Samuṭṭhānasīsavaṇṇanā

257. Tadanantarāya pana samuṭṭhānakathāya anattā iti nicchayāti anattā iti nicchitā. Sabhāgadhammānanti aniccākārādīhi sabhāgānaṃ saṅkhatadhammānaṃ. Nāmamattaṃ na nāyatīti nāmamattampi na paññāyati. Dukkhahāninti dukkhaghātanaṃ. Khandhakā yā ca mātikāti khandhakā yā ca mātikāti attho. Ayameva vā pāṭho. Samuṭṭhānaṃ niyato katanti samuṭṭhānaṃ niyatokataṃ niyatakataṃ; niyatasamuṭṭhānanti attho. Etena bhūtārocanacorivuṭṭhāpanaananuññātasikkhāpadattayassa saṅgaho paccetabbo. Etāneva hi tīṇi sikkhāpadāni niyatasamuṭṭhānāni, aññehi saddhiṃ asambhinnasamuṭṭhānāni.

Sambhedaṃ nidānañcaññanti aññampi sambhedañca nidānañca. Tattha sambhedavacanena samuṭṭhānasambhedassa gahaṇaṃ paccetabbaṃ, tāni hi tīṇi sikkhāpadāni ṭhapetvā sesāni sambhinnasamuṭṭhānāni. Nidānavacanena sikkhāpadānaṃ paññattidesasaṅkhātaṃ nidānaṃ paccetabbaṃ. Sutte dissanti uparīti sikkhāpadānaṃ samuṭṭhānaniyamo sambhedo nidānanti imāni tīṇi suttamhi eva dissanti; paññāyantīti attho. Tattha ‘‘ekena samuṭṭhānena samuṭṭhāti, kāyato ca cittato cā’’tiādimhi tāva purimanaye samuṭṭhānaniyamo ca sambhedo ca dissanti. Itaraṃ pana nidānaṃ nāma –

‘‘Vesāliyā rājagahe, sāvatthiyā ca āḷavī;

Kosambiyā ca sakkesu, bhaggesu ceva paññattā’’ti.

Evaṃ upari dissati, parato āgate sutte dissatīti veditabbaṃ.

‘‘Vibhaṅgedvīsū’’ti gāthāya ayamattho – yaṃ sikkhāpadaṃ dvīsu vibhaṅgesu paññattaṃ uposathadivase bhikkhū ca bhikkhuniyo ca uddisanti, tassa yathāñāyaṃ samuṭṭhānaṃ pavakkhāmi, taṃ me suṇāthāti.

Sañcarittānubhāsanañcāti sañcarittañca samanubhāsanañca. Atirekañca cīvaranti atirekacīvaraṃ ; kathinanti attho. Lomāni padasodhammoti eḷakalomāni ca padasodhammo ca. Bhūtaṃ saṃvidhānena cāti bhūtārocanañca saṃvidahitvā addhānappaṭipajjanañca. Theyyadesanā coriṃ cāti theyyasattho ca chattapāṇissa agilānassa dhammadesanā ca corivuṭṭhāpanañca. Ananuññātāya terasāti mātāpitusāmikehi ananuññātāya saddhiṃ imāni terasa samuṭṭhānāni honti. Sadisā idha dissareti idha ubhatovibhaṅge etesu terasasu samuṭṭhānasīsesu ekekasmiṃ aññānipi sadisāni samuṭṭhānāni dissanti.

Paṭhamapārājikasamuṭṭhānavaṇṇanā

258. Idāni tāni dassetuṃ ‘‘methunaṃ sukkasaṃsaggo’’tiādi vuttaṃ. Tattha methunanti idaṃ tāva paṭhamapārