8. Cittayamakaṃ

(Ka) uddeso

1. Suddhacittasāmaññaṃ

1. Puggalavāro

(1) Uppādanirodhakālasambhedavāro

1. (Ka) yassa cittaṃ uppajjati na nirujjhati tassa cittaṃ nirujjhissati na uppajjissati?

(Kha) yassa vā pana cittaṃ nirujjhissati na uppajjissati tassa cittaṃ uppajjati na nirujjhati?

(Ka) yassa cittaṃ na uppajjati nirujjhati tassa cittaṃ na nirujjhissati uppajjissati?

(Kha) yassa vā pana cittaṃ na nirujjhissati uppajjissati tassa cittaṃ na uppajjati nirujjhati?

(2) Uppāduppannavāro

2. (Ka) yassa cittaṃ uppajjati tassa cittaṃ uppannaṃ?

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ uppajjati?

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na uppannaṃ?

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na uppajjati?

(3) Nirodhuppannavāro

3. (Ka) yassa cittaṃ nirujjhati tassa cittaṃ uppannaṃ?

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ nirujjhati?

(Ka) yassa cittaṃ na nirujjhati tassa cittaṃ na uppannaṃ?

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na nirujjhati?

(4) Uppādavāro

4. (Ka) yassa cittaṃ uppajjati tassa cittaṃ uppajjittha?

(Kha) yassa vā pana cittaṃ uppajjittha tassa cittaṃ uppajjati?

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na uppajjittha?

(Kha) yassa vā pana cittaṃ na uppajjittha tassa cittaṃ na uppajjati?

5. (Ka) yassa cittaṃ uppajjati tassa cittaṃ uppajjissati?

(Kha) yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppajjati?

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na uppajjissati?

(Kha) yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppajjati?

6. (Ka) yassa cittaṃ uppajjittha tassa cittaṃ uppajjissati?

(Kha) yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppajjittha?

(Ka) yassa cittaṃ na uppajjittha tassa cittaṃ na uppajjissati?

(Kha) yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppajjittha?

(5) Nirodhavāro

7. (Ka) yassa cittaṃ nirujjhati tassa cittaṃ nirujjhittha?

(Kha) yassa vā pana cittaṃ nirujjhittha tassa cittaṃ nirujjhati?

(Ka) yassa cittaṃ na nirujjhati tassa cittaṃ na nirujjhittha?

(Kha) yassa vā pana cittaṃ na nirujjhittha tassa cittaṃ na nirujjhati?

8. (Ka) yassa cittaṃ nirujjhati tassa cittaṃ nirujjhissati?

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ nirujjhati?

(Ka) yassa cittaṃ na nirujjhati tassa cittaṃ na nirujjhissati?

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhati?

9. (Ka) yassa cittaṃ nirujjhittha tassa cittaṃ nirujjhissati?

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ nirujjhittha?

(Ka) yassa cittaṃ na nirujjhittha tassa cittaṃ na nirujjhissati?

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhittha?

(6) Uppādanirodhavāro

10. (Ka) yassa cittaṃ uppajjati tassa cittaṃ nirujjhittha?

(Kha) yassa vā pana cittaṃ nirujjhittha tassa cittaṃ uppajjati?

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na nirujjhittha?

(Kha) yassa vā pana cittaṃ na nirujjhittha tassa cittaṃ na uppajjati?

11. (Ka) yassa cittaṃ uppajjati tassa cittaṃ nirujjhissati?

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ uppajjati?

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na nirujjhissati?

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na uppajjati?

12. (Ka) yassa cittaṃ uppajjittha tassa cittaṃ nirujjhissati?

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ uppajjittha?

(Ka) yassa cittaṃ na uppajjittha tassa cittaṃ na nirujjhissati?

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na uppajjittha?

(7) Uppajjamāna-nanirodhavāro

13. (Ka) yassa cittaṃ uppajjati tassa cittaṃ na nirujjhati?

(Kha) yassa vā pana cittaṃ na nirujjhati tassa cittaṃ uppajjati?

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ nirujjhati?

(Kha) yassa vā pana cittaṃ nirujjhati tassa cittaṃ na uppajjati?

(8) Uppajjamānuppannavāro

14. (Ka) yassa cittaṃ uppajjamānaṃ tassa cittaṃ uppannaṃ?

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ uppajjamānaṃ?

(Ka) yassa cittaṃ na uppajjamānaṃ tassa cittaṃ na uppannaṃ?

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na uppajjamānaṃ?

(9) Nirujjhamānuppannavāro

15. (Ka) yassa cittaṃ nirujjhamānaṃ tassa cittaṃ uppannaṃ?

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ nirujjhamānaṃ?

(Ka) yassa cittaṃ na nirujjhamānaṃ tassa cittaṃ na uppannaṃ?

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na nirujjhamānaṃ?

(10) Uppannuppādavāro

16. (Ka) yassa cittaṃ uppannaṃ tassa cittaṃ uppajjittha?

(Kha) yassa vā pana cittaṃ uppajjittha tassa cittaṃ uppannaṃ?

(Ka) yassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjittha?

(Kha) yassa vā pana cittaṃ na uppajjittha tassa cittaṃ na uppannaṃ?

(Ka) yassa cittaṃ uppannaṃ tassa cittaṃ uppajjissati?

(Kha) yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppannaṃ?

(Ka) yassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjissati?

(Kha) yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppannaṃ?

(11) Atītānāgatavāro

17. (Ka) yassa cittaṃ uppajjittha no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjissati?

(Kha) yassa vā pana cittaṃ uppajjissati no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjittha?

(Ka) yassa cittaṃ na uppajjittha no ca tassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjissati?

(Kha) yassa vā pana cittaṃ na uppajjissati no ca tassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjittha?

(12) Uppannuppajjamānavāro

18. (Ka) uppannaṃ uppajjamānaṃ?

(Kha) uppajjamānaṃ uppannaṃ?

(Ka) na uppannaṃ na uppajjamānaṃ?

(Kha) na uppajjamānaṃ na uppannaṃ?

(13) Niruddhanirujjhamānavāro

19. (Ka) niruddhaṃ nirujjhamānaṃ?

(Kha) nirujjhamānaṃ niruddhaṃ?

(Ka) na niruddhaṃ na nirujjhamānaṃ?

(Kha) na nirujjhamānaṃ na niruddhaṃ?

(14) Atikkantakālavāro

20. (Ka) yassa cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ?

(Kha) yassa vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ?

(Ka) yassa cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ?

(Kha) yassa vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ?

1. Suddhacittasāmaññaṃ

2. Dhammavāro

(1) Uppādanirodhakālasambhedavāro

21. (Ka) yaṃ cittaṃ uppajjati na nirujjhati taṃ cittaṃ nirujjhissati na uppajjissati?

(Kha) yaṃ vā pana cittaṃ nirujjhissati na uppajjissati taṃ cittaṃ uppajjati na nirujjhati?

(Ka) yaṃ cittaṃ na uppajjati nirujjhati taṃ cittaṃ na nirujjhissati uppajjissati?

(Kha) yaṃ vā pana cittaṃ na nirujjhissati uppajjissati taṃ cittaṃ na uppajjati nirujjhati?

(2) Uppāduppannavāro

22. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ uppannaṃ?

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ uppajjati?

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppannaṃ?

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na uppajjati?

(3) Nirodhuppannavāro

23. (Ka) yaṃ cittaṃ nirujjhati taṃ cittaṃ uppannaṃ?

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ nirujjhati?

(Ka) yaṃ cittaṃ na nirujjhati taṃ cittaṃ na uppannaṃ?

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na nirujjhati?

(4) Uppādavāro

24. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ uppajjittha?

(Kha) yaṃ vā pana cittaṃ uppajjittha taṃ cittaṃ uppajjati?

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppajjittha?

(Kha) yaṃ vā pana cittaṃ na uppajjittha taṃ cittaṃ na uppajjati?

25. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ uppajjissati?

(Kha) yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppajjati?

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppajjissati?

(Kha) yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppajjati?

26. (Ka) yaṃ cittaṃ uppajjittha taṃ cittaṃ uppajjissati?

(Kha) yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppajjittha?

(Ka) yaṃ cittaṃ na uppajjittha taṃ cittaṃ na uppajjissati?

(Kha) yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppajjittha?

(5) Nirodhavāro

27. (Ka) yaṃ cittaṃ nirujjhati taṃ cittaṃ nirujjhittha?

(Kha) yaṃ vā pana cittaṃ nirujjhittha taṃ cittaṃ nirujjhati?

(Ka) yaṃ cittaṃ na nirujjhati taṃ cittaṃ na nirujjhittha?

(Kha) yaṃ vā pana cittaṃ na nirujjhittha taṃ cittaṃ na nirujjhati?

28. (Ka) yaṃ cittaṃ nirujjhati taṃ cittaṃ nirujjhissati?

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ nirujjhati?

(Ka) yaṃ cittaṃ na nirujjhati taṃ cittaṃ na nirujjhissati?

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na nirujjhati?

29. (Ka) yaṃ cittaṃ nirujjhittha taṃ cittaṃ nirujjhissati?

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ nirujjhittha?

(Ka) yaṃ cittaṃ na nirujjhittha taṃ cittaṃ na nirujjhissati?

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na nirujjhittha?

(6) Uppādanirodhavāro

30. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ nirujjhittha?

(Kha) yaṃ vā pana cittaṃ nirujjhittha taṃ cittaṃ uppajjati?

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na nirujjhittha?

(Kha) yaṃ vā pana cittaṃ na nirujjhittha taṃ cittaṃ na uppajjati?

31. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ nirujjhissati?

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ uppajjati?

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na nirujjhissati?

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na uppajjati?

32. (Ka) yaṃ cittaṃ uppajjittha taṃ cittaṃ nirujjhissati?

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ uppajjittha?

(Ka) yaṃ cittaṃ na uppajjittha taṃ cittaṃ na nirujjhissati?

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na uppajjittha?

(7) Uppajjamāna-nanirodhavāro

33. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ na nirujjhati?

(Kha) yaṃ vā pana cittaṃ na nirujjhati taṃ cittaṃ uppajjati?

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ nirujjhati?

(Kha) yaṃ vā pana cittaṃ nirujjhati taṃ cittaṃ na uppajjati?

(8) Uppajjamānuppannavāro

34. (Ka) yaṃ cittaṃ uppajjamānaṃ taṃ cittaṃ uppannaṃ?

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ uppajjamānaṃ?

(Ka) yaṃ cittaṃ na uppajjamānaṃ taṃ cittaṃ na uppannaṃ?

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na uppajjamānaṃ?

(9) Nirujjhamānuppannavāro

35. (Ka) yaṃ cittaṃ nirujjhamānaṃ taṃ cittaṃ uppannaṃ?

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ nirujjhamānaṃ?

(Ka) yaṃ cittaṃ na nirujjhamānaṃ taṃ cittaṃ na uppannaṃ?

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na nirujjhamānaṃ?

(10) Uppannuppādavāro

36. (Ka) yaṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjittha?

(Kha) yaṃ vā pana cittaṃ uppajjittha taṃ cittaṃ uppannaṃ?

(Ka) yaṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjittha?

(Kha) yaṃ vā pana cittaṃ na uppajjittha taṃ cittaṃ na uppannaṃ?

(Ka) yaṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjissati?

(Kha) yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppannaṃ?

(Ka) yaṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjissati?

(Kha) yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppannaṃ?

(11) Atītānāgatavāro

37. (Ka) yaṃ cittaṃ uppajjittha no ca taṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjissati?

(Kha) yaṃ vā pana cittaṃ uppajjissati no ca taṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjittha?

(Ka) yaṃ cittaṃ na uppajjittha no ca taṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjissati?

(Kha) yaṃ vā pana cittaṃ na uppajjissati no ca taṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjittha?

(12) Uppannuppajjamānavāro

38. (Ka) uppannaṃ uppajjamānaṃ?

(Kha) uppajjamānaṃ uppannaṃ?

(Ka) na uppannaṃ na uppajjamānaṃ?

(Kha) na uppajjamānaṃ na uppannaṃ?

(13) Niruddhanirujjhamānavāro

39. (Ka) niruddhaṃ nirujjhamānaṃ?

(Kha) nirujjhamānaṃ niruddhaṃ?

(Ka) na niruddhaṃ na nirujjhamānaṃ?

(Kha) na nirujjhamānaṃ na niruddhaṃ?

(14) Atikkantakālavāro

40. (Ka) yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ?

(Kha) yaṃ vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ?

(Ka) yaṃ cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ?

(Kha) yaṃ vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ?

1. Suddhacittasāmañña

3. Puggaladhammavāro

(1) Uppādanirodhakālasambhedavāro

41. (Ka) yassa yaṃ cittaṃ uppajjati na nirujjhati tassa taṃ cittaṃ nirujjhissati na uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati na uppajjissati tassa taṃ cittaṃ uppajjati na nirujjhati?

