsevito bhāvito…pe… pettivisayasaṃvattaniko’’ti! Attheva suttantoti ? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

905. Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sammādiṭṭhi, bhikkhave, āsevitā bhāvitā bahulīkatā amatogadhā hoti amataparāyanā amatapariyosānā’’ti! Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sammāsaṅkappo, bhikkhave, āsevito bhāvito bahulīkato…pe… sammāsamādhi, bhikkhave, āsevito bhāvito bahulīkato amatogadho hoti amataparāyano amatapariyosāno’’ti attheva suttantoti, āmantā. Tena hi atthi kāci āsevanapaccayatāti.

Āsevanapaccayakathā niṭṭhitā.

22. Bāvīsatimavaggo

(217) 10. Khaṇikakathā

906. Ekacittakkhaṇikā sabbe dhammāti? Āmantā. Citte mahāpathavī saṇṭhāti, mahāsamuddo saṇṭhāti, sinerupabbatarājā saṇṭhāti, āpo saṇṭhāti, tejo saṇṭhāti, vāyo saṇṭhāti, tiṇakaṭṭhavanappatayo saṇṭhahantīti? Na hevaṃ vattabbe…pe….

Ekacittakkhaṇikā sabbe dhammāti? Āmantā. Cakkhāyatanaṃ cakkhuviññāṇena sahajātanti? Na hevaṃ vattabbe…pe… cakkhāyatanaṃ cakkhuviññāṇena sahajātanti? Āmantā. Nanu āyasmā sāriputto etadavoca – ‘‘ajjhattikañceva, āvuso, cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā na āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa [viññāṇabhāvassa (bahūsu)] pātubhāvo hoti. Ajjhattikañceva, āvuso, cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho, āvuso, ajjhattikañceva cakkhuṃ aparibhinnaṃ hoti , bāhirā ca rūpā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hotī’’ti [ma. ni. 1.306]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘cakkhāyatanaṃ cakkhuviññāṇena sahajāta’’nti.

Sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ kāyaviññāṇena sahajātanti? Na hevaṃ vattabbe…pe… kāyāyatanaṃ kāyaviññāṇena sahajātanti? Āmantā. Nanu āyasmā sāriputto etadavoca – ‘‘ajjhattiko ceva, āvuso, kāyo aparibhinno hoti, bāhirā ca phoṭṭhabbā na āpāthaṃ āgacchanti, no ca…pe… ajjhattiko ceva, āvuso, kāyo aparibhinno hoti, bāhirā ca phoṭṭhabbā āpāthaṃ āgacchanti, no ca…pe… yato ca kho, āvuso, ajjhattiko ceva kāyo aparibhinno hoti, bāhirā ca phoṭṭhabbā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hotī’’ti [ma. ni. 1.306]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kāyāyatanaṃ kāyaviññāṇena sahajāta’’nti.

907. Na vattabbaṃ – ‘‘ekacittakkhaṇikā sabbe dhammā’’ti? Āmantā. Sabbe dhammā niccā dhuvā sassatā avipariṇāmadhammāti? Na hevaṃ vattabbe. Tena hi ekacittakkhaṇikā sabbe dhammāti.

Khaṇikakathā niṭṭhitā.

Bāvīsatimavaggo.

Tassuddānaṃ –

Atthi kiñci saṃyojanaṃ appahāya parinibbānaṃ, arahā kusalacitto parinibbāyati, arahā āneñje ṭhito parinibbāyati, atthi gabbhaseyyāya dhammābhisamayo, atthi gabbhaseyyāya arahattappatti, atthi supinagatassa dhammābhisamayo, atthi supinagatassa arahattappatti, sabbaṃ supinagatassa cittaṃ abyākataṃ, natthi kāci āsevanapaccayatā, ekacittakkhaṇikā sabbe dhammāti.

 

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app