1. Kusalattikaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Anulomaṃ – hetupaccayo

53. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā – akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ; khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ . (1)

Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā – kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā – akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Ārammaṇapaccayo

54. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. (1)

Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. (1)

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā; paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā, vatthuṃ paṭicca khandhā. (1)

Adhipatipaccayo

55. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati adhipatipaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti adhipatipaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati adhipatipaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā – akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti adhipatipaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ , dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā – kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā – akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Anantara-samanantarapaccayā

56. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati anantarapaccayā… samanantarapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. (Anantarampi samanantarampi ārammaṇapaccayasadisaṃ.)

Sahajātapaccayo

57. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati sahajātapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti sahajātapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati sahajātapaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā – akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti sahajātapaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ; khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ; bāhiraṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca upādārūpaṃ; āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca upādārūpaṃ; utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca upādārūpaṃ; asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā – kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā – akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Aññamaññapaccayo

58. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati aññamaññapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. (1)

Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati aññamaññapaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. (1)

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati aññamaññapaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā; paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca, tayo khandhe paṭicca eko khandho vatthu ca, dve khandhe paṭicca dve khandhā vatthu ca; khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā. (1)

Nissayapaccayo

59. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati nissayapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca…. (Nissayapaccayaṃ sahajātapaccayasadisaṃ.)

Upanissayapaccayo

60. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati upanissayapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca…. (Upanissayapaccayaṃ ārammaṇapaccayasadisaṃ.)

Purejātapaccayo

61. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati purejātapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Vatthuṃ purejātapaccayā. (1)

Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati purejātapaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Vatthuṃ purejātapaccayā. (1)

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati purejātapaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Vatthuṃ purejātapaccayā. (1)

Āsevanapaccayo

62. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati āsevanapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. (1)

Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati āsevanapaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. (1)

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati āsevanapaccayā – kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. (1)

Kammapaccayo

63. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati kammapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca… tīṇi.

Akusalaṃ dhammaṃ paṭicca… tīṇi.

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati kammapaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ; asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati kammapaccayā – kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati kammapaccayā – akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Vipākapaccayo

64. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati vipākapaccayā – vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ; khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā; tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Āhārapaccayo

65. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati āhārapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca… tīṇi.

Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati āhārapaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca… tīṇi.

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati āhārapaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ; āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca upādārūpaṃ.

Kusalañca abyākatañca dhammaṃ paṭicca…pe….

Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati āhārapaccayā – akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Indriyapaccayo

66. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati indriyapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca… tīṇi.

Akusalaṃ dhammaṃ paṭicca… tīṇi.

Abyākataṃ dhammaṃ paṭicca…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca…pe…. (Indriyapaccayaṃ kammapaccayasadisaṃ.)

Jhāna-maggapaccayā

67. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati jhānapaccayā… maggapaccayā. (Jhānapaccayampi maggapaccayampi hetupaccayasadisaṃ.)

Sampayuttapaccayo

68. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati sampayuttapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca…. (Sampayuttapaccayaṃ ārammaṇapaccayasadisaṃ.)

Vippayuttapaccayo

69. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati vippayuttapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā; vatthuṃ vippayuttapaccayā. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Khandhe vippayuttapaccayā. Kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ; tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Khandhā vatthuṃ vippayuttapaccayā. Cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. (3)

Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati vippayuttapaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Vatthuṃ vippayuttapaccayā. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā – akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Khandhe vippayuttapaccayā. Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Khandhā vatthuṃ vippayuttapaccayā. Cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. (3)

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Khandhā vatthuṃ vippayuttapaccayā. Cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. Paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ. Khandhā vatthuṃ vippayuttapaccayā. Kaṭattārūpaṃ khandhe vippayuttapaccayā. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Khandhā vatthuṃ vippayuttapaccayā. Vatthu khandhe vippayuttapaccayā. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. Khandhe vippayuttapaccayā. (1)

Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā – kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Khandhe vippayuttapaccayā. (1)

Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā – akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Khandhe vippayuttapaccayā. (1)

Atthipaccayo

70. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati atthipaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā.

(Saṅkhitaṃ. Atthipaccayaṃ sahajātapaccayasadisaṃ.)

Natthi-vigatapaccayā

71. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati natthipaccayā… vigatapaccayā. (Natthipaccayampi vigatapaccayampi ārammaṇapaccayasadisaṃ.)

Avigatapaccayo

72. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati avigatapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. (Avigatapaccayaṃ sahajātapaccayasadisaṃ).

(Ime tevīsatipaccayā sajjhāyantena vitthāretabbā.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

73. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Gaṇanā hetumūlakā

Dukaṃ

74. Hetupaccayā ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Tikaṃ

75. Hetupaccayā ārammaṇapaccayā adhipatiyā tīṇi anantare tīṇi samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi , upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi…pe….

Dvādasakaṃ

76. Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā āsevanapaccayā kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi…pe….

Bāvīsakaṃ

77. Hetupaccayā ārammaṇapaccayā…pe… āsevanapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigate tīṇi…pe….

Terasakaṃ

78. Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā kammapaccayā vipākapaccayā āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ , magge ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ…pe….

Bāvīsakaṃ

79. Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigate ekaṃ.

Gaṇanā hetumūlakā.

Ārammaṇādidukāni

(Ārammaṇe ṭhitena sabbattha tīṇeva pañhā.)

80. Ārammaṇapaccayā hetuyā tīṇi, adhipatiyā tīṇi…pe… avigate tīṇi…pe….

Adhipatipaccayā hetuyā nava, ārammaṇe tīṇi…pe… avigate nava…pe….

Anantarapaccayā samanantarapaccayā hetuyā tīṇi…pe… avigate tīṇi…pe….

Sahajātapaccayā hetuyā nava…pe….

Aññamaññapaccayā hetuyā tīṇi…pe….

Nissayapaccayā hetuyā nava…pe….

Upanissayapaccayā hetuyā tīṇi…pe….

Purejātapaccayā hetuyā tīṇi…pe….

Āsevanadukaṃ

81. Āsevanapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi. (Āsevanamūlake vipākaṃ natthi.)

Kammadukaṃ

82. Kammapaccayā hetuyā nava…pe….

Vipākadukaṃ

83. Vipākapaccayā hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, magge ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ , atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ. (Vipākamūlake āsevanaṃ natthi.)

Āhārādidukāni

84. Āhārapaccayā hetuyā nava…pe….

Indriyapaccayā hetuyā nava…pe….

Jhānapaccayā hetuyā nava…pe….

Maggapaccayā hetuyā nava…pe….

Sampayuttapaccayā hetuyā tīṇi…pe….

Vippayuttapaccayā hetuyā nava…pe….

Atthipaccayā hetuyā nava…pe….

Natthipaccayā hetuyā tīṇi…pe….

Vigatapaccayā hetuyā tīṇi…pe….

Avigatadukaṃ

85. Avigatapaccayā hetuyā nava, ārammaṇe tīṇi; adhipatiyā nava…pe… natthiyā tīṇi, vigate tīṇi.

(Ekekaṃ paccayaṃ mūlakaṃ kātūna sajjhāyantena gaṇetabbāti.)

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Paccanīyaṃ – nahetupaccayo

86. Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati nahetupaccayā – ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ; ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ; khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Naārammaṇapaccayo

87. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā – akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā – vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe vipākābyākate khandhe paṭicca kaṭattārūpaṃ; khandhe paṭicca vatthu; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā – kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā – akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Naadhipatipaccayo

88. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati naadhipatipaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti naadhipatipaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati naadhipatipaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā – akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti naadhipatipaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ; bāhiraṃ… āhārasamuṭṭhānaṃ … utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā – kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā – akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Naanantara-nasamanantarapaccayā

89. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naanantarapaccayā… nasamanantarapaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (Naanantarapaccayampi nasamanantarapaccayampi naārammaṇapaccayasadisaṃ.)

Naaññamaññapaccayo

90. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā – akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā – vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe vipākābyākate khandhe paṭicca kaṭattārūpaṃ; mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ; bāhire mahābhūte paṭicca upādārūpaṃ; āhārasamuṭṭhāne mahābhūte paṭicca upādārūpaṃ ; utusamuṭṭhāne mahābhūte paṭicca upādārūpaṃ; asaññasattānaṃ mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati na aññamaññapaccayā – kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā – akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Naupanissayapaccayo

91. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naupanissayapaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (Naupanissayapaccayaṃ naārammaṇapaccayasadisaṃ.)

Napurejātapaccayo

92. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati napurejātapaccayā – arūpe kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati napurejātapaccayā – arūpe akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā – akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā – arūpe vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā, vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ ; paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā – kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā – akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Napacchājāta-naāsevanapaccayā

93. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati napacchājātapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca…pe….

Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati naāsevanapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca…pe…. (Napacchājātapaccayampi naāsevanapaccayampi naadhipatipaccayasadisaṃ.)

Nakammapaccayo

94. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati nakammapaccayā – kusale khandhe paṭicca kusalā cetanā. (1)

Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nakammapaccayā – akusale khandhe paṭicca akusalā cetanā. (1)

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati nakammapaccayā – kiriyābyākate khandhe paṭicca kiriyābyākatā cetanā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca upādārūpaṃ. (1)

Navipākapaccayo

95. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati navipākapaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca… tīṇi.

Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati navipākapaccayā… tīṇi.

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati navipākapaccayā – kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.

Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati navipākapaccayā – kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati navipākapaccayā – akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Naāhārapaccayo

96. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naāhārapaccayā – bāhiraṃ … utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Naindriyapaccayo

97. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naindriyapaccayā – bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca upādārūpaṃ; asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ. (1)

Najhānapaccayo

98. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati najhānapaccayā – pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā; tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Namaggapaccayo

99. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati namaggapaccayā – ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā; mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Nasampayuttapaccayo

100. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati nasampayuttapaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (Naārammaṇapaccayasadisaṃ.)

Navippayuttapaccayo

101. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati navippayuttapaccayā – arūpe kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. (1)

Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati navippayuttapaccayā – arūpe akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. (1)

Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati navippayuttapaccayā – arūpe vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Nonatthi-novigatapaccayā

102. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati nonatthipaccayā… novigatapaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (Naārammaṇapaccayasadisaṃ.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

103. Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Nahetudukaṃ

104. Nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā dve, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ.

Tikaṃ

105. Nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, na anantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ…pe….

Vīsakaṃ

106. Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigate ekaṃ.

Nahetumūlakaṃ.

Naārammaṇadukaṃ

107. Naārammaṇapaccayā nahetuyā ekaṃ, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme ekaṃ, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte ekaṃ, nonatthiyā pañca, novigate pañca…pe….

Catukkaṃ

108. Naārammaṇapaccayā nahetupaccayā naadhipatipaccayā naanantare ekaṃ…pe… nonatthiyā ekaṃ, novigate ekaṃ…pe….

Naadhipatidukaṃ

109. Naadhipatipaccayā nahetuyā dve, naārammaṇe pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

110. Naadhipatipaccayā nahetupaccayā naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ , naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ.

Catukkaṃ

111. Nadhipatipaccayā nahetupaccayā naārammaṇapaccayā naanantare ekaṃ, (sabbattha ekaṃ) navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ…pe….

Naanantarādidukāni

112. Naanantarapaccayā … nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā…. (Naārammaṇapaccayasadisaṃ.)

Napurejātadukaṃ

113. Napurejātapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā satta, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napacchājāte satta, naāsevane satta, nakamme tīṇi, navipāke satta, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

114. Napurejātapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā dve, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ.

Catukkaṃ

115. Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, naanantare ekaṃ, (sabbattha ekaṃ) nonatthiyā ekaṃ, novigate ekaṃ…pe….

Napacchājāta-naāsevanadukāni

116. Napacchājātapaccayā naāsevanapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

117. Naāsevanapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā dve, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve, napacchājāte dve, nakamme ekaṃ, navipāke dve, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ.

Catukkaṃ

118. Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, naanantare ekaṃ, (sabbattha ekaṃ) nonatthiyā ekaṃ, novigate ekaṃ…pe….

Nakammadukaṃ

119. Nakammapaccayā nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā tīṇi, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte tīṇi, napacchājāte tīṇi , naāsevane tīṇi, navipāke tīṇi, naāhāre ekaṃ, naindriye ekaṃ , najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā ekaṃ, novigate ekaṃ.

Tikaṃ

120. Nakammapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā ekaṃ, (sabbattha ekaṃ) nonatthiyā ekaṃ, novigate ekaṃ…pe….

Navipākadukaṃ

121. Navipākapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

122. Navipākapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā dve, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ.

Catukkaṃ

123. Navipākapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, (sabbattha ekaṃ) nonatthiyā ekaṃ, novigate ekaṃ…pe….

Naāhārādidukāni

124. Naāhārapaccayā …pe… naindriyapaccayā…pe… najhānapaccayā…pe… namaggapaccayā nahetuyā ekaṃ, (sabbattha ekaṃ) nonatthiyā ekaṃ, novigate ekaṃ…pe….

Nasampayuttadukaṃ

125. Nasampayuttapaccayā nahetuyā ekaṃ, naārammaṇe pañca, (naārammaṇapaccayasadisaṃ) novigate pañca.

Navippayuttadukaṃ

126. Navippayuttapaccayā nahetuyā dve, na ārammaṇe ekaṃ, naadhipatiyā tīṇi, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre ekaṃ, na indriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Tikaṃ

127. Navippayuttapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā dve, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Catukkaṃ

128. Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, naanantare ekaṃ, (sabbattha ekaṃ) nonatthiyā ekaṃ, novigate ekaṃ…pe….

Nonatthi-novigatadukāni

129. Nonatthipaccayā … novigatapaccayā nahetuyā ekaṃ, naārammaṇe pañca, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca , naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme ekaṃ, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte ekaṃ, nonatthiyā pañca.

Tikaṃ

130. Novigatapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā ekaṃ, (sabbattha ekaṃ) navippayutte ekaṃ, nonatthiyā ekaṃ…pe….

Paccanīyaṃ

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

131. Hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

132. Hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Catukkaṃ

133. Hetupaccayā ārammaṇapaccayā adhipatipaccayā napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi…pe….

Ekādasakaṃ

134. Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi.

Dvādasakaṃ (sāsevanaṃ)

135. Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā āsevanapaccayā napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi…pe….

Tevīsakaṃ (sāsevanaṃ)

136. Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā napacchājāte tīṇi, navipāke tīṇi.

Terasakaṃ (savipākaṃ)

137. Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā kammapaccayā vipākapaccayā napacchājāte ekaṃ, naāsevane ekaṃ…pe….

Tevīsakaṃ (savipākaṃ)

138. Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā napacchājāte ekaṃ, naāsevane ekaṃ.

Hetumūlakaṃ.

Ārammaṇadukaṃ

139. Ārammaṇapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

140. Ārammaṇapaccayā hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Ārammaṇamūlakaṃ.

(Yathā hetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Adhipatidukaṃ

141. Adhipatipaccayā naārammaṇe pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava , nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca…pe….

Catukkaṃ

142. Adhipatipaccayā hetupaccayā ārammaṇapaccayā napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi…pe….

Anantara-samanantaradukāni

(Anantarapaccayā samanantarapaccayā yathā ārammaṇapaccayā, evaṃ vitthāretabbā.)

Sahajātadukaṃ

143. Sahajātapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, na jhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

144. Sahajātapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca , naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Catukkaṃ

145. Sahajātapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

(Yathā hetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Aññamaññadukaṃ

146. Aññamaññapaccayā nahetuyā dve, naārammaṇe ekaṃ, naadhipatiyā tīṇi, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā ekaṃ, novigate ekaṃ.

Tikaṃ

147. Aññamaññapaccayā hetupaccayā naārammaṇe ekaṃ, naadhipatiyā tīṇi, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā ekaṃ, novigate ekaṃ.

Catukkaṃ

148. Aññamaññapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

(Yathā hetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Nissaya-upanissayadukāni

149. Nissayapaccayā nahetuyā dve, naārammaṇe pañca.

(Nissayapaccayā yathā sahajātamūlakaṃ. Upanissayapaccayā yathā ārammaṇamūlakaṃ.)

Purejātadukaṃ

150. Purejātapaccayā nahetuyā dve, naadhipatiyā tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ.

Tikaṃ

151. Purejātapaccayā hetupaccayā naadhipatiyā tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi.

(Yathā hetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Āsevanadukaṃ

152. Āsevanapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

153. Āsevanapaccayā hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

(Yathā hetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Kammadukaṃ

154. Kammapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

155. Kammapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Catukkaṃ

156. Kammapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, navippayutte tīṇi.

(Yathā hetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Vipākadukaṃ

157. Vipākapaccayā nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Tikaṃ

158. Vipākapaccayā hetupaccayā naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Catukkaṃ

159. Vipākapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, navippayutte ekaṃ.

Pañcakaṃ

160. Vipākapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, navippayutte ekaṃ…pe….

Tevīsakaṃ

161. Vipākapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā napacchājāte ekaṃ, naāsevane ekaṃ.

Āhāradukaṃ

162. Āhārapaccayā nahetuyā dve, naārammaṇe pañca, na adhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

163. Āhārapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Catukkaṃ

164. Āhārapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

(Yathā hetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Indriyadukaṃ

165. Indriyapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

166. Indriyapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Catukkaṃ

167. Indriyapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

(Yathā hetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Jhānadukaṃ

168. Jhānapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

169. Jhānapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Catukkaṃ

170. Jhānapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

(Yathā hetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Maggadukaṃ

171. Maggapaccayā nahetuyā ekaṃ, naārammaṇe pañca , naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

172. Maggapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Catukkaṃ

173. Maggapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

(Yathā hetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Sampayuttadukaṃ

174. Sampayuttapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

175. Sampayuttapaccayā hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

(Yathā hetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Vippayuttadukaṃ

176. Vippayuttapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca , naupanissaye pañca, napurejāte pañca, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Tikaṃ

177. Vippayuttapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Catukkaṃ

178. Vippayuttapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte ekaṃ, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi.

Pañcakaṃ

179. Vippayuttapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi…pe….

Dvādasakaṃ

180. Vippayuttapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi.

Tevīsakaṃ (sāsevanaṃ)

181. Vippayuttapaccayā hetupaccayā…pe… purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā…pe… avigatapaccayā napacchājāte tīṇi, navipāke tīṇi.

Cuddasakaṃ (savipākaṃ)

182. Vippayuttapaccayā hetupaccayā…pe… purejātapaccayā kammapaccayā vipākapaccayā napacchājāte ekaṃ, naāsevane ekaṃ.

Tevīsakaṃ (savipākaṃ)

183. Vippayuttapaccayā hetupaccayā…pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā…pe… avigatapaccayā napacchājāte ekaṃ, naāsevane ekaṃ.

Atthidukaṃ

184. Atthipaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca , nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

185. Atthipaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Catukkaṃ

186. Atthipaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

(Yathā hetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Natthi-vigatadukāni

187. Natthipaccayā …pe… vigatapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi.

(Yathā ārammaṇamūlakaṃ, evaṃ vitthāretabbaṃ.)

Avigatadukaṃ

188. Avigatapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

189. Avigatapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

(Yathā hetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Anulomapaccanīyagaṇanā.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

190. Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane dve, kamme dve, vipāke ekaṃ, āhāre dve, indriye dve , jhāne dve, magge ekaṃ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Tikaṃ

191. Nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ…pe….

Sattakaṃ

192. Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ, (sabbattha ekaṃ) …pe….

Ekādasakaṃ

193. Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā.

(Yāvāsevanā sabbaṃ sadisaṃ, nakamme gaṇite pañca pañhā honti.)

Dvādasakaṃ

Nahetupaccayā naārammaṇapaccayā…pe… naāsevanapaccayā nakammapaccayā sahajāte ekaṃ, nissaye ekaṃ, āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ…pe….

Cuddasakaṃ

194. Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā sahajāte ekaṃ, nissaye ekaṃ, atthiyā ekaṃ, avigate ekaṃ…pe….

Ekavīsakaṃ

195. Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā sahajāte ekaṃ, nissaye ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

Naārammaṇadukaṃ

196. Naārammaṇapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṃ, nissaye pañca, kamme pañca, vipāke ekaṃ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca.

Tikaṃ

197. Naārammaṇapaccayā nahetupaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

(Yathā nahetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Naadhipatidukaṃ

198. Naadhipatipaccayā hetuyā nava, ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Tikaṃ

199. Naadhipatipaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve , purejāte dve, āsevane dve, kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukkaṃ

200. Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Naanantarādidukāni

201. Naanantarapaccayā… nasamanantarapaccayā… naaññamañña-paccayā… naupanissayapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṃ, nissaye pañca, kamme pañca, vipāke ekaṃ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca.

Tikaṃ

202. Naupanissayapaccayā nahetupaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Napurejātadukaṃ

203. Napurejātapaccayā hetuyā satta, ārammaṇe tīṇi, adhipatiyā satta, anantare tīṇi , samanantare tīṇi, sahajāte satta, aññamaññe tīṇi, nissaye satta, upanissaye tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā satta, natthiyā tīṇi, vigate tīṇi, avigate satta.

Tikaṃ

204. Napurejātapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane ekaṃ, kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte ekaṃ, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukkaṃ

205. Napurejātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ , āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Napacchājātadukaṃ

206. Napacchājātapaccayā hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Tikaṃ

207. Napacchājātapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane dve, kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukkaṃ

208. Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Naāsevanadukaṃ

209. Naāsevanapaccayā hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Tikaṃ

210. Naāsevanapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukkaṃ

211. Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ , nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Nakammadukaṃ

212. Nakammapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Tikaṃ

213. Nakammapaccayā nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ.

Catukkaṃ

214. Nakammapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Navipākadukaṃ

215. Navipākapaccayā hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, āhāre nava, indriye nava, jhāne nava , magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Tikaṃ

216. Navipākapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane dve, kamme dve, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukkaṃ

217. Navipākapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Naāhāradukaṃ

218. Naāhārapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Naindriyadukaṃ

219. Naindriyapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Najhānadukaṃ

220. Najhānapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ , nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Namaggatikaṃ

221. Namaggapaccayā nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ.

Catukkaṃ

222. Namaggapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Nasampayuttadukaṃ

223. Nasampayuttapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṃ, nissaye pañca, kamme pañca, vipāke ekaṃ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca.

Tikaṃ

224. Nasampayuttapaccayā nahetupaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Navippayuttadukaṃ

225. Navippayuttapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Tikaṃ

226. Navippayuttapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane ekaṃ, kamme dve, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukkaṃ

227. Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Nonatthi-novigatadukāni

228. Nonatthipaccayā… novigatapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṃ, nissaye pañca, kamme pañca, vipāke ekaṃ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca.

Tikaṃ

229. Novigatapaccayā nahetupaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ , kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ…pe….

Aṭṭhakaṃ

230. Novigatapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ , avigate ekaṃ…pe….

Terasakaṃ

231. Novigatapaccayā nahetupaccayā…pe… nakammapaccayā sahajāte ekaṃ, nissaye ekaṃ, āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ…pe….

Pannarasakaṃ

232. Novigatapaccayā nahetupaccayā…pe… nakammapaccayā navipākapaccayā naāhārapaccayā sahajāte ekaṃ, nissaye ekaṃ, atthiyā ekaṃ, avigate ekaṃ…pe….

Ekavīsakaṃ

233. Novigatapaccayā nahetupaccayā…pe… nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā sahajāte ekaṃ, nissaye ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

Paccanīyānulomaṃ.

Paṭiccavāro.

2. Sahajātavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

234. Kusalaṃ dhammaṃ sahajāto kusalo dhammo uppajjati hetupaccayā – kusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā, tayo khandhe sahajāto eko khandho, dve khandhe sahajātā dve khandhā. Kusalaṃ dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā – kusale khandhe sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ sahajāto kusalo ca abyākato ca dhammā uppajjanti hetupaccayā – kusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

235. Akusalaṃ dhammaṃ sahajāto akusalo dhammo uppajjati hetupaccayā – akusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā, tayo khandhe sahajāto eko khandho, dve khandhe sahajātā dve khandhā. Akusalaṃ dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā – akusale khandhe sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ. Akusalaṃ dhammaṃ sahajāto akusalo ca abyākato ca dhammā uppajjanti hetupaccayā – akusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

236. Abyākataṃ dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ sahajātā tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe sahajāto eko khandho kaṭattā ca rūpaṃ, dve khandhe sahajātā dve khandhā kaṭattā ca rūpaṃ; khandhe sahajātaṃ vatthu, vatthuṃ sahajātā khandhā; ekaṃ mahābhūtaṃ sahajātā tayo mahābhūtā, tayo mahābhūte sahajātaṃ ekaṃ mahābhūtaṃ, dve mahābhūte sahajātā dve mahābhūtā, mahābhūte sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

237. Kusalañca abyākatañca dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā – kusale khandhe ca mahābhūte ca sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ. (1)

Akusalañca abyākatañca dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā – akusale khandhe ca mahābhūte ca sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ. (1)

(Yathā paṭiccavāre evaṃ vitthāretabbaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

238. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Anulomaṃ

(Yathā paṭiccavāragaṇanā, evaṃ gaṇetabbaṃ.)

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

239. Akusalaṃ dhammaṃ sahajāto akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe sahajāto vicikicchāsahagato uddhaccasahagato moho. (1)

Abyākataṃ dhammaṃ sahajāto abyākato dhammo uppajjati nahetupaccayā – ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ sahajātā tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe sahajāto eko khandho kaṭattā ca rūpaṃ, dve khandhe sahajātā dve khandhā kaṭattā ca rūpaṃ, khandhe sahajātaṃ vatthu, vatthuṃ sahajātā khandhā; ekaṃ mahābhūtaṃ sahajātā tayo mahābhūtā, tayo mahābhūte sahajātaṃ ekaṃ mahābhūtaṃ, dve mahābhūte sahajātā dve mahābhūtā, mahābhūte sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ sahajātā tayo mahābhūtā…pe… mahābhūte sahajātaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

(Yathā paṭiccavāre, evaṃ vitthāretabbaṃ.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

240. Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

241. Hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

242. Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane dve, kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Paccanīyānulomaṃ.

Sahajātavāro.

(Paṭiccattaṃ nāma sahajātattaṃ, sahajātattaṃ nāma paṭiccattaṃ.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

243. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā – kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā. Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā – kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā – kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

244. Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā – akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā. Akusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā – akusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. Akusalaṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā – akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

245. Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paccayā eko khandho kaṭattā ca rūpaṃ, dve khandhe paccayā dve khandhā kaṭattā ca rūpaṃ ; khandhe paccayā vatthu, vatthuṃ paccayā khandhā; ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā, tayo mahābhūte paccayā ekaṃ mahābhūtaṃ, dve mahābhūte paccayā dve mahābhūtā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ; vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā. (1)

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā – vatthuṃ paccayā kusalā khandhā. (2)

Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā – vatthuṃ paccayā akusalā khandhā. (3)

Abyākataṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā kusalā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (4)

Abyākataṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā akusalā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (5)

246. Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā – kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, tayo khandhe ca vatthuñca paccayā eko khandho, dve khandhe ca vatthuñca paccayā dve khandhā. Kusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā – kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . Kusalañca abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā – kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, tayo khandhe ca vatthuñca paccayā eko khandho, dve khandhe ca vatthuñca paccayā dve khandhā, kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

247. Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā – akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, tayo khandhe ca vatthuñca paccayā eko khandho, dve khandhe ca vatthuñca paccayā dve khandhā. Akusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā – akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Akusalañca abyākatañca dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā – akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, tayo khandhe ca vatthuñca paccayā eko khandho , dve khandhe ca vatthuñca paccayā dve khandhā, akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

Ārammaṇapaccayo

248. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati ārammaṇapaccayā – kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā. (1)

249. Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati ārammaṇapaccayā – akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā. (1)

250. Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati ārammaṇapaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā; paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā; vatthuṃ paccayā khandhā; cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, sotāyatanaṃ paccayā sotaviññāṇaṃ , ghānāyatanaṃ paccayā ghānaviññāṇaṃ, jivhāyatanaṃ paccayā jivhāviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā. (1)

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā kusalā khandhā. (2)

Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā akusalā khandhā. (3)

251. Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati ārammaṇapaccayā – kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca vatthuñca paccayā dve khandhā. (1)

252. Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati ārammaṇapaccayā – akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca vatthuñca paccayā dve khandhā. (1)

Adhipatipaccayo

253. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati adhipatipaccayā – kusalaṃ ekaṃ khandhaṃ paccayā… tīṇi.

Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati adhipatipaccayā – akusalaṃ ekaṃ khandhaṃ paccayā… tīṇi.

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati adhipatipaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā…pe… mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati adhipatipaccayā – vatthuṃ paccayā kusalā khandhā.

(Yathā hetupaccayaṃ, evaṃ vitthāretabbaṃ.)

Anantara-samanantarapaccayā

254. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati anantarapaccayā… samanantarapaccayā.

(Yathā ārammaṇapaccayaṃ, evaṃ vitthāretabbaṃ.)

Sahajātapaccayo

255. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati sahajātapaccayā – kusalaṃ ekaṃ khandhaṃ paccayā… tīṇi.

Akusalaṃ dhammaṃ paccayā… tīṇi.

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati sahajātapaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ paccayā…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā…pe… mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati sahajātapaccayā – vatthuṃ paccayā kusalā khandhā.

(Yathā hetupaccayaṃ, evaṃ vitthāretabbaṃ.)

Aññamaññapaccayo

256. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati aññamaññapaccayā… ekaṃ.

Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati aññamaññapaccayā… ekaṃ.

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati aññamaññapaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe paccayā dve khandhā; paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā vatthu ca…pe… dve khandhe paccayā dve khandhā vatthu ca, khandhe paccayā vatthu, vatthuṃ paccayā khandhā; ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā…pe… dve mahābhūte paccayā dve mahābhūtā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā…pe… dve mahābhūte paccayā dve mahābhūtā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati aññamaññapaccayā – vatthuṃ paccayā kusalā khandhā.

(Yathā ārammaṇapaccayaṃ, evaṃ vitthāretabbaṃ.)

Nissayapaccayo

257. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati nissayapaccayā – kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā.

(Yathā sahajātapaccayaṃ, evaṃ vitthāretabbaṃ.)