(Ka) yassa yaṃ cittaṃ na uppajjati nirujjhati tassa taṃ cittaṃ na nirujjhissati uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati uppajjissati tassa taṃ cittaṃ na uppajjati nirujjhati?

(2) Uppāduppannavāro

42. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjati?

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjati?

(3) Nirodhuppannavāro

43. (Ka) yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ nirujjhati?

(Ka) yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na nirujjhati?

(4) Uppādavāro

44. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppajjittha?

(Kha) yassa vā pana yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ uppajjati?

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppajjittha?

(Kha) yassa vā pana yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppajjati?

45. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjati?

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppajjati?

46. (Ka) yassa yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjittha?

(Ka) yassa yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppajjittha?

(5) Nirodhavāro

47. (Ka) yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ nirujjhittha?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ nirujjhati?

(Ka) yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na nirujjhittha?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhittha tassa taṃ cittaṃ na nirujjhati?

48. (Ka) yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhati?

(Ka) yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na nirujjhati?

49. (Ka) yassa yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhittha?

(Ka) yassa yaṃ cittaṃ na nirujjhittha tassa taṃ cittaṃ na nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na nirujjhittha?

(6) Uppādanirodhavāro

50. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ nirujjhittha?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ uppajjati?

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na nirujjhittha?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhittha tassa taṃ cittaṃ na uppajjati?

51. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ uppajjati?

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na uppajjati?

52. (Ka) yassa yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ uppajjittha?

(Ka) yassa yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na uppajjittha?

(7) Uppajjamāna-nanirodhavāro

53. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ na nirujjhati?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ uppajjati?

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ nirujjhati?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ na uppajjati?

(8) Uppajjamānuppannavāro

54. (Ka) yassa yaṃ cittaṃ uppajjamānaṃ tassa taṃ cittaṃ uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjamānaṃ?

(Ka) yassa yaṃ cittaṃ na uppajjamānaṃ tassa taṃ cittaṃ na uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjamānaṃ?

(9) Nirujjhamānuppannavāro

55. (Ka) yassa yaṃ cittaṃ nirujjhamānaṃ tassa taṃ cittaṃ uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ nirujjhamānaṃ?

(Ka) yassa yaṃ cittaṃ na nirujjhamānaṃ tassa taṃ cittaṃ na uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na nirujjhamānaṃ?

(10) Uppannuppādavāro

56. (Ka) yassa yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjittha?

(Kha) yassa vā pana yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ uppannaṃ?

(Ka) yassa yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjittha?

(Kha) yassa vā pana yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppannaṃ?

(Ka) yassa yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppannaṃ?

(Ka) yassa yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppannaṃ?

(11) Atītānāgatavāro

57. (Ka) yassa yaṃ cittaṃ uppajjittha no ca tassa taṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ uppajjissati no ca tassa taṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjittha?

(Ka) yassa yaṃ cittaṃ na uppajjittha no ca tassa taṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ na uppajjissati no ca tassa taṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjittha?

(12) Uppannuppajjamānavāro

58. (Ka) uppannaṃ uppajjamānaṃ?

(Kha) uppajjamānaṃ uppannaṃ?

(Ka) na uppannaṃ na uppajjamānaṃ?

(Kha) na uppajjamānaṃ na uppannaṃ?

(13) Niruddhanirujjhamānavāro

59. (Ka) niruddhaṃ nirujjhamānaṃ?

(Kha) nirujjhamānaṃ niruddhaṃ?

(Ka) na niruddhaṃ na nirujjhamānaṃ?

(Kha) na nirujjhamānaṃ na niruddhaṃ?

(14) Atikkantakālavāro

60. (Ka) yassa yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ?

(Ka) yassa yaṃ cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ , na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ?

2. Suttantacittamissakaviseso

61. Yassa sarāgaṃ cittaṃ uppajjati…pe… yassa vītarāgaṃ cittaṃ uppajjati… yassa sadosaṃ cittaṃ uppajjati… yassa vītadosaṃ cittaṃ uppajjati… yassa samohaṃ cittaṃ uppajjati… yassa vītamohaṃ cittaṃ uppajjati … yassa saṃkhittaṃ cittaṃ uppajjati… yassa vikkhittaṃ cittaṃ uppajjati… yassa mahaggataṃ cittaṃ uppajjati… yassa amahaggataṃ cittaṃ uppajjati… yassa sauttaraṃ cittaṃ uppajjati… yassa anuttaraṃ cittaṃ uppajjati… yassa samāhitaṃ cittaṃ uppajjati… yassa asamāhitaṃ cittaṃ uppajjati… yassa vimuttaṃ cittaṃ uppajjati… yassa avimuttaṃ cittaṃ uppajjati…?

3. Abhidhammacittamissakaviseso

62. Yassa kusalaṃ cittaṃ uppajjati…pe… yassa akusalaṃ cittaṃ uppajjati… yassa abyākataṃ cittaṃ uppajjati… yassa sukhāya vedanāya sampayuttaṃ cittaṃ uppajjati…?

(Etena upāyena yāva saraṇaaraṇā uddharitabbā.)

(Ka) yassa araṇaṃ cittaṃ uppajjati na nirujjhati tassa araṇaṃ cittaṃ nirujjhissati na uppajjissati?

(Kha) yassa vā pana araṇaṃ cittaṃ nirujjhissati na uppajjissati tassa araṇaṃ cittaṃ uppajjati na nirujjhati?

(Kha) niddeso

1. Suddhacittasāmaññaṃ

1. Puggalavāro

(1) Uppādanirodhakālasambhedavāro

63. (Ka) yassa cittaṃ uppajjati na nirujjhati tassa cittaṃ nirujjhissati na uppajjissatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati na uppajjissati. Itaresaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati ceva uppajjissati ca.

(Kha) yassa vā pana cittaṃ nirujjhissati na uppajjissati tassa cittaṃ uppajjati na nirujjhatīti? Āmantā.

(Ka) yassa cittaṃ na uppajjati nirujjhati tassa cittaṃ na nirujjhissati uppajjissatīti? No.

(Kha) yassa vā pana cittaṃ na nirujjhissati uppajjissati tassa cittaṃ na uppajjati nirujjhatīti? Natthi.

(2) Uppāduppannavāro

64. (Ka) yassa cittaṃ uppajjati tassa cittaṃ uppannanti? Āmantā.

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ uppajjatīti?

Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannaṃ, no ca tesaṃ cittaṃ uppajjati. Cittassa uppādakkhaṇe tesaṃ cittaṃ uppannañceva uppajjati ca.

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na uppannanti?

Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ na uppajjati, no ca tesaṃ cittaṃ na uppannaṃ. Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva uppajjati na ca uppannaṃ.

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na uppajjatīti? Āmantā.

(3) Nirodhuppannavāro

65. (Ka) yassa cittaṃ nirujjhati tassa cittaṃ uppannanti? Āmantā.

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ nirujjhatīti?

Cittassa uppādakkhaṇe tesaṃ cittaṃ uppannaṃ, no ca tesaṃ cittaṃ nirujjhati. Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannañceva nirujjhati ca.

(Ka) yassa cittaṃ na nirujjhati tassa cittaṃ na uppannanti?

Cittassa uppādakkhaṇe tesaṃ cittaṃ na nirujjhati, no ca tesaṃ cittaṃ na uppannaṃ. Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva nirujjhati na ca uppannaṃ .

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na nirujjhatīti? Āmantā.

(4) Uppādavāro

66. (Ka) yassa cittaṃ uppajjati tassa cittaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana cittaṃ uppajjittha tassa cittaṃ uppajjatīti?

Cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjittha, no ca tesaṃ cittaṃ uppajjati. Cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjittha ceva uppajjati ca.

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana cittaṃ na uppajjittha tassa cittaṃ na uppajjatīti? Natthi.

67. (Ka) yassa cittaṃ uppajjati tassa cittaṃ uppajjissatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati, no ca tesaṃ cittaṃ uppajjissati. Itaresaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati ceva uppajjissati ca.

(Kha) yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppajjatīti?

Cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjissati, no ca tesaṃ cittaṃ uppajjati. Cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjissati ceva uppajjati ca.

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na uppajjissatīti?

Cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na uppajjati, no ca tesaṃ cittaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ na ceva uppajjati na ca uppajjissati.

(Kha) yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppajjatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ na uppajjissati, no ca tesaṃ cittaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ na ceva uppajjissati na ca uppajjati.

68. (Ka) yassa cittaṃ uppajjittha tassa cittaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ tesaṃ cittaṃ uppajjittha, no ca tesaṃ cittaṃ uppajjissati. Itaresaṃ tesaṃ cittaṃ uppajjittha ceva uppajjissati ca.

(Kha) yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppajjitthāti? Āmantā.

(Ka) yassa cittaṃ na uppajjittha tassa cittaṃ na uppajjissatīti? Natthi.

(Kha) yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppajjitthāti? Uppajjittha.

(5) Nirodhavāro

69. (Ka) yassa cittaṃ nirujjhati tassa cittaṃ nirujjhitthāti? Āmantā.

(Kha) yassa vā pana cittaṃ nirujjhittha tassa cittaṃ nirujjhatīti?

Cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ nirujjhittha, no ca tesaṃ cittaṃ nirujjhati. Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhittha ceva nirujjhati ca.

(Ka) yassa cittaṃ na nirujjhati tassa cittaṃ na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana cittaṃ na nirujjhittha tassa cittaṃ na nirujjhatīti? Natthi.

70. (Ka) yassa cittaṃ nirujjhati tassa cittaṃ nirujjhissatīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhati, no ca tesaṃ cittaṃ nirujjhissati. Itaresaṃ cittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhati ceva nirujjhissati ca.

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ nirujjhatīti?

Cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ nirujjhissati, no ca tesaṃ cittaṃ nirujjhati. Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhissati ceva nirujjhati ca.

(Ka) yassa cittaṃ na nirujjhati tassa cittaṃ na nirujjhissatīti? Nirujjhissati.

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhatīti? Nirujjhati.

71. (Ka) yassa cittaṃ nirujjhittha tassa cittaṃ nirujjhissatīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhittha, no ca tesaṃ cittaṃ nirujjhissati. Itaresaṃ tesaṃ cittaṃ nirujjhittha ceva nirujjhissati ca.

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ nirujjhitthāti? Āmantā.

(Ka) yassa cittaṃ na nirujjhittha tassa cittaṃ na nirujjhissatīti? Natthi.

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhitthāti? Nirujjhittha.

(6) Uppādanirodhavāro

72. (Ka) yassa cittaṃ uppajjati tassa cittaṃ nirujjhitthāti? Āmantā.

(Kha) yassa vā pana cittaṃ nirujjhittha tassa cittaṃ uppajjatīti?

Cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ nirujjhittha, no ca tesaṃ cittaṃ uppajjati. Cittassa uppādakkhaṇe tesaṃ cittaṃ nirujjhittha ceva uppajjati ca.

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana cittaṃ na nirujjhittha tassa cittaṃ na uppajjatīti? Natthi.

73. (Ka) yassa cittaṃ uppajjati tassa cittaṃ nirujjhissatīti? Āmantā.

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ uppajjatīti?

Cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ nirujjhissati, no ca tesaṃ cittaṃ uppajjati. Cittassa uppādakkhaṇe tesaṃ cittaṃ nirujjhissati ceva uppajjati ca.

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na nirujjhissatīti?

Cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na uppajjati, no ca tesaṃ cittaṃ na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ na ceva uppajjati na ca nirujjhissati.

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na uppajjatīti? Āmantā.

74. (Ka) yassa cittaṃ uppajjittha tassa cittaṃ nirujjhissatīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppajjittha, no ca tesaṃ cittaṃ nirujjhissati. Itaresaṃ tesaṃ cittaṃ uppajjittha ceva nirujjhissati ca.

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ uppajjitthāti? Āmantā.

(Ka) yassa cittaṃ na uppajjittha tassa cittaṃ na nirujjhissatīti? Natthi.

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na uppajjitthāti? Uppajjittha.

(7) Uppajjamānananirodhavāro

75. (Ka) yassa cittaṃ uppajjati tassa cittaṃ na nirujjhatīti? Āmantā.

(Kha) yassa vā pana cittaṃ na nirujjhati tassa cittaṃ uppajjatīti?

Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na nirujjhati, no ca tesaṃ cittaṃ uppajjati. Cittassa uppādakkhaṇe tesaṃ cittaṃ na nirujjhati ceva uppajjati ca.

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ nirujjhatīti?

Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na uppajjati, no ca tesaṃ cittaṃ nirujjhati. Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ na uppajjati ceva nirujjhati ca.

(Kha) yassa vā pana cittaṃ nirujjhati tassa cittaṃ na uppajjatīti? Āmantā.

(8) Uppajjamānuppannavāro

76. (Ka) yassa cittaṃ uppajjamānaṃ tassa cittaṃ uppannanti? Āmantā.

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ uppajjamānanti?

Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannaṃ, no ca tesaṃ cittaṃ uppajjamānaṃ. Cittassa uppādakkhaṇe tesaṃ cittaṃ uppannañceva uppajjamānañca.

