23. Tevīsatimavaggo

(218) 1. Ekādhippāyakathā

908. Ekādhippāyena methuno dhammo paṭisevitabboti? Āmantā. Ekādhippāyena assamaṇena hotabbaṃ, abhikkhunā hotabbaṃ, chinnamūlena hotabbaṃ pārājikena hotabbanti? Na hevaṃ vattabbe…pe… ekādhippāyena methuno dhammo paṭisevitabboti? Āmantā. Ekādhippāyena pāṇo hantabbo, adinnaṃ ādiyitabbaṃ, musā bhaṇitabbā, pisuṇaṃ bhaṇitabbaṃ, pharusaṃ bhaṇitabbaṃ, samphaṃ palapitabbaṃ, sandhi cheditabbo, nillopaṃ hātabbaṃ, ekāgārikaṃ kātabbaṃ, paripanthe ṭhātabbaṃ, paradāro gantabbo, gāmaghātako kātabbo, nigamaghātako kātabboti? Na hevaṃ vattabbe…pe….

Ekādhippāyakathā niṭṭhitā.

23. Tevīsatimavaggo

(219) 2. Arahantavaṇṇakathā

909. Arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ paṭisevantīti? Āmantā. Arahantānaṃ vaṇṇena amanussā pāṇaṃ hananti…pe… adinnaṃ ādiyanti, musā bhaṇanti, pisuṇaṃ bhaṇanti, pharusaṃ bhaṇanti, samphaṃ palapanti, sandhiṃ chindanti, nillopaṃ haranti, ekāgārikaṃ karonti, paripanthe tiṭṭhanti, paradāraṃ gacchanti, gāmaghātakaṃ karonti…pe… nigamaghātakaṃ karontīti? Na hevaṃ vattabbe…pe….

Arahantavaṇṇakathā niṭṭhitā.

23. Tevīsatimavaggo

(220-4) 3-7. Issariyakāmakārikādikathā

910. Bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatīti? Āmantā. Bodhisatto issariyakāmakārikāhetu nirayaṃ gacchati , sañjīvaṃ gacchati, kālasuttaṃ gacchati, tāpanaṃ gacchati, mahātāpanaṃ [patāpanaṃ (sī. syā. kaṃ. pī.)] gacchati, saṅghātakaṃ gacchati, roruvaṃ gacchati…pe… avīciṃ gacchatīti? Na hevaṃ vattabbe…pe….

Bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatīti? Āmantā. ‘‘Bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatī’’ti – attheva suttantoti? Natthi. Hañci ‘‘bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatī’’ti – nattheva suttanto, no ca vata re vattabbe – ‘‘bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatī’’ti.

911. Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti? Āmantā. Bodhisatto issariyakāmakārikāhetu nirayaṃ upapajjeyya, tiracchānayoniṃ upapajjeyyāti? Na hevaṃ vattabbe…pe….

Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti ? Āmantā. Bodhisatto iddhimāti? Na hevaṃ vattabbe…pe… bodhisatto iddhimāti? Āmantā. Bodhisattena chandiddhipādo bhāvito…pe… vīriyiddhipādo…pe… cittiddhipādo…pe… vīmaṃsiddhipādo bhāvitoti? Na hevaṃ vattabbe…pe….

Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti? Āmantā. ‘‘Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatī’’ti – attheva suttantoti? Natthi. Hañci ‘‘bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatī’’ti – nattheva suttanto, no ca vata re vattabbe – ‘‘bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatī’’ti.

912. Bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti? Āmantā. Bodhisatto issariyakāmakārikāhetu ‘‘sassato loko’’ti paccāgacchi, ‘‘asassato loko’’ti…pe… ‘‘antavā loko’’ti…pe… ‘‘anantavā loko’’ti… ‘‘taṃ jīvaṃ taṃ sarīra’’nti … ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti… ‘‘hoti tathāgato paraṃ maraṇā’’ti… ‘‘na hoti tathāgato paraṃ maraṇā’’ti… ‘‘hoti ca na ca hoti tathāgato paraṃ maraṇā’’ti…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti paccāgacchīti? Na hevaṃ vattabbe…pe….

Bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti? Āmantā. ‘‘Bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsī’’ti – attheva suttantoti? Natthi. Hañci ‘‘bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsī’’ti – nattheva suttanto, no ca vata re vattabbe – ‘‘bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsī’’ti.

913. Bodhisatto issariyakāmakārikāhetu aparantapaṃ [amaraṃ tapaṃ (saṃ. ni. 1.137)] akāsi, aññaṃ satthāraṃ uddisīti? Āmantā. Bodhisatto issariyakāmakārikāhetu ‘‘sassato loko’’ti paccāgacchi…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti paccāgacchīti? Na hevaṃ vattabbe…pe….

914. Bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti? Āmantā. ‘‘Bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisī’’ti – attheva suttantoti? Natthi. Hañci ‘‘bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisī’’ti – nattheva suttanto, no ca vata re vattabbe – ‘‘bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisī’’ti.

Issariyakāmakārikākathā niṭṭhitā.

23. Tevīsatimavaggo

(225) 8. Patirūpakathā

915. Atthi na rāgo rāgapatirūpakoti? Āmantā. Atthi na phasso phassapatirūpako, atthi na vedanā vedanāpatirūpikā, atthi na saññā saññāpatirūpikā , atthi na cetanā cetanāpatirūpikā, atthi na cittaṃ cittapatirūpakaṃ, atthi na saddhā saddhāpatirūpikā, atthi na vīriyaṃ vīriyapatirūpakaṃ, atthi na sati satipatirūpikā, atthi na samādhi samādhipatirūpako , atthi na paññā paññāpatirūpikāti? Na hevaṃ vattabbe…pe….

916. Atthi na doso dosapatirūpako, atthi na moho mohapatirūpako, atthi na kileso kilesapatirūpakoti? Āmantā. Atthi na phasso phassapatirūpako…pe… atthi na paññā paññāpatirūpikāti? Na hevaṃ vattabbe…pe….

Patirūpakathā niṭṭhitā.

23. Tevīsatimavaggo

(226) 9. Aparinipphannakathā

917. Rūpaṃ aparinipphannanti? Āmantā. Rūpaṃ na aniccaṃ na saṅkhataṃ na paṭiccasamuppannaṃ na khayadhammaṃ na vayadhammaṃ na virāgadhammaṃ na nirodhadhammaṃ na vipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu rūpaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti? Āmantā. Hañci rūpaṃ aniccaṃ saṅkhataṃ…pe… vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘rūpaṃ aparinipphanna’’nti.

Dukkhaññeva parinipphannanti? Āmantā. Nanu yadaniccaṃ taṃ dukkhaṃ [saṃ. ni. 3.15] vuttaṃ bhagavatā – ‘‘rūpaṃ anicca’’nti? Āmantā. Hañci yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā – ‘‘rūpaṃ aniccaṃ’’, no ca vata re vattabbe – ‘‘dukkhaññeva parinipphanna’’nti…pe….

918. Vedanā …pe… saññā… saṅkhārā… viññāṇaṃ… cakkhāyatanaṃ…pe… dhammāyatanaṃ… cakkhudhātu… dhammadhātu… cakkhundriyaṃ…pe… aññātāvindriyaṃ aparinipphannanti? Āmantā. Aññātāvindriyaṃ na aniccaṃ…pe… na vipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu aññātāvindriyaṃ aniccaṃ saṅkhataṃ…pe… vipariṇāmadhammanti? Āmantā. Hañci aññātāvindriyaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘aññātāvindriyaṃ aparinipphanna’’nti.

Dukkhaññeva parinipphannanti? Āmantā. Nanu yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā – ‘‘aññātāvindriyaṃ anicca’’nti? Āmantā. Hañci yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā – ‘‘aññātāvindriyaṃ aniccaṃ’’, no ca vata re vattabbe – ‘‘dukkhaññeva parinipphanna’’nti.

Aparinipphannakathā niṭṭhitā.

Tevīsatimavaggo.

Tassuddānaṃ –

Ekādhippāyena methuno dhammo paṭisevitabbo, arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ paṭisevanti, bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchati, gabbhaseyyaṃ okkamati, dukkarakārikaṃ akāsi , aparantapaṃ akāsi, aññaṃ satthāraṃ uddisi, atthi na rāgo rāgapatirūpako atthi na doso dosapatirūpako atthi na moho mohapatirūpako atthi na kileso kilesapatirūpako, rūpaṃ aparinipphannaṃ aññātāvindriyaṃ aparinipphannanti.

Khuddako aḍḍhapaṇṇāsako.

Tassuddānaṃ –

Navaṃ, nibbuti, ekādhippāyoti.

Paṇṇāsakuddānaṃ –

Mahāniyāmo , anusayā, niggaho, khuddakapañcamo;

Parappavādamaddanā, suttamūlasamāhitā;

Ujjotanā satthusamaye, kathāvatthupakaraṇeti.

Pañcattiṃsabhāṇavāraṃ

Kathāvatthupakaraṇaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app