Upanissayapaccayo

258. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati upanissayapaccayā – kusalaṃ ekaṃ khandhaṃ paccayā. (Ārammaṇapaccayasadisaṃ.)

Purejātapaccayo

259. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati purejātapaccayā. Kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe paccayā dve khandhā. Vatthuṃ purejātapaccayā. (1)

Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati purejātapaccayā – akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe paccayā dve khandhā. Vatthuṃ purejātapaccayā. (1)

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati purejātapaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe paccayā dve khandhā, vatthuṃ purejātapaccayā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā, vatthuṃ purejātapaccayā.

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati purejātapaccayā – vatthuṃ paccayā kusalā khandhā, vatthuṃ purejātapaccayā.

Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati purejātapaccayā – vatthuṃ paccayā akusalā khandhā, vatthuṃ purejātapaccayā. (3)

Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati purejātapaccayā – kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca vatthuñca paccayā dve khandhā, vatthuṃ purejātapaccayā. (1)

Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati purejātapaccayā – akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca vatthuñca paccayā dve khandhā, vatthuṃ purejātapaccayā. (1)

Āsevanapaccayo

260. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati āsevanapaccayā – kusalaṃ ekaṃ khandhaṃ paccayā…pe….

Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati āsevanapaccayā – akusalaṃ ekaṃ khandhaṃ paccayā…pe….

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati āsevanapaccayā – kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā, vatthuṃ paccayā kiriyābyākatā khandhā.

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati āsevanapaccayā – vatthuṃ paccayā kusalā khandhā.

Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati āsevanapaccayā – vatthuṃ paccayā akusalā khandhā.

Kusalañca abyākatañca dhammaṃ paccayā…pe….

Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati āsevanapaccayā – akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe….

Kammapaccayo

261. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati kammapaccayā – kusalaṃ ekaṃ khandhaṃ paccayā… tīṇi.

Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati kammapaccayā… tīṇi.

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati kammapaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ paccayā…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā…pe… mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati kammapaccayā – vatthuṃ paccayā kusalā khandhā.

Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati kammapaccayā – vatthuṃ paccayā akusalā khandhā…pe…. (5)

Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo…pe… abyākato dhammo…pe… kusalo ca abyākato ca dhammā uppajjanti kammapaccayā…pe….

Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo…pe… abyākato dhammo…pe… akusalo ca abyākato ca dhammā uppajjanti kammapaccayā, akusalaṃ ekaṃ khandhañca vatthuñca paccayā…pe… akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.

Vipākapaccayo

262. Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati vipākapaccayā. Vipākābyākataṃ ekaṃ khandhaṃ paccayā…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ paccayā…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā khandhā.

Āhārapaccayo

263. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati āhārapaccayā – kusalaṃ ekaṃ khandhaṃ paccayā… tīṇi.

Akusalaṃ dhammaṃ paccayā… tīṇi.

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati āhārapaccayā…pe… paṭisandhikkhaṇe…pe… āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā. (Paripuṇṇaṃ.)

Indriyapaccayo

264. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati indriyapaccayā…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā.

(Indriyapaccayā yathā kammapaccayā, evaṃ vitthāretabbaṃ.)

Jhāna-maggapaccayā

265. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati jhānapaccayā…pe… maggapaccayā.

(Jhānapaccayāpi maggapaccayāpi yathā hetupaccayā, evaṃ vitthāretabbaṃ.)

Sampayuttapaccayo

266. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati sampayuttapaccayā. (Ārammaṇapaccayasadisaṃ.)

Vippayuttapaccayo

267. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati vippayuttapaccayā. Kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe paccayā dve khandhā, vatthuṃ vippayuttapaccayā . Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā – kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhe vippayuttapaccayā, kusalaṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā – kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. (3)

Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati vippayuttapaccayā – akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe paccayā dve khandhā, vatthuṃ vippayuttapaccayā. Akusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā – akusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhe vippayuttapaccayā. Akusalaṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā – akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. (3)

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā, paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe paccayā dve khandhā kaṭattā ca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, kaṭattārūpaṃ khandhe vippayuttapaccayā, khandhe paccayā vatthu, vatthuṃ paccayā khandhā, khandhā vatthuṃ vippayuttapaccayā , vatthu khandhe vippayuttapaccayā; ekaṃ mahābhūtaṃ paccayā…pe… mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ khandhe vippayuttapaccayā; cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ; vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā, vatthuṃ vippayuttapaccayā. (1)

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati vippayuttapaccayā – vatthuṃ paccayā kusalā khandhā, vatthuṃ vippayuttapaccayā. (2)

Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati vippayuttapaccayā – vatthuṃ paccayā akusalā khandhā, vatthuṃ vippayuttapaccayā. (3)

Abyākataṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā – vatthuṃ paccayā kusalā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. (4)

Abyākataṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā – vatthuṃ paccayā akusalā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhā vatthuṃ vippayuttapaccayā. Cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. (5)

Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati vippayuttapaccayā. Kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, tayo khandhe ca vatthuñca paccayā eko khandho, dve khandhe ca vatthuñca paccayā dve khandhā, vatthuṃ vippayuttapaccayā. Kusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā. Kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Khandhe vippayuttapaccayā. Kusalañca abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā, kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, tayo khandhe ca vatthuñca paccayā eko khandho, dve khandhe ca vatthuñca paccayā dve khandhā, kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. (3)

Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati vippayuttapaccayā – akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca vatthuñca paccayā dve khandhā, vatthuṃ vippayuttapaccayā. Akusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā – akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhe vippayuttapaccayā. Akusalañca abyākatañca dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā – akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhā, akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. (3)

Atthipaccayādi

268. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati atthipaccayā…pe… (atthipaccayā sahajātapaccayasadisaṃ kātabbaṃ. Natthipaccayā vigatapaccayā ārammaṇapaccayasadisaṃ, avigatapaccayā sahajātapaccayasadisaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

269. Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa.

Hetudukaṃ

270. Hetupaccayā ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa…pe… avigate sattarasa.

Tikaṃ

Hetupaccayā ārammaṇapaccayā adhipatiyā satta, (sabbattha satta) vipāke ekaṃ, avigate satta…pe….

Dvādasakaṃ (sāsevanaṃ)

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā āsevanapaccayā kamme satta, āhāre satta…pe… avigate satta…pe….

Bāvīsakaṃ (sāsevanaṃ)

Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā…pe… vigatapaccayā avigate satta.

Terasakaṃ (savipākaṃ)

Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā kammapaccayā vipākapaccayā āhāre ekaṃ…pe… avigate ekaṃ.

Bāvīsakaṃ (savipākaṃ)

Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā…pe… vigatapaccayā avigate ekaṃ. Hetumūlakaṃ.

Ārammaṇadukaṃ

271. Ārammaṇapaccayā hetuyā satta, adhipatiyā satta…pe… (ārammaṇamūlakaṃ yathā hetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Adhipatidukaṃ

272. Adhipatipaccayā hetuyā sattarasa…pe….

Anantara-samanantaradukāni

273. Anantarapaccayā samanantarapaccayā hetuyā satta…pe….

Sahajātādidukāni

274. Sahajātapaccayā…pe… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā…pe….

Āsevanapaccayā hetuyā satta, ārammaṇe satta, adhipatiyā satta, anantare satta, samanantare satta, sahajāte satta, aññamaññe satta, nissaye satta, upanissaye satta, purejāte satta, kamme satta, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte satta, vippayutte satta, atthiyā satta, natthiyā satta, vigate satta, avigate satta…pe….

Kamma-vipākadukāni

275. Kammapaccayā …pe… vipākapaccayā hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, magge ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ…pe….

Āhārādidukāni

276. Āhārapaccayā…pe… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā… atthipaccayā natthipaccayā… vigatapaccayā…pe….

Avigatapaccayā hetuyā sattarasa, ārammaṇe satta…pe… vigate satta.

Paccayavāre anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

277. Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati na hetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati nahetupaccayā – ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe paccayā dve khandhā kaṭattā ca rūpaṃ; khandhe paccayā vatthu, vatthuṃ paccayā khandhā; ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā…pe… mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ; bāhiraṃ … āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ … asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā…pe… mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ; vatthuṃ paccayā ahetukā vipākābyākatā kiriyābyākatā khandhā. (1)

Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati nahetupaccayā – vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayo

278. Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati naārammaṇapaccayā – kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ.

(Yathā paṭiccavāre naārammaṇapaccayā, evaṃ vitthāretabbaṃ.)

Naadhipatipaccayo

279. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati naadhipatipaccayā – kusalaṃ ekaṃ khandhaṃ paccayā… tīṇi.

Akusalaṃ dhammaṃ paccayā… tīṇi.

Abyākataṃ dhammaṃ paccayā…pe… paṭisandhikkhaṇe…pe… (abyākataṃ paripuṇṇaṃ kātabbaṃ). Bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati naadhipatipaccayā, vatthuṃ paccayā kusalā khandhā…pe….

(Yathā anulome sahajātapaccayaṃ, evaṃ gaṇetabbaṃ.)

Naanantarādipaccayā

280. Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati naanantarapaccayā… nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā… napurejātapaccayā.

(Yathā paṭiccavāre, evaṃ vitthāretabbaṃ.)

Napacchājātādipaccayā

281. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati napacchājātapaccayā… naāsevanapaccayā…pe… cakkhāyatanaṃ paccayā…pe… (napacchājātapaccayampi naāsevanapaccayampi paripuṇṇaṃ, sattarasa.)

(Yathā anulome sahajātapaccayaṃ, evaṃ vitthāretabbaṃ.)

Nakammapaccayo

282. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati nakammapaccayā – kusale khandhe paccayā kusalā cetanā. (1)

Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati nakammapaccayā – akusale khandhe paccayā akusalā cetanā. (1)

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati nakammapaccayā, kiriyābyākate khandhe paccayā kiriyābyākatā cetanā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paccayā…pe… upādārūpaṃ, vatthuṃ paccayā kiriyābyākatā cetanā. (1)

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati nakammapaccayā – vatthuṃ paccayā kusalā cetanā. (2)

Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati nakammapaccayā – vatthuṃ paccayā akusalā cetanā. (3)

Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati nakammapaccayā – kusale khandhe ca vatthuñca paccayā kusalā cetanā. (1)

Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati nakammapaccayā – akusale khandhe ca vatthuñca paccayā akusalā cetanā. (1)

Navipākapaccayo

283. Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati navipākapaccayā – kusalaṃ ekaṃ khandhaṃ paccayā… tīṇi.

Akusalaṃ dhammaṃ paccayā… tīṇi.

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati navipākapaccayā – kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā…pe… mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā…pe… mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ, vatthuṃ paccayā kiriyābyākatā khandhā.

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati navipākapaccayā – vatthuṃ paccayā kusalā khandhā.

(Vipākaṃ ṭhapetvā sabbattha vitthāretabbaṃ.)

Naāhārādipaccayā

284. Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati naāhārapaccayā… naindriyapaccayā… najhānapaccayā…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. (Na jhāne idaṃ nānākaraṇaṃ.) Namaggapaccayā… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā ahetukavipākābyākatā kiriyābyākatā khandhā. (Namagge idaṃ nānākaraṇaṃ.)

(Avasesaṃ yathā paṭiccavāre paccanīyaṃ, evaṃ vitthāretabbaṃ.)

Nasampayuttādipaccayā

285. Nasampayuttapaccayā … navippayuttapaccayā… nonatthipaccayā… kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati novigatapaccayā – kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ.

(Yathā paṭiccavāre, evaṃ vitthāretabbaṃ.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

286. Nahetuyā cattāri, na ārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Nahetudukaṃ

287. Nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā cattāri, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve, napacchājāte cattāri, naāsevane cattāri, nakamme ekaṃ, navipāke cattāri, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ.

Tikaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, (sabbattha ekaṃ) nonatthiyā ekaṃ, novigate ekaṃ…pe….

Naārammaṇadukaṃ

288. Naārammaṇapaccayā nahetuyā ekaṃ, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte pañca , naāsevane pañca, nakamme ekaṃ, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte ekaṃ, nonatthiyā pañca, novigate pañca.

Tikaṃ

Naārammaṇapaccayā nahetupaccayā naadhipatiyā ekaṃ…pe… novigate ekaṃ…pe….

Naadhipatidukaṃ

289. Naadhipatipaccayā nahetuyā cattāri, naārammaṇe pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

Naadhipatipaccayā nahetupaccayā naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ , napurejāte dve, napacchājāte cattāri, naāsevane cattāri, nakamme ekaṃ, navipāke cattāri, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ.

Catukkaṃ

Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā naanantare ekaṃ, (sabbattha ekaṃ) …pe….

Naanantarādidukāni

290. Naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā (naārammaṇapaccayasadisaṃ).

Napurejātadukaṃ

291. Napurejātapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā satta, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napacchājāte satta, naāsevane satta, nakamme tīṇi, navipāke satta, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

Napurejātapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā dve, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ.

Catukkaṃ

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, (sabbattha ekaṃ) novigate ekaṃ…pe….

Napacchājāta-naāsevanadukāni

292. Napacchājātapaccayā…pe… naāsevanapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, nakamme satta, navipāke sattarasa, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

Naāsevanapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā cattāri, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve, napacchājāte cattāri, nakamme ekaṃ , navipāke cattāri, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ.

Catukkaṃ

Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, (sabbattha ekaṃ) novigate ekaṃ…pe….

Nakammadukaṃ

293. Nakammapaccayā nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā satta, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte tīṇi, napacchājāte satta, naāsevane satta, navipāke satta, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā ekaṃ, novigate ekaṃ.

Tikaṃ

Nakammapaccayā nahetupaccayā naārammaṇe ekaṃ, (sabbattha ekaṃ) novigate ekaṃ…pe….

Navipākadukaṃ

294. Navipākapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

Navipākapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā cattāri, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve, napacchājāte cattāri, naāsevane cattāri, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ.

Catukkaṃ

Navipākapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, (sabbattha ekaṃ) novigate ekaṃ…pe….

Naāhārādidukāni

295. Naāhārapaccayā nahetuyā ekaṃ, (sabbattha ekaṃ) novigate ekaṃ.

Naindriyapaccayā nahetuyā ekaṃ, (sabbattha ekaṃ).

Najhānapaccayā nahetuyā ekaṃ, (sabbattha ekaṃ).

Namaggapaccayā nahetuyā ekaṃ, (sabbattha ekaṃ).

Nasampayuttapaccayā (naārammaṇapaccayasadisaṃ).

Navippayuttadukaṃ

296. Navippayuttapaccayā nahetuyā dve, naārammaṇe ekaṃ, naadhipatiyā tīṇi, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Tikaṃ

Navippayuttapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā dve, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Catukkaṃ

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, (sabbattha ekaṃ).

Nonatthipaccayā… novigatapaccayā. (Naārammaṇapaccayasadisaṃ.)

Paccayavāre paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

297. Hetupaccayā naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa , naāsevane sattarasa, nakamme satta, navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

Hetupaccayā ārammaṇapaccayā naadhipatiyā satta, napurejāte tīṇi, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, navippayutte tīṇi…pe….

Ekādasakaṃ

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta.

Dvādasakaṃ (sāsevanaṃ)

Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā āsevanapaccayā napacchājāte satta, nakamme satta, navipāke satta…pe….

Tevīsakaṃ (sāsevanaṃ)

Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā napacchājāte satta, navipāke satta.

Terasakaṃ (savipākaṃ)

Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā kammapaccayā vipākapaccayā napacchājāte ekaṃ, naāsevane ekaṃ.

Tevīsakaṃ (savipākaṃ)

Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā…pe… avigatapaccayā napacchājāte ekaṃ, naāsevane ekaṃ.

Ārammaṇadukaṃ

298. Ārammaṇapaccayā nahetuyā cattāri, naadhipatiyā satta, napurejāte tīṇi, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

Ārammaṇapaccayā hetupaccayā naadhipatiyā satta, napurejāte tīṇi, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, navippayutte tīṇi.

(Yathā hetumūlakaṃ, evaṃ gaṇetabbaṃ.)

Adhipatidukaṃ

299. Adhipatipaccayā naārammaṇe pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa , naāsevane sattarasa, nakamme satta, navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Adhipatipaccayā hetupaccayā. (Saṃkhittaṃ.)

Anantarapaccayā… samanantarapaccayā.

(Yathā ārammaṇamūlakaṃ, evaṃ vitthāretabbaṃ.)

Sahajātadukaṃ

300. Sahajātapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

Sahajātapaccayā hetupaccayā naārammaṇe pañca, (saṃkhittaṃ) navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Sahajātapaccayā hetupaccayā ārammaṇapaccayā. (Saṃkhittaṃ.)

Aññamaññadukaṃ

301. Aññamaññapaccayā nahetuyā cattāri, naārammaṇe ekaṃ, naadhipatiyā satta, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte tīṇi, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā ekaṃ, novigate ekaṃ.

Tikaṃ

Aññamaññapaccayā hetupaccayā naārammaṇe ekaṃ, naadhipatiyā satta, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte tīṇi , napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā ekaṃ, novigate ekaṃ.

Catukkaṃ

Aññamaññapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā satta. (Saṃkhittaṃ.)

Nissayadukaṃ

302. Nissayapaccayā nahetuyā cattāri. (Nissayapaccayā yathā sahajātapaccayā.)

Upanissayadukaṃ

303. Upanissayapaccayā nahetuyā cattāri. (Upanissayapaccayā ārammaṇapaccayasadisaṃ.)

Purejātadukaṃ

304. Purejātapaccayā nahetuyā cattāri, naadhipatiyā satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta , najhāne ekaṃ, namagge ekaṃ.

Purejātapaccayā hetupaccayā…pe….

Āsevanadukaṃ

305. Āsevanapaccayā nahetuyā cattāri, naadhipatiyā satta, napurejāte tīṇi, napacchājāte satta, nakamme satta, navipāke satta, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

Āsevanapaccayā hetupaccayā naadhipatiyā satta, napurejāte tīṇi, napacchājāte satta, nakamme satta, navipāke satta, navippayutte tīṇi.

Catukkaṃ

306. Āsevanapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā satta. (Saṃkhittaṃ.)

Tevīsakaṃ

Āsevanapaccayā hetupaccayā…pe… purejātapaccayā kammapaccayā āhārapaccayā…pe… avigatapaccayā napacchājāte satta, navipāke satta.

Kammadukaṃ

307. Kammapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, navipāke sattarasa, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

Kammapaccayā hetupaccayā naārammaṇe pañca…pe… navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Saṃkhittaṃ.)

Vipākadukaṃ

308. Vipākapaccayā nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Tikaṃ

Vipākapaccayā hetupaccayā naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ , naāsevane ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ…pe….

Dvādasakaṃ

Vipākapaccayā hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā napacchājāte ekaṃ, naāsevane ekaṃ…pe….

Tevīsakaṃ

Vipākapaccayā hetupaccayā…pe… purejātapaccayā kammapaccayā āhārapaccayā…pe… avigatapaccayā napacchājāte ekaṃ, naāsevane ekaṃ.

Āhāradukaṃ

309. Āhārapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tikaṃ

Āhārapaccayā hetupaccayā naārammaṇe pañca…pe… navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Saṃkhittaṃ.)

Indriyadukaṃ

310. Indriyapaccayā nahetuyā cattāri, naārammaṇe pañca…pe… navipāke sattarasa, naāhāre ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca, indriyapaccayā hetupaccayā. (Saṃkhittaṃ.)

Jhānadukaṃ

311. Jhānapaccayā nahetuyā cattāri, naārammaṇe pañca…pe… navipāke sattarasa, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca, jhānapaccayā hetupaccayā. (Saṃkhittaṃ.)

Maggadukaṃ

312. Maggapaccayā nahetuyā tīṇi, naārammaṇe pañca…pe… navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Maggapaccayā hetupaccayā naārammaṇe pañca. (Saṃkhittaṃ.)

Sampayuttapaccayā (ārammaṇapaccayasadisaṃ).

Vippayuttadukaṃ

313. Vippayuttapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Tikaṃ

Vippayuttapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Catukkaṃ

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā satta, napurejāte ekaṃ, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta.

Pañcakaṃ

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta…pe….

Terasakaṃ (sāsevanaṃ)

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā…pe… purejātapaccayā āsevanapaccayā napacchājāte satta, nakamme satta, navipāke satta.

Tevīsakaṃ (sāsevanaṃ)

Vippayuttapaccayā hetupaccayā…pe… āsevanapaccayā kammapaccayā āhārapaccayā…pe… avigatapaccayā napacchājāte satta, navipāke satta.

Cuddasakaṃ (savipākaṃ)

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā. (Saṃkhittaṃ.) Purejātapaccayā kammapaccayā vipākapaccayā napacchājāte ekaṃ, naāsevane ekaṃ.

Tevīsakaṃ (savipākaṃ)

Vippayuttapaccayā hetupaccayā…pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā. (Saṃkhittaṃ) avigatapaccayā napacchājāte ekaṃ, naāsevane ekaṃ.

Atthipaccayā… (sahajātapaccayasadisaṃ).

Natthipaccayā vigatapaccayā… (ārammaṇapaccayasadisaṃ).

Avigatapaccayā… (sahajātapaccayasadisaṃ).

Paccayavāre anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

314. Nahetupaccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte cattāri, aññamaññe cattāri, nissaye cattāri, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri, vigate cattāri, avigate cattāri.

Tikaṃ

Nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ…pe….

Sattakaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

Dvādasakaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā sahajāte ekaṃ, nissaye ekaṃ, āhāre ekaṃ, avigate ekaṃ…pe….

Cuddasakaṃ

Nahetupaccayā naārammaṇapaccayā…pe… nakammapaccayā navipākapaccayā naāhārapaccayā sahajāte ekaṃ, nissaye ekaṃ, atthiyā ekaṃ, avigate ekaṃ…pe….

Ekavīsakaṃ

Nahetupaccayā naārammaṇapaccayā…pe… nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā…pe… novigatapaccayā sahajāte ekaṃ, nissaye ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

Naārammaṇadukaṃ

315. Naārammaṇapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṃ, nissaye pañca, kamme pañca, vipāke ekaṃ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca.

Tikaṃ

Naārammaṇapaccayā nahetupaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Naadhipatidukaṃ

316. Naadhipatipaccayā hetuyā sattarasa, ārammaṇe satta, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa.

Tikaṃ

Naadhipatipaccayā nahetupaccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte cattāri, aññamaññe cattāri, nissaye cattāri, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri, vigate cattāri, avigate cattāri.

Catukkaṃ

Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

Naanantarādidukāni

317. Naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā. (Naārammaṇapaccayasadisaṃ.)

Napurejātadukaṃ

318. Napurejātapaccayā hetuyā satta, ārammaṇe tīṇi, adhipatiyā satta, anantare tīṇi, samanantare tīṇi, sahajāte satta, aññamaññe tīṇi, nissaye satta, upanissaye tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā satta, natthiyā tīṇi, vigate tīṇi, avigate satta.

Tikaṃ

Napurejātapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane ekaṃ, kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte ekaṃ, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukkaṃ

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

Napacchājātadukaṃ

319. Napacchājātapaccayā hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa.

Tikaṃ

Napacchājātapaccayā nahetupaccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte cattāri, aññamaññe cattāri, nissaye cattāri, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri, vigate cattāri, avigate cattāri.

Catukkaṃ

Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

Naāsevanadukaṃ

320. Naāsevanapaccayā hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa.

Tikaṃ

Naāsevanapaccayā nahetupaccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte cattāri, aññamaññe cattāri, nissaye cattāri, upanissaye cattāri, purejāte cattāri, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri, vigate cattāri, avigate cattāri.

Catukkaṃ

Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

Nakammadukaṃ

321. Nakammapaccayā hetuyā satta, ārammaṇe satta, adhipatiyā satta, anantare satta, samanantare satta, sahajāte satta, aññamaññe satta, nissaye satta, upanissaye satta, purejāte satta, āsevane satta, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte satta, vippayutte satta, atthiyā satta, natthiyā satta, vigate satta, avigate satta.

Tikaṃ

Nakammapaccayā nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ.

Catukkaṃ

Nakammapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Navipākadukaṃ

322. Navipākapaccayā hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa.

Tikaṃ

Navipākapaccayā nahetupaccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte cattāri, aññamaññe cattāri, nissaye cattāri , upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri, vigate cattāri, avigate cattāri.

Catukkaṃ

Navipākapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Naāhāradukaṃ

323. Naāhārapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ . (Saṃkhittaṃ.)

Naindriyadukaṃ

324. Naindriyapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Najhānadukaṃ

325. Najhānapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ…pe….

Catukkaṃ

Najhānapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Namaggadukaṃ

326. Namaggapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ…pe….

Catukkaṃ

Namaggapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Nasampayuttadukaṃ

327. Nasampayuttapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṃ, nissaye pañca, kamme pañca, vipāke ekaṃ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca.

Tikaṃ

Nasampayuttapaccayā nahetupaccayā sahajāte ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

Navippayuttadukaṃ

328. Navippayuttapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Tikaṃ

Navippayuttapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane ekaṃ kamme dve, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukkaṃ

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Saṃkhittaṃ.)

Nonatthipaccayā… novigatapaccayā (naārammaṇapaccayasadisaṃ).

Paccayavāre paccanīyānulomaṃ.

Paccayavāro.

4. Nissayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

329. Kusalaṃ dhammaṃ nissāya kusalo dhammo uppajjati hetupaccayā – kusalaṃ ekaṃ khandhaṃ nissāya tayo khandhā, tayo khandhe nissāya eko khandho, dve khandhe nissāya dve khandhā. Kusalaṃ dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā – kusale khandhe nissāya cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ nissāya kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Kusalaṃ ekaṃ khandhaṃ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe nissāya eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

330. Akusalaṃ dhammaṃ nissāya akusalo dhammo uppajjati hetupaccayā – akusalaṃ ekaṃ khandhaṃ nissāya tayo khandhā…pe… dve khandhe nissāya dve khandhā. Akusalaṃ dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā – akusale khandhe nissāya cittasamuṭṭhānaṃ rūpaṃ. Akusalaṃ dhammaṃ nissāya akusalo ca abyākato ca dhammā uppajjanti hetupaccayā – akusalaṃ ekaṃ khandhaṃ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

331. Abyākataṃ dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe nissāya eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ nissāya tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe nissāya eko khandho kaṭattā ca rūpaṃ, dve khandhe nissāya dve khandhā kaṭattā ca rūpaṃ; khandhe nissāya vatthu, vatthuṃ nissāya khandhā; ekaṃ mahābhūtaṃ nissāya tayo mahābhūtā, tayo mahābhūte nissāya ekaṃ mahābhūtaṃ, dve mahābhūte nissāya dve mahābhūtā, mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ; vatthuṃ nissāya vipākābyākatā kiriyābyākatā khandhā. (1)

Abyākataṃ dhammaṃ nissāya kusalo dhammo uppajjati hetupaccayā – vatthuṃ nissāya kusalā khandhā. (2)

Abyākataṃ dhammaṃ nissāya akusalo dhammo uppajjati hetupaccayā – vatthuṃ nissāya akusalā khandhā. (3)

Abyākataṃ dhammaṃ nissāya kusalo ca abyākato ca dhammā uppajjanti hetupaccayā – vatthuṃ nissāya kusalā khandhā, mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ. (4)

Abyākataṃ dhammaṃ nissāya akusalo ca abyākato ca dhammā uppajjanti hetupaccayā – vatthuṃ nissāya akusalā khandhā, mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ. (5)

332. Kusalañca abyākatañca dhammaṃ nissāya kusalo dhammo uppajjati hetupaccayā – kusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā…pe… dve khandhe ca vatthuñca nissāya dve khandhā. Kusalañca abyākatañca dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā – kusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ. Kusalañca abyākatañca dhammaṃ nissāya kusalo ca abyākato ca dhammā uppajjanti hetupaccayā – kusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā…pe… dve khandhe ca vatthuñca nissāya dve khandhā, kusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ. (3)

Akusalañca abyākatañca dhammaṃ nissāya akusalo dhammo uppajjati hetupaccayā – akusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā …pe… dve khandhe ca vatthuñca nissāya dve khandhā. Akusalañca abyākatañca dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā – akusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ. Akusalañca abyākatañca dhammaṃ nissāya akusalo ca abyākato ca dhammā uppajjanti hetupaccayā – akusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā…pe… dve khandhe ca vatthuñca nissāya dve khandhā, akusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ. (3)

(Yathā paccayavāre, evaṃ vitthāretabbaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

333. Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa.

(Yathā paccayavāre, evaṃ vitthāretabbaṃ.)

Nissayavāre anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

334. Akusalaṃ dhammaṃ nissāya akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe nissāya vicikicchāsahagato uddhaccasahagato moho. (1)

Abyākataṃ dhammaṃ nissāya abyākato dhammo uppajjati nahetupaccayā – ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe nissāya eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandha nissāya dve khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ nissāya tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe nissāya dve khandhā kaṭattā ca rūpaṃ; khandhe nissāya vatthu, vatthuṃ nissāya khandhā; ekaṃ mahābhūtaṃ nissāya tayo mahābhūtā…pe… mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ nissāya tayo mahābhūtā…pe… mahābhūte nissāya kaṭattārūpaṃ upādārūpaṃ; cakkhāyatanaṃ nissāya cakkhuviññāṇaṃ…pe… kāyāyatanaṃ nissāya kāyaviññāṇaṃ; vatthuṃ nissāya ahetukā vipākābyākatā kiriyābyākatā khandhā. (1)

Abyākataṃ dhammaṃ nissāya akusalo dhammo uppajjati nahetupaccayā – vatthuṃ nissāya vicikicchāsahagato uddhaccasahagato moho. (2)

Akusalañca abyākatañca dhammaṃ nissāya akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca nissāya vicikicchāsahagato uddhaccasahagato moho. (1)

(Yathā paccayavāre, evaṃ vitthāretabbaṃ.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

335. Nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca , napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Nissayavāre paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

336. Hetupaccayā naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Saṃkhittaṃ.)

Nissayavāre anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

337. Nahetupaccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte cattāri, aññamaññe cattāri, nissaye cattāri, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri, vigate cattāri, avigate cattāri. (Saṃkhittaṃ.)

Nissayavāre paccanīyānulomaṃ.

(Paccayattaṃ nāma nissayattaṃ, nissayattaṃ nāma paccayattaṃ.)

Nissayavāro.

5. Saṃsaṭṭhavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

338. Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati hetupaccayā – kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭho eko khandho, dve khandhe saṃsaṭṭhā dve khandhā. (1)

Akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati hetupaccayā – akusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭho eko khandho, dve khandhe saṃsaṭṭhā dve khandhā. (1)

Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati hetupaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭho eko khandho, dve khandhe saṃsaṭṭhā dve khandhā; paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭho eko khandho, dve khandhe saṃsaṭṭhā dve khandhā. (1)

Ārammaṇādipaccayā

339. Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati ārammaṇapaccayā… adhipatipaccayā… (adhipati paṭisandhikkhaṇe natthi.) Anantarapaccayā… samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā. (Sabbāni padāni hetumūlakasadisāni).

Purejātapaccayo

340. Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati purejātapaccayā – kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭho eko khandho, dve khandhe saṃsaṭṭhā dve khandhā, vatthuṃ purejātapaccayā. (1)

Akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati purejātapaccayā – akusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭho eko khandho, dve khandhe saṃsaṭṭhā dve khandhā; vatthuṃ purejātapaccayā. (1)

Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati purejātapaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭho eko khandho, dve khandhe saṃsaṭṭhā dve khandhā; vatthuṃ purejātapaccayā. (1)

Āsevanapaccayo

341. Kusalaṃ dhammaṃ saṃsaṭṭho…pe… akusalaṃ dhammaṃ…pe… abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati āsevanapaccayā – kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā…pe….

Kammapaccayo

342. Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati kammapaccayā…pe… akusalaṃ dhammaṃ saṃsaṭṭho…pe… abyākataṃ dhammaṃ saṃsaṭṭho…pe….

Vipākapaccayo

343. Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati vipākapaccayā – vipākābyākataṃ…pe….

Āhārādipaccayā

344. Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati āhārapaccayā… indriyapaccayā … jhānapaccayā… maggapaccayā… sampayuttapaccayā. (Imāni padāni hetupaccayasadisāni.)

Vippayuttapaccayo

345. Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati vippayuttapaccayā – kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā; vatthuṃ vippayuttapaccayā.

Akusalaṃ dhammaṃ…pe… vatthuṃ vippayuttapaccayā.

Abyākataṃ dhammaṃ…pe… vatthuṃ vippayuttapaccayā.

Atthiādipaccayā

346. Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā (hetupaccayasadisaṃ).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

347. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Hetudukaṃ

348. Hetupaccayā ārammaṇe tīṇi. (Hetumūlakaṃ vitthāretabbaṃ.)

Āsevanadukaṃ

349. Āsevanapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi. (Saṃkhittaṃ.)

Vipākadukaṃ

350. Vipākapaccayā hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, magge ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ…pe….

Saṃsaṭṭhavāre anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

351. Akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (1)

Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati nahetupaccayā – ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭho eko khandho, dve khandhe saṃsaṭṭhā dve khandhā; ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭho eko khandho, dve khandhe saṃsaṭṭhā dve khandhā. (1)

Naadhipatiādipaccayā

352. Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati naadhipatipaccayā… napurejātapaccayā – arūpe [āruppe (sabbattha)] kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā. Akusalaṃ dhammaṃ…pe… abyākataṃ dhammaṃ…pe….

Napacchājāta-naāsevanapaccayā

353. Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati napacchājātapaccayā… tīṇi. Naāsevanapaccayā… tīṇi.

Nakammapaccayo

354. Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati nakammapaccayā. Kusale khandhe saṃsaṭṭhā kusalā cetanā. (1)

Akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati nakammapaccayā. Akusale khandhe saṃsaṭṭhā akusalā cetanā. (1)

Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati nakammapaccayā. Kiriyābyākate khandhe saṃsaṭṭhā kiriyābyākatā cetanā. (1)

Navipākapaccayo

355. Kusalaṃ dhammaṃ saṃsaṭṭho…pe… akusalaṃ dhammaṃ…pe… abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati navipākapaccayā – kiriyābyākataṃ ekaṃ khandhaṃ.

(Saṃsaṭṭhavāre paccanīyavibhaṅge nakamme ca navipāke ca paṭisandhi natthi; avasesesu sabbattha atthi.)

Najhānapaccayo

356. Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati najhānapaccayā – pañcaviññāṇasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā. (1)

Namaggapaccayo

357. Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati namaggapaccayā – ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā; ahetukapaṭisandhikkhaṇe…pe…. (1)

Navippayuttapaccayo

358. Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati navippayuttapaccayā – arūpe kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā. (1)

Akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati navippayuttapaccayā – arūpe akusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā. (1)

Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati navippayuttapaccayā – arūpe vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā. (Navippayutte paṭisandhi natthi.) (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

359. Nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, na āsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi.

Nahetudukaṃ

360. Nahetupaccayā naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve.

Tikaṃ

Nahetupaccayā naadhipatipaccayā napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve.

Catukkaṃ

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, namagge ekaṃ, navippayutte dve…pe….

Chakkaṃ

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakamme ekaṃ, navipāke dve, namagge ekaṃ, navippayutte dve.

Sattakaṃ

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipāke ekaṃ, namagge ekaṃ, navippayutte ekaṃ…pe….

Navakaṃ

Nahetupaccayā naadhipatipaccayā…pe… nakammapaccayā navipākapaccayā namaggapaccayā navippayutte ekaṃ.

Naadhipatidukaṃ

361. Naadhipatipaccayā nahetuyā dve, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

Naadhipatipaccayā nahetupaccayā napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve. (Saṃkhittaṃ.)

Napurejātadukaṃ

362. Napurejātapaccayā nahetuyā dve, naadhipatiyā tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

Napurejātapaccayā nahetupaccayā naadhipatiyā dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, namagge ekaṃ, navippayutte dve. (Saṃkhittaṃ.)

Napacchājāta-naāsevanadukāni

363. Napacchājātapaccayā …pe… naāsevanapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

Naāsevanapaccayā nahetupaccayā naadhipatiyā dve, napurejāte dve, napacchājāte dve, nakamme ekaṃ, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve. (Saṃkhittaṃ.)

Nakammadukaṃ

364. Nakammapaccayā nahetuyā ekaṃ, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

Nakammapaccayā nahetupaccayā naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, navipāke ekaṃ, namagge ekaṃ, navippayutte ekaṃ. (Saṃkhittaṃ.)

Navipākadukaṃ

365. Navipākapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, namagge ekaṃ, navippayutte tīṇi…pe….

Sattakaṃ

Navipākapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakamme ekaṃ, namagge ekaṃ, navippayutte dve. (Saṃkhittaṃ.)

Najhānadukaṃ

366. Najhānapaccayā nahetuyā ekaṃ, naadhipatiyā ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, namagge ekaṃ…pe….

Chakkaṃ

Najhānapaccayā nahetupaccayā naadhipatipaccayā napacchājātapaccayā naāsevanapaccayā namagge ekaṃ.

Namaggadukaṃ

367. Namaggapaccayā nahetuyā ekaṃ, naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, najhāne ekaṃ, navippayutte ekaṃ. (Saṃkhittaṃ.)

Navippayuttadukaṃ

368. Navippayuttapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, namagge ekaṃ.

Tikaṃ

Navippayuttapaccayā nahetupaccayā naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, namagge ekaṃ…pe….

Navakaṃ

Navippayuttapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā namagge ekaṃ.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

369. Hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Tikaṃ

Hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Catukkaṃ

Hetupaccayā ārammaṇapaccayā adhipatipaccayā napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi…pe….

Ekādasakaṃ

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi.

Dvādasakaṃ (sāsevanaṃ)

Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā āsevanapaccayā napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi…pe….

Tevīsakaṃ (sāsevanaṃ)

Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā…pe… avigatapaccayā napacchājāte tīṇi, navipāke tīṇi.

Terasakaṃ (savipākaṃ)

Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā kammapaccayā vipākapaccayā napacchājāte ekaṃ, naāsevane ekaṃ.

Tevīsakaṃ (savipākaṃ)

Hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā…pe… avigatapaccayā napacchājāte ekaṃ, naāsevane ekaṃ.

Ārammaṇadukaṃ

370. Ārammaṇapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

Ārammaṇapaccayā hetupaccayā naadhipatiyā tīṇi. (Saṃkhittaṃ.)

Adhipatidukaṃ

371. Adhipatipaccayā napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Tikādi

Adhipatipaccayā hetupaccayā. (Saṃkhittaṃ.)

Anantarādidukāni

372. Anantarapaccayā… samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā.

(Yathā ārammaṇamūlakaṃ, evaṃ vitthāretabbaṃ.)

Purejātaduka

373. Purejātapaccayā nahetuyā dve, naadhipatiyā tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ.

Tikaṃ

Purejātapaccayā hetupaccayā naadhipatiyā tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi. (Saṃkhittaṃ.)

Āsevanadukaṃ

374. Āsevanapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

Āsevanapaccayā hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi. (Saṃkhittaṃ.)

Kammadukaṃ

375. Kammapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

Kammapaccayā hetupaccayā naadhipatiyā tīṇi. (Saṃkhittaṃ.)

Vipākadukaṃ

376. Vipākapaccayā nahetuyā ekaṃ, naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ.

Tikaṃ

Vipākapaccayā hetupaccayā naadhipatiyā ekaṃ. (Saṃkhittaṃ.)

Āhāradukaṃ

377. Āhārapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

Āhārapaccayā hetupaccayā naadhipatiyā tīṇi. (Saṃkhittaṃ.)

Indriyadukaṃ

378. Indriyapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

Indriyapaccayā hetupaccayā naadhipatiyā tīṇi. (Saṃkhittaṃ.)

Jhānadukaṃ

379. Jhānapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

Jhānapaccayā hetupaccayā naadhipatiyā tīṇi. (Saṃkhittaṃ.)

Maggadukaṃ

380. Maggapaccayā nahetuyā ekaṃ, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Tikaṃ

Maggapaccayā hetupaccayā naadhipatiyā tīṇi. (Saṃkhittaṃ.)

Sampayuttadukaṃ

381. Sampayuttapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi.

Tikaṃ

Sampayuttapaccayā hetupaccayā naadhipatiyā tīṇi. (Saṃkhittaṃ.)

Vippayuttadukaṃ

382. Vippayuttapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte ekaṃ, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ.

Tikaṃ

Vippayuttapaccayā hetupaccayā naadhipatiyā tīṇi, napurejāte ekaṃ, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi.

Catukkaṃ

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte ekaṃ, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi…pe….

Dvādasakaṃ

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā…pe… purejātapaccayā napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi…pe….

Tevīsakaṃ (sāsevanaṃ)

Vippayuttapaccayā hetupaccayā…pe… purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā…pe… avigatapaccayā napacchājāte tīṇi, navipāke tīṇi.

Tevīsakaṃ (savipākaṃ)

Vippayuttapaccayā hetupaccayā…pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā…pe… avigatapaccayā napacchājāte ekaṃ, naāsevane ekaṃ.

Atthiādidukādi

383. Atthipaccayā … natthipaccayā… vigatapaccayā… avigatapaccayā….

(Yathā ārammaṇamūlakaṃ, evaṃ vitthāretabbaṃ.)

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

384. Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane dve, kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Tikaṃ

Nahetupaccayā naadhipatipaccayā ārammaṇe dve…pe… avigate dve, (sabbattha dve).

Catukkaṃ

Nahetupaccayā naadhipatipaccayā napurejātapaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane ekaṃ, kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte ekaṃ, atthiyā dve, natthiyā dve, vigate dve, avigate dve…pe….

Sattakaṃ

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ , nissaye ekaṃ, upanissaye ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ, (sabbattha ekaṃ)…pe….

Dasakaṃ

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā namaggapaccayā navippayuttapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ , sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ. (Navipākaṃ namaggaṃ navippayuttaṃ nakammapaccayasadisaṃ.)

Naadhipatidukaṃ

385. Naadhipatipaccayā hetuyā tīṇi, ārammaṇe tīṇi…pe… avigate tīṇi.

Tikaṃ

Naadhipatipaccayā nahetupaccayā ārammaṇe dve…pe… avigate dve. (Naadhipatimūlakaṃ nahetumhi ṭhitena nahetumūlakasadisaṃ kātabbaṃ.)

Napurejātadukaṃ

386. Napurejātapaccayā hetuyā tīṇi, ārammaṇe tīṇi…pe… āsevane tīṇi, kamme tīṇi, vipāke ekaṃ.

(Sabbāni padāni vitthāretabbāni, imāni alikhitesu padesu tīṇi pañhā. Napurejātamūlake nahetuyā ṭhitena āsevane ca magge ca eko pañho kātabbo, avasesāni nahetupaccayasadisāni. Napacchājātapaccayā paripuṇṇaṃ naadhipatipaccayasadisaṃ.)

Nakammadukaṃ

387. Nakammapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi , samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Tikaṃ

Nakammapaccayā nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ…pe….

Pañcakaṃ

Nakammapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ.

(Avasesāni padāni etenupāyena vitthāretabbāni. Saṃkhittaṃ.)

Navipākadukaṃ

388. Navipākapaccayā hetuyā tīṇi, (saṃkhittaṃ. Paripuṇṇaṃ.) Avigate tīṇi.

Pañcakaṃ

Navipākapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane ekaṃ, kamme dve, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

(Navipākamūlake idaṃ nānākaraṇaṃ, avasesāni yathā nahetumūlakaṃ.)

Najhānadukaṃ

389. Najhānapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ…pe….

Sattakaṃ

Najhānapaccayā nahetupaccayā naadhipatipaccayā napacchājātapaccayā naāsevanapaccayā namaggapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ.

Namaggadukaṃ

390. Namaggapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ , vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ…pe….

Pañcakaṃ

Namaggapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ.

Chakkādi

Namaggapaccayā nahetupaccayā. (Saṃkhittaṃ.)

Navippayuttadukaṃ

391. Navippayuttapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Tikaṃ

Navippayuttapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane ekaṃ, kamme dve, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve…pe….

Navakaṃ

Navippayuttapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā (naāsevanapaccayamūlakampi nahetumūlakasadisaṃ.) Nakammapaccayā navipākapaccayā namaggapaccayā (imāni tīṇi mūlāni ekasadisāni) ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ.

Paccanīyānulomaṃ.

Saṃsaṭṭhavāro.

6. Sampayuttavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

392. Kusalaṃ dhammaṃ sampayutto kusalo dhammo uppajjati hetupaccayā – kusalaṃ ekaṃ khandhaṃ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā. (1)

393. Akusalaṃ dhammaṃ sampayutto akusalo dhammo uppajjati hetupaccayā – akusalaṃ ekaṃ khandhaṃ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā. (1)

394. Abyākataṃ dhammaṃ sampayutto abyākato dhammo uppajjati hetupaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā; paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā. (Saṃkhittaṃ.) (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

395. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

396. Akusalaṃ dhammaṃ sampayutto akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe sampayutto vicikicchāsahagato uddhaccasahagato moho. (1)

397. Abyākataṃ dhammaṃ sampayutto abyākato dhammo uppajjati nahetupaccayā – ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā; ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā. (Saṃkhittaṃ.) (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

398. Nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi. (Saṃkhittaṃ.)

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

399. Hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi. (Saṃkhittaṃ.)

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

400. Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane dve, kamme dve, vipāke ekaṃ , āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve. (Saṃkhittaṃ.)

Paccanīyānulomaṃ.

Sampayuttavāro.

(Saṃsaṭṭhattaṃ nāma sampayuttattaṃ, sampayuttattaṃ nāma saṃsaṭṭhattaṃ.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

401. Kusalo dhammo kusalassa dhammassa hetupaccayena paccayo – kusalā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo – kusalā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. Kusalo dhammo kusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo – kusalā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

402. Akusalo dhammo akusalassa dhammassa hetupaccayena paccayo – akusalā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Akusalo dhammo abyākatassa dhammassa hetupaccayena paccayo – akusalā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. Akusalo dhammo akusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo – akusalā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

403. Abyākato dhammo abyākatassa dhammassa hetupaccayena paccayo – vipākābyākatā kiriyābyākatā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe vipākābyākatā hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo. (1)

Ārammaṇapaccayo

404. Kusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, sekkhā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, sekkhā vā puthujjanā vā kusalaṃ aniccato dukkhato anattato vipassanti, cetopariyañāṇena kusalacittasamaṅgissa cittaṃ jānanti. Ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa ārammaṇapaccayena paccayo. Kusalā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo. (1)

405. Kusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati. Pubbe suciṇṇāni assādeti abhinandati; taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati. Jhānā vuṭṭhahitvā jhānaṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati. Jhāne parihīne vippaṭisārissa domanassaṃ uppajjati. (2)

406. Kusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo – arahā maggā vuṭṭhahitvā maggaṃ paccavekkhati; pubbe suciṇṇāni paccavekkhati; kusalaṃ aniccato dukkhato anattato vippassati; cetopariyañāṇena kusalacittasamaṅgissa cittaṃ jānāti. Sekkhā vā puthujjanā vā kusalaṃ aniccato dukkhato anattato vipassanti, kusale niruddhe vipāko tadārammaṇatā uppajjati. Kusalaṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati, akusale niruddhe vipāko tadārammaṇatā uppajjati. Ākāsānañcāyatanakusalaṃ viññāṇañcāyatanavipākassa ca, kiriyassa ca ārammaṇapaccayena paccayo. Ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanavipākassa ca, kiriyassa ca ārammaṇapaccayena paccayo. Kusalā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (3)

407. Akusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo – rāgaṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati . Diṭṭhiṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati. Vicikicchaṃ ārabbha vicikicchā uppajjati, diṭṭhi uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati. Uddhaccaṃ ārabbha uddhaccaṃ uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, domanassaṃ uppajjati. Domanassaṃ ārabbha domanassaṃ uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati. (1)

408. Akusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo – sekkhā pahīne kilese [pahīnakilese (syā.)] paccavekkhanti, vikkhambhite kilese [vikkhambhitakilese (syā.)] paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, sekkhā vā puthujjanā vā akusalaṃ aniccato dukkhato anattato vipassanti, cetopariyañāṇena akusalacittasamaṅgissa cittaṃ jānanti. Akusalā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo. (2)

409. Akusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo – arahā pahīne kilese paccavekkhati, pubbe samudāciṇṇe kilese jānāti, akusalaṃ aniccato dukkhato anattato vipassati, cetopariyañāṇena akusalacittasamaṅgissa cittaṃ jānāti, sekkhā vā puthujjanā vā akusalaṃ aniccato dukkhato anattato vipassanti , kusale niruddhe vipāko tadārammaṇatā uppajjati. Akusalaṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati. Akusale niruddhe vipāko tadārammaṇatā uppajjati. Akusalā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. (3)

410. Abyākato dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo – arahā phalaṃ paccavekkhati, nibbānaṃ paccavekkhati. Nibbānaṃ phalassa āvajjanāya ārammaṇapaccayena paccayo. Arahā cakkhuṃ aniccato dukkhato anattato vipassati. Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ… vipākābyākate kiriyābyākate khandhe aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena vipākābyākatakiriyābyākatacittasamaṅgissa cittaṃ jānāti. Ākāsānañcāyatanakiriyaṃ viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakiriyaṃ nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena paccayo. Rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayena paccayo. Saddāyatanaṃ sotaviññāṇassa… gandhāyatanaṃ ghānaviññāṇassa… rasāyatanaṃ jivhāviññāṇassa … phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo. Abyākatā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

411. Abyākato dhammo kusalassa dhammassa ārammaṇapaccayena paccayo – sekkhā phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa vodānassa maggassa ārammaṇapaccayena paccayo. Sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vippassanti. Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ… vipākābyākate kiriyābyākate khandhe aniccato dukkhato anattato vipassanti, dibbena cakkhunā rūpaṃ passanti, dibbāya sotadhātuyā saddaṃ suṇanti, cetopariyañāṇena vipākābyākatakiriyābyākatacittasamaṅgissa cittaṃ jānanti. Abyākatā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo.

412. Abyākato dhammo akusalassa dhammassa ārammaṇapaccayena paccayo – cakkhuṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati. Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ… vipākābyākate kiriyābyākate khandhe assādeti abhinandati ; taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati. (3)

Adhipatipaccayo

413. Kusalo dhammo kusalassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā, taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati. Sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti. Sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati – kusalādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

414. Kusalo dhammo akusalassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā, taṃ garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

Kusalo dhammo abyākatassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati, sahajātādhipati . Ārammaṇādhipati – arahā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhati. Sahajātādhipati – kusalādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (3)

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – kusalādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (4)

415. Akusalo dhammo akusalassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – rāgaṃ garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Diṭṭhiṃ garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – akusalādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Akusalo dhammo abyākatassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – akusalādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa adhipati paccayena paccayo. Sahajātādhipati – akusalādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

416. Abyākato dhammo abyākatassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – arahā phalaṃ garuṃ katvā paccavekkhati, nibbānaṃ garuṃ katvā paccavekkhati. Nibbānaṃ phalassa adhipatipaccayena paccayo. Sahajātādhipati – vipākābyākatakiriyābyākatādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Abyākato dhammo kusalassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – sekkhā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa adhipatipaccayena paccayo. (2)

Abyākato dhammo akusalassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – cakkhuṃ garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ… vipākābyākate kiriyābyākate khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (3)

Anantarapaccayo

417. Kusalo dhammo kusalassa dhammassa anantarapaccayena paccayo – purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ anantarapaccayena paccayo. Anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa anantarapaccayena paccayo. (1)

Kusalo dhammo abyākatassa dhammassa anantarapaccayena paccayo. Kusalaṃ vuṭṭhānassa… maggo phalassa… anulomaṃ sekkhāya phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā anantarapaccayena paccayo. (2)

Akusalo dhammo akusalassa dhammassa anantarapaccayena paccayo – purimā purimā akusalā khandhā pacchimānaṃ pacchimānaṃ akusalānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Akusalo dhammo abyākatassa dhammassa anantarapaccayena paccayo. Akusalaṃ vuṭṭhānassa anantarapaccayena paccayo. (2)

Abyākato dhammo abyākatassa dhammassa anantarapaccayena paccayo – purimā purimā vipākābyākatā kiriyābyākatā khandhā pacchimānaṃ pacchimānaṃ vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ anantarapaccayena paccayo. Bhavaṅgaṃ āvajjanāya… kiriyaṃ vuṭṭhānassa… arahato anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

Abyākato dhammo kusalassa dhammassa anantarapaccayena paccayo – āvajjanā kusalānaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Abyākato dhammo akusalassa dhammassa anantarapaccayena paccayo – āvajjanā akusalānaṃ khandhānaṃ anantarapaccayena paccayo. (3)

Samanantarapaccayo

418. Kusalo dhammo kusalassa dhammassa samanantarapaccayena paccayo – purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ samanantarapaccayena paccayo. Anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa samanantarapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa samanantarapaccayena paccayo. Kusalaṃ vuṭṭhānassa… maggo phalassa… anulomaṃ sekkhāya phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā samanantarapaccayena paccayo. (2)

Akusalo dhammo akusalassa dhammassa samanantarapaccayena paccayo – purimā purimā akusalā khandhā pacchimānaṃ pacchimānaṃ akusalānaṃ khandhānaṃ samanantarapaccayena paccayo. (1)

Akusalo dhammo abyākatassa dhammassa samanantarapaccayena paccayo – akusalaṃ vuṭṭhānassa samanantarapaccayena paccayo. (2)

Abyākato dhammo abyākatassa dhammassa samanantarapaccayena paccayo – purimā purimā vipākābyākatā kiriyābyākatā khandhā pacchimānaṃ pacchimānaṃ vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ samanantarapaccayena paccayo. Bhavaṅgaṃ āvajjanāya… kiriyaṃ vuṭṭhānassa… arahato anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṃ phalasamāpattiyā samanantarapaccayena paccayo. (1)

Abyākato dhammo kusalassa dhammassa samanantarapaccayena paccayo – āvajjanā kusalānaṃ khandhānaṃ samanantarapaccayena paccayo. (2)

Abyākato dhammo akusalassa dhammassa samanantarapaccayena paccayo – āvajjanā akusalānaṃ khandhānaṃ samanantarapaccayena paccayo. (3)

Sahajātapaccayo

419. Kusalo dhammo kusalassa dhammassa sahajātapaccayena paccayo – kusalo eko khandho tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa sahajātapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ sahajātapaccayena paccayo. (1)

Kusalo dhammo abyākatassa dhammassa sahajātapaccayena paccayo – kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. (2)

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo – kusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. (3)

Akusalo dhammo akusalassa dhammassa sahajātapaccayena paccayo – akusalo eko khandho tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa sahajātapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ sahajātapaccayena paccayo. (1)

Akusalo dhammo abyākatassa dhammassa sahajātapaccayena paccayo – akusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. (2)

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo – akusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. (3)

Abyākato dhammo abyākatassa dhammassa sahajātapaccayena paccayo – vipākābyākato kiriyābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ sahajātapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo. Khandhā vatthussa sahajātapaccayena paccayo. Vatthu khandhānaṃ sahajātapaccayena paccayo. Ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo . Tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ sahajātapaccayena paccayo. Bāhiraṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo. Āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo. Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo. Asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ sahajātapaccayena paccayo. (1)

Kusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātapaccayena paccayo – kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. (1)

Akusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātapaccayena paccayo – akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. (1)

Aññamaññapaccayo

420. Kusalo dhammo kusalassa dhammassa aññamaññapaccayena paccayo – kusalo eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapaccayena paccayo. Tayo khandhā ekassa khandhassa aññamaññapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo. (1)

Akusalo dhammo akusalassa dhammassa aññamaññapaccayena paccayo – akusalo eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapaccayena paccayo. Tayo khandhā ekassa khandhassa aññamaññapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo. (1)

Abyākato dhammo abyākatassa dhammassa aññamaññapaccayena paccayo – vipākābyākato kiriyābyākato eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapaccayena paccayo. Tayo khandhā ekassa khandhassa aññamaññapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ vatthussa ca aññamaññapaccayena paccayo. Tayo khandhā ekassa khandhassa vatthussa ca aññamaññapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ vatthussa ca aññamaññapaccayena paccayo. Khandhā vatthussa aññamaññapaccayena paccayo. Vatthu khandhānaṃ aññamaññapaccayena paccayo. Ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ aññamaññapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa aññamaññapaccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ aññamaññapaccayena paccayo; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ aññamaññapaccayena paccayo…pe… dve mahābhūtā dvinnaṃ mahābhūtānaṃ aññamaññapaccayena paccayo. (1)

Nissayapaccayo

421. Kusalo dhammo kusalassa dhammassa nissayapaccayena paccayo – kusalo eko khandho tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa nissayapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ nissayapaccayena paccayo. (1)

Kusalo dhammo abyākatassa dhammassa nissayapaccayena paccayo – kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo. (2)

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa nissayapaccayena paccayo – kusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. (3)

Akusalo dhammo akusalassa dhammassa nissayapaccayena paccayo – akusalo eko khandho tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa nissayapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ nissayapaccayena paccayo. (1)

Akusalo dhammo abyākatassa dhammassa nissayapaccayena paccayo – akusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo. (2)

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa nissayapaccayena paccayo – akusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. (3)

Abyākato dhammo abyākatassa dhammassa nissayapaccayena paccayo – vipākābyākato kiriyābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ nissayapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ nissayapaccayena paccayo. Khandhā vatthussa nissayapaccayena paccayo. Vatthu khandhānaṃ nissayapaccayena paccayo. Ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ nissayapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa nissayapaccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ nissayapaccayena paccayo. Mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ, kaṭattārūpānaṃ, upādārūpānaṃ nissayapaccayena paccayo; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ nissayapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa nissayapaccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ nissayapaccayena paccayo. Mahābhūtā kaṭattārūpānaṃ, upādārūpānaṃ nissayapaccayena paccayo. Cakkhāyatanaṃ cakkhuviññāṇassa nissayapaccayena paccayo. Sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ …pe… kāyāyatanaṃ kāyaviññāṇassa nissayapaccayena paccayo. Vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ nissayapaccayena paccayo.

Abyākato dhammo kusalassa dhammassa nissayapaccayena paccayo – vatthu kusalānaṃ khandhānaṃ nissayapaccayena paccayo. (2)

Abyākato dhammo akusalassa dhammassa nissayapaccayena paccayo – vatthu akusalānaṃ khandhānaṃ nissayapaccayena paccayo. (3)

422. Kusalo ca abyākato ca dhammā kusalassa dhammassa nissayapaccayena paccayo – kusalo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo. Tayo khandhā ca vatthu ca ekassa khandhassa nissayapaccayena paccayo. Dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ nissayapaccayena paccayo. (1)

Kusalo ca abyākato ca dhammā abyākatassa dhammassa nissayapaccayena paccayo – kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo. (2)

Akusalo ca abyākato ca dhammā akusalassa dhammassa nissayapaccayena paccayo – akusalo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo. Tayo khandhā ca vatthu ca ekassa khandhassa nissayapaccayena paccayo. Dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ nissayapaccayena paccayo. (1)

Akusalo ca abyākato ca dhammā abyākatassa dhammassa nissayapaccayena paccayo – akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo. (2)

Upanissayapaccayo

423. Kusalo dhammo kusalassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo.

Ārammaṇūpanissayo – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā, taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.

Anantarūpanissayo – purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ upanissayapaccayena paccayo. Anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa upanissayapaccayena paccayo.

Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti. Sīlaṃ…pe… sutaṃ…pe… cāgaṃ…pe… paññaṃ upanissaya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti. Saddhā… sīlaṃ… sutaṃ… cāgo… paññā … saddhāya… sīlassa… sutassa… cāgassa… paññāya upanissayapaccayena paccayo.

Paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa upanissayapaccayena paccayo. Dutiyassa jhānassa parikammaṃ dutiyassa jhānassa upanissayapaccayena paccayo. Tatiyassa jhānassa parikammaṃ tatiyassa jhānassa upanissayapaccayena paccayo. Catutthassa jhānassa parikammaṃ catutthassa jhānassa upanissayapaccayena paccayo. Ākāsānañcāyatanassa parikammaṃ ākāsānañcāyatanassa upanissayapaccayena paccayo. Viññāṇañcāyatanassa parikammaṃ viññāṇañcāyatanassa upanissayapaccayena paccayo. Ākiñcaññāyatanassa parikammaṃ ākiñcaññāyatanassa upanissayapaccayena paccayo. Nevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo. Paṭhamaṃ jhānaṃ dutiyassa jhānassa upanissayapaccayena paccayo. Dutiyaṃ jhānaṃ tatiyassa jhānassa upanissayapaccayena paccayo. Tatiyaṃ jhānaṃ catutthassa jhānassa upanissayapaccayena paccayo. Catutthaṃ jhānaṃ ākāsānañcāyatanassa upanissayapaccayena paccayo. Ākāsānañcāyatanaṃ viññāṇañcāyatanassa upanissayapaccayena paccayo. Viññāṇañcāyatanaṃ ākiñcaññāyatanassa upanissayapaccayena paccayo. Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo. Dibbassa cakkhussa parikammaṃ dibbassa cakkhussa upanissayapaccayena paccayo. Dibbāya sotadhātuyā parikammaṃ dibbāya sotadhātuyā upanissayapaccayena paccayo. Iddhividhañāṇassa parikammaṃ iddhividhañāṇassa upanissayapaccayena paccayo . Cetopariyañāṇassa parikammaṃ cetopariyañāṇassa upanissayapaccayena paccayo. Pubbenivāsānussatiñāṇassa parikammaṃ pubbenivāsānussatiñāṇassa upanissayapaccayena paccayo. Yathākammūpagañāṇassa parikammaṃ yathākammūpagañāṇassa upanissayapaccayena paccayo. Anāgataṃsañāṇassa parikammaṃ anāgataṃsañāṇassa upanissayapaccayena paccayo. Dibbacakkhu dibbāya sotadhātuyā upanissayapaccayena paccayo. Dibbasotadhātu iddhividhañāṇassa upanissayapaccayena paccayo. Iddhividhañāṇaṃ cetopariyañāṇassa upanissayapaccayena paccayo. Cetopariyañāṇaṃ pubbenivāsānussatiñāṇassa upanissayapaccayena paccayo. Pubbenivāsānussatiñāṇaṃ yathākammūpagañāṇassa upanissayapaccayena paccayo. Yathākammūpagañāṇaṃ anāgataṃsañāṇassa upanissayapaccayena paccayo. Paṭhamassa maggassa parikammaṃ paṭhamassa maggassa upanissayapaccayena paccayo. Dutiyassa maggassa parikammaṃ dutiyassa maggassa upanissayapaccayena paccayo. Tatiyassa maggassa parikammaṃ tatiyassa maggassa upanissayapaccayena paccayo. Catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo. Paṭhamo maggo dutiyassa maggassa upanissayapaccayena paccayo. Dutiyo maggo tatiyassa maggassa upanissayapaccayena paccayo. Tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. Sekkhā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti, uppannaṃ samāpajjanti, saṅkhāre aniccato dukkhato anattato vipassanti. Maggo sekkhānaṃ atthappaṭisambhidāya , dhammappaṭisambhidāya, niruttippaṭisambhidāya, paṭibhānappaṭisambhidāya, ṭhānāṭhānakosallassa upanissayapaccayena paccayo. (1)

Kusalo dhammo akusalassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo.

Ārammaṇūpanissayo – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Pubbe suciṇṇāni garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Sīlaṃ…pe… sutaṃ…pe… cāgaṃ…pe… paññaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Saddhā… sīlaṃ… sutaṃ… cāgo… paññā rāgassa… dosassa… mohassa… mānassa… diṭṭhiyā… patthanāya upanissayapaccayena paccayo. (2)

Kusalo dhammo abyākatassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo.

Ārammaṇūpanissayo – arahā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhati.

Anantarūpanissayo – kusalaṃ vuṭṭhānassa… maggo phalassa… anulomaṃ sekkhāya phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā upanissayapaccayena paccayo.

Pakatūpanissayo – saddhaṃ upanissāya attānaṃ ātāpeti paritāpeti, pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Sīlaṃ…pe… sutaṃ…pe… cāgaṃ…pe… paññaṃ upanissāya attānaṃ ātāpeti paritāpeti, pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Saddhā… sīlaṃ… sutaṃ… cāgo… paññā kāyikassa sukhassa… kāyikassa dukkhassa… phalasamāpattiyā upanissayapaccayena paccayo. Kusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo. Arahā maggaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti, uppannaṃ samāpajjati, saṅkhāre aniccato dukkhato anattato vipassati. Maggo arahato atthappaṭisambhidāya, dhammappaṭisambhidāya, niruttippaṭisambhidāya, paṭibhānappaṭisambhidāya, ṭhānāṭhānakosallassa upanissayapaccayena paccayo. Maggo phalasamāpattiyā upanissayapaccayena paccayo. (3)

Akusalo dhammo akusalassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo.

Ārammaṇūpanissayo – rāgaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Diṭṭhiṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

Anantarūpanissayo – purimā purimā akusalā khandhā pacchimānaṃ pacchimānaṃ akusalānaṃ khandhānaṃ upanissayapaccayena paccayo.

Pakatūpanissayo – rāgaṃ upanissāya pāṇaṃ hanati, adinnaṃ ādiyati, musā bhaṇati, pisuṇaṃ bhaṇati, pharusaṃ bhaṇati, samphaṃ palapati, sandhiṃ chindati, nillopaṃ harati, ekāgārikaṃ karoti, paripanthe tiṭṭhati, paradāraṃ gacchati, gāmaghātaṃ karoti, nigamaghātaṃ karoti, mātaraṃ jīvitā voropeti, pitaraṃ jīvitā voropeti, arahantaṃ jīvitā voropeti, duṭṭhena cittena tathāgatassa lohitaṃ uppādeti, saṅghaṃ bhindati. Dosaṃ upanissāya…pe… mohaṃ upanissāya…pe… mānaṃ upanissāya…pe… diṭṭhiṃ upanissāya…pe… patthanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati. Rāgo… doso… moho… māno… diṭṭhi… patthanā rāgassa… dosassa… mohassa… mānassa… diṭṭhiyā… patthanāya upanissayapaccayena paccayo. Pāṇātipāto pāṇātipātassa upanissayapaccayena paccayo. Pāṇātipāto adinnādānassa…pe… kāmesumicchācārassa…pe… musāvādassa…pe… pisuṇāya vācāya…pe… pharusāya vācāya…pe… samphappalāpassa…pe… abhijjhāya…pe… byāpādassa…pe… micchādiṭṭhiyā upanissayapaccayena paccayo. Adinnādānaṃ adinnādānassa… kāmesumicchācārassa… musāvādassa… (saṃkhittaṃ) micchādiṭṭhiyā… pāṇātipātassa upanissayapaccayena paccayo. (Cakkaṃ bandhitabbaṃ.) Kāmesumicchācāro…pe… musāvādo…pe… pisuṇavācā…pe… pharusavācā…pe… samphappalāpo…pe… abhijjhā…pe… byāpādo…pe… micchādiṭṭhi micchādiṭṭhiyā upanissayapaccayena paccayo. Micchādiṭṭhi pāṇātipātassa… adinnādānassa… kāmesumicchācārassa… musāvādassa… pisuṇāya vācāya… pharusāya vācāya… samphappalāpassa… abhijjhāya… byāpādassa upanissayapaccayena paccayo. Mātughātikammaṃ mātughātikammassa upanissayapaccayena paccayo. Mātughātikammaṃ pitughātikammassa upanissaya…pe… arahantaghātikammassa… ruhiruppādakammassa… saṅghabhedakammassa… niyatamicchādiṭṭhiyā upanissayapaccayena paccayo. Pitughātikammaṃ pitughātikammassa… arahantaghātikammassa… ruhiruppādakammassa… saṅghabhedakammassa… niyatamicchādiṭṭhiyā… mātughātikammassa upanissayapaccayena paccayo. Arahantaghātikammaṃ arahantaghātikammassa… ruhiruppādakammassa…pe… ruhiruppādakammaṃ ruhiruppādakammassa…pe… saṅghabhedakammaṃ saṅghabhedakammassa…pe… niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā upanissayapaccayena paccayo. Niyatamicchādiṭṭhi mātughātikammassa upanissaya…pe… arahantaghātikammassa… ruhiruppādakammassa… saṅghabhedakammassa upanissayapaccayena paccayo. (Cakkaṃ kātabbaṃ.) (1)

Akusalo dhammo kusalassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – rāgaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti. Dosaṃ…pe… mohaṃ…pe… mānaṃ…pe… diṭṭhiṃ…pe… patthanaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti. Rāgo… doso… moho… māno… diṭṭhi… patthanā saddhāya… sīlassa… sutassa… cāgassa … paññāya upanissayapaccayena paccayo. Pāṇaṃ hantvā tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti. Adinnaṃ ādiyitvā…pe… musā bhaṇitvā…pe… pisuṇaṃ bhaṇitvā…pe… pharusaṃ bhaṇitvā…pe… samphaṃ palapitvā…pe… sandhiṃ chinditvā…pe… nillopaṃ haritvā…pe… ekāgārikaṃ karitvā…pe… paripanthe ṭhatvā…pe… paradāraṃ gantvā…pe… gāmaghātaṃ karitvā…pe… nigamaghātaṃ karitvā tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti. Mātaraṃ jīvitā voropetvā tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Pitaraṃ jīvitā voropetvā…pe… arahantaṃ jīvitā voropetvā…pe… duṭṭhena cittena tathāgatassa lohitaṃ uppādetvā…pe… saṅghaṃ bhinditvā tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. (2)

Akusalo dhammo abyākatassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo.

Anantarūpanissayo – akusalaṃ vuṭṭhānassa upanissayapaccayena paccayo.

Pakatūpanissayo – rāgaṃ upanissāya attānaṃ ātāpeti paritāpeti, pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Dosaṃ…pe… mohaṃ…pe… mānaṃ …pe… diṭṭhiṃ…pe… patthanaṃ upanissāya attānaṃ ātāpeti paritāpeti, pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Rāgo… doso … moho… māno… diṭṭhi… patthanā kāyikassa sukhassa… kāyikassa dukkhassa… phalasamāpattiyā upanissayapaccayena paccayo. Akusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo. (3)

Abyākato dhammo abyākatassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo.

Ārammaṇūpanissayo – arahā phalaṃ garuṃ katvā paccavekkhati, nibbānaṃ garuṃ katvā paccavekkhati, nibbānaṃ phalassa upanissayapaccayena paccayo.

Anantarūpanissayo – purimā purimā vipākābyākatā, kiriyābyākatā khandhā pacchimānaṃ pacchimānaṃ vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ upanissayapaccayena paccayo. Bhavaṅgaṃ āvajjanāya… kiriyaṃ vuṭṭhānassa… arahato anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṃ phalasamāpattiyā upanissayapaccayena paccayo.

Pakatūpanissayo – kāyikaṃ sukhaṃ kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Kāyikaṃ dukkhaṃ kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Utu kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Bhojanaṃ kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Senāsanaṃ kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utu… bhojanaṃ… senāsanaṃ kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo.

Arahā kāyikaṃ sukhaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti, uppannaṃ samāpajjati, saṅkhāre aniccato dukkhato anattato vipassati. Kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ … senāsanaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti, uppannaṃ samāpajjati, saṅkhāre aniccato dukkhato anattato vipassati. (1)

Abyākato dhammo kusalassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo.

Ārammaṇūpanissayo – sekkhā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti. Nibbānaṃ gotrabhussa… vodānassa… maggassa upanissayapaccayena paccayo.

Anantarūpanissayo – āvajjanā kusalānaṃ khandhānaṃ upanissayapaccayena paccayo.

Pakatūpanissayo – kāyikaṃ sukhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti. Kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti. Kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utu… bhojanaṃ… senāsanaṃ saddhāya… sīlassa… sutassa… cāgassa… paññāya upanissayapaccayena paccayo. (2)

Abyākato dhammo akusalassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo.

Ārammaṇūpanissayo – cakkhuṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sotaṃ…pe… ghānaṃ…pe… jivhaṃ…pe… kāyaṃ…pe… rūpe…pe… sadde…pe… gandhe…pe… rase…pe… phoṭṭhabbe…pe… vatthuṃ…pe… vipākābyākate kiriyābyākate khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

Anantarūpanissayo – āvajjanā akusalānaṃ khandhānaṃ upanissayapaccayena paccayo.

Pakatūpanissayo – kāyikaṃ sukhaṃ upanissāya pāṇaṃ hanati, adinnaṃ ādiyati, musā bhaṇati, pisuṇaṃ bhaṇati, pharusaṃ bhaṇati, samphaṃ palapati, sandhiṃ chindati, nillopaṃ harati, ekāgārikaṃ karoti, paripanthe tiṭṭhati, paradāraṃ gacchati, gāmaghātaṃ karoti, nigamaghātaṃ karoti, mātaraṃ jīvitā voropeti, pitaraṃ jīvitā voropeti, arahantaṃ jīvitā voropeti, duṭṭhena cittena tathāgatassa lohitaṃ uppādeti, saṅghaṃ bhindati.

Kāyikaṃ dukkhaṃ…pe… utuṃ…pe… bhojanaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati… (saṃkhittaṃ.) Saṅghaṃ bhindati.

Kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utu… bhojanaṃ… senāsanaṃ rāgassa… dosassa… mohassa… mānassa… diṭṭhiyā… patthanāya upanissayapaccayena paccayo. (3)

Purejātapaccayo

424. Abyākato dhammo abyākatassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ.

Ārammaṇapurejātaṃ – arahā cakkhuṃ aniccato dukkhato anattato vipassati. Sotaṃ…pe… ghānaṃ…pe… jivhaṃ…pe… kāyaṃ…pe… rūpe…pe… sadde…pe… gandhe…pe… rase…pe… phoṭṭhabbe…pe… vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa purejātapaccayena paccayo. Saddāyatanaṃ sotaviññāṇassa…pe… gandhāyatanaṃ ghānaviññāṇassa…pe… rasāyatanaṃ jivhāviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo.

Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa purejātapaccayena paccayo. Sotāyatanaṃ sotaviññāṇassa …pe… ghānāyatanaṃ ghānaviññāṇassa…pe… jivhāyatanaṃ jivhāviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Abyākato dhammo kusalassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ.

Ārammaṇapurejātaṃ – sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti. Sotaṃ…pe… ghānaṃ…pe… jivhaṃ…pe… kāyaṃ…pe… rūpe…pe… sadde…pe… gandhe…pe… rase…pe… phoṭṭhabbe…pe… vatthuṃ aniccato dukkhato anattato vipassanti. Dibbena cakkhunā rūpaṃ passanti. Dibbāya sotadhātuyā saddaṃ suṇanti.

Vatthupurejātaṃ – vatthu kusalānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Abyākato dhammo akusalassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati. Sotaṃ…pe… ghānaṃ…pe… jivhaṃ…pe… kāyaṃ…pe… rūpe…pe… sadde…pe… gandhe…pe… rase…pe… phoṭṭhabbe…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati.

Vatthupurejātaṃ – vatthu akusalānaṃ khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātapaccayo

425. Kusalo dhammo abyākatassa dhammassa pacchājātapaccayena paccayo – pacchājātā kusalā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Akusalo dhammo abyākatassa dhammassa pacchājātapaccayena paccayo – pacchājātā akusalā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Abyākato dhammo abyākatassa dhammassa pacchājātapaccayena paccayo – pacchājātā vipākābyākatā kiriyābyākatā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

426. Kusalo dhammo kusalassa dhammassa āsevanapaccayena paccayo – purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ āsevanapaccayena paccayo. Anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (1)

Akusalo dhammo akusalassa dhammassa āsevanapaccayena paccayo – purimā purimā akusalā khandhā pacchimānaṃ pacchimānaṃ akusalānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)

Abyākato dhammo abyākatassa dhammassa āsevanapaccayena paccayo – purimā purimā kiriyābyākatā khandhā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)

Kammapaccayo

427. Kusalo dhammo kusalassa dhammassa kammapaccayena paccayo – kusalā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Kusalo dhammo abyākatassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā [nānākhaṇikā (ka.)]Sahajātā – kusalā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo.

Nānākkhaṇikā – kusalā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa kammapaccayena paccayo – kusalā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Akusalo dhammo akusalassa dhammassa kammapaccayena paccayo – akusalā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Akusalo dhammo abyākatassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – akusalā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – akusalā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa kammapaccayena paccayo – akusalā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Abyākato dhammo abyākatassa dhammassa kammapaccayena paccayo – vipākābyākatā kiriyābyākatā cetanā sampayuttakānaṃ khandhānaṃ, cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. Cetanā vatthussa kammapaccayena paccayo. (1)

Vipākapaccayo

428. Abyākato dhammo abyākatassa dhammassa vipākapaccayena paccayo – vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo. Tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ vipākapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo. Khandhā vatthussa vipākapaccayena paccayo. (1)

Āhārapaccayo

429. Kusalo dhammo kusalassa dhammassa āhārapaccayena paccayo – kusalā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo. (1)

Kusalo dhammo abyākatassa dhammassa āhārapaccayena paccayo – kusalā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo. (2)

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa āhārapaccayena paccayo – kusalā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. (3)

Akusalo dhammo akusalassa dhammassa āhārapaccayena paccayo – akusalā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa āhārapaccayena paccayo – akusalā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo. (2)

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa āhārapaccayena paccayo – akusalā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. (3)

Abyākato dhammo abyākatassa dhammassa āhārapaccayena paccayo – vipākābyākatā kiriyābyākatā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo . Paṭisandhikkhaṇe vipākābyākatā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo. Kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Indriyapaccayo

430. Kusalo dhammo kusalassa dhammassa indriyapaccayena paccayo – kusalā indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena paccayo. (1)

Kusalo dhammo abyākatassa dhammassa indriyapaccayena paccayo – kusalā indriyā cittasamuṭṭhānānaṃ rūpānaṃ indriyapaccayena paccayo. (2)

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa indriyapaccayena paccayo – kusalā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo. (3)

Akusalo dhammo akusalassa dhammassa indriyapaccayena paccayo – akusalā indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena paccayo. (1)

Akusalo dhammo abyākatassa dhammassa indriyapaccayena paccayo – akusalā indriyā cittasamuṭṭhānānaṃ rūpānaṃ indriyapaccayena paccayo. (2)

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa indriyapaccayena paccayo – akusalā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo. (3)

Abyākato dhammo abyākatassa dhammassa indriyapaccayena paccayo – vipākābyākatā kiriyābyākatā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo. Cakkhundriyaṃ cakkhuviññāṇassa indriyapaccayena paccayo. Sotindriyaṃ sotaviññāṇassa …pe… ghānindriyaṃ ghānaviññāṇassa…pe… jivhindriyaṃ jivhāviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (1)

Jhānapaccayo

431. Kusalo dhammo kusalassa dhammassa jhānapaccayena paccayo – kusalāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ jhānapaccayena paccayo. (1)

Kusalo dhammo abyākatassa dhammassa jhānapaccayena paccayo – kusalāni jhānaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ jhānapaccayena paccayo. (2)

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa jhānapaccayena paccayo – kusalāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo. (3)

Akusalo dhammo akusalassa dhammassa jhānapaccayena paccayo – akusalāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ jhānapaccayena paccayo. (1)

Akusalo dhammo abyākatassa dhammassa jhānapaccayena paccayo – akusalāni jhānaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ jhānapaccayena paccayo. (2)

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa jhānapaccayena paccayo – akusalāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo. (3)

Abyākato dhammo abyākatassa dhammassa jhānapaccayena paccayo – vipākābyākatāni kiriyābyākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo . Paṭisandhikkhaṇe vipākābyākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ jhānapaccayena paccayo. (1)

Maggapaccayo

432. Kusalo dhammo kusalassa dhammassa maggapaccayena paccayo – kusalāni maggaṅgāni sampayuttakānaṃ khandhānaṃ maggapaccayena paccayo. (1)

Kusalo dhammo abyākatassa dhammassa maggapaccayena paccayo – kusalāni maggaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ maggapaccayena paccayo. (2)

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa maggapaccayena paccayo – kusalāni maggaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo. (3)

Akusalo dhammo akusalassa dhammassa maggapaccayena paccayo – akusalāni maggaṅgāni sampayuttakānaṃ khandhānaṃ maggapaccayena paccayo. (1)

Akusalo dhammo abyākatassa dhammassa maggapaccayena paccayo – akusalāni maggaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ maggapaccayena paccayo. (2)

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa maggapaccayena paccayo – akusalāni maggaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo. (3)

Abyākato dhammo abyākatassa dhammassa maggapaccayena paccayo – vipākābyākatāni kiriyābyākatāni maggaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatāni maggaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ maggapaccayena paccayo. (1)

Sampayuttapaccayo

433. Kusalo dhammo kusalassa dhammassa sampayuttapaccayena paccayo – kusalo eko khandho tiṇṇannaṃ khandhānaṃ sampayuttapaccayena paccayo. Tayo khandhā ekassa khandhassa sampayuttapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo. (1)

Akusalo dhammo akusalassa dhammassa sampayuttapaccayena paccayo – akusalo eko khandho tiṇṇannaṃ khandhānaṃ sampayuttapaccayena paccayo. Tayo khandhā ekassa khandhassa sampayuttapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo. (1)

Abyākato dhammo abyākatassa dhammassa sampayuttapaccayena paccayo – vipākābyākato kiriyābyākato eko khandho tiṇṇannaṃ khandhānaṃ sampayuttapaccayena paccayo. Tayo khandhā ekassa khandhassa sampayuttapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ sampayuttapaccayena paccayo. Tayo khandhā ekassa khandhassa sampayuttapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo. (1)

Vippayuttapaccayo

434. Kusalo dhammo abyākatassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Akusalo dhammo abyākatassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – akusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – akusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Abyākato dhammo abyākatassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – vipākābyākatā kiriyābyākatā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Khandhā vatthussa vippayuttapaccayena paccayo. Vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa vippayuttapaccayena paccayo. Sotāyatanaṃ sotaviññāṇassa vippayuttapaccayena paccayo . Ghānāyatanaṃ ghānaviññāṇassa vippayuttapaccayena paccayo. Jivhāyatanaṃ jivhāviññāṇassa vippayuttapaccayena paccayo. Kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo. Vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – vipākābyākatā kiriyābyākatā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Abyākato dhammo kusalassa dhammassa vippayuttapaccayena paccayo – purejātaṃ vatthu kusalānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Abyākato dhammo akusalassa dhammassa vippayuttapaccayena paccayo – purejātaṃ vatthu akusalānaṃ khandhānaṃ vippayuttapaccayena paccayo. (3)

Atthipaccayo

435. Kusalo dhammo kusalassa dhammassa atthipaccayena paccayo – kusalo eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo. Tayo khandhā ekassa khandhassa atthipaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo. (1)

Kusalo dhammo abyākatassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – kusalā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa atthipaccayena paccayo. Kusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. (3)

Akusalo dhammo akusalassa dhammassa atthipaccayena paccayo – akusalo eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo. Tayo khandhā ekassa khandhassa atthipaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo. (1)

Akusalo dhammo abyākatassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – akusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – akusalā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa atthipaccayena paccayo – akusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. (3)

Abyākato dhammo abyākatassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – vipākābyākato kiriyābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena paccayo. Tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ atthipaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena paccayo. Khandhā vatthussa atthipaccayena paccayo. Vatthu khandhānaṃ atthipaccayena paccayo. Ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ atthipaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa atthipaccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ atthipaccayena paccayo. Mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo. Bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ atthipaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa atthipaccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ atthipaccayena paccayo. Mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo.

Purejātaṃ – arahā cakkhuṃ aniccato dukkhato anattato vipassati… sotaṃ…pe… ghānaṃ…pe… jivhaṃ…pe… kāyaṃ…pe… rūpe…pe… sadde…pe… gandhe…pe… rase…pe… phoṭṭhabbe …pe… vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati; dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa atthipaccayena paccayo. Saddāyatanaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo. Cakkhāyatanaṃ cakkhuviññāṇassa atthipaccayena paccayo. Sotāyatanaṃ sotaviññāṇassa…pe… ghānāyatanaṃ ghānaviññāṇassa…pe… jivhāyatanaṃ jivhāviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo. Vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – vipākābyākatā kiriyābyākatā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Abyākato dhammo kusalassa dhammassa atthipaccayena paccayo. Purejātaṃ sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti… sotaṃ…pe… ghānaṃ…pe… jivhaṃ…pe… kāyaṃ…pe… rūpe…pe… sadde…pe… gandhe…pe… rase…pe… phoṭṭhabbe…pe… vatthuṃ aniccato dukkhato anattato vipassanti, dibbena cakkhunā rūpaṃ passanti, dibbāya sotadhātuyā saddaṃ suṇanti. Vatthu kusalānaṃ khandhānaṃ atthipaccayena paccayo. (2)

Abyākato dhammo akusalassa dhammassa atthipaccayena paccayo – purejātaṃ cakkhuṃ assādeti, abhinandati; taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati. Sotaṃ…pe… ghānaṃ…pe… jivhaṃ…pe… kāyaṃ…pe… rūpe…pe… sadde…pe… gandhe…pe… rase…pe… phoṭṭhabbe…pe… vatthuṃ assādeti, abhinandati; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Vatthu akusalānaṃ khandhānaṃ atthipaccayena paccayo. (3)

Kusalo ca abyākato ca dhammā kusalassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – kusalo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo. (1)

Kusalo ca abyākato ca dhammā abyākatassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – kusalā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā kusalā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Akusalo ca abyākato ca dhammā akusalassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – akusalo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo. Tayo khandhā ca vatthu ca ekassa khandhassa atthipaccayena paccayo. Dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo. (1)

Akusalo ca abyākato ca dhammā abyākatassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – akusalā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – akusalā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Natthipaccayo

436. Kusalo dhammo kusalassa dhammassa natthipaccayena paccayo – purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ natthipaccayena paccayo. (Saṃkhittaṃ)

(Yathā anantarapaccayaṃ, evaṃ vitthāretabbaṃ.)

Vigatapaccayo

437. Kusalo dhammo kusalassa dhammassa vigatapaccayena paccayo – purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ vigatapaccayena paccayo. (Saṃkhittaṃ)

(Yathā anantarapaccayaṃ, evaṃ vitthāretabbaṃ.)

Avigatapaccayo

438. Kusalo dhammo kusalassa dhammassa avigatapaccayena paccayo – kusalo eko khandho tiṇṇannaṃ khandhānaṃ avigatapaccayena paccayo . Tayo khandhā ekassa khandhassa avigatapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ avigatapaccayena paccayo. (Saṃkhittaṃ)

(Yathā atthipaccayaṃ, evaṃ vitthāretabbaṃ.)

Pañhāvārassa vibhaṅgo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

439. Hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Hetusabhāgaṃ

440. Hetupaccayā adhipatiyā cattāri, sahajāte satta, aññamaññe tīṇi, nissaye satta, vipāke ekaṃ, indriye cattāri, magge cattāri, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, avigate satta. (11)

Hetusāmaññaghaṭanā (9)

441. Hetu-sahajāta-nissaya-atthi-avigatanti satta. Hetu-sahajāta-aññamaññanissaya-atthi-avigatanti tīṇi. Hetu-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti tīṇi. Hetu-sahajāta-nissaya-vippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 4)

Hetu-sahajāta-nissaya-vipāka-atthi-avigatanti ekaṃ. Hetu-sahajāta-aññamaññanissaya-vipāka-atthi-avigatanti ekaṃ. Hetu-sahajāta-aññamañña-nissaya-vipāka-sampayuttaatthi-avigatanti ekaṃ. Hetu-sahajāta-nissaya-vipāka-vippayutta-atthi-avigatanti ekaṃ. Hetu-sahajāta-aññamañña-nissaya-vipāka-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Saindriyamaggaghaṭanā (9)

442. Hetu-sahajāta-nissaya-indriya-magga-atthi-avigatanti cattāri. Hetu-sahajātaaññamañña-nissaya-indriya-magga-atthi-avigatanti dve. Hetu-sahajāta-aññamaññanissaya-indriya-magga-sampayutta-atthi-avigatanti dve. Hetu-sahajāta-nissaya-indriya-maggavippayutta-atthi-avigatanti dve. (Avipākaṃ – 4)

Hetu-sahajāta-nissaya-vipāka-indriya-magga-atthi-avigatanti ekaṃ. Hetu-sahajātaaññamañña-nissaya-vipāka-indriya-magga-atthi-avigatanti ekaṃ. Hetu-sahajāta-aññamaññanissaya-vipāka-indriya-magga-sampayutta-atthi-avigatanti ekaṃ. Hetu-sahajāta-nissaya-vipākaindriya-magga-vippayutta-atthi-avigatanti ekaṃ. Hetu-sahajāta-aññamañña-nissaya-vipākaindriya-magga-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Sādhipati-indriya-maggaghaṭanā (6)

443. Hetādhipati-sahajāta-nissaya-indriya-magga-atthi-avigatanti cattāri. Hetādhipati-sahajāta-aññamañña-nissaya-indriya-magga-sampayutta-atthi-avigatanti dve. Hetādhipatisahajāta-nissaya-indriya-magga-vippayutta-atthi-avigatanti dve. (Avipākaṃ – 3)

Hetādhipati-sahajāta-nissaya-vipāka-indriya-magga-atthi-avigatanti ekaṃ. Hetādhipatisahajāta-aññamañña-nissaya-vipāka-indriya-magga-sampayutta-atthi-avigatanti ekaṃ . Hetādhipati-sahajāta-nissaya-vipāka-indriya-magga-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 3)

Hetumūlakaṃ.

Ārammaṇasabhāgaṃ

444. Ārammaṇapaccayā adhipatiyā satta, nissaye tīṇi, upanissaye satta, purejāte tīṇi, vippayutte tīṇi, atthiyā tīṇi, avigate tīṇi. (7)

Ārammaṇaghaṭanā (5)

445. Ārammaṇādhipati-upanissayanti satta. Ārammaṇa-purejāta-atthi-avigatanti tīṇi. Ārammaṇa-nissaya-purejāta-vippayutta-atthi-avigatanti tīṇi. Ārammaṇādhipatiupanissaya-purejāta-atthi-avigatanti ekaṃ. Ārammaṇādhipati-nissayaupanissaya-purejāta-vippayutta-atthi-avigatanti ekaṃ. (5)

Ārammaṇamūlakaṃ.

Adhipatisabhāgaṃ

446. Adhipatipaccayā hetuyā cattāri, ārammaṇe satta, sahajāte satta, aññamaññe tīṇi, nissaye aṭṭha, upanissaye satta, purejāte ekaṃ, vipāke ekaṃ, āhāre satta, indriye satta, magge satta, sampayutte tīṇi, vippayutte cattāri, atthiyā aṭṭha, avigate aṭṭha. (15)

Adhipatimissakaghaṭanā (3)

447. Adhipati-atthi-avigatanti aṭṭha. Adhipati-nissaya-atthi-avigatanti aṭṭha. Adhipati-nissaya-vippayutta-atthi-avigatanti cattāri.