(Ka) yassa cittaṃ na uppajjamānaṃ tassa cittaṃ na uppannanti?

Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ na uppajjamānaṃ, no ca tesaṃ cittaṃ na uppannaṃ. Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na uppajjamānanti? Āmantā.

(9) Nirujjhamānuppannavāro

77. (Ka) yassa cittaṃ nirujjhamānaṃ tassa cittaṃ uppannanti? Āmantā.

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ nirujjhamānanti?

Cittassa uppādakkhaṇe tesaṃ cittaṃ uppannaṃ, no ca tesaṃ cittaṃ nirujjhamānaṃ. Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannañceva nirujjhamānañca.

(Ka) yassa cittaṃ na nirujjhamānaṃ tassa cittaṃ na uppannanti?

Cittassa uppādakkhaṇe tesaṃ cittaṃ na nirujjhamānaṃ, no ca tesaṃ cittaṃ na uppannaṃ. Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva nirujjhamānaṃ na ca uppannaṃ.

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na nirujjhamānanti? Āmantā.

(10) Uppannuppādavāro

78. (Ka) yassa cittaṃ uppannaṃ tassa cittaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana cittaṃ uppajjittha tassa cittaṃ uppannanti?

Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjittha, no ca tesaṃ cittaṃ uppannaṃ. Cittasamaṅgīnaṃ tesaṃ cittaṃ uppajjittha ceva uppannañca.

(Ka) yassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana cittaṃ na uppajjittha tassa cittaṃ na uppannanti? Natthi.

79. (Ka) yassa cittaṃ uppannaṃ tassa cittaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ tesaṃ cittaṃ uppannaṃ, no ca tesaṃ cittaṃ uppajjissati. Itaresaṃ cittasamaṅgīnaṃ tesaṃ cittaṃ uppannañceva uppajjissati ca.

(Kha) yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppannanti?

Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjissati, no ca tesaṃ cittaṃ uppannaṃ. Cittasamaṅgīnaṃ tesaṃ cittaṃ uppajjissati ceva uppannañca.

(Ka) yassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjissatīti? Uppajjissati.

(Kha) yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppannanti? Uppannaṃ.

(11) Atītānāgatavāro

80. (Ka) yassa cittaṃ uppajjittha no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjissatīti? Āmantā.

(Kha) yassa vā pana cittaṃ uppajjissati no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjitthāti? Āmantā.

(Ka) yassa cittaṃ na uppajjittha no ca tassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjissatīti? Natthi.

(Kha) yassa vā pana cittaṃ na uppajjissati no ca tassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjitthāti? Uppajjittha.

(12) Uppannuppajjamānavāro

81. (Ka) uppannaṃ uppajjamānanti?

Bhaṅgakkhaṇe uppannaṃ, no ca uppajjamānaṃ. Uppādakkhaṇe uppannañceva uppajjamānañca.

(Kha) uppajjamānaṃ uppannanti? Āmantā.

(Ka) na uppannaṃ na uppajjamānanti? Āmantā.

(Kha) na uppajjamānaṃ na uppannanti?

Bhaṅgakkhaṇe na uppajjamānaṃ, no ca na uppannaṃ. Atītānāgataṃ cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.

(13) Niruddhanirujjhamānavāro

82. (Ka) niruddhaṃ nirujjhamānanti? No.

(Kha) nirujjhamānaṃ niruddhanti? No.

(Ka) na niruddhaṃ na nirujjhamānanti?

Bhaṅgakkhaṇe na niruddhaṃ, no ca na nirujjhamānaṃ. Uppādakkhaṇe anāgatañca cittaṃ na ceva niruddhaṃ na ca nirujjhamānaṃ.

(Kha) na nirujjhamānaṃ na niruddhanti?

Atītaṃ cittaṃ na nirujjhamānaṃ, no ca na niruddhaṃ. Uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhamānaṃ na ca niruddhaṃ.

(14) Atikkantakālavāro

83. (Ka) yassa cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittanti?

Bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītakkantaṃ bhaṅgakkhaṇaṃ avītikkantaṃ, atītaṃ cittaṃ uppādakkhaṇañca vītikkantaṃ bhaṅgakkhaṇañca vītikkantaṃ.

(Kha) yassa vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittanti?

Atītaṃ cittaṃ.

(Ka) yassa cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittanti?

Uppādakkhaṇe anāgataṃ cittaṃ.

(Kha) yassa vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittanti?

Bhaṅgakkhaṇe cittaṃ bhaṅgakkhaṇaṃ avītikkantaṃ no ca uppādakkhaṇaṃ avītikkantaṃ, uppādakkhaṇe anāgatañca cittaṃ bhaṅgakkhaṇañca avītikkantaṃ uppādakkhaṇañca avītikkantaṃ.

1. Suddhacittasāmañña

2. Dhammavāro

(1) Uppādanirodhakālasambhedavāro

84. (Ka) yaṃ cittaṃ uppajjati na nirujjhati taṃ cittaṃ nirujjhissati na uppajjissatīti? Āmantā.

(Kha) yaṃ vā pana cittaṃ nirujjhissati na uppajjissati taṃ cittaṃ uppajjati na nirujjhatīti? Āmantā.

(Ka) yaṃ cittaṃ na uppajjati nirujjhati taṃ cittaṃ na nirujjhissati uppajjissatīti? No.

(Kha) yaṃ vā pana cittaṃ na nirujjhissati uppajjissati taṃ cittaṃ na uppajjati nirujjhatīti? Natthi.

(2) Uppāduppannavāro

85. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ uppannanti? Āmantā.

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ uppajjatīti?

Bhaṅgakkhaṇe cittaṃ uppannaṃ, no ca taṃ cittaṃ uppajjati. Uppādakkhaṇe cittaṃ uppannañceva uppajjati ca.

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppannanti?

Bhaṅgakkhaṇe cittaṃ na uppajjati, no ca taṃ cittaṃ na uppannaṃ. Atītānāgataṃ cittaṃ na ceva uppajjati na ca uppannaṃ.

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na uppajjatīti? Āmantā.

(3) Nirodhuppannavāro

86. (Ka) yaṃ cittaṃ nirujjhati taṃ cittaṃ uppannanti? Āmantā.

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ nirujjhatīti?

Uppādakkhaṇe cittaṃ uppannaṃ, no ca taṃ cittaṃ nirujjhati. Bhaṅgakkhaṇe cittaṃ uppannañceva nirujjhati ca.

(Ka) yaṃ cittaṃ na nirujjhati taṃ cittaṃ na uppannanti?

