3. Pucchāvāro

1. Paccayānulomaṃ

Ekamūlakaṃ

(1) Kusalapadaṃ

25. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.

(2) Akusalapadaṃ

26. Siyā akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā akusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā . Siyā akusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . Siyā akusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.

(3) Abyākatapadaṃ

27. Siyā abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.

(4) Kusalābyākatapadaṃ

28. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.

(5) Akusalābyākatapadaṃ

29. Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.

(6) Kusalākusalapadaṃ

30. Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.

(7) Kusalākusalābyākatapadaṃ

31. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.

Hetupaccayavāro.

32. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā .

(Yathā hetupaccayo vitthārito, evaṃ ārammaṇapaccayopi vitthāretabbo vācanāmaggena.)

33. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya adhipatipaccayā… anantarapaccayā… samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā… pacchājātapaccayā… āsevanapaccayā… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā.

34. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya avigatapaccayā…pe… akusalaṃ dhammaṃ paṭicca… abyākataṃ dhammaṃ paṭicca… kusalañca abyākatañca dhammaṃ paṭicca… akusalañca abyākatañca dhammaṃ paṭicca… kusalañca akusalañca dhammaṃ paṭicca… kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya… akusalo dhammo uppajjeyya… abyākato dhammo uppajjeyya… kusalo ca abyākato ca dhammā uppajjeyyuṃ… akusalo ca abyākato ca dhammā uppajjeyyuṃ… kusalo ca akusalo ca dhammā uppajjeyyuṃ… kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ avigatapaccayā.

(Yathā hetupaccayo vitthārito, evaṃ avigatapaccayopi vitthāretabbo vācanāmaggena.)

Ekamūlakaṃ.

Dumūlakādi

Hetumūlakaṃ

35. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā…pe… siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā ārammaṇapaccayā.

36. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā adhipatipaccayā …pe… hetupaccayā anantarapaccayā… hetupaccayā samanantarapaccayā…pe… hetupaccayā avigatapaccayā.

Dumūlakaṃ.

37. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā adhipatipaccayā…pe… hetupaccayā ārammaṇapaccayā anantarapaccayā…pe… hetupaccayā ārammaṇapaccayā avigatapaccayā.

Timūlakaṃ.

38. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā…pe… hetupaccayā ārammaṇapaccayā adhipatipaccayā avigatapaccayā.

Catumūlakaṃ.

(Pañcamūlakādikā saṃkhittā. Ekamūlakaṃ, dumūlakaṃ, timūlakaṃ, catumūlakaṃ, pañcamūlakaṃ, sabbamūlakaṃ asammuyhantena vitthāretabbaṃ.)

Hetumūlakaṃ.

Ārammaṇamūlakādi

39. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā hetupaccayā… ārammaṇapaccayā adhipatipaccayā…pe… ārammaṇapaccayā avigatapaccayā.

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya adhipatipaccayā… anantarapaccayā… samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā…pe… avigatapaccayā hetupaccayā… avigatapaccayā ārammaṇapaccayā… avigatapaccayā adhipatipaccayā…pe… avigatapaccayā vigatapaccayā.

Dumūlakaṃ.

40. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya avigatapaccayā hetupaccayā ārammaṇapaccayā… avigatapaccayā hetupaccayā adhipatipaccayā… avigatapaccayā hetupaccayā anantarapaccayā…pe… avigatapaccayā hetupaccayā vigatapaccayā.

41. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya avigatapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā… avigatapaccayā hetupaccayā ārammaṇapaccayā anantarapaccayā…pe… vigatapaccayā.

(Ekekassa padassa ekamūlakaṃ, dumūlakaṃ, timūlakaṃ, catumūlakaṃ, pañcamūlakaṃ, sabbamūlakaṃ asammuyhantena vitthāretabbaṃ. )

(Ka) tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha anulomamhi nayā sugambhīrāti.

2. Paccayapaccanīyaṃ

42. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā .

(Yathā anulome hetupaccayo vitthārito, evaṃ paccanīyepi nahetupaccayo vitthāretabbo.)

43. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya naārammaṇapaccayā… naadhipatipaccayā… naanantarapaccayā… nasamanantarapaccayā… nasahajātapaccayā… naaññamaññapaccayā… nanissayapaccayā… naupanissayapaccayā… napurejātapaccayā… napacchājātapaccayā … naāsevanapaccayā… nakammapaccayā… navipākapaccayā… naāhārapaccayā… naindriyapaccayā… najhānapaccayā… namaggapaccayā… nasampayuttapaccayā… navippayuttapaccayā… noatthipaccayā… nonatthipaccayā… novigatapaccayā… noavigatapaccayā.

44. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā naārammaṇapaccayā….

(Yathā anulome ekekassa padassa ekamūlakaṃ, dumūlakaṃ, timūlakaṃ, catumūlakaṃ, yāva tevīsatimūlakaṃ evaṃ paccanīyepi vitthāretabbaṃ. )

(Kha) tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha paccanīyamhi nayā sugambhīrāti.

3. Paccayānulomapaccanīyaṃ

45. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā naārammaṇapaccayā… siyā kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā naārammaṇapaccayā.

(Yathā anulome hetupaccayo vitthārito, evaṃ anulomapaccanīyepi padaṃ vitthāretabbaṃ.)

46. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā naadhipatipaccayā… hetupaccayā naanantarapaccayā…pe… hetupaccayā noavigatapaccayā.

47. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā naadhipatipaccayā… hetupaccayā ārammaṇapaccayā naanantarapaccayā…pe… hetupaccayā ārammaṇapaccayā noavigatapaccayā.

Hetupaccayā ārammaṇapaccayā adhipatipaccayā naanantarapaccayā…pe… hetupaccayā ārammaṇapaccayā adhipatipaccayā noavigatapaccayā.

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā nasamanantarapaccayā…pe… hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā noavigatapaccayā…pe….

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā pacchājātapaccayā āsevanapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā noavigatapaccayā.

48. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā… adhipatipaccayā… anantarapaccayā…pe… avigatapaccayā nahetupaccayā … avigatapaccayā naārammaṇapaccayā…pe… avigatapaccayā novigatapaccayā.

Avigatapaccayā hetupaccayā naārammaṇapaccayā…pe… avigatapaccayā hetupaccayā novigatapaccayā.

Avigatapaccayā hetupaccayā ārammaṇapaccayā naadhipatipaccayā…pe… avigatapaccayā hetupaccayā ārammaṇapaccayā novigatapaccayā.

Avigatapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā…pe… novigatapaccayā.

(Ga) tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha anulomapaccanīyamhi nayā sugambhīrāti.

4. Paccayapaccanīyānulomaṃ

49. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā ārammaṇapaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā adhipatipaccayā…pe… nahetupaccayā avigatapaccayā.

50. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā naārammaṇapaccayā adhipatipaccayā…pe… avigatapaccayā.

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā…pe… avigatapaccayā.

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā…pe… noatthipaccayā nonatthipaccayā novigatapaccayā avigatapaccayā.

51. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya naārammaṇapaccayā hetupaccayā.

52. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya naārammaṇapaccayā adhipatipaccayā…pe… naārammaṇapaccayā avigatapaccayā…pe… noavigatapaccayā hetupaccayā… noavigatapaccayā ārammaṇapaccayā…pe… noavigatapaccayā vigatapaccayā.

Noavigatapaccayā nahetupaccayā ārammaṇapaccayā…pe… noavigatapaccayā nahetupaccayā vigatapaccayā.

Noavigatapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā…pe… noatthipaccayā nonatthipaccayā vigatapaccayā.

(Gha) tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha paccanīyānulomamhi nayā sugambhīrāti.

Pucchāvāro.

Niddesavāre tevīsatipaccayā.

 

* Bài viết trích trong 09. Paṭṭhānapāḷi-1 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app