Pakiṇṇakaghaṭanā (3)

448. Adhipati-ārammaṇūpanissayanti satta. Adhipatiārammaṇūpanissaya-purejāta-atthi-avigatanti ekaṃ. Adhipati-ārammaṇa-nissayaupanissaya-purejāta-vippayutta-atthi-avigatanti ekaṃ.

Sahajātachandādhipatighaṭanā (6)

449. Adhipati-sahajāta-nissaya-atthi-avigatanti satta. Adhipati-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti tīṇi. Adhipati-sahajātanissaya-vippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 3)

Adhipati-sahajāta-nissaya-vipāka-atthi-avigatanti ekaṃ. Adhipati-sahajātaaññamañña-nissaya-vipāka-sampayutta-atthi-avigatanti ekaṃ. Adhipati-sahajātanissaya-vipāka-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 3)

Cittādhipatighaṭanā (6)

450. Adhipati-sahajāta-nissaya-āhāra-indriya-atthi-avigatanti satta. Adhipatisahajāta-aññamañña-nissaya-āhāra-indriya-sampayutta-atthi-avigatanti tīṇi. Adhipatisahajāta-nissaya-āhāra-indriya-vippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 3)

Adhipati-sahajāta-nissaya-vipāka-āhāra-indriya-atthi-avigatanti ekaṃ. Adhipatisahajāta-aññamañña-nissaya-vipāka-āhāra-indriya-sampayutta-atthi-avigatanti ekaṃ. Adhipatisahajāta-nissaya-vipāka-āhāra-indriya-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 3)

Vīriyādhipatighaṭanā (6)

451. Adhipati-sahajāta-nissaya-indriya-magga-atthi-avigatanti satta. Adhipati-sahajāta-aññamañña-nissaya-indriya-magga-sampayutta-atthi-avigatanti tīṇi. Adhipatisahajāta-nissaya-indriya-magga-vippayutta-atthi-vigatanti tīṇi. (Avipākaṃ – 3)

Adhipati-sahajāta-nissaya-vipāka-indriya-magga-atthi-avigatanti ekaṃ. Adhipatisahajāta-aññamañña-nissaya-vipāka-indriya-magga-sampayutta-atthi-avigatanti ekaṃ. Adhipatisahajāta-nissaya -vipāka-indriya-magga-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 3)

Vīmaṃsādhipatighaṭanā (6)

452. Adhipati-hetu-sahajāta-nissaya-indriya-magga-atthi-avigatanti cattāri. Adhipati-hetu-sahajāta-aññamañña-nissaya-indriya-magga-sampayutta-atthi-avigatanti dve. Adhipati-hetu-sahajāta-nissaya-indriya-magga-vippayutta-atthi-avigatanti dve. (Avipākaṃ – 3)

Adhipati-hetu-sahajāta-nissaya-vipāka-indriya-magga-atthi-avigatanti ekaṃ. Adhipatihetu-sahajāta-aññamañña-nissaya-vipāka-indriya-magga-sampayutta-atthi-avigatanti ekaṃ. Adhipati-hetu-sahajāta-nissaya-vipāka-indriya-magga-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 3)

Adhipatimūlakaṃ.

Anantarasabhāgaṃ

453. Anantarapaccayā samanantare satta, upanissaye satta, āsevane tīṇi, kamme ekaṃ, natthiyā satta, vigate satta. (6)

Anantaraghaṭanā (3)

454. Anantara-samanantara-upanissaya-natthi-vigatanti satta. Anantarasamanantara-upanissaya-āsevana-natthi-vigatanti tīṇi. Anantara-samanantaraupanissaya-kamma-natthi-vigatanti ekaṃ.

Anantaramūlakaṃ.

Samanantarasabhāgaṃ

455. Samanantarapaccayā anantare satta, upanissaye satta, āsevane tīṇi, kamme ekaṃ, natthiyā satta, vigate satta. (6)

Samanantaraghaṭanā (3)

456. Samanantara-anantara-upanissaya-natthi-vigatanti satta. Samanantaraanantara-upanissaya-āsevana-natthi-vigatanti tīṇi. Samanantara-anantaraupanissaya-kamma-natthi-vigatanti ekaṃ.

Samanantaramūlakaṃ.

Sahajātasabhāgaṃ

457. Sahajātapaccayā hetuyā satta, adhipatiyā satta, aññamaññe tīṇi, nissaye nava, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā nava, avigate nava. (14)

Sahajātaghaṭanā (10)

458. Sahajāta-nissaya-atthi-avigatanti nava. Sahajāta-aññamaññanissaya-atthi-avigatanti tīṇi. Sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti tīṇi. Sahajāta-nissaya-vippayutta-atthi-avigatanti tīṇi. Sahajāta-aññamaññanissaya-vippayutta-atthi-avigatanti ekaṃ. (Avipākaṃ – 5)

Sahajāta-nissaya-vipāka-atthi-avigatanti ekaṃ. Sahajāta-aññamaññanissaya-vipāka-atthi-avigatanti ekaṃ. Sahajāta-aññamañña-nissayavipāka-sampayutta-atthi-avigatanti ekaṃ. Sahajāta-nissaya-vipāka-vippayutta-atthi-avigatanti ekaṃ. Sahajāta-aññamañña-nissaya-vipāka-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Sahajātamūlakaṃ.

Aññamaññasabhāgaṃ

459. Aññamaññapaccayā hetuyā tīṇi, adhipatiyā tīṇi, sahajāte tīṇi, nissaye tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte ekaṃ, atthiyā tīṇi, avigate tīṇi. (14)

Aññamaññaghaṭanā (6)

460. Aññamañña-sahajāta-nissaya-atthi-avigatanti tīṇi. Aññamañña-sahajātanissaya-sampayutta-atthi-avigatanti tīṇi. Aññamañña -sahajāta-nissayavippayutta-atthi-avigatanti ekaṃ. (Avipākaṃ – 3)

Aññamañña-sahajāta-nissaya-vipāka-atthi-avigatanti ekaṃ. Aññamañña-sahajātanissaya-vipāka-sampayutta-atthi-avigatanti ekaṃ. Aññamañña-sahajāta-nissayavipāka-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 3)

Aññamaññamūlakaṃ.

Nissayasabhāgaṃ

461. Nissayapaccayā hetuyā satta, ārammaṇe tīṇi, adhipatiyā aṭṭha, sahajāte nava, aññamaññe tīṇi, upanissaye ekaṃ, purejāte tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, avigate terasa. (17)

Nissayamissakaghaṭanā (6)

462. Nissaya-atthi-avigatanti terasa. Nissaya-adhipati-atthi-avigatanti aṭṭha. Nissaya-indriya-atthi-avigatanti satta. Nissaya-vippayutta-atthi-avigatanti pañca. Nissayaadhipati-vippayutta-atthi-avigatanti cattāri. Nissaya-indriya-vippayutta-atthi-avigatanti tīṇi.

Pakiṇṇakaghaṭanā (4)

463. Nissaya-purejāta-vippayutta-atthi-avigatanti tīṇi. Nissaya-ārammaṇapurejāta-vippayutta-atthi-avigatanti tīṇi. Nissaya-ārammaṇādhipati-upanissayapurejāta-vippayutta-atthi-avigatanti ekaṃ. Nissaya-purejāta-indriya-vippayutta-atthi-avigatanti ekaṃ.

Sahajātaghaṭanā (10)

464. Nissaya-sahajāta-atthi-avigatanti nava. Nissaya-sahajāta-aññamaññaatthi-avigatanti tīṇi. Nissaya-sahajāta-aññamañña-sampayutta-atthi-avigatanti tīṇi. Nissaya-sahajāta-vippayutta -atthi-avigatanti tīṇi. Nissaya-sahajāta-aññamaññavippayutta-atthi-avigatanti ekaṃ. (Avipākaṃ – 5)

Nissaya-sahajāta-vipāka-atthi-avigatanti ekaṃ. Nissaya-sahajāta-aññamaññavipāka-atthi-avigatanti ekaṃ. Nissaya-sahajāta-aññamañña-vipāka-sampayuttaatthi-avigatanti ekaṃ. Nissaya-sahajāta-vipāka-vippayutta-atthi-avigatanti ekaṃ. Nissaya-sahajāta-aññamañña-vipāka-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Nissayamūlakaṃ.

Upanissayasabhāgaṃ

465. Upanissayapaccayā ārammaṇe satta, adhipatiyā satta, anantare satta, samanantare satta, nissaye ekaṃ, purejāte ekaṃ, āsevane tīṇi, kamme dve, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā satta, vigate satta, avigate ekaṃ. (13)

Upanissayaghaṭanā (7)

466. Upanissaya-ārammaṇādhipatīti satta. Upanissaya-ārammaṇādhipatipurejāta-atthi-avigatanti ekaṃ. Upanissaya-ārammaṇādhipati-nissaya-purejātavippayutta-atthi-avigatanti ekaṃ. Upanissaya-anantara-samanantara-natthi-vigatanti satta. Upanissaya-anantara-samanantara-āsevana-natthi-vigatanti tīṇi. Upanissaya-kammanti dve. Upanissaya-anantara-samanantara-kamma-natthi-vigatanti ekaṃ.

Upanissayamūlakaṃ.

Purejātasabhāgaṃ

467. Purejātapaccayā ārammaṇe tīṇi, adhipatiyā ekaṃ, nissaye tīṇi, upanissaye ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā tīṇi, avigate tīṇi. (8)

Purejātaghaṭanā (7)

468. Purejāta-atthi-avigatanti tīṇi. Purejāta-nissaya-vippayutta-atthi-avigatanti tīṇi. Purejāta-ārammaṇa-atthi-avigatanti tīṇi. Purejāta-ārammaṇa-nissaya-vippayuttaatthi-avigatanti tīṇi. Purejāta-ārammaṇādhipati-upanissaya-atthi-avigatanti ekaṃ. Purejāta-ārammaṇādhipati-nissaya-upanissaya-vippayutta-atthi-avigatanti ekaṃ. Purejātanissaya-indriya-vippayutta-atthi-avigatanti ekaṃ.

Purejātamūlakaṃ.

Pacchājātasabhāgaṃ

469. Pacchājātapaccayā vippayutte tīṇi, atthiyā tīṇi, avigate tīṇi. (3)

Pacchājātaghaṭanā (1)

470. Pacchājāta-vippayutta-atthi-avigatanti tīṇi.

Pacchājātamūlakaṃ.

Āsevanasabhāgaṃ

471. Āsevanapaccayā anantare tīṇi, samanantare tīṇi, upanissaye tīṇi, natthiyā tīṇi, vigate tīṇi. (5)

Āsevanaghaṭanā (1)

472. Āsevana-anantara-samanantara-upanissaya-natthi-vigatanti tīṇi.

Āsevanamūlakaṃ.

Kammasabhāgaṃ

473. Kammapaccayā anantare ekaṃ, samanantare ekaṃ, sahajāte satta, aññamaññe tīṇi, nissaye satta, upanissaye dve, vipāke ekaṃ, āhāre satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, natthiyā ekaṃ, vigate ekaṃ, avigate satta. (14)

Kammapakiṇṇakaghaṭanā (2)

474. Kamma-upanissayanti dve. Kamma-anantara-samanantara-upanissaya -natthi-vigatanti ekaṃ.

Sahajātaghaṭanā (9)

475. Kamma-sahajāta-nissaya-āhāra-atthi-avigatanti satta. Kamma-sahajātaaññamañña-nissaya-āhāra-atthi-avigatanti tīṇi. Kamma-sahajāta-aññamañña-nissayaāhāra-sampayutta-atthi-avigatanti tīṇi. Kamma-sahajāta-nissaya-āhāra-vippayutta-atthiavigatanti tīṇi. (Avipākaṃ – 4)

Kamma-sahajāta-nissaya-vipāka-āhāra-atthi-avigatanti ekaṃ. Kamma-sahajātaaññamañña-nissaya-vipāka-āhāra-atthi-avigatanti ekaṃ. Kamma-sahajāta-aññamañña-nissayavipāka-āhāra-sampayutta-atthi-avigatanti ekaṃ. Kamma-sahajāta-nissaya-vipāka-āhāravippayutta-atthi-avigatanti ekaṃ. Kamma-sahajāta-aññamañña-nissaya-vipāka-āhāravippayutta-atthiavigatanti ekaṃ. (Savipākaṃ – 5)

Kammamūlakaṃ.

Vipākasabhāgaṃ

476. Vipākapaccayā hetuyā ekaṃ, adhipatiyā ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, magge ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (14)

Vipākaghaṭanā (5)

477. Vipāka-sahajāta-nissaya-atthi-avigatanti ekaṃ. Vipāka-sahajātaaññamañña-nissaya-atthi-avigatanti ekaṃ. Vipāka-sahajāta-aññamañña-nissaya-sampayuttaatthi-avigatanti ekaṃ. Vipāka-sahajāta-nissaya-vippayutta-atthi-avigatanti ekaṃ. Vipāka-sahajāta-aññamañña-nissaya-vippayutta-atthi-avigatanti ekaṃ.

Vipākamūlakaṃ.

Āhārasabhāgaṃ

478. Āhārapaccayā adhipatiyā satta, sahajāte satta, aññamaññe tīṇi, nissaye satta, kamme satta, vipāke ekaṃ, indriye satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, avigate satta. (11)

Āhāramissakaghaṭanā (1)

479. Āhāra-atthi-avigatanti satta.

Sahajātasāmaññaghaṭanā (9)

480. Āhāra-sahajāta-nissaya-atthi-avigatanti satta. Āhāra-sahajātaaññamañña-nissaya-atthi-avigatanti tīṇi. Āhāra-sahajāta-aññamaññanissaya-sampayutta-atthi-avigatanti tīṇi. Āhāra-sahajāta-nissaya-vippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 4)

Āhāra-sahajāta-nissaya-vipāka-atthi-avigatanti ekaṃ. Āhārasahajātaaññamañña-nissaya-vipāka-atthi-avigatanti ekaṃ. Āhāra-sahajāta-aññamañña-nissayavipāka-sampayutta-atthi-avigatanti ekaṃ. Āhāra-sahajāta-nissaya-vipāka-vippayuttaatthi-avigatanti ekaṃ. Āhāra-sahajāta-aññamañña-nissaya-vipāka-vippayutta-atthiavigatanti ekaṃ. (Savipākaṃ – 5)

Sakammaghaṭanā (9)

481. Āhāra-sahajāta-nissaya-kamma-atthi-avigatanti satta. Āhāra-sahajātaaññamañña-nissaya-kamma-atthi-avigatanti tīṇi. Āhāra-sahajāta-aññamaññanissaya-kamma-sampayutta-atthi-avigatanti tīṇi. Āhāra-sahajāta-nissaya-kamma-vippayuttaatthi-avigatanti tīṇi. (Avipākaṃ – 4)

Āhāra-sahajāta-nissaya-kamma-vipāka-atthi-avigatanti ekaṃ. Āhāra-sahajātaaññamañña-nissaya-kamma-vipāka-atthi-avigatanti ekaṃ. Āhāra-sahajāta-aññamaññanissaya-kamma-vipāka-sampayutta-atthi-avigatanti ekaṃ. Āhāra-sahajāta-nissaya-kamma-vipākavippayutta-atthi-avigatanti ekaṃ. Āhāra-sahajāta-aññamañña-nissaya -kamma-vipākavippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Saindriyaghaṭanā (9)

482. Āhāra-sahajāta-nissaya-indriya-atthi-avigatanti satta. Āhāra-sahajātaaññamañña-nissaya-indriya-atthi-avigatanti tīṇi. Āhāra-sahajāta-aññamaññanissaya-indriya-sampayutta-atthi-avigatanti tīṇi. Āhāra-sahajāta-nissaya-indriyavippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 4)

Āhāra-sahajāta-nissaya-vipāka-indriya-atthi-avigatanti ekaṃ. Āhāra-sahajātaaññamañña-nissaya-vipāka-indriya-atthi-avigatanti ekaṃ. Āhāra-sahajāta-aññamaññanissaya-vipāka-indriya-sampayutta-atthi-avigatanti ekaṃ. Āhāra-sahajāta-nissaya-vipākaindriya-vippayutta-atthi-avigatanti ekaṃ. Āhāra-sahajāta-aññamaññanissaya-vipāka-indriya-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Sādhipati-indriyaghaṭanā (6)

483. Āhārādhipati-sahajāta-nissaya-indriya-atthi-avigatanti satta. Āhārādhipatisahajāta-aññamañña-nissaya-indriya-sampayutta-atthi-avigatanti tīṇi. Āhārādhipatisahajāta-nissaya-indriya-vippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 3)

Āhārādhipati-sahajāta-nissaya-vipāka-indriya-atthi-avigatanti ekaṃ. Āhārādhipatisahajāta-aññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti ekaṃ. Āhārādhipatisahajāta-nissaya-vipāka-indriya-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 3)

Āhāramūlakaṃ.

Indriyasabhāgaṃ

484. Indriyapaccayā hetuyā cattāri, adhipatiyā satta, sahajāte satta, aññamaññe tīṇi, nissaye satta, purejāte ekaṃ, vipāke ekaṃ, āhāre satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, avigate satta. (1)

Indriyamissakaghaṭanā (3)

485. Indriya-atthi-avigatanti satta. Indriya-nissaya-atthi-avigatanti satta. Indriya-nissaya-vippayutta-atthi-avigatanti tīṇi.

Pakiṇṇakaghaṭanā (1)

486. Indriya-nissaya-purejāta-vippayutta-atthi-avigatanti ekaṃ.

Sahajāta-sāmaññaghaṭanā (9)

487. Indriya-sahajāta-nissaya-atthi-avigatanti satta. Indriya-sahajāta-aññamañña-nissaya-atthi-avigatanti tīṇi. Indriya-sahajāta-aññamaññanissaya-sampayutta-atthi-avigatanti tīṇi. Indriya-sahajāta-nissaya-vippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 4)

Indriya-sahajāta-nissaya-vipāka-atthi-avigatanti ekaṃ. Indriya-sahajātaaññamañña-nissaya-vipāka-atthi-avigatanti ekaṃ. Indriya-sahajāta-aññamaññanissaya-vipāka-sampayutta-atthi-avigatanti ekaṃ. Indriya-sahajāta-nissaya-vipāka-vippayuttaatthi-avigatanti ekaṃ. Indriya-sahajāta-aññamañña-nissaya-vipāka-vippayuttaatthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Samaggaghaṭanā (9)

488. Indriya-sahajāta-nissaya-magga-atthi-avigatanti satta. Indriya-sahajātaaññamañña-nissaya-magga-atthi-avigatanti tīṇi. Indriya-sahajāta-aññamaññanissaya-magga-sampayutta-atthi-avigatanti tīṇi. Indriya-sahajāta-nissaya-magga-vippayutta-atthiavigatanti tīṇi. (Avipākaṃ – 4)

Indriya-sahajāta-nissaya -vipāka-magga-atthi-avigatanti ekaṃ. Indriya-sahajātaaññamañña-nissaya-vipāka-magga-atthi-avigatanti ekaṃ. Indriya-sahajāta-aññamañña-nissayavipāka-magga-sampayutta-atthi-avigatanti ekaṃ. Indriya-sahajāta-nissaya-vipāka-magga-vippayuttaatthi-avigatanti ekaṃ. Indriya-sahajāta-aññamañña-nissaya-vipāka-maggavippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Sajhānaghaṭanā (9)

489. Indriya-sahajāta-nissaya-jhāna-atthi-avigatanti satta. Indriya-sahajātaaññamañña-nissaya-jhāna-atthi-avigatanti tīṇi. Indriya-sahajāta-aññamañña-nissayajhāna-sampayutta-atthi-avigatanti tīṇi. Indriya-sahajāta-nissaya-jhāna-vippayutta-atthiavigatanti tīṇi. (Avipākaṃ – 4)

Indriya-sahajāta-nissaya-vipāka-jhāna-atthi-avigatanti ekaṃ. Indriya-sahajātaaññamañña-nissaya-vipāka-jhāna-atthi-avigatanti ekaṃ. Indriya-sahajāta-aññamaññanissaya-vipāka-jhāna-sampayutta-atthi-avigatanti ekaṃ. Indriya-sahajāta-nissayavipāka-jhāna-vippayutta-atthi-avigatanti ekaṃ. Indriya-sahajāta-aññamaññanissaya-vipāka-jhāna-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Sajhāna-maggaghaṭanā (9)

490. Indriya-sahajāta-nissaya-jhāna-magga-atthi-avigatanti satta. Indriya-sahajātaaññamañña-nissaya-jhāna-magga-atthi-avigatanti tīṇi. Indriya-sahajāta-aññamaññanissaya-jhāna-magga-sampayutta-atthi-avigatanti tīṇi. Indriya-sahajāta-nissaya-jhānamagga-vippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 4)

Indriya-sahajāta-nissaya-vipāka-jhāna-magga-atthi-avigatanti ekaṃ. Indriya-sahajātaaññamañña-nissaya-vipāka-jhāna-magga-atthi-avigatanti ekaṃ. Indriya -sahajātaaññamañña-nissaya-vipāka-jhāna-magga-sampayutta-atthi-avigatanti ekaṃ. Indriya-sahajātanissaya-vipāka-jhāna-magga-vippayutta-atthi-avigatanti ekaṃ. Indriya-sahajāta-aññamaññanissaya-vipāka-jhāna-magga-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Sāhāraghaṭanā (9)

491. Indriya-sahajāta-nissaya-āhāra-atthi-avigatanti satta. Indriya-sahajātaaññamañña-nissaya-āhāra-atthi-avigatanti tīṇi. Indriya-sahajāta-aññamaññanissaya-āhāra-sampayutta-atthi-avigatanti tīṇi. Indriya-sahajāta-nissayaāhāra-vippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 4)

Indriya-sahajāta-nissaya-vipāka-āhāra-atthi-avigatanti ekaṃ. Indriya-sahajātaaññamañña-nissaya-vipāka-āhāra-atthi-avigatanti ekaṃ. Indriya-sahajāta-aññamaññanissaya-vipāka-āhāra-sampayutta-atthi-avigatanti ekaṃ. Indriya-sahajāta-nissaya-vipākaāhāra-vippayutta-atthi-avigatanti ekaṃ. Indriya-sahajāta-aññamañña-nissayavipāka-āhāra-vippayuttaatthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Sādhipati-āhāraghaṭanā (6)

492. Indriyādhipati-sahajāta-nissaya-āhāra-atthi-avigatanti satta. Indriyādhipatisahajāta-aññamañña-nissaya-āhāra-sampayutta-atthi-avigatanti tīṇi. Indriyādhipati-sahajātanissaya-āhāra-vippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 3)

Indriyādhipati-sahajāta-nissaya-vipāka-āhāra-atthi-avigatanti ekaṃ. Indriyādhipatisahajāta-aññamañña-nissaya-vipāka-āhāra-sampayutta-atthiavigatanti ekaṃ. Indriyādhipatisahajāta-nissaya-vipāka-āhāra-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 3)

Sādhipati-maggaghaṭanā (6)

493. Indriyādhipati-sahajāta-nissaya-magga-atthi-avigatanti satta. Indriyādhipatisahajāta-aññamañña-nissaya-magga-sampayutta-atthi-avigatanti tīṇi. Indriyādhipatisahajāta-nissaya-magga-vippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 3)

Indriyādhipati-sahajāta-nissaya-vipāka-magga-atthi-avigatanti ekaṃ. Indriyādhipatisahajāta-aññamañña-nissaya-vipāka-magga-sampayutta-atthi-avigatanti ekaṃ. Indriyādhipatisahajāta-nissaya-vipāka-magga-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 3)

Sahetu-maggaghaṭanā (9)

494. Indriya-hetu-sahajāta-nissaya-magga-atthi-avigatanti cattāri. Indriyahetu-sahajāta-aññamañña-nissaya-magga-atthi-avigatanti dve. Indriya-hetu-sahajātaaññamañña-nissaya-magga-sampayutta-atthi-avigatanti dve. Indriya-hetu-sahajātanissaya-magga-vippayutta-atthi-avigatanti dve. (Avipākaṃ – 4)

Indriya-hetu-sahajāta-nissaya-vipāka-magga-atthi-avigatanti ekaṃ. Indriya-hetu-sahajātaaññamañña-nissaya-vipāka-magga-atthi-avigatanti ekaṃ. Indriya-hetu-sahajāta-aññamaññanissaya-vipāka-magga-sampayutta-atthi-avigatanti ekaṃ. Indriya-hetu-sahajāta-nissayavipāka-magga-vippayutta-atthi-avigatanti ekaṃ. Indriya-hetu-sahajāta-aññamañña-nissayavipāka-magga-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Sahetu-adhipati-maggaghaṭanā (6)

495. Indriya-hetādhipati-sahajāta-nissaya-magga-atthi-avigatanti cattāri. Indriyahetādhipati-sahajāta-aññamañña-nissaya-magga-sampayutta-atthi-avigatanti dve. Indriya-hetādhipatisahajāta-nissaya-magga-vippayutta-atthi-avigatanti dve. (Avipākaṃ – 3)

Indriya-hetādhipati-sahajāta-nissaya-vipāka-magga-atthi-avigatanti ekaṃ. Indriyahetādhipati-sahajāta -aññamañña-nissaya-vipāka-magga-sampayutta-atthi-avigatanti ekaṃ. Indriya-hetādhipati-sahajāta-nissaya-vipāka-magga-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 3)

Indriyamūlakaṃ.

Jhānasabhāgaṃ

496. Jhānapaccayā sahajāte satta, aññamaññe tīṇi, nissaye satta, vipāke ekaṃ, indriye satta, magge satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, avigate satta. (10)

Sāmaññaghaṭanā (9)

497. Jhāna-sahajāta-nissaya-atthi-avigatanti satta. Jhāna-sahajātaaññamañña-nissaya-atthi-avigatanti tīṇi. Jhāna-sahajātaaññamañña-nissaya-sampayutta-atthi-avigatanti tīṇi. Jhāna-sahajāta-nissayavippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 4)

Jhāna-sahajāta-nissaya-vipāka-atthi-avigatanti ekaṃ. Jhāna-sahajātaaññamañña-nissaya-vipāka-atthi-avigatanti ekaṃ. Jhāna-sahajāta-aññamaññanissaya-vipāka-sampayutta-atthi-avigatanti ekaṃ. Jhāna-sahajāta-nissayavipāka-vippayutta-atthi-avigatanti ekaṃ. Jhāna-sahajāta-aññamañña-nissayavipāka-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Saindriyaghaṭanā (9)

498. Jhāna-sahajāta-nissaya-indriya-atthi-avigatanti satta. Jhāna-sahajātaaññamañña-nissaya-indriya-atthi-avigatanti tīṇi. Jhāna-sahajāta-aññamaññanissaya-indriya-sampayutta-atthi-avigatanti tīṇi. Jhāna-sahajāta-nissaya-indriyavippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 4)

Jhāna-sahajāta-nissaya-vipāka-indriya-atthi-avigatanti ekaṃ . Jhāna-sahajātaaññamañña-nissaya-vipāka-indriya-atthi-avigatanti ekaṃ. Jhāna-sahajāta-aññamañña-nissayavipāka-indriya-sampayutta-atthi-avigatanti ekaṃ . Jhāna-sahajāta-nissaya-vipākaindriya-vippayutta-atthi-avigatanti ekaṃ. Jhāna-sahajāta-aññamañña-nissaya-vipākaindriya-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Samaggaghaṭanā (9)

499. Jhāna-sahajāta-nissaya-magga-atthi-avigatanti satta. Jhāna-sahajātaaññamañña-nissaya-magga-atthi-avigatanti tīṇi. Jhāna-sahajāta-aññamañña-nissayamagga-sampayutta-atthi-avigatanti tīṇi. Jhāna-sahajāta-nissaya-magga-vippayutta-atthiavigatanti tīṇi. (Avipākaṃ – 4)

Jhāna-sahajāta-nissaya-vipāka-magga-atthi-avigatanti ekaṃ. Jhāna-sahajātaaññamañña-nissaya-vipāka-magga-atthi-avigatanti ekaṃ. Jhāna-sahajāta-aññamaññanissaya-vipāka-magga-sampayutta-atthi-avigatanti ekaṃ. Jhāna-sahajāta-nissaya-vipāka-maggavippayutta-atthi-avigatanti ekaṃ. Jhāna-sahajāta-aññamañña-nissaya-vipāka-magga-vippayuttaatthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Saindriya-maggaghaṭanā (9)

500. Jhāna-sahajāta-nissaya-indriya-magga-atthi-avigatanti satta. Jhāna-sahajātaaññamañña-nissaya-indriya-magga-atthi-avigatanti tīṇi. Jhāna-sahajāta-aññamaññanissaya-indriya-magga-sampayutta-atthi-avigatanti tīṇi. Jhāna-sahajāta-nissaya-indriya-maggavippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 4)

Jhāna-sahajāta-nissaya-vipāka-indriya-magga-atthi-avigatanti ekaṃ. Jhāna-sahajātaaññamañña-nissaya-vipāka-indriya-magga-atthi-avigatanti ekaṃ. Jhāna -sahajāta-aññamaññanissaya-vipāka-indriya-magga-sampayutta-atthi-avigatanti ekaṃ. Jhāna-sahajāta-nissaya-vipākaindriya-magga-vippayutta-atthi-avigatanti ekaṃ. Jhāna-sahajāta-aññamañña-nissaya-vipākaindriya-magga-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Jhānamūlakaṃ.