Uppādakkhaṇe cittaṃ na nirujjhati, no ca taṃ cittaṃ na uppannaṃ. Atītānāgataṃ cittaṃ na ceva nirujjhati na ca uppannaṃ.

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na nirujjhatīti? Āmantā.

(4) Uppādavāro

87. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ uppajjitthāti? No.

(Kha) yaṃ vā pana cittaṃ uppajjittha taṃ cittaṃ uppajjatīti? No.

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppajjitthāti?

Atītaṃ cittaṃ na uppajjati, no ca taṃ cittaṃ na uppajjittha. Bhaṅgakkhaṇe anāgatañca cittaṃ na ceva uppajjati na ca uppajjittha.

(Kha) yaṃ vā pana cittaṃ na uppajjittha taṃ cittaṃ na uppajjatīti?

Uppādakkhaṇe cittaṃ na uppajjittha, no ca taṃ cittaṃ na uppajjati. Bhaṅgakkhaṇe anāgatañca cittaṃ na ceva uppajjittha na ca uppajjati.

88. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ uppajjissatīti? No.

(Kha) yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppajjatīti? No.

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppajjissatīti?

Anāgataṃ cittaṃ na uppajjati, no ca taṃ cittaṃ na uppajjissati. Bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjati na ca uppajjissati.

(Kha) yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppajjatīti?

Uppādakkhaṇe cittaṃ na uppajjissati, no ca taṃ cittaṃ na uppajjati. Bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjissati na ca uppajjati.

89. (Ka) yaṃ cittaṃ uppajjittha taṃ cittaṃ uppajjissatīti? No.

(Kha) yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppajjitthāti? No.

(Ka) yaṃ cittaṃ na uppajjittha taṃ cittaṃ na uppajjissatīti?

Anāgataṃ cittaṃ na uppajjittha, no ca taṃ cittaṃ na uppajjissati. Paccuppannaṃ cittaṃ na ceva uppajjittha na ca uppajjissati.

(Kha) yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppajjitthāti?

Atītaṃ cittaṃ na uppajjissati, no ca taṃ cittaṃ na uppajjittha. Paccuppannaṃ cittaṃ na ceva uppajjissati na ca uppajjittha.

(5) Nirodhavāro

90. (Ka) yaṃ cittaṃ nirujjhati taṃ cittaṃ nirujjhitthāti? No.

(Kha) yaṃ vā pana cittaṃ nirujjhittha taṃ cittaṃ nirujjhatīti? No.

(Ka) yaṃ cittaṃ na nirujjhati taṃ cittaṃ na nirujjhitthāti?

Atītaṃ cittaṃ na nirujjhati, no ca taṃ cittaṃ na nirujjhittha. Uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhati na ca nirujjhittha.

(Kha) yaṃ vā pana cittaṃ na nirujjhittha taṃ cittaṃ na nirujjhatīti?

Bhaṅgakkhaṇe cittaṃ na nirujjhittha, no ca taṃ cittaṃ na nirujjhati. Uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhittha na ca nirujjhati.

91. (Ka) yaṃ cittaṃ nirujjhati taṃ cittaṃ nirujjhissatīti? No.

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ nirujjhatīti? No.

(Ka) yaṃ cittaṃ na nirujjhati taṃ cittaṃ na nirujjhissatīti?

Uppādakkhaṇe anāgatañca cittaṃ na nirujjhati, no ca taṃ cittaṃ na nirujjhissati. Atītaṃ cittaṃ na ceva nirujjhati na ca nirujjhissati.

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na nirujjhatīti?

Bhaṅgakkhaṇe cittaṃ na nirujjhissati, no ca taṃ cittaṃ na nirujjhati. Atītaṃ cittaṃ na ceva nirujjhissati na ca nirujjhati.

92. (Ka) yaṃ cittaṃ nirujjhittha taṃ cittaṃ nirujjhissatīti? No.

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ nirujjhitthāti? No.

(Ka) yaṃ cittaṃ na nirujjhittha taṃ cittaṃ na nirujjhissatīti?

Uppādakkhaṇe anāgatañca cittaṃ na nirujjhittha, no ca taṃ cittaṃ na nirujjhissati. Bhaṅgakkhaṇe cittaṃ na ceva nirujjhittha na ca nirujjhissati.

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na nirujjhitthāti?

Atītaṃ cittaṃ na nirujjhissati, no ca taṃ cittaṃ na nirujjhittha. Bhaṅgakkhaṇe cittaṃ na ceva nirujjhissati na ca nirujjhittha.

(6) Uppādanirodhavāro

93. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ nirujjhitthāti? No.

(Kha) yaṃ vā pana cittaṃ nirujjhittha taṃ cittaṃ uppajjatīti? No.

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na nirujjhitthāti?

Atītaṃ cittaṃ na uppajjati, no ca taṃ cittaṃ na nirujjhittha. Bhaṅgakkhaṇe anāgatañca cittaṃ na ceva uppajjati na ca nirujjhittha.

(Kha) yaṃ vā pana cittaṃ na nirujjhittha taṃ cittaṃ na uppajjatīti?

Uppādakkhaṇe cittaṃ na nirujjhittha, no ca taṃ cittaṃ na uppajjati. Bhaṅgakkhaṇe anāgatañca cittaṃ na ceva nirujjhittha na ca uppajjati.

94. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ nirujjhissatīti? Āmantā.

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ uppajjatīti?

Anāgataṃ cittaṃ nirujjhissati, no ca taṃ cittaṃ uppajjati. Uppādakkhaṇe cittaṃ nirujjhissati ceva uppajjati ca.

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na nirujjhissatīti?

Anāgataṃ cittaṃ na uppajjati, no ca taṃ cittaṃ na nirujjhissati. Bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjati na ca nirujjhissati.

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na uppajjatīti? Āmantā.

95. (Ka) yaṃ cittaṃ uppajjittha taṃ cittaṃ nirujjhissatīti? No.

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ uppajjitthāti? No.

(Ka) yaṃ cittaṃ na uppajjittha taṃ cittaṃ na nirujjhissatīti?

Uppādakkhaṇe anāgatañca cittaṃ na uppajjittha, no ca taṃ cittaṃ na nirujjhissati. Bhaṅgakkhaṇe cittaṃ na ceva uppajjittha na ca nirujjhissati.

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na uppajjitthāti?

Atītaṃ cittaṃ na nirujjhissati, no ca taṃ cittaṃ na uppajjittha. Bhaṅgakkhaṇe cittaṃ na ceva nirujjhissati na ca uppajjittha.

(7) Uppajjamāna-nanirodhavāro

96. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ na nirujjhatīti? Āmantā.