Maggasabhāgaṃ

501. Maggapaccayā hetuyā cattāri, adhipatiyā satta, sahajāte satta, aññamaññe tīṇi, nissaye satta, vipāke ekaṃ, indriye satta, jhāne satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, avigate satta. (12)

Maggasāmaññaghaṭanā (9)

502. Magga-sahajāta-nissaya-atthi-avigatanti satta. Magga-sahajāta-aññamaññanissaya-atthi-avigatanti tīṇi. Magga-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti tīṇi. Magga-sahajāta-nissaya-vippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 4)

Magga-sahajāta-nissaya-vipāka-atthi-avigatanti ekaṃ. Magga-sahajāta-aññamaññanissaya-vipāka-atthi-avigatanti ekaṃ. Magga-sahajāta-aññamañña-nissayavipāka-sampayutta-atthi-avigatanti ekaṃ. Magga-sahajāta-nissaya-vipāka-vippayuttaatthi-avigatanti ekaṃ. Magga-sahajāta-aññamañña-nissaya-vipāka-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Saindriyaghaṭanā (9)

503. Magga-sahajāta-nissaya-indriya-atthi-avigatanti satta. Magga-sahajātaaññamañña-nissaya-indriya-atthi-avigatanti tīṇi. Magga-sahajāta-aññamaññanissaya-indriya-sampayutta-atthi-avigatanti tīṇi. Magga-sahajāta -nissaya-indriya-vippayuttaatthi-avigatanti tīṇi. (Avipākaṃ – 4)

Magga-sahajāta-nissaya-vipāka-indriya-atthi-avigatanti ekaṃ. Magga-sahajātaaññamañña-nissaya-vipāka-indriya-atthi-avigatanti ekaṃ. Magga-sahajāta-aññamañña-nissayavipāka-indriya-sampayutta-atthi-avigatanti ekaṃ. Magga-sahajāta-nissaya-vipāka-indriyavippayutta-atthi-avigatanti ekaṃ. Magga-sahajāta-aññamaññanissaya-vipāka-indriyavippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Sajhānaghaṭanā (9)

504. Magga-sahajāta-nissaya-jhāna-atthi-avigatanti satta. Magga-sahajātaaññamañña-nissaya-jhāna-atthi-avigatanti tīṇi. Magga-sahajāta-aññamaññanissaya-jhāna-sampayutta-atthi-avigatanti tīṇi. Magga-sahajāta-nissaya-jhānavippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 4)

Magga-sahajāta-nissaya-vipāka-jhāna-atthi-avigatanti ekaṃ. Magga-sahajāta-aññamaññanissaya-vipāka-jhāna-atthi-avigatanti ekaṃ. Magga-sahajāta-aññamañña-nissaya-vipākajhāna-sampayutta-atthi-avigatanti ekaṃ. Magga-sahajāta-nissaya-vipāka-jhāna-vippayuttaatthi-avigatanti ekaṃ. Magga-sahajāta-aññamañña-nissaya-vipāka-jhāna-vippayuttaatthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Saindriya-jhānaghaṭanā (9)

505. Magga-sahajāta-nissaya-indriya-jhāna-atthi-avigatanti satta. Magga-sahajātaaññamañña-nissaya-indriya-jhāna-atthi-avigatanti tīṇi. Magga-sahajāta-aññamañña-nissayaindriya-jhāna-sampayutta-atthi-avigatanti tīṇi. Magga-sahajāta-nissaya-indriya-jhāna-vippayuttaatthi-avigatanti tīṇi. (Avipākaṃ – 4)

Magga-sahajāta-nissaya-vipāka-indriya-jhāna-atthi-avigatanti ekaṃ. Magga -sahajātaaññamañña-nissaya-vipāka-indriya-jhāna-atthi-avigatanti ekaṃ. Magga-sahajāta-aññamaññanissaya-vipāka-indriya-jhāna-sampayutta-atthiavigatanti ekaṃ. Magga-sahajāta-nissaya-vipākaindriya-jhāna-vippayutta-atthi-avigatanti ekaṃ. Magga-sahajāta-aññamañña-nissaya-vipākaindriya-jhāna-vippayutta-atthiavigatanti ekaṃ. (Savipākaṃ – 5)

Sādhipati-indriyaghaṭanā (6)

506. Maggādhipati-sahajāta-nissaya-indriya-atthi-avigatanti satta. Maggādhipatisahajāta-aññamañña-nissaya-indriya-sampayutta-atthi-avigatanti tīṇi. Maggādhipati-sahajātanissaya-indriya-vippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 3)

Maggādhipati-sahajāta-nissaya-vipāka-indriya-atthi-avigatanti ekaṃ. Maggādhipatisahajāta-aññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti ekaṃ. Maggādhipatisahajāta-nissaya-vipāka-indriya-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 3)

Sahetu-indriyaghaṭanā (9)

507. Magga-hetu-sahajāta-nissaya-indriya-atthi-avigatanti cattāri. Magga-hetusahajāta-aññamañña-nissaya-indriya-atthi-avigatanti dve. Magga-hetu-sahajātaaññamañña-nissaya-indriya-sampayutta-atthi-avigatanti dve. Magga-hetu-sahajāta-nissaya-indriyavippayutta-atthi-avigatanti dve. (Avipākaṃ – 4)

Magga-hetu-sahajāta-nissaya-vipāka-indriya-atthi-avigatanti ekaṃ. Magga-hetusahajāta-aññamañña-nissaya-vipāka-indriya-atthi-avigatanti ekaṃ. Magga-hetu-sahajātaaññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti ekaṃ. Magga-hetu-sahajātanissaya-vipāka-indriya-vippayutta-atthi-avigatanti ekaṃ. Magga-hetu-sahajāta-aññamaññanissaya-vipāka-indriya-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5)

Sahetādhipati-indriyaghaṭanā (6)

508. Magga-hetādhipati-sahajāta-nissaya-indriya-atthi-avigatanti cattāri. Maggahetādhipati-sahajāta-aññamañña-nissaya-indriya-sampayutta-atthi-avigatanti dve. Maggahetādhipati-sahajāta-nissaya-indriya-vippayutta-atthi-avigatanti dve. (Avipākaṃ – 3)

Magga-hetādhipati-sahajāta-nissaya-vipāka-indriya-atthi-avigatanti ekaṃ. Maggahetādhipati-sahajāta-aññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti ekaṃ. Maggahetādhipati-sahajāta-nissaya-vipāka-indriya-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 3)

Maggamūlakaṃ.

Sampayuttasabhāgaṃ

509. Sampayuttapaccayā hetuyā tīṇi, adhipatiyā tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, atthiyā tīṇi, avigate tīṇi. (13)

Sampayuttaghaṭanā (2)

510. Sampayutta-sahajāta-aññamañña-nissaya-atthi-avigatanti tīṇi. (Avipākaṃ – 1)

Sampayutta-sahajāta-aññamañña-nissaya-vipāka-atthi-avigatanti ekaṃ. (Savipākaṃ – 1)

Sampayuttamūlakaṃ.

Vippayuttasabhāgaṃ

511. Vippayuttapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā cattāri, sahajāte tīṇi, aññamaññe ekaṃ, nissaye pañca, upanissaye ekaṃ, purejāte tīṇi, pacchājāte tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, atthiyā pañca, avigate pañca. (17)

Vippayuttamissakaghaṭanā (4)

512. Vippayutta -atthi-avigatanti pañca. Vippayutta-nissaya-atthi-avigatanti pañca. Vippayuttādhipati-nissaya-atthi-avigatanti cattāri. Vippayutta-nissaya-indriya-atthi-avigatanti tīṇi.

Pakiṇṇakaghaṭanā (5)

513. Vippayutta-pacchājāta-atthi-avigatanti tīṇi. Vippayutta-nissaya-purejātaatthi-avigatanti tīṇi. Vippayutta-ārammaṇa-nissaya-purejāta-atthi-avigatanti tīṇi. Vippayutta-ārammaṇādhipati-nissaya-upanissaya-purejāta-atthi-avigatanti ekaṃ. Vippayuttanissaya-purejāta-indriya-atthi-avigatanti ekaṃ.

Sahajātaghaṭanā (4)

514. Vippayutta-sahajāta-nissaya-atthi-avigatanti tīṇi. Vippayutta-sahajātaaññamañña-nissaya-atthi-avigatanti ekaṃ. (Avipākaṃ – 2)

Vippayutta-sahajāta-nissaya-vipāka-atthi-avigatanti ekaṃ. Vippayutta-sahajātaaññamañña-nissaya-vipāka-atthi-avigatanti ekaṃ. (Savipākaṃ – 2)

Vippayuttamūlakaṃ.

Atthisabhāgaṃ

515. Atthipaccayā hetuyā satta, ārammaṇe tīṇi, adhipatiyā aṭṭha, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye ekaṃ, purejāte tīṇi, pacchājāte tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, avigate terasa. (18)

Atthimissakaghaṭanā (11)

516. Atthi-avigatanti terasa. Atthi-nissaya-avigatanti terasa. Atthi-adhipati-avigatanti aṭṭha. Atthi-adhipati-nissaya-avigatanti aṭṭha. Atthiāhāra-avigatanti satta. Atthi-indriya-avigatanti satta. Atthi-nissaya-indriya-avigatanti satta. Atthi-vippayutta-avigatanti pañca. Atthi -nissaya-vippayutta-avigatanti pañca. Atthi-adhipati-nissaya-vippayutta-avigatanti cattāri. Atthi-nissaya-indriyavippayutta-avigatanti tīṇi.

Pakiṇṇakaghaṭanā (8)

517. Atthi-pacchājāta-vippayutta-avigatanti tīṇi. Atthi-purejāta-avigatanti tīṇi. Atthi-nissaya-purejāta-vippayutta-avigatanti tīṇi. Atthi-ārammaṇapurejāta-avigatanti tīṇi. Atthi-ārammaṇa-nissaya-purejāta-vippayuttaṃ-avigatanti tīṇi. Atthi-ārammaṇādhipati-upanissaya-purejāta-avigatanti ekaṃ. Atthi-ārammaṇādhipati-nissayaupanissaya-purejāta-vippayutta-avigatanti ekaṃ. Atthi-nissaya-purejāta-indriya-vippayuttaavigatanti ekaṃ.

Sahajātaghaṭanā (10)

518. Atthi-sahajāta-nissaya-avigatanti nava. Atthi-sahajāta-aññamaññanissaya-avigatanti tīṇi. Atthi-sahajāta-aññamañña-nissaya-sampayutta-avigatanti tīṇi. Atthi-sahajāta-nissaya-vippayutta-avigatanti tīṇi. Atthi-sahajāta-aññamañña-nissayavippayutta-avigatanti ekaṃ. (Avipākaṃ – 5)

Atthi-sahajāta-nissaya-vipāka-avigatanti ekaṃ. Atthi-sahajāta-aññamañña-nissayavipāka-avigatanti ekaṃ. Atthi-sahajāta-aññamañña-nissaya-vipāka-sampayutta-avigatanti ekaṃ. Atthi-sahajāta-nissaya-vipāka-vippayutta-avigatanti ekaṃ. Atthi-sahajātaaññamañña-nissaya-vipāka-vippayutta-avigatanti ekaṃ. (Savipākaṃ – 5)

Atthimūlakaṃ.

Natthisabhāgaṃ

519. Natthipaccayā anantare satta, samanantare satta, upanissaye satta, āsevane tīṇi, kamme ekaṃ, vigate satta. (6)

Natthighaṭanā (3)

520. Natthi-anantara-samanantara-upanissaya-vigatanti satta. Natthi-anantara-samanantaraupanissaya-āsevana-vigatanti tīṇi. Natthi-anantara-samanantara-upanissaya-kamma-vigatanti ekaṃ.

Natthimūlakaṃ.

Vigatasabhāgaṃ

521. Vigatapaccayā anantare satta, samanantare satta, upanissaye satta, āsevane tīṇi, kamme ekaṃ, natthiyā satta. (6)

Vigataghaṭanā (3)

522. Vigata-anantara-samanantara-upanissaya-natthīti satta. Vigata-anantarasamanantara-upanissaya-āsevana-natthīti tīṇi. Vigata-anantara-samanantara-upanissayakamma-natthīti ekaṃ.

Vigatamūlakaṃ.

Avigatasabhāgaṃ

523. Avigatapaccayā hetuyā satta, ārammaṇe tīṇi, adhipatiyā aṭṭha, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye ekaṃ, purejāte tīṇi, pacchājāte tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa. (18)

Avigatamissakaghaṭanā (11)

524. Avigata-atthīti terasa. Avigata-nissaya-atthīti terasa. Avigata-adhipati-atthīti aṭṭha. Avigatādhipati-nissaya-atthīti aṭṭha. Avigata āhāra-atthīti satta. Avigata-indriya-atthīti satta. Avigata-nissaya-indriya-atthīti satta. Avigata-vippayutta-atthīti pañca. Avigata-nissaya-vippayutta-atthīti pañca. Avigataadhipati-nissaya-vippayutta-atthīti cattāri. Avigata-nissaya-indriya-vippayutta-atthīti tīṇi.

Pakiṇṇakaghaṭanā (8)

525. Avigata-pacchājāta-vippayutta-atthīti tīṇi. Avigata-purejāta-atthīti tīṇi. Avigata-nissaya-purejāta-vippayutta-atthīti tīṇi. Avigata-ārammaṇa-purejāta-atthīti tīṇi. Avigata-ārammaṇa-nissaya-purejāta-vippayutta-atthīti tīṇi. Avigataārammaṇādhipatiupanissaya-purejāta-atthīti ekaṃ. Avigata-ārammaṇādhipati-nissaya-upanissayapurejāta-vippayutta-atthīti ekaṃ. Avigata-nissaya-purejāta-indriya-vippayutta-atthīti ekaṃ.

Sahajātaghaṭanā (10)

526. Avigata-sahajāta-nissaya-atthīti nava. Avigata-sahajāta-aññamaññanissaya-atthīti tīṇi. Avigata-sahajāta-aññamañña-nissaya-sampayutta-atthīti tīṇi. Avigata-sahajāta-nissaya-vippayutta-atthīti tīṇi. Avigata-sahajāta-aññamaññanissaya-vippayutta-atthīti ekaṃ. (Avipākaṃ – 5)

Avigata-sahajāta-nissaya-vipāka-atthīti ekaṃ. Avigata-sahajāta-aññamaññanissaya-vipāka-atthīti ekaṃ. Avigata-sahajāta-aññamañña-nissaya-vipāka-sampayutta-atthīti ekaṃ. Avigata-sahajāta-nissaya-vipāka-vippayutta-atthīti ekaṃ. Avigata-sahajātaaññamañña-nissaya-vipāka-vippayutta-atthīti ekaṃ. (Savipākaṃ – 5)

Avigatamūlakaṃ.

Pañhāvārassa anulomagaṇanā.

(2) Paccanīyuddhāro

527. Kusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo.

Kusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo. (4)

528. Akusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo.

Akusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo. (4)

529. Abyākato dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo.

Abyākato dhammo kusalassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo.

Abyākato dhammo akusalassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

530. Kusalo ca abyākato ca dhammā kusalassa dhammassa sahajātaṃ, purejātaṃ.

Kusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

531. Akusalo ca abyākato ca dhammā akusalassa dhammassa sahajātaṃ, purejātaṃ.

Akusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

Pañhāvārassa paccanīyuddhāro.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

532. Nahetuyā pannarasa, naārammaṇe pannarasa, naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye pannarasa, napurejāte terasa, napacchājāte pannarasa, naāsevane pannarasa, nakamme pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa , nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava.

Nahetudukaṃ

533. Nahetupaccayā naārammaṇe pannarasa, naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye pannarasa, napurejāte terasa, napacchājāte pannarasa, naāsevane pannarasa, nakamme pannarasa , navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava.

Tikaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye terasa, napurejāte terasa, napacchājāte pannarasa, naāsevane pannarasa, nakamme pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava…pe….

Chakkaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye terasa, napurejāte terasa, napacchājāte pannarasa, naāsevane pannarasa, nakamme pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava.

Sattakaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava.

Aṭṭhakaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava.

Navakaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissaye pañca, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, na jhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava.

Dasakaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissayapaccayā napurejāte pañca, napacchājāte tīṇi, naāsevane pañca , nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, navippayutte tīṇi, noatthiyā dve, nonatthiyā pañca, novigate pañca, noavigate dve.

Ekādasakaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissayapaccayā napurejātapaccayā napacchājāte tīṇi, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, navippayutte tīṇi, noatthiyā dve, nonatthiyā pañca, novigate pañca, noavigate dve.

Dvādasakaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā…pe… napurejātapaccayā napacchājātapaccayā naāsevane tīṇi, nakamme ekaṃ, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā dve, nonatthiyā tīṇi, novigate tīṇi, noavigate dve…pe….

Cuddasakaṃ

Nahetupaccayā naārammaṇapaccayā…pe… napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ…pe….

Sattarasakaṃ (sāhāraṃ)

Nahetupaccayā naārammaṇapaccayā…pe… nakammapaccayā navipākapaccayā naāhārapaccayā najhānapaccayā namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ…pe….

Ekavīsakaṃ (sāhāraṃ)

Nahetupaccayā naārammaṇapaccayā…pe… naāhārapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigate ekaṃ.

Soḷasakaṃ (saindriyaṃ)

Nahetupaccayā naārammaṇapaccayā…pe… nakammapaccayā navipākapaccayā naindriyapaccayā najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Ekavīsakaṃ (saindriyaṃ)

Nahetupaccayā naārammaṇapaccayā…pe… nakammapaccayā navipākapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigate ekaṃ.

Nahetumūlakaṃ.

Naārammaṇadukaṃ

534. Naārammaṇapaccayā nahetuyā pannarasa, naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye terasa, napurejāte terasa, napacchājāte pannarasa, naāsevane pannarasa, nakamme pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, no avigate nava…pe….

Sattakaṃ

Naārammaṇapaccayā nahetupaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññe ekādasa, nanissaye ekādasa , naupanissaye satta, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa , namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava…pe….

(Yathā nahetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Naārammaṇamūlakaṃ.

Naadhipatyādi

535. Naadhipatipaccayā… naanantarapaccayā… nasamanantarapaccayā… (yathā nahetumūlakaṃ, evaṃ vitthāretabbaṃ).

Nasahajātadukaṃ

536. Nasahajātapaccayā nahetuyā ekādasa, naārammaṇe ekādasa, naadhipatiyā ekādasa, naanantare ekādasa, nasamanantare ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye ekādasa, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava…pe….

Catukkaṃ

Nasahajātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekādasa, naanantare ekādasa, nasamanantare ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa , namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava.

Nasahajātapaccayā nahetupaccayā (saṃkhittaṃ).

Nasahajātamūlakaṃ.

Naaññamaññadukaṃ

537. Naaññamaññapaccayā nahetuyā ekādasa, naārammaṇe ekādasa, naadhipatiyā ekādasa, naanantare ekādasa, nasamanantare ekādasa, nasahajāte ekādasa, nanissaye ekādasa, naupanissaye ekādasa, napurejāte ekādasa, napacchājāte ekādasa, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava…pe….

Catukkaṃ

Naaññamaññapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekādasa, naanantare ekādasa, nasamanantare ekādasa, nasahajāte ekādasa, nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte ekādasa, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava…pe….

Aṭṭhakaṃ

Naaññamaññapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava (saṃkhittaṃ).

Naaññamaññamūlakaṃ.

Nanissayadukaṃ

538. Nanissayapaccayā nahetuyā ekādasa, naārammaṇe ekādasa, naadhipatiyā ekādasa, naanantare ekādasa, nasamanantare ekādasa, nasahajāte ekādasa, naaññamaññe ekādasa, naupanissaye ekādasa, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava…pe….

Catukkaṃ

Nanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekādasa, naanantare ekādasa, nasamanantare ekādasa, nasahajāte ekādasa, naaññamaññe ekādasa, naupanissaye pañca, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava…pe….

Dasakaṃ

Nanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā naupanissayapaccayā napurejāte pañca, napacchājāte tīṇi, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, navippayutte tīṇi, noatthiyā dve, nonatthiyā pañca, novigate pañca, noavigate dve (saṃkhittaṃ).

Nanissayamūlakaṃ.

Naupanissayadukaṃ

539. Naupanissayapaccayā nahetuyā pannarasa, naārammaṇe terasa, naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, napurejāte terasa, napacchājāte pannarasa, naāsevane pannarasa, nakamme pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava…pe….

Catukkaṃ

Naupanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā terasa, naanantare terasa, nasamanantare terasa, nasahajāte satta, naaññamaññe satta, nanissaye pañca, napurejāte nava, napacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa, najhāne terasa, namagge terasa, nasampayutte satta, navippayutte pañca, noatthiyā dve, nonatthiyā terasa, novigate terasa, noavigate dve…pe….

Aṭṭhakaṃ

Naupanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññe satta , nanissaye pañca, napurejāte pañca, napacchājāte pañca, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte tīṇi, noatthiyā dve, nonatthiyā satta, novigate satta, noavigate dve.

Navakaṃ

Naupanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissaye pañca, napurejāte pañca, napacchājāte pañca, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte tīṇi, noatthiyā dve, nonatthiyā satta, novigate satta, noavigate dve.

Dasakaṃ

Naupanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā napurejāte pañca, napacchājāte tīṇi, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca , namagge pañca, nasampayutte pañca, navippayutte tīṇi, noatthiyā dve, nonatthiyā pañca, novigate pañca, noavigate dve (saṃkhittaṃ).

Naupanissayamūlakaṃ.

Napurejātadukaṃ

540. Napurejātapaccayā nahetuyā terasa, naārammaṇe terasa, naadhipatiyā terasa, naanantare terasa, nasamanantare terasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye terasa, napacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa , najhāne terasa, namagge terasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā terasa, novigate terasa, noavigate nava…pe….

Catukkaṃ

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā terasa, naanantare terasa, nasamanantare terasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye nava, napacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa, najhāne terasa, namagge terasa , nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā terasa, novigate terasa, noavigate nava…pe….

Aṭṭhakaṃ

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye pañca, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa , naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava…pe….

Dasakaṃ

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissaye pañca, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava.

Ekādasakaṃ

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā…pe… nanissayapaccayā naupanissayapaccayā napacchājāte tīṇi, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca , naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, navippayutte tīṇi, noatthiyā dve, nonatthiyā pañca, novigate pañca, noavigate dve (saṃkhittaṃ).

Napurejātamūlakaṃ.

Napacchājātadukaṃ

541. Napacchājātapaccayā nahetuyā pannarasa, naārammaṇe pannarasa, naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte nava, naaññamaññe ekādasa, nanissaye nava, naupanissaye pannarasa, napurejāte terasa, naāsevane pannarasa, nakamme pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava…pe….

Catukkaṃ

Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte nava, naaññamaññe ekādasa, nanissaye nava, naupanissaye terasa, napurejāte terasa, naāsevane pannarasa, nakamme pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava…pe….

Aṭṭhakaṃ

Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññe nava , nanissaye nava, naupanissaye pañca, napurejāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, navippayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava…pe….

Dasakaṃ

Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissaye tīṇi, napurejāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, navippayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava.

Ekādasakaṃ

Napacchājātapaccayā nahetupaccayā…pe… nanissayapaccayā naupanissayapaccayā napurejāte tīṇi, naāsevane tīṇi, nakamme ekaṃ, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā dve, nonatthiyā tīṇi, novigate tīṇi, noavigate dve (saṃkhittaṃ).

Napacchājātamūlakaṃ.

Naāsevanapaccayā… (yathā nahetupaccayā, evaṃ vitthāretabbaṃ).

Nakammadukaṃ

542. Nakammapaccayā nahetuyā pannarasa, naārammaṇe pannarasa, naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye pannarasa, napurejāte terasa, napacchājāte pannarasa, naāsevane pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa , najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava…pe….

Catukkaṃ

Nakammapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā pannarasa…pe… naupanissaye terasa, napurejāte terasa, napacchājāte pannarasa…pe… noavigate nava…pe….

Dasakaṃ

Nakammapaccayā nahetupaccayā naārammaṇapaccayā…pe… nanissayapaccayā naupanissaye pañca, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa…pe… noavigate nava.

Ekādasakaṃ

Nakammapaccayā nahetupaccayā…pe… naupanissayapaccayā napurejāte pañca, napacchājāte ekaṃ, naāsevane pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, navippayutte ekaṃ, nonatthiyā pañca , novigate pañca…pe….

Terasakaṃ

Nakammapaccayā nahetupaccayā…pe… napurejātapaccayā napacchājātapaccayā naāsevane ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ (saṃkhittaṃ).

Navipākapaccayā… (yathā nahetumūlakaṃ, evaṃ vitthāretabbaṃ).

Naāhāradukaṃ

543. Naāhārapaccayā nahetuyā pannarasa, naārammaṇe pannarasa, naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye pannarasa, napurejāte terasa…pe… noavigate nava…pe….

Catukkaṃ

Naāhārapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā pannarasa…pe… naupanissaye terasa…pe… noavigate nava…pe….

Aṭṭhakaṃ

Naāhārapaccayā nahetupaccayā…pe… nasahajātapaccayā naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa , nakamme ekādasa, navipāke ekādasa, naindriye nava, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava…pe….

Dasakaṃ

Naāhārapaccayā nahetupaccayā…pe… nanissayapaccayā naupanissaye pañca, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naindriye nava, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava.

Ekādasakaṃ

Naāhārapaccayā nahetupaccayā…pe… naupanissayapaccayā napurejāte pañca, napacchājāte tīṇi, naāsevane pañca, nakamme pañca, navipāke pañca, naindriye tīṇi, najhāne pañca, namagge pañca, nasampayutte pañca, navippayutte tīṇi, noatthiyā dve, nonatthiyā pañca, novigate pañca, noavigate dve…pe….

Terasakaṃ

Naāhārapaccayā nahetupaccayā…pe… napurejātapaccayā napacchājātapaccayā naāsevane tīṇi, nakamme ekaṃ, navipāke tīṇi, naindriye dve , najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā dve, nonatthiyā tīṇi, novigate tīṇi, noavigate dve…pe….

Pannarasakaṃ

Naāhārapaccayā nahetupaccayā…pe… napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipāke ekaṃ, najhāne ekaṃ , namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ…pe….

Aṭṭhārasakaṃ

Naāhārapaccayā nahetupaccayā…pe… nakammapaccayā navipākapaccayā najhānapaccayā namaggapaccayā nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ (saṃkhittaṃ).

Naindriyadukaṃ

544. Naindriyapaccayā nahetuyā pannarasa, naārammaṇe pannarasa…pe… noavigate nava…pe….

Catukkaṃ

Naindriyapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā pannarasa…pe… naupanissaye terasa…pe… noavigate nava…pe….

Aṭṭhakaṃ

Naindriyapaccayā nahetupaccayā…pe… nasahajātapaccayā naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre nava, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava…pe….

Dasakaṃ

Naindriyapaccayā nahetupaccayā…pe… nanissayapaccayā naupanissaye pañca, napurejāte ekādasa , napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre nava, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava.

Ekādasakaṃ

Naindriyapaccayā nahetupaccayā…pe… naupanissayapaccayā napurejāte pañca, napacchājāte tīṇi, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre tīṇi (kātabbaṃ).

Terasakaṃ

Naindriyapaccayā nahetupaccayā…pe… napurejātapaccayā napacchājātapaccayā naāsevane tīṇi, nakamme ekaṃ, navipāke tīṇi, naāhāre dve, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā dve, nonatthiyā tīṇi, novigate tīṇi, noavigate dve…pe….

Pannarasakaṃ

Naindriyapaccayā nahetupaccayā…pe… nakammapaccayā navipāke ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ…pe….

Ekavīsakaṃ

Naindriyapaccayā nahetupaccayā…pe… nakammapaccayā navipākapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigate ekaṃ (saṃkhittaṃ).

Najhānapaccayā… namaggapaccayā….

(Yathā nahetumūlakaṃ evaṃ vitthāretabbaṃ.) Nasampayuttapaccayā….

(Yathā naaññamaññamūlakaṃ evaṃ vitthāretabbaṃ.)

Navippayuttadukaṃ

545. Navippayuttapaccayā nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava, nanissaye nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava…pe….

Catukkaṃ

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava, nanissaye nava, naupanissaye pañca, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava…pe….

Dasakaṃ

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissaye tīṇi, napurejāte nava…pe… noavigate nava.

Ekādasakaṃ

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā (mūlakaṃ saṃkhittaṃ) nanissayapaccayā naupanissayapaccayā napurejāte tīṇi , napacchājāte tīṇi, naāsevane tīṇi, nakamme ekaṃ, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, noatthiyā dve, nonatthiyā tīṇi, novigate tīṇi, noavigate dve…pe….

Aṭṭhārasakaṃ

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā (mūlakaṃ saṃkhittaṃ) nakammapaccayā navipākapaccayā naindriyapaccayā najhāne ekaṃ…pe… novigate ekaṃ (saṃkhittaṃ).

Noatthidukaṃ

546. Noatthipaccayā nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava, nanissaye nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, navippayutte nava, nonatthiyā nava, novigate nava, noavigate nava…pe….

Catukkaṃ

Noatthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā nava…pe… nanissaye nava, naupanissaye dve…pe….

Dasakaṃ

Noatthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissaye dve, napurejāte nava…pe… noavigate nava.

Ekādasakaṃ

Noatthipaccayā nahetupaccayā naārammaṇapaccayā (mūlakaṃ saṃkhittaṃ) naupanissayapaccayā napurejāte dve, napacchājāte dve, naāsevane dve, navipāke dve, naāhāre dve, naindriye dve, najhāne dve, namagge dve, nasampayutte dve, navippayutte dve, nonatthiyā dve, novigate dve, noavigate dve…pe….

Sattarasakaṃ

Noatthipaccayā nahetupaccayā naārammaṇapaccayā (mūlakaṃ saṃkhittaṃ) naāsevanapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhāne dve…pe… noavigate dve…pe….

Ekavīsakaṃ

Noatthipaccayā nahetupaccayā…pe… naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā…pe… navippayuttapaccayā nonatthiyā dve, novigate dve, noavigate dve.

Tevīsakaṃ (saupanissayaṃ)

Noatthipaccayā nahetupaccayā…pe… novigatapaccayā noavigate dve.

Tevīsakaṃ (sakammaṃ)

Noatthipaccayā nahetupaccayā (mūlakaṃ saṃkhittaṃ) nanissayapaccayā napurejātapaccayā (mūlakaṃ saṃkhittaṃ) nakammapaccayā…pe… novigatapaccayā noavigate nava.

Nonatthidukaṃ

547. Nonatthipaccayā nahetuyā pannarasa (saṃkhittaṃ). Nonatthiyā ca, novigate ca (nahetupaccayasadisaṃ).

Novigatadukaṃ

548. Novigatapaccayā nahetuyā pannarasa (saṃkhittaṃ).

Noavigatadukaṃ

549. Noavigatapaccayā nahetuyā nava, naārammaṇe nava, naadhipatiyā nava…pe… novigate nava.

Noavigatapaccayā… (noatthipaccayasadisaṃ).

Pañhāvārassa paccanīyagaṇanā.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

550. Hetupaccayā naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta. (19)

Hetusāmaññaghaṭanā (9)

551. Hetu-sahajāta-nissaya-atthi-avigatanti naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta , najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Hetu-sahajāta-aññamañña-nissaya-atthi-avigatanti naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Hetu -sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Hetu-sahajāta-nissaya-vippayutta-atthi-avigatanti naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. (Avipākaṃ – 4)

Hetu-sahajāta-nissaya-vipāka-atthi-avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Hetu-sahajāta-aññamañña-nissaya-vipāka-atthi-avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ , naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Hetu-sahajāta-aññamañña-nissaya-vipāka-sampayutta-atthi-avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Hetu-sahajāta-nissaya-vipāka-vippayutta-atthi-avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Hetu-sahajāta-aññamañña-nissaya-vipāka-vippayutta-atthi-avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 5)

Saindriya-maggaghaṭanā (9)

552. Hetu-sahajāta-nissaya-indriya-magga-atthi-avigatanti naārammaṇe cattāri, naadhipatiyā cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri, napurejāte cattāri, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, najhāne cattāri, nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Hetu-sahajāta-aññamañña-nissaya-indriya-magga-atthi-avigatanti naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, nasampayutte ekaṃ, navippayutte dve, nonatthiyā dve, novigate dve.

Hetu-sahajāta-aññamañña-nissaya-indriya-magga-sampayutta-atthi-avigatanti naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, navippayutte dve, nonatthiyā dve, novigate dve.

Hetu-sahajāta-nissaya-indriya-magga-vippayutta-atthi-avigatanti naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve, naaññamaññe dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, nasampayutte dve, nonatthiyā dve, novigate dve. (Avipākaṃ – 4)

Hetu-sahajāta-nissaya-vipāka-indriya-magga-atthi-avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Hetu-sahajāta-aññamañña-nissaya-vipāka-indriya-magga-atthi-avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Hetu-sahajāta-aññamañña-nissaya-vipāka-indriya-magga-sampayutta-atthi-avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Hetu-sahajāta-nissaya-vipāka-indriya-magga-vippayutta-atthi-avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Hetu-sahajāta-aññamañña-nissaya-vipāka-indriya-magga-vippayutta-atthi-avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 5)

Sādhipati-indriya-maggaghaṭanā (6)

553. Hetādhipati-sahajāta-nissaya-indriya-magga-atthi-avigatanti naārammaṇe cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri, napurejāte cattāri, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, najhāne cattāri, nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Hetādhipati-sahajāta-aññamañña-nissaya-indriya-magga-sampayutta-atthi-avigatanti naārammaṇe dve, naanantare dve, nasamanantare dve , naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve , nakamme dve, navipāke dve, naāhāre dve, najhāne dve, navippayutte dve, nonatthiyā dve, novigate dve.

Hetādhipati-sahajāta-nissaya-indriya-magga-vippayutta-atthi-avigatanti naārammaṇe dve, naanantare dve, nasamanantare dve, naaññamaññe dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, nasampayutte dve, nonatthiyā dve, novigate dve. (Avipākaṃ – 3)

Hetādhipati-sahajāta-nissaya-vipāka-indriya-magga-atthi-avigatanti naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Hetādhipati-sahajāta-aññamañña-nissaya-vipāka-indriya-magga-sampayutta-atthi-avigatanti naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Hetādhipati -sahajāta-nissaya-vipāka-indriya-magga-vippayutta-atthi-avigatanti naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 3)

Hetumūlakaṃ.

Ārammaṇadukaṃ

554. Ārammaṇapaccayā nahetuyā nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava, nanissaye nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava , nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, navippayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava. (23)

Ārammaṇaghaṭanā (5)

555. Ārammaṇa-adhipati-upanissayanti nahetuyā satta, naanantare sattaṃ, nasamanantare satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte satta, noatthiyā satta, nonatthiyā satta, novigate satta, noavigate satta.

Ārammaṇa -purejāta-atthi-avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Ārammaṇa-nissaya-purejāta-vippayutta-atthi-avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Ārammaṇa-adhipati-upanissaya-purejāta-atthi-avigatanti nahetuyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, nanissaye ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Ārammaṇa-adhipati-nissaya-upanissaya-purejāta-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, napacchājāte ekaṃ , naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Ārammaṇamūlakaṃ.

Adhipatidukaṃ

556. Adhipatipaccayā nahetuyā dasa, naārammaṇe satta, naanantare dasa, nasamanantare dasa, nasahajāte satta, naaññamaññe aṭṭha, nanissaye satta, naupanissaye satta, napurejāte dasa, napacchājāte dasa, naāsevane dasa, nakamme dasa, navipāke dasa, naāhāre dasa, naindriye dasa, najhāne dasa, namagge dasa, nasampayutte aṭṭha, navippayutte satta, noatthiyā satta, nonatthiyā dasa, novigate dasa, no avigate satta. (23)

Adhipatimissakaghaṭanā (3)

557. Adhipati-atthi-avigatanti nahetuyā aṭṭha, naārammaṇe satta, naanantare aṭṭha, nasamanantare aṭṭha, nasahajāte ekaṃ, naaññamaññe cattāri, nanissaye ekaṃ, naupanissaye satta, napurejāte satta, napacchājāte aṭṭha, naāsevane aṭṭha, nakamme aṭṭha, navipāke aṭṭha, naāhāre aṭṭha, naindriye aṭṭha, najhāne aṭṭha, namagge aṭṭha, nasampayutte cattāri, navippayutte cattāri, nonatthiyā aṭṭha, novigate aṭṭha.

Adhipati -nissaya-atthi-avigatanti nahetuyā aṭṭha, naārammaṇe satta, naanantare aṭṭha, nasamanantare aṭṭha, nasahajāte ekaṃ, naaññamaññe cattāri, naupanissaye satta, napurejāte satta, napacchājāte aṭṭha, naāsevane aṭṭha, nakamme aṭṭha, navipāke aṭṭha, naāhāre aṭṭha, naindriye aṭṭha, najhāne aṭṭha, namagge aṭṭha, nasampayutte cattāri, navippayutte tīṇi, nonatthiyā aṭṭha, novigate aṭṭha.

Adhipati-nissaya-vippayutta-atthi-avigatanti nahetuyā cattāri, naārammaṇe tīṇi, naanantare cattāri, nasamanantare cattāri, nasahajāte ekaṃ, naaññamaññe cattāri, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, naindriye cattāri, najhāne cattāri, namagge cattāri, nasampayutte cattāri, nonatthiyā cattāri, novigate cattāri.

Pakiṇṇakaghaṭanā (3)

558. Adhipati-ārammaṇa-upanissayanti nahetuyā satta, naanantare satta, nasamanantare satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte satta, noatthiyā satta, nonatthiyā satta, novigate satta, noavigate satta.

Adhipati-ārammaṇa-upanissaya-purejāta-atthi-avigatanti nahetuyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, nanissaye ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Adhipati-ārammaṇa-nissaya-upanissaya-purejāta-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Sahajāta-chandādhipatighaṭanā (6)

559. Adhipati-sahajāta-nissaya-atthi-avigatanti nahetuyā satta, naārammaṇe satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta , naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Adhipati-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Adhipati-sahajāta-nissaya-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. (Avipākaṃ – 3)

Adhipati-sahajāta-nissaya-vipāka-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Adhipati-sahajāta-aññamañña-nissaya-vipāka-sampayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ , naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Adhipati-sahajāta-nissaya-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ , napacchājāte ekaṃ , naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 3)

Cittādhipatighaṭanā (6)

560. Adhipati-sahajāta-nissaya-āhāra-indriya-atthi-avigatanti nahetuyā satta, naārammaṇe satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Adhipati-sahajāta-aññamañña-nissaya-āhāra-indriya-sampayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi , nonatthiyā tīṇi, novigate tīṇi.

Adhipati-sahajāta-nissaya-āhāra-indriya-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. (Avipākaṃ – 3)

Adhipati-sahajāta-nissaya-vipāka-āhāra-indriya-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Adhipati-sahajāta-aññamañña-nissaya-vipāka-āhāra-indriya-sampayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Adhipati-sahajāta-nissaya-vipāka-āhāra-indriya-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 3)

Vīriyādhipatighaṭanā (6)

561. Adhipati-sahajāta-nissaya-indriya-magga-atthi-avigatanti nahetuyā satta, naārammaṇe satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Adhipati-sahajāta-aññamañña-nissaya-indriya-magga-sampayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Adhipati-sahajāta-nissaya-indriya-magga-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. (Avipākaṃ – 3)

Adhipati-sahajāta-nissaya-vipāka-indriya-magga-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Adhipati-sahajāta-aññamañña-nissaya-vipāka-indriya-magga-sampayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Adhipati-sahajāta-nissaya-vipāka-indriya-magga-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ , najhāne ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 3)

Vīmaṃsādhipatighaṭanā (6)

562. Adhipati-hetu-sahajāta-nissaya-indriya-magga-atthi-avigatanti naārammaṇe cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri, napurejāte cattāri, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, najhāne cattāri, nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Adhipati-hetu-sahajāta-aññamañña-nissaya-indriya-magga-sampayutta-atthi-avigatanti naārammaṇe dve, naanantare dve, nasamanantare dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, navippayutte dve, nonatthiyā dve, novigate dve.

Adhipati-hetu-sahajāta-nissaya-indriya-magga-vippayutta-atthi-avigatanti naārammaṇe dve, naanantare dve, nasamanantare dve, naaññamaññe dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, nasampayutte dve, nonatthiyā dve, novigate dve. (Avipākaṃ – 3)

Adhipati-hetu-sahajāta-nissaya-vipāka-indriya-magga-atthi-avigatanti naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ , naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Adhipati-hetu-sahajāta-aññamañña-nissaya-vipāka-indriya-magga-sampayutta-atthi-avigatanti naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Adhipati-hetu-sahajāta-nissaya-vipāka-indriya-magga-vippayutta-atthi-avigatanti naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 3)

Adhipatimūlakaṃ.

Anantaradukaṃ

563. Anantarapaccayā nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāte satta, naāsevane pañca, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte satta, noatthiyā satta, noavigate satta. (19)

Anantaraghaṭanā (3)

564. Anantara -samanantara-upanissaya-natthi-vigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāte satta, naāsevane pañca, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte satta, noatthiyā satta, noavigate satta.

Anantara-samanantara-upanissaya-āsevana-natthi-vigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā tīṇi, noavigate tīṇi.

Anantara-samanantara-upanissaya-kamma-natthi-vigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, nanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, noatthiyā ekaṃ, noavigate ekaṃ.

Anantaramūlakaṃ.

Samanantaradukaṃ

565. Samanantarapaccayā nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāte satta, naāsevane pañca, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte satta, noatthiyā satta, noavigate satta. (19)

Samanantaraghaṭanā (3)

566. Samanantara-anantara-upanissaya-natthi-vigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta , napacchājāte satta, naāsevane pañca, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte satta, noatthiyā satta, noavigate satta.

Samanantara-anantara-upanissaya-āsevana-natthi-vigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā tīṇi, noavigate tīṇi.

Samanantara-anantara-upanissaya-kamma-natthi-vigatanti nahetuyā ekaṃ , naārammaṇe ekaṃ, naadhipatiyā ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, nanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, noatthiyā ekaṃ, noavigate ekaṃ.

Samanantaramūlakaṃ.

Sahajātadukaṃ

567. Sahajātapaccayā nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe pañca, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā nava, novigate nava. (20)

Sahajātaghaṭanā (10)

568. Sahajāta-nissaya-atthi-avigatanti nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe pañca, naupanissaye nava…pe… namagge nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā nava, novigate nava.

Sahajāta-aññamañña-nissaya-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Sahajāta-nissaya-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Sahajāta-aññamañña-nissaya-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Avipākaṃ – 5)

Sahajāta-nissaya-vipāka-atthi-avigatanti nahetuyā ekaṃ, na-ārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Sahajāta-aññamañña-nissaya-vipāka-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Sahajāta-aññamañña-nissaya-vipāka-sampayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Sahajāta-nissaya-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Sahajāta-aññamañña-nissaya-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 5)

Sahajātamūlakaṃ.

Aññamaññadukaṃ

569. Aññamaññapaccayā nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi , novigate tīṇi. (19)

Aññamaññaghaṭanā (6)

570. Aññamañña-sahajāta-nissaya-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Aññamañña-sahajāta-nissaya-sampayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Aññamañña-sahajāta-nissaya-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Avipākaṃ – 3)

Aññamañña-sahajāta-nissaya-vipāka-atthi-avigatanti nahetuyā ekaṃ , naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Aññamañña-sahajāta-nissaya-vipāka-sampayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Aññamañña-sahajāta-nissaya-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 3)

Aññamaññamūlakaṃ.

Nissayadukaṃ

571. Nissayapaccayā nahetuyā terasa, naārammaṇe terasa, naadhipatiyā terasa, naanantare terasa, nasamanantare terasa, nasahajāte tīṇi , naaññamaññe satta, naupanissaye terasa, napurejāte nava, napacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa, najhāne terasa, namagge terasa, nasampayutte satta, navippayutte tīṇi, nonatthiyā terasa, novigate terasa. (21)

Nissayamissakaghaṭanā (6)

572. Nissaya-atthi-avigatanti nahetuyā terasa, naārammaṇe terasa, naadhipatiyā terasa , naanantare terasa, nasamanantare terasa, nasahajāte tīṇi, naaññamaññe satta, naupanissaye terasa, napurejāte nava, na pacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa, najhāne terasa, namagge terasa, nasampayutte satta, navippayutte tīṇi, nonatthiyā terasa, novigate terasa.

Nissaya-adhipati-atthi-avigatanti nahetuyā aṭṭha, naārammaṇe satta, naanantare aṭṭha, nasamanantare aṭṭha, nasahajāte ekaṃ, naaññamaññe cattāri, naupanissaye satta, napurejāte satta, napacchājāte aṭṭha, naāsevane aṭṭha, nakamme aṭṭha, navipāke aṭṭha, naāhāre aṭṭha, naindriye aṭṭha, najhāne aṭṭha, namagge aṭṭha, nasampayutte cattāri, navippayutte tīṇi, nonatthiyā aṭṭha, novigate aṭṭha.

Nissaya-indriya-atthi-avigatanti nahetuyā satta, naārammaṇe satta , naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṃ, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Nissaya-vippayutta-atthi-avigatanti nahetuyā pañca, naārammaṇe pañca, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, nasahajāte tīṇi, naaññamaññe pañca, naupanissaye pañca, napurejāte tīṇi, napacchājāte pañca, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Nissaya-adhipati-vippayutta-atthi-avigatanti nahetuyā cattāri, naārammaṇe tīṇi, naanantare cattāri, nasamanantare cattāri, nasahajāte ekaṃ, naaññamaññe cattāri, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri , naāhāre cattāri, naindriye cattāri, najhāne cattāri, namagge cattāri, nasampayutte cattāri, nonatthiyā cattāri, novigate cattāri.

Nissaya-indriya-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte ekaṃ, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Pakiṇṇakaghaṭanā (4)

573. Nissaya-purejāta-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naṃindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Nissaya-ārammaṇa-purejāta-vippayutta-atthi-avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Nissaya-ārammaṇa-adhipati-upanissaya-purejāta-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Nissaya-purejāta-indriya-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ , nasahajāte ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Sahajātaghaṭanā (10)

574. Nissaya-sahajāta-atthi-avigatanti nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe pañca, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā nava, novigate nava.

Nissaya-sahajāta-aññamañña-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Nissaya -sahajāta-aññamañña-sampayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Nissaya-sahajāta-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Nissaya-sahajāta-aññamañña-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Avipākaṃ – 5)

Nissaya-sahajāta-vipāka-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ , naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Nissaya-sahajāta-aññamañña-vipāka-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Nissaya-sahajāta-aññamañña-vipāka-sampayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Nissaya-sahajāta-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Nissaya-sahajāta-aññamañña-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 5)

Nissayamūlakaṃ.

Upanissayadukaṃ

575. Upanissayapaccayā nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava, nanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, navippayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava. (23)

Upanissayaghaṭanā (7)

576. Upanissaya-ārammaṇa-adhipatīti nahetuyā satta, naanantare satta, nasamanantare satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta , nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte satta, noatthiyā satta, nonatthiyā satta, novigate satta, noavigate satta.

Upanissaya-ārammaṇa-adhipati-purejāta-atthi-avigatanti nahetuyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, nanissaye ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Upanissaya-ārammaṇa-adhipati-nissaya-purejāta-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Upanissaya-anantara-samanantara-natthi-vigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāte satta, naāsevane pañca, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta , navippayutte satta, noatthiyā satta, noavigate satta.

Upanissaya-anantara-samanantara-āsevana-atthi-vigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā tīṇi, noavigate tīṇi.

Upanissaya-kammanti nahetuyā dve, naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve, nasahajāte dve, naaññamaññe dve, nanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, navipāke dve, naāhāre dve, naindriye dve, najhāne dve, namagge dve, nasampayutte dve, navippayutte dve, noatthiyā dve, nonatthiyā dve, novigate dve, noavigate dve.

Upanissaya-anantara-samanantara-kamma-natthi-vigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, nanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, noatthiyā ekaṃ, noavigate ekaṃ.

Upanissayamūlakaṃ.

Purejātadukaṃ

577. Purejātapaccayā nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. (21)

Purejātaghaṭanā (7)

578. Purejāta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Purejāta-nissaya-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Purejāta-ārammaṇa-atthi-avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Purejāta-ārammaṇa-nissaya-vippayutta-atthi-avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi , naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi , naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Purejāta-ārammaṇa-adhipati-upanissaya-atthi-avigatanti nahetuyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, nanissaye ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Purejāta-ārammaṇa-adhipati-nissaya-upanissaya-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ , nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Purejāta-nissaya-indriya-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Purejātamūlakaṃ.

Pacchājātadukaṃ

579. Pacchājātapaccayā nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napurejāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi , naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. (20)

Pacchājātaghaṭanā (1)

580. Pacchājāta-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napurejāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Pacchājātamūlakaṃ.

Āsevanadukaṃ

581. Āsevanapaccayā nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā tīṇi, noavigate tīṇi. (18)

Āsevanaghaṭanā (1)

582. Āsevana-anantara-samanantara-upanissaya-natthi-vigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi , naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā tīṇi, noavigate tīṇi.

Āsevanamūlakaṃ.

Kammadukaṃ

583. Kammapaccayā nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte dve, naaññamaññe tīṇi , nanissaye dve, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, navipāke satta, naāhāre dve, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte pañca, noatthiyā dve, nonatthiyā satta, novigate satta, noavigate dve. (23)

Kammapakiṇṇakaghaṭanā (2)

584. Kamma-upanissayanti nahetuyā dve, naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve, nasahajāte dve, naaññamaññe dve, nanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, navipāke dve, naāhāre dve, naindriye dve, najhāne dve, namagge dve, nasampayutte dve, navippayutte dve, noatthiyā dve, nonatthiyā dve, novigate dve, noavigate dve.

Kamma-anantara-samanantara-upanissaya-natthi-vigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, nanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, noatthiyā ekaṃ, noavigate ekaṃ.

Sahajātaghaṭanā (9)

585. Kamma -sahajāta-nissaya-āhāra-atthi-avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, navipāke satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Kamma-sahajāta-aññamañña-nissaya-āhāra-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, naindriye tīṇi , najhāne tīṇi, namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Kamma-sahajāta-aññamañña-nissaya-āhāra-sampayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Kamma-sahajāta-nissaya-āhāra-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi , nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. (Avipākaṃ – 4)

Kamma-sahajāta-nissaya-vipāka-āhāra-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Kamma-sahajāta-aññamañña-nissaya-vipāka-āhāra-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Kamma-sahajāta-aññamañña-nissaya-vipāka-āhāra-sampayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, naindriye ekaṃ, najhāne ekaṃ , namagge ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Kamma-sahajāta-nissaya-vipāka-āhāra-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Kamma-sahajāta-aññamañña-nissaya-vipāka-āhāra-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 5)

Kammamūlakaṃ.

Vipākadukaṃ

586. Vipākapaccayā nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (19)

Vipākaghaṭanā (5)

587. Vipāka-sahajāta-nissaya-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Vipāka-sahajāta-aññamañña-nissaya-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ , naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Vipāka-sahajāta-aññamaññanissaya-sampayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Vipāka -sahajāta-nissaya-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Vipāka-sahajāta-aññamañña-nissaya-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Vipākamūlakaṃ.

Āhāradukaṃ

588. Āhārapaccayā nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṃ, naaññamaññe tīṇi, nanissaye ekaṃ, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta , naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta. (21)

Āhāramissakaghaṭanā (1)

589. Āhāra -atthi-avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṃ, naaññamaññe tīṇi, nanissaye ekaṃ, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Sahajātasāmaññaghaṭanā (9)

590. Āhāra-sahajāta-nissaya-atthi-avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta , napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Āhāra-sahajāta-aññamañña-nissaya-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Āhāra-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Āhāra-sahajāta-nissaya-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. (Avipākaṃ – 4)

Āhāra-sahajāta-nissaya-vipāka-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Āhāra-sahajāta-aññamañña-nissaya-vipāka-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naindriye ekaṃ, najhāne ekaṃ , namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Āhāra-sahajāta-aññamañña-nissaya-vipāka-sampayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Āhāra-sahajāta-nissaya-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Āhāra-sahajāta-aññamañña-nissaya-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 5)

Sakammaghaṭanā (9)

591. Āhāra -sahajāta-nissaya-kamma-atthi-avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, navipāke satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Āhāra-sahajāta-aññamañña-nissaya-kamma-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi , naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Āhāra-sahajāta-aññamañña-nissaya-kamma-sampayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Āhāra-sahajāta-nissaya-kamma-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi , nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi , naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. (Avipākaṃ – 4)

Āhāra-sahajāta-nissaya-kamma-vipāka-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Āhāra-sahajāta-aññamañña-nissaya-kamma-vipāka-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Āhāra-sahajāta-aññamañña-nissaya-kamma-vipāka-sampayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ , napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Āhāra-sahajāta-nissaya-kamma-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Āhāra-sahajāta-aññamañña-nissaya-kamma-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 5)

Saindriyaghaṭanā (9)

592. Āhāra-sahajāta-nissaya-indriya-atthi-avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Āhāra -sahajāta-aññamañña-nissaya-indriya-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Āhāra-sahajāta-aññamañña-nissaya-indriya-sampayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Āhāra-sahajāta-nissaya-indriya-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. (Avipākaṃ – 4)

Āhāra-sahajāta-nissaya-vipāka-indriya-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ , nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, najhāne ekaṃ , namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Āhāra-sahajāta-aññamañña-nissaya-vipāka-indriya-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Āhāra-sahajāta-aññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Āhāra-sahajāta-nissaya-vipāka-indriya-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ , naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ , novigate ekaṃ.

Āhāra-sahajāta-aññamañña-nissaya-vipāka-indriya-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 5)

Sādhipati-indriyaghaṭanā

593. Āhāra-adhipati-sahajāta-nissaya-indriya-atthi-avigatanti nahetuyā satta, naārammaṇe satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Āhāra-adhipati-sahajāta-aññamañña-nissaya-indriya-sampayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Āhāra-adhipati-sahajāta-nissaya-indriya-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi , napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. (Avipākaṃ – 3)

Āhāra-adhipati-sahajāta-nissaya-vipāka-indriya-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Āhāra-adhipati-sahajāta-aññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Āhāra-adhipati-sahajāta-nissaya-vipāka-indriya-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ , napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 3)

Āhāramūlakaṃ.

Indriyadukaṃ

594. Indriyapaccayā nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṃ, naaññamaññe tīṇi, nanissaye ekaṃ, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta. (21)

Indriyamissakaghaṭanā (3)

595. Indriya-atthi-avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṃ, naaññamaññe tīṇi, nanissaye ekaṃ, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya-nissaya-atthi-avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṃ, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya-nissaya-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi , nasahajāte ekaṃ, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Pakiṇṇakaghaṭanā (1)

596. Indriya-nissaya-purejāta-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Sahajātasāmaññaghaṭanā (9)

597. Indriya-sahajāta-nissaya-atthi-avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya-sahajāta-aññamañña-nissaya-atthi-avigatanti nahetuyā tīṇi , naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Indriya-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Indriya-sahajāta-nissaya-vippayutta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. (Avipākaṃ – 4)

Indriya-sahajāta-nissaya-vipāka-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Indriya-sahajāta-aññamañña-nissaya-vipāka-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ , napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Indriya-sahajāta-aññamañña-nissaya-vipāka-sampayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Indriya-sahajāta-nissaya-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Indriya-sahajāta-aññamañña-nissaya-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 5)

Samaggaghaṭanā (9)

598. Indriya-sahajāta-nissaya-magga-atthi-avigatanti nahetuyā satta, naārammaṇe satta…pe… naaññamaññe tīṇi, naupanissaye satta…pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya-sahajāta-aññamañña-nissaya-magga-atthi-avigatanti nahetuyā tīṇi…pe… nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Indriya-sahajāta-aññamañña-nissaya-magga-sampayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi.

Indriya-sahajāta-nissaya-magga-vippayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 4)

Indriya-sahajāta-nissaya-vipāka-magga-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-sahajāta-aññamañña-nissaya-vipāka-magga-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-sahajāta-aññamañña-nissaya-vipāka-magga-sampayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-sahajāta-nissaya-vipāka-magga-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ .

Indriya-sahajāta-aññamañña-nissaya-vipāka-magga-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 5)

Sajhānaghaṭanā (9)

599. Indriya-sahajāta-nissaya-jhāna-atthi-avigatanti nahetuyā satta…pe… naaññamaññe tīṇi, naupanissaye satta…pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya-sahajāta-aññamañña-nissaya-jhāna-atthi-avigatanti nahetuyā tīṇi…pe… nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Indriya-sahajāta-aññamañña-nissaya-jhāna-sampayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi.

Indriya-sahajāta-nissaya-jhāna-vippayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 4)

Indriya-sahajāta-nissaya-vipāka-jhāna-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-sahajāta-aññamañña-nissaya-vipāka-jhāna-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-sahajāta-aññamañña-nissaya-vipāka-jhāna-sampayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-sahajāta-nissaya-vipāka-jhāna-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-sahajāta-aññamañña-nissaya-vipāka-jhāna-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 5)

Sajhāna-maggaghaṭanā (9)

600. Indriya-sahajāta-nissaya-jhāna-magga-atthi-avigatanti nahetuyā satta…pe… naaññamaññe tīṇi, naupanissaye satta…pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya-sahajāta-aññamañña-nissaya-jhāna-magga-atthi-avigatanti nahetuyā tīṇi…pe… naupanissaye tīṇi…pe… nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Indriya-sahajāta-aññamañña-nissaya-jhāna-magga-sampayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi.

Indriya -sahajāta-nissaya-jhāna-magga-vippayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 4)

Indriya-sahajāta-nissaya-vipāka-jhāna-magga-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-sahajāta-aññamañña-nissaya-vipāka-jhāna-magga-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-sahajāta-aññamañña-nissaya-vipāka-jhāna-magga-sampayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-sahajāta-nissaya-vipāka-jhāna-magga-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-sahajāta-aññamañña-nissaya-vipāka-jhāna-magga-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 5)

Sāhāraghaṭanā (9)

601. Indriya-sahajāta-nissaya-āhāra-atthi-avigatanti nahetuyā satta…pe… naaññamaññe tīṇi, naupanissaye satta…pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya-sahajāta-aññamañña-nissaya-āhāra-atthi-avigatanti nahetuyā tīṇi…pe… nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Indriya-sahajāta-aññamañña-nissaya-āhāra-sampayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi.

Indriya-sahajāta-nissaya-āhāra-vippayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 4)

Indriya-sahajāta-nissaya-vipāka-āhāra-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-sahajāta-aññamañña-nissaya-vipāka-āhāra-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-sahajāta-aññamañña-nissaya-vipāka-āhāra-sampayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ .

Indriya-sahajāta-nissaya-vipāka-āhāra-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-sahajāta-aññamañña-nissaya-vipāka-āhāra-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 5)

Sādhipati-āhāraghaṭanā (6)

602. Indriya-adhipati-sahajāta-nissaya-āhāra-atthi-avigatanti nahetuyā satta…pe… naaññamaññe tīṇi, naupanissaye satta…pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya-adhipati-sahajāta-aññamañña-nissaya-āhāra-sampayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi.

Indriya-adhipati-sahajāta-nissaya-āhāra-vippayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 3)

Indriya-adhipati-sahajāta-nissaya-vipāka-āhāra-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-adhipati-sahajāta-aññamañña-nissaya-vipāka-āhāra-sampayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-adhipati-sahajāta-nissaya-vipāka-āhāra-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 3)

Sādhipati-maggaghaṭanā (6)

603. Indriya-adhipati-sahajāta-nissaya-magga-atthi-avigatanti nahetuyā satta…pe… naaññamaññe tīṇi, naupanissaye satta…pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya-adhipati-sahajāta-aññamañña-nissaya-magga-sampayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi.

Indriya-adhipati-sahajāta-nissaya-magga-vippayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 3)

Indriya-adhipati-sahajāta-nissaya-vipāka-magga-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-adhipati-sahajāta-aññamañña-nissaya-vipāka-magga-sampayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Indriya-adhipati-sahajāta-nissaya-vipāka-magga-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 3)

Sahetu-maggaghaṭanā (9)

604. Indriya-hetu-sahajāta-nissaya-magga-atthi-avigatanti naārammaṇe cattāri…pe… naaññamaññe dve, naupanissaye cattāri…pe… nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Indriya-hetu-sahajāta-aññamañña-nissaya-magga-atthi-avigatanti naārammaṇe dve…pe… nasampayutte ekaṃ, navippayutte dve, nonatthiyā dve, novigate dve.

Indriya-hetu-sahajāta-aññamañña-nissaya-magga-sampayutta-atthi-avigatanti naārammaṇe dve…pe… novigate dve.

Indriya-hetu-sahajāta-nissaya-magga-vippayutta-atthi-avigatanti naārammaṇe dve…pe… novigate dve. (Avipākaṃ – 4)

Indriya-hetu-sahajāta-nissaya-vipāka-magga-atthi-avigatanti naārammaṇe ekaṃ…pe… novigate ekaṃ.

Indriya-hetu-sahajāta-aññamañña-nissaya-vipāka-magga-atthi-avigatanti naārammaṇe ekaṃ…pe… novigate ekaṃ.

Indriya-hetu-sahajāta-aññamañña-nissaya-vipāka-magga-sampayutta-atthi-avigatanti naārammaṇe ekaṃ…pe… novigate ekaṃ.

Indriya-hetu-sahajāta-nissaya-vipāka-magga-vippayutta-atthi-avigatanti naārammaṇe ekaṃ…pe… novigate ekaṃ.