(Kha) yaṃ vā pana cittaṃ na nirujjhati taṃ cittaṃ uppajjatīti?

Atītānāgataṃ cittaṃ na nirujjhati, no ca taṃ cittaṃ uppajjati. Uppādakkhaṇe cittaṃ na nirujjhati ceva uppajjati ca.

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ nirujjhatīti?

Atītānāgataṃ cittaṃ na uppajjati, no ca taṃ cittaṃ nirujjhati. Bhaṅgakkhaṇe cittaṃ na uppajjati ceva nirujjhati ca.

(Kha) yaṃ vā pana cittaṃ nirujjhati taṃ cittaṃ na uppajjatīti? Āmantā.

(8) Uppajjamānuppannavāro

97. (Ka) yaṃ cittaṃ uppajjamānaṃ taṃ cittaṃ uppannanti? Āmantā.

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ uppajjamānanti?

Bhaṅgakkhaṇe cittaṃ uppannaṃ, no ca taṃ cittaṃ uppajjamānaṃ. Uppādakkhaṇe cittaṃ uppannañceva uppajjamānañca.

(Ka) yaṃ cittaṃ na uppajjamānaṃ taṃ cittaṃ na uppannanti?

Bhaṅgakkhaṇe cittaṃ na uppajjamānaṃ, no ca taṃ cittaṃ na uppannaṃ. Atītānāgataṃ cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na uppajjamānanti? Āmantā.

(9) Nirujjhamānuppannavāro

98. (Ka) yaṃ cittaṃ nirujjhamānaṃ taṃ cittaṃ uppannanti? Āmantā.

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ nirujjhamānanti?

Uppādakkhaṇe cittaṃ uppannaṃ, no ca taṃ cittaṃ nirujjhamānaṃ. Bhaṅgakkhaṇe cittaṃ uppannañceva nirujjhamānañca.

(Ka) yaṃ cittaṃ na nirujjhamānaṃ taṃ cittaṃ na uppannanti?

Uppādakkhaṇe cittaṃ na nirujjhamānaṃ, no ca taṃ cittaṃ na uppannaṃ. Atītānāgataṃ cittaṃ na ceva nirujjhamānaṃ na ca uppannaṃ .

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na nirujjhamānanti? Āmantā.

(10) Uppannuppādavāro

99. (Ka) yaṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjitthāti? No.

(Kha) yaṃ vā pana cittaṃ uppajjittha taṃ cittaṃ uppannanti? No.

(Ka) yaṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjitthāti?

Atītaṃ cittaṃ na uppannaṃ, no ca taṃ cittaṃ na uppajjittha. Anāgataṃ cittaṃ na ceva uppannaṃ na ca uppajjittha.

(Kha) yaṃ vā pana cittaṃ na uppajjittha taṃ cittaṃ na uppannanti?

Paccuppannaṃ cittaṃ na uppajjittha, no ca taṃ cittaṃ na uppannaṃ. Anāgataṃ cittaṃ na ceva uppajjittha na ca uppannaṃ.

100. (Ka) yaṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjissatīti? No.

(Kha) yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppannanti? No.

(Ka) yaṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjissatīti?

Anāgataṃ cittaṃ na uppannaṃ, no ca taṃ cittaṃ na uppajjissati. Atītaṃ cittaṃ na ceva uppannaṃ na ca uppajjissati.

(Kha) yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppannanti?

Paccuppannaṃ cittaṃ na uppajjissati, no ca taṃ cittaṃ na uppannaṃ. Atītaṃ cittaṃ na ceva uppajjissati na ca uppannaṃ.

(11) Atītānāgatavāro

101. (Ka) yaṃ cittaṃ uppajjittha no ca taṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjissatīti? No.

(Kha) yaṃ vā pana cittaṃ uppajjissati no ca taṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjitthāti? No.

(Ka) yaṃ cittaṃ na uppajjittha no ca taṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjissatīti? Āmantā .

(Kha) yaṃ vā pana cittaṃ na uppajjissati no ca taṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjitthāti? Āmantā.

(12) Uppannuppajjamānavāro

102. (Ka) uppannaṃ uppajjamānanti?

Bhaṅgakkhaṇe uppannaṃ, no ca uppajjamānaṃ. Uppādakkhaṇe uppannañceva uppajjamānañca.

(Kha) uppajjamānaṃ uppannanti? Āmantā.

(Ka) na uppannaṃ na uppajjamānanti? Āmantā.

(Kha) na uppajjamānaṃ na uppannanti?

Bhaṅgakkhaṇe na uppajjamānaṃ, no ca na uppannaṃ. Atītānāgataṃ cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.

(13) Niruddhanirujjhamānavāro

103. (Ka) niruddhaṃ nirujjhamānanti? No.

(Kha) nirujjhamānaṃ niruddhanti? No.

(Ka) na niruddhaṃ na nirujjhamānanti?

Bhaṅgakkhaṇe na niruddhaṃ, no ca na nirujjhamānaṃ. Uppādakkhaṇe anāgatañca cittaṃ na ceva niruddhaṃ na ca nirujjhamānaṃ.

(Kha) na nirujjhamānaṃ na niruddhanti?

Atītaṃ cittaṃ na nirujjhamānaṃ, no ca na niruddhaṃ. Uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhamānaṃ na ca niruddhaṃ.

(14) Atikkantakālavāro

104. (Ka) yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittanti?

Bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkantaṃ bhaṅgakkhaṇaṃ avītikkantaṃ , atītaṃ cittaṃ uppādakkhaṇañca vītikkantaṃ bhaṅgakkhaṇañca vītikkantaṃ.

(Kha) yaṃ vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittanti?

Atītaṃ cittaṃ .

(Ka) yaṃ cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittanti?

Uppādakkhaṇe anāgataṃ cittaṃ.

(Kha) yaṃ vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittanti?

Bhaṅgakkhaṇe cittaṃ bhaṅgakkhaṇaṃ avītikkantaṃ no ca uppādakkhaṇaṃ avītikkantaṃ, uppādakkhaṇe anāgatañca cittaṃ bhaṅgakkhaṇañca avītikkantaṃ uppādakkhaṇañca avītikkantaṃ.

1. Suddhacittasāmañña

3. Puggaladhammavāro

(1) Uppādanirodhakālasambhedavāro

105. (Ka) yassa yaṃ cittaṃ uppajjati na nirujjhati tassa taṃ cittaṃ nirujjhissati na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati na uppajjissati tassa taṃ cittaṃ uppajjati na nirujjhatīti? Āmantā.