Indriya-hetu-sahajāta-aññamañña-nissaya-vipāka-magga-vippayutta-atthi-avigatanti naārammaṇe ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 5)

Sahetādhipati-maggaghaṭanā (6)

605. Indriya-hetādhipati-sahajāta-nissaya-magga-atthi-avigatanti naārammaṇe cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri, napurejāte cattāri, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, najhāne cattāri, nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Indriya-hetādhipati-sahajāta-aññamañña-nissaya-magga-sampayutta-atthi-avigatanti naārammaṇe dve, naanantare dve, nasamanantare dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, navippayutte dve, nonatthiyā dve, novigate dve.

Indriya-hetādhipati-sahajāta-nissaya-magga-vippayutta-atthi-avigatanti naārammaṇe dve, naanantare dve, nasamanantare dve, naaññamaññe dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, nasampayutte dve, nonatthiyā dve, novigate dve. (Avipākaṃ – 3)

Indriya-hetādhipati-sahajāta-nissaya-vipāka-magga-atthi-avigatanti naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Indriya-hetādhipati-sahajāta-aññamañña-nissaya-vipāka-magga-sampayutta-atthi-avigatanti naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Indriya-hetādhipati-sahajāta-nissaya-vipāka-magga-vippayutta-atthi-avigatanti naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 3)

Indriyamūlakaṃ.

Jhānadukaṃ

606. Jhānapaccayā nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta. (19)

Jhānasāmaññaghaṭanā (9)

607. Jhāna-sahajāta-nissaya-atthi-avigatanti nahetuyā satta…pe… naaññamaññe tīṇi, naupanissaye satta…pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Jhāna-sahajāta-aññamañña-nissaya-atthi-avigatanti nahetuyā tīṇi…pe… nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Jhāna-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi.

Jhāna-sahajāta-nissaya-vippayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 4)

Jhāna-sahajāta-nissaya-vipāka-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Jhāna-sahajāta-aññamañña-nissaya-vipāka-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Jhāna-sahajāta-aññamañña-nissaya-vipāka-sampayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Jhāna-sahajāta-nissaya-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Jhāna-sahajāta-aññamañña-nissaya-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 5)

Saindriyaghaṭanā (9)

608. Jhāna-sahajāta-nissaya-indriya-atthi-avigatanti nahetuyā satta…pe… naaññamaññe tīṇi, naupanissaye satta…pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Jhāna-sahajāta-aññamañña-nissaya-indriya-atthi-avigatanti nahetuyā tīṇi…pe… nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Jhāna-sahajāta-aññamañña-nissaya-indriya-sampayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi.

Jhāna-sahajāta-nissaya-indriya-vippayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 4)

Jhāna-sahajāta-nissaya-vipāka-indriya-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Jhāna-sahajāta-aññamañña-nissaya-vipāka-indriya-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Jhāna-sahajāta-aññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti nahetuyā ekaṃ …pe… novigate ekaṃ.

Jhāna-sahajāta-nissaya-vipāka-indriya-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Jhāna-sahajāta-aññamañña-nissaya-vipāka-indriya-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 5)

Samaggaghaṭanā (9)

609. Jhāna-sahajāta-nissaya-magga-atthi-avigatanti nahetuyā satta…pe… naaññamaññe tīṇi, naupanissaye satta…pe… nasampayutte tīṇi, nonatthiyā satta, novigate satta.

Jhāna-sahajāta-aññamañña-nissaya-magga-atthi-avigatanti nahetuyā tīṇi…pe… nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Jhāna-sahajāta-aññamañña-nissaya-magga-sampayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi.

Jhāna-sahajāta-nissaya-magga-vippayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 4)

Jhāna-sahajāta-nissaya-vipāka-magga-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Jhāna-sahajāta-aññamañña-nissaya-vipāka-magga-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Jhāna-sahajāta-aññamañña-nissaya-vipāka-magga-sampayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Jhāna-sahajāta-nissaya-vipāka-magga-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Jhāna-sahajāta-aññamañña-nissaya-vipāka-magga-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 5)

Saindriya-maggaghaṭanā (9)

610. Jhāna-sahajāta-nissaya-indriya-magga-atthi-avigatanti nahetuyā satta…pe… naaññamaññe tīṇi, naupanissaye satta…pe… nasampayutte tīṇi, nonatthiyā satta, novigate satta.

Jhāna-sahajāta-aññamañña-nissaya-indriya-magga-atthi-avigatanti nahetuyā tīṇi…pe… nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Jhāna-sahajāta-aññamañña-nissaya-indriya -magga-sampayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi.

Jhāna-sahajāta-nissaya-indriya-magga-vippayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 4)

Jhāna-sahajāta-nissaya-vipāka-indriya-magga-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Jhāna-sahajāta-aññamañña-nissaya-vipāka-indriya-magga-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Jhāna-sahajāta-aññamañña-nissaya-vipāka-indriya-magga-sampayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Jhāna-sahajāta-nissaya-vipāka-indriya-magga-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Jhāna-sahajāta-aññamañña-nissaya-vipāka-indriya-magga-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 5)

Jhānamūlakaṃ.

Maggadukaṃ

611. Maggapaccayā nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta. (19)

Maggasāmaññaghaṭanā (9)

612. Magga-sahajāta-nissaya-atthi-avigatanti nahetuyā satta…pe… naaññamaññe tīṇi , naupanissaye satta…pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Magga-sahajāta-aññamañña-nissaya-atthi-avigatanti nahetuyā tīṇi…pe… nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Magga-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi.

Magga-sahajāta-nissaya-vippayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 4)

Magga-sahajāta-nissaya-vipāka-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-aññamañña-nissaya-vipāka-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-aññamañña-nissaya-vipāka-sampayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-nissaya-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-aññamañña-nissaya-vipāka-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 5)

Saindriyaghaṭanā (9)

613. Magga-sahajāta-nissaya-indriya-atthi-avigatanti nahetuyā satta…pe… naaññamaññe tīṇi, naupanissaye satta…pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Magga-sahajāta-aññamañña-nissaya-indriya-atthi-avigatanti nahetuyā tīṇi…pe… nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Magga-sahajāta-aññamañña-nissaya-indriya-sampayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi.

Magga-sahajāta-nissaya-indriya-vippayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 4)

Magga-sahajāta-nissaya-vipāka-indriya-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-aññamañña-nissaya-vipāka-indriya-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-aññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-nissaya-vipāka-indriya-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-aññamañña-nissaya-vipāka-indriya-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 5)

Sajhānaghaṭanā (9)

614. Magga-sahajāta-nissaya-jhāna-atthi-avigatanti nahetuyā satta…pe… naaññamaññe tīṇi, naupanissaye satta…pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Magga-sahajāta-aññamañña-nissaya-jhāna-atthi-avigatanti nahetuyā tīṇi…pe… nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Magga-sahajāta-aññamañña-nissaya-jhāna-sampayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi.

Magga-sahajāta-nissaya-jhāna-vippayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 4)

Magga-sahajāta-nissaya-vipāka-jhāna-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-aññamañña-nissaya-vipāka-jhāna-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-aññamañña-nissaya-vipāka-jhāna-sampayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-nissaya-vipāka-jhāna-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-aññamañña-nissaya-vipāka-jhāna-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 5)

Saindriya-jhānaghaṭanā (9)

615. Magga-sahajāta-nissaya-indriya-jhāna-atthi-avigatanti nahetuyā satta…pe… naaññamaññe tīṇi, naupanissaye satta…pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Magga-sahajāta-aññamañña -nissaya-indriya-jhāna-atthi-avigatanti nahetuyā tīṇi…pe… nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Magga-sahajāta-aññamañña-nissaya-indriya-jhāna-sampayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi.

Magga-sahajāta-nissaya-indriya-jhāna-vippayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 4)

Magga-sahajāta-nissaya-vipāka-indriya-jhāna-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-aññamañña-nissaya-vipāka-indriya-jhāna-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-aññamañña-nissaya-vipāka-indriya-jhāna-sampayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-nissaya-vipāka-indriya-jhāna-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-sahajāta-aññamañña-nissaya-vipāka-indriya-jhāna-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 5)

Sādhipati-indriyaghaṭanā (6)

616. Magga-adhipati-sahajāta-nissaya-indriya-atthi-avigatanti nahetuyā satta…pe… naaññamaññe tīṇi, naupanissaye satta…pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Magga-adhipati-sahajāta-aññamañña-nissaya-indriya-sampayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi.

Magga-adhipati-sahajāta-nissaya-indriya-vippayutta-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 3)

Magga-adhipati-sahajāta-nissaya-vipāka-indriya-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-adhipati-sahajāta-aññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.

Magga-adhipati-sahajāta-nissaya-vipāka-indriya-vippayutta-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 3)

Sahetu-indriyaghaṭanā (9)

617. Magga-hetu-sahajāta-nissaya-indriya-atthi-avigatanti naārammaṇe cattāri…pe… naaññamaññe dve, naupanissaye cattāri…pe… nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Magga-hetu-sahajāta-aññamañña-nissaya-indriya-atthi-avigatanti naārammaṇe dve…pe… nasampayutte ekaṃ, navippayutte dve, nonatthiyā dve, novigate dve.

Magga-hetu-sahajāta-aññamaññanissaya-indriya-sampayutta-atthi-avigatanti naārammaṇe dve…pe… novigate dve.

Magga-hetu-sahajāta-nissaya-indriya-vippayutta-atthi-avigatanti naārammaṇe dve…pe… novigate dve. (Avipākaṃ – 4)

Magga-hetu-sahajāta-nissaya-vipāka-indriya-atthi-avigatanti naārammaṇe ekaṃ…pe… novigate ekaṃ.

Magga-hetu-sahajāta-aññamañña-nissaya-vipākaṃ-indriya-atthi-avigatanti naārammaṇe ekaṃ…pe… novigate ekaṃ.

Magga-hetu-sahajāta-aññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti naārammaṇe ekaṃ…pe… novigate ekaṃ.

Magga-hetu-sahajāta-nissaya-vipāka-indriya-vippayutta-atthi-avigatanti naārammaṇe ekaṃ…pe… novigate ekaṃ.

Magga-hetu-sahajāta-aññamañña-nissaya-vipāka-indriya-vippayutta-atthi-avigatanti naārammaṇe ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 5)

Sahetādhipati-indriyaghaṭanā (6)

618. Magga-hetādhipati-sahajāta-nissaya-indriya-atthi-avigatanti naārammaṇe cattāri…pe… naaññamaññe dve, naupanissaye cattāri…pe… nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Magga-hetādhipati-sahajāta-aññamañña-nissaya-indriya-sampayutta-atthi-avigatanti naārammaṇe dve …pe… novigate dve.

Magga-hetādhipati-sahajāta-nissaya-indriya-vippayutta-atthi-avigatanti naārammaṇe dve…pe… novigate dve. (Avipākaṃ – 3)

Magga-hetādhipati-sahajāta-nissaya-vipāka-indriya-atthi-avigatanti na ārammaṇe ekaṃ…pe… novigate ekaṃ.

Magga-hetādhipati-sahajāta-aññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti naārammaṇe ekaṃ…pe… novigate ekaṃ.

Magga-hetādhipati-sahajāta-nissaya-vipāka-indriya-vippayutta-atthi-avigatanti naārammaṇe ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 3)

Maggamūlakaṃ.

Sampayuttadukaṃ

619. Sampayuttapaccayā nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. (18)

Sampayuttaghaṭanā (2)

620. Sampayutta-sahajāta-aññamañña-nissaya-atthi-avigatanti nahetuyā tīṇi…pe… novigate tīṇi. (Avipākaṃ – 1)

Sampayutta-sahajāta-aññamañña-nissaya-vipāka-atthi-avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. (Savipākaṃ – 1)

Sampayuttamūlakaṃ.

Vippayuttadukaṃ

621. Vippayuttapaccayā nahetuyā pañca, naārammaṇe pañca, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, nasahajāte pañca, naaññamaññe pañca, nanissaye tīṇi, naupanissaye pañca, napurejāte tīṇi, napacchājāte pañca, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, nonatthiyā pañca, novigate pañca. (21)

Vippayuttamissakaghaṭanā (4)

622. Vippayutta-atthi-avigatanti nahetuyā pañca, naārammaṇe pañca, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, nasahajāte pañca, naaññamaññe pañca, nanissaye tīṇi, naupanissaye pañca, napurejāte tīṇi, napacchājāte pañca, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Vippayutta-nissaya-atthi-avigatanti nahetuyā pañca, naārammaṇe pañca, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, nasahajāte tīṇi, naaññamaññe pañca, naupanissaye pañca, napurejāte tīṇi, napacchājāte pañca, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca , najhāne pañca, namagge pañca, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Vippayutta-adhipati-nissaya-atthi-avigatanti nahetuyā cattāri, naārammaṇe tīṇi, naanantare cattāri, nasamanantare cattāri, nasahajāte ekaṃ, naaññamaññe cattāri, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, naindriye cattāri, najhāne cattāri, namagge cattāri, nasampayutte cattāri, nonatthiyā cattāri, novigate cattāri.

Vippayutta-nissaya-indriya-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi , nasahajāte ekaṃ, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Pakiṇṇakaghaṭanā (5)

623. Vippayutta-pacchājāta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napurejāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Vippayutta-nissaya-purejāta-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Vippayutta-ārammaṇa-nissaya-purejāta-atthi-avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Vippayutta-ārammaṇa-adhipati-nissaya-upanissaya-purejāta-atthi-avigatanti nahetuyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Vippayutta-nissaya-purejāta-indriya-atthi-avigatanti nahetuyā ekaṃ , naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Sahajātaghaṭanā (4)

624. Vippayutta-sahajāta-nissaya-atthi-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Vippayutta-sahajāta-aññamañña-nissaya-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Avipākaṃ – 2)

Vippayutta-sahajāta-nissaya-vipāka-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Vippayutta-sahajāta-aññamañña-nissaya-vipāka-atthi-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 2)

Vippayuttamūlakaṃ.

Atthidukaṃ

625. Atthipaccayā nahetuyā terasa, naārammaṇe terasa, naadhipatiyā terasa, naanantare terasa, nasamanantare terasa, nasahajāte satta, naaññamaññe satta, nanissaye satta, naupanissaye terasa, napurejāte nava, napacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa, najhāne terasa, namagge terasa, nasampayutte satta, navippayutte pañca, nonatthiyā terasa, novigate terasa. (22)

Atthimissakaghaṭanā (11)

626. Atthi -avigatanti nahetuyā terasa, naārammaṇe terasa, naadhipatiyā terasa, naanantare terasa, nasamanantare terasa, nasahajāte satta, naaññamaññe satta, nanissaye satta, naupanissaye terasa, napurejāte nava, napacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa, najhāne terasa, namagge terasa, nasampayutte satta, navippayutte pañca, nonatthiyā terasa, novigate terasa.

Atthi-nissaya-avigatanti nahetuyā terasa, naārammaṇe terasa, naadhipatiyā terasa, naanantare terasa, nasamanantare terasa, nasahajāte tīṇi, naaññamaññe satta, naupanissaye terasa, napurejāte nava, napacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa, najhāne terasa, namagge terasa, nasampayutte satta, navippayutte tīṇi, nonatthiyā terasa, novigate terasa.

Atthi-adhipati-avigatanti nahetuyā aṭṭha, naārammaṇe satta, naanantare aṭṭha, nasamanantare aṭṭha, nasahajāte ekaṃ, naaññamaññe cattāri, nanissaye ekaṃ, naupanissaye satta, napurejāte satta, napacchājāte aṭṭha, naāsevane aṭṭha, nakamme aṭṭha, navipāke aṭṭha, naāhāre aṭṭha, naindriye aṭṭha, najhāne aṭṭha, namagge aṭṭha, nasampayutte cattāri, navippayutte cattāri, nonatthiyā aṭṭha , novigate aṭṭha.

Atthi-adhipati-nissaya-avigatanti nahetuyā aṭṭha, naārammaṇe satta, naanantare aṭṭha, nasamanantare aṭṭha, nasahajāte ekaṃ, naaññamaññe cattāri, naupanissaye satta, napurejāte satta, napacchājāte aṭṭha, naāsevane aṭṭha, nakamme aṭṭha, navipāke aṭṭha, naāhāre aṭṭha, naindriye aṭṭha, najhāne aṭṭha, namagge aṭṭha, nasampayutte cattāri, navippayutte tīṇi, nonatthiyā aṭṭha, novigate aṭṭha.

Atthi-āhāra-avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṃ, naaññamaññe tīṇi, nanissaye ekaṃ, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Atthi-indriya-avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṃ, naaññamaññe tīṇi, nanissaye ekaṃ, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Atthi-nissaya-indriya-avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṃ, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Atthi-vippayutta-avigatanti nahetuyā pañca, naārammaṇe pañca, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, nasahajāte pañca, naaññamaññe pañca, nanissaye tīṇi, naupanissaye pañca, napurejāte tīṇi, napacchājāte pañca, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Atthi-nissaya-vippayutta-avigatanti nahetuyā pañca, naārammaṇe pañca, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, nasahajāte tīṇi, naaññamaññe pañca, naupanissaye pañca, napurejāte tīṇi, napacchājāte pañca, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Atthi-adhipati-nissaya-vippayutta-avigatanti nahetuyā cattāri, naārammaṇe tīṇi, naanantare cattāri, nasamanantare cattāri, nasahajāte ekaṃ, naaññamaññe cattāri, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, naindriye cattāri, najhāne cattāri, namagge cattāri, nasampayutte cattāri, nonatthiyā cattāri, novigate cattāri.

Atthi-nissaya-indriya-vippayutta-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte ekaṃ, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Pakiṇṇakaghaṭanā (8)

627. Atthi-pacchājāta-vippayutta-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napurejāte tīṇi, naāsevane tīṇi, nakamme tīṇi , navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi-purejāta-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi , naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi-nissaya-purejāta-vippayutta-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi-ārammaṇa-purejāta-avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi -ārammaṇa-nissaya-purejāta-vippayutta-avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi-ārammaṇa-adhipati-upanissaya-purejāta-avigatanti nahetuyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ nasahajāte ekaṃ, naaññamaññe ekaṃ, nanissaye ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ , navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Atthi-ārammaṇa-adhipati-nissaya-upanissaya-purejāta-vippayutta-avigatanti nahetuyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Atthi-nissaya-purejāta-indriya-vippayutta-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Sahajātaghaṭanā (10)

628. Atthi-sahajāta-nissaya-avigatanti nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe pañca, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā nava, novigate nava.

Atthi-sahajāta-aññamañña-nissaya-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi-sahajāta-aññamañña-nissaya-sampayutta-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi-sahajāta-nissaya-vippayutta-avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi-sahajāta-aññamañña-nissaya-vippayutta-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Avipākaṃ – 5)

Atthi-sahajāta-nissaya-vipāka-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Atthi -sahajāta-aññamañña-nissaya-vipāka-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Atthi-sahajāta-aññamañña-nissaya-vipāka-sampayutta-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Atthi-sahajāta-nissaya-vipāka-vippayutta-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ.

Atthi-sahajāta-aññamañña-nissaya-vipāka-vippayutta-avigatanti nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ , nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Savipākaṃ – 5)

Atthimūlakaṃ.

Natthi-vigatadukāni

629. Natthipaccayā nahetuyā satta…pe… vigatapaccayā nahetuyā satta…pe…. (Natthipaccayampi vigatapaccayampi anantarapaccayasadisaṃ.)

Avigatadukaṃ

630. Avigatapaccayā nahetuyā terasa…. (Yathā atthipaccayo vitthārito evaṃ avigatapaccayo vitthāretabbo.)

Pañhāvārassa anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

631. Nahetupaccayā ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Tikaṃ

Nahetupaccayā naārammaṇapaccayā adhipatiyā satta, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Catukkaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa…pe….

Chakkaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā sahajāte nava, aññamaññe tīṇi , nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, avigate terasa.

Sattakaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta.

Aṭṭhakaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta.

Navakaṃ

Nahetupaccayā naārammaṇapaccayā…pe… naaññamaññapaccayā nanissayapaccayā upanissaye nava, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā pañca, avigate pañca…pe….

Ekādasakaṃ

Nahetupaccayā naārammaṇapaccayā (mūlakaṃ saṃkhittaṃ) nanissayapaccayā naupanissayapaccayā napurejātapaccayā pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā pañca, avigate pañca.

Dvādasakaṃ

Nahetupaccayā naārammaṇapaccayā (mūlakaṃ saṃkhittaṃ) naupanissayapaccayā napurejātapaccayā napacchājātapaccayā kamme dve, āhāre ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ…pe….

Soḷasakaṃ (sāhāraṃ)

Nahetupaccayā naārammaṇapaccayā (mūlakaṃ saṃkhittaṃ) napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ…pe….

Bāvīsakaṃ (sāhāraṃ)

Nahetupaccayā naārammaṇapaccayā (mūlakaṃ saṃkhittaṃ) naāhārapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

Soḷasakaṃ (saindriyaṃ)

Nahetupaccayā naārammaṇapaccayā (mūlakaṃ saṃkhittaṃ) navipākapaccayā naindriyapaccayā āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ…pe….

Bāvīsakaṃ (saindriyaṃ)

Nahetupaccayā naārammaṇapaccayā (mūlakaṃ saṃkhittaṃ) naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

Nahetumūlakaṃ.

Naārammaṇadukaṃ

632. Naārammaṇapaccayā hetuyā satta, adhipatiyā satta, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa…pe….

Aṭṭhakaṃ

Naārammaṇapaccayā nahetupaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta…pe….

Naārammaṇamūlakaṃ.

Naadhipatidukaṃ

633. Naadhipatipaccayā hetuyā satta, ārammaṇe nava….

(Yathā nahetumūlakaṃ, evaṃ vitthāretabbaṃ).

Naadhipatimūlakaṃ.

Naanantara-nasamanantaradukāni

634. Naanantarapaccayā …pe… nasamanantarapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, avigate terasa…pe….

Aṭṭhakaṃ

Nasamanantarapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta (saṃkhittaṃ).

Nasamanantaramūlakaṃ.

Nasahajātadukaṃ

635. Nasahajātapaccayā ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta…pe….

Pañcakaṃ

Nasahajātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā anantare satta, samanantare satta, nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta…pe….

Navakaṃ

Nasahajātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā nanissayapaccayā upanissaye nava, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā pañca, avigate pañca (saṃkhittaṃ).

Nasahajātamūlakaṃ.

Naaññamaññaduka

636. Naaññamaññapaccayā hetuyā tīṇi, ārammaṇe nava, adhipatiyā aṭṭha, anantare satta, samanantare satta, sahajāte pañca, nissaye satta, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta…pe….

Catukkaṃ

Naaññamaññapaccayā nahetupaccayā naārammaṇapaccayā adhipatiyā tīṇi, anantare satta, samanantare satta, sahajāte pañca, nissaye satta, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta…pe….

Aṭṭhakaṃ

Naaññamaññapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta (saṃkhittaṃ).

Naaññamaññamūlakaṃ.

Nanissayadukaṃ

637. Nanissayapaccayā ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā satta, natthiyā satta, vigate satta, avigate satta…pe….

Pañcakaṃ

Nanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā anantare satta, samanantare satta, upanissaye nava, pacchājāte tīṇi, āsevane tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā pañca, natthiyā satta, vigate satta, avigate pañca…pe….

Navakaṃ

Nanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā upanissaye nava, pacchājāte tīṇi , kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā pañca, avigate pañca (saṃkhittaṃ).

Nanissayamūlakaṃ.

Naupanissayadukaṃ

638. Naupanissayapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, purejāte tīṇi, pacchājāte tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, avigate terasa…pe….

Aṭṭhakaṃ

Naupanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā nissaye tīṇi, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta (saṃkhittaṃ).

Naupanissayamūlakaṃ.

Napurejātadukaṃ

639. Napurejātapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye nava, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā nava, natthiyā satta, vigate satta, avigate nava…pe….

Catukkaṃ

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā adhipatiyā satta, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye nava, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā nava, natthiyā satta, vigate satta, avigate nava…pe….

Navakaṃ

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā upanissaye nava, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā pañca, avigate pañca (saṃkhittaṃ).

Napurejātamūlakaṃ.

Napacchājātadukaṃ

640. Napacchājātapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa…pe….

Navakaṃ

Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi , atthiyā tīṇi, avigate tīṇi.

Dasakaṃ

Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā upanissaye nava, kamme dve, āhāre ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ (saṃkhittaṃ).

Napacchājātamūlakaṃ.

Naāsevanadukaṃ

641. Naāsevanapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare pañca, samanantare pañca, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā pañca, vigate pañca, avigate terasa…pe….

Navakaṃ

Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta (saṃkhittaṃ).

Naāsevanamūlakaṃ.

Nakammadukaṃ

642. Nakammapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa…pe….

Navakaṃ

Nakammapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta (saṃkhittaṃ).

Nakammamūlakaṃ.

Navipākadukaṃ

643. Navipākapaccayā hetuyā satta…pe… avigate terasa.

(Yathā nahetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Navipākamūlakaṃ.

Naāhāradukaṃ

644. Naāhārapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme dve, vipāke ekaṃ, indriye satta , jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa…pe….

Catukkaṃ

Naāhārapaccayā nahetupaccayā naārammaṇapaccayā adhipatiyā satta, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme dve, vipāke ekaṃ, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa…pe….

Bāvīsakaṃ

Naāhārapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā…pe… nakammapaccayā navipākapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ (saṃkhittaṃ).

Naāhāramūlakaṃ.

Naindriyadukaṃ

645. Naindriyapaccayā hetuyā satta, ārammaṇe nava…pe… avigate terasa…pe…. (Naindriyapaccayā kamme satta pañhā.)

Bāvīsakaṃ

Naindriyapaccayā nahetupaccayā naārammaṇapaccayā (mūlakaṃ saṃkhittaṃ) navipākapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ (yathā nahetumūlakaṃ [nahetumūlake (syā.)]. Saṃkhittaṃ).

Naindriyamūlakaṃ.

Najhānadukaṃ

646. Najhānapaccayā hetuyā satta, ārammaṇe nava…pe… avigate terasa.

(Yathā nahetumūlakaṃ, evaṃ najhānamūlakaṃ vitthāretabbaṃ.)

Najhānamūlakaṃ.

Namaggadukaṃ

647. Namaggapaccayā hetuyā satta…pe… avigate terasa.

(Yathā nahetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Namaggamūlakaṃ.

Nasampayuttadukaṃ

648. Nasampayuttapaccayā hetuyā tīṇi, ārammaṇe nava, adhipatiyā aṭṭha, anantare satta, samanantare satta, sahajāte pañca, aññamaññe ekaṃ, nissaye satta, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta…pe….

Catukkaṃ

Nasampayuttapaccayā nahetupaccayā naārammaṇapaccayā adhipatiyā tīṇi, anantare satta, samanantare satta, sahajāte pañca, aññamaññe ekaṃ, nissaye satta, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta…pe….

Navakaṃ

Nasampayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta.

Dasakaṃ

Nasampayuttapaccayā nahetupaccayā (mūlakaṃ saṃkhittaṃ) nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā upanissaye nava, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā pañca, avigate pañca…pe….

Dvādasakaṃ

Nasampayuttapaccayā nahetupaccayā (mūlakaṃ saṃkhittaṃ) nanissayapaccayā naupanissayapaccayā napurejātapaccayā pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā pañca, avigate pañca (saṃkhittaṃ).

Nasampayuttamūlakaṃ.

Navippayuttadukaṃ

649. Navippayuttapaccayā hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, purejāte tīṇi, āsevane tīṇi, kamme pañca, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi , jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā pañca, natthiyā satta, vigate satta, avigate pañca…pe….

Catukkaṃ

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā adhipatiyā tīṇi, anantare satta, samanantare satta, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme pañca, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā satta, vigate satta, avigate tīṇi…pe….

Sattakaṃ

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, kamme pañca, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, avigate tīṇi…pe….

Navakaṃ

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā upanissaye nava, kamme dve, āhāre ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ…pe….

Ekādasakaṃ

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissayapaccayā kamme dve, āhāre ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

Pannarasakaṃ

Navippayuttapaccayā nahetupaccayā (mūlakaṃ saṃkhittaṃ) nakammapaccayā āhāre ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ…pe….

Sattarasakaṃ (sāhāraṃ)

Navippayuttapaccayā nahetupaccayā…pe… nakammapaccayā navipākapaccayā naāhārapaccayā indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ…pe….

Bāvīsakaṃ (sāhāraṃ)

Navippayuttapaccayā nahetupaccayā (mūlakaṃ saṃkhittaṃ) naāhārapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā nonatthipaccayā novigatapaccayā indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

Sattarasakaṃ (saindriyaṃ)

Navippayuttapaccayā nahetupaccayā (mūlakaṃ saṃkhittaṃ) navipākapaccayā naindriyapaccayā āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

Bāvīsakaṃ (saindriyaṃ)

Navippayuttapaccayā nahetupaccayā (mūlakaṃ saṃkhittaṃ) naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā nonatthipaccayā novigatapaccayā āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

Navippayuttamūlakaṃ.

Noatthidukaṃ

650. Noatthipaccayā ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, upanissaye nava, āsevane tīṇi, kamme dve, natthiyā satta, vigate satta…pe….

Catukkaṃ

Noatthipaccayā nahetupaccayā naārammaṇapaccayā anantare satta, samanantare satta, upanissaye nava, āsevane tīṇi, kamme dve, natthiyā satta, vigate satta…pe….

Sattakaṃ

Noatthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā upanissaye nava, kamme dve…pe….

Catuvīsakaṃ (saupanissayaṃ)

Noatthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā noavigatapaccayā kamme dve.

Catuvīsakaṃ (sakammaṃ)

Noatthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā noavigatapaccayā upanissaye nava.

Noatthimūlakaṃ.

Nonatthidukaṃ

651. Nonatthipaccayā hetuyā satta…pe… avigate terasa.

(Yathā nahetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Nonatthimūlakaṃ.

Novigatadukaṃ

652. Novigatapaccayā hetuyā satta…pe… avigate terasa.

(Yathā nahetumūlakaṃ, evaṃ vitthāretabbaṃ.)

Novigatamūlakaṃ.

Noavigatadukaṃ

653. Noavigatapaccayā ārammaṇe nava…pe… natthiyā satta, vigate satta.

(Yathā noatthimūlakaṃ, evaṃ vitthāretabbaṃ.)

Noavigatamūlakaṃ.

Pañhāvārassa paccanīyānulomaṃ.

Kusalattikaṃ niṭṭhitaṃ.

 

* Bài viết trích trong 09. Paṭṭhānapāḷi-1 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app