(Ka) yassa yaṃ cittaṃ na uppajjati nirujjhati tassa taṃ cittaṃ na nirujjhissati uppajjissatīti? No.

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati uppajjissati tassa taṃ cittaṃ na uppajjati nirujjhatīti? Natthi.

(2) Uppāduppannavāro

106. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppannanti? Āmantā.

(Kha) yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjatīti?

Bhaṅgakkhaṇe cittaṃ uppannaṃ, no ca tassa taṃ cittaṃ uppajjati. Uppādakkhaṇe cittaṃ uppannañceva uppajjati ca.

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppannanti?

Bhaṅgakkhaṇe cittaṃ na uppajjati, no ca tassa taṃ cittaṃ na uppannaṃ. Atītānāgataṃ cittaṃ na ceva uppajjati na ca uppannaṃ.

(Kha) yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjatīti? Āmantā.

(3) Nirodhuppannavāro

107. (Ka) yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ uppannanti? Āmantā.

(Kha) yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ nirujjhatīti?

Uppādakkhaṇe cittaṃ uppannaṃ, no ca tassa taṃ cittaṃ nirujjhati. Bhaṅgakkhaṇe cittaṃ uppannañceva nirujjhati ca.

(Ka) yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na uppannanti?

Uppādakkhaṇe cittaṃ na nirujjhati, no ca tassa taṃ cittaṃ na uppannaṃ. Atītānāgataṃ cittaṃ na ceva nirujjhati na ca uppannaṃ.

(Kha) yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na nirujjhatīti? Āmantā.

(4) Uppādavāro

108. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppajjitthāti? No.

(Kha) yassa vā pana yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ uppajjatīti? No.

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppajjitthāti?

Atītaṃ cittaṃ na uppajjati, no ca tassa taṃ cittaṃ na uppajjittha. Bhaṅgakkhaṇe anāgatañca cittaṃ na ceva uppajjati na ca uppajjittha.

(Kha) yassa vā pana yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppajjatīti?

Uppādakkhaṇe cittaṃ na uppajjittha, no ca tassa taṃ cittaṃ na uppajjati. Bhaṅgakkhaṇe anāgatañca cittaṃ na ceva uppajjittha na ca uppajjati.

109. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppajjissatīti? No.

(Kha) yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjatīti? No.

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppajjissatīti?

Anāgataṃ cittaṃ na uppajjati, no ca tassa taṃ cittaṃ na uppajjissati. Bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjati na ca uppajjissati.

(Kha) yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppajjatīti?

Uppādakkhaṇe cittaṃ na uppajjissati, no ca tassa taṃ cittaṃ na uppajjati. Bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjissati na ca uppajjati.

110. (Ka) yassa yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ uppajjissatīti? No.

(Kha) yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjitthāti? No.

(Ka) yassa yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppajjissatīti?

Anāgataṃ cittaṃ na uppajjittha, no ca tassa taṃ cittaṃ na uppajjissati. Paccuppannaṃ cittaṃ na ceva uppajjittha na ca uppajjissati.

(Kha) yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppajjitthāti?

Atītaṃ cittaṃ na uppajjissati, no ca tassa taṃ cittaṃ na uppajjittha. Paccuppannaṃ cittaṃ na ceva uppajjissati na ca uppajjittha.

(5) Nirodhavāro

111. (Ka) yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ nirujjhitthāti? No.

(Kha) yassa vā pana yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ nirujjhatīti? No.

(Ka) yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na nirujjhitthāti?

Atītaṃ cittaṃ na nirujjhati, no ca tassa taṃ cittaṃ na nirujjhittha. Uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhati na ca nirujjhittha.

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhittha tassa taṃ cittaṃ na nirujjhatīti?

Bhaṅgakkhaṇe cittaṃ na nirujjhittha, no ca tassa taṃ cittaṃ na nirujjhati. Uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhittha na ca nirujjhati.

112. (Ka) yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ nirujjhissatīti? No.

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhatīti? No.

(Ka) yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na nirujjhissatīti?

Uppādakkhaṇe anāgatañca cittaṃ na nirujjhati, no ca tassa taṃ cittaṃ na nirujjhissati. Atītaṃ cittaṃ na ceva nirujjhati na ca nirujjhissati.

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na nirujjhatīti?

Bhaṅgakkhaṇe cittaṃ na nirujjhissati, no ca tassa taṃ cittaṃ na nirujjhati. Atītaṃ cittaṃ na ceva nirujjhissati na ca nirujjhati.

113. (Ka) yassa yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ nirujjhissatīti? No.

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhitthāti? No.

(Ka) yassa yaṃ cittaṃ na nirujjhittha tassa taṃ cittaṃ na nirujjhissatīti?

Uppādakkhaṇe anāgatañca cittaṃ na nirujjhittha, no ca tassa taṃ cittaṃ na nirujjhissati. Bhaṅgakkhaṇe cittaṃ na ceva nirujjhittha na ca nirujjhissati.

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na nirujjhitthāti?

Atītaṃ cittaṃ na nirujjhissati, no ca tassa taṃ cittaṃ na nirujjhittha. Bhaṅgakkhaṇe cittaṃ na ceva nirujjhissati na ca nirujjhittha.

(Yassa cittake sakabhāvena niddiṭṭhe, yaṃ cittake ca yassa yaṃ cittake ca ekattena niddiṭṭhe.)

2. Suttantacittamissakaviseso

114. Yassa sarāgaṃ cittaṃ uppajjati na nirujjhati tassa sarāgaṃ cittaṃ nirujjhissati na uppajjissatīti?

Sarāgapacchimacittassa uppādakkhaṇe tesaṃ sarāgaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati na uppajjissati. Itaresaṃ sarāgacittassa uppādakkhaṇe tesaṃ…pe….

3. Abhidhammacittamissakaviseso

115. Yassa kusalaṃ cittaṃ uppajjati na nirujjhati tassa kusalaṃ cittaṃ nirujjhissati na uppajjissatīti?

Pacchimakusalacittassa uppādakkhaṇe tesaṃ kusalaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati na uppajjissati. Itaresaṃ kusalacittassa uppādakkhaṇe tesaṃ…pe….

Yassa vā pana…pe…? Āmantā …pe….

116. Yassa akusalaṃ cittaṃ uppajjati na nirujjhati…pe…. Yassa abyākataṃ cittaṃ uppajjati na nirujjhati…pe….

(Mūlayamakaṃ cittayamakaṃ dhammayamakanti tīṇi yamakāni yāva saraṇaaraṇā gacchanti.)

Cittayamakaṃ niṭṭhitaṃ.

 

* Bài viết trích trong 07. Yamakapāḷi-2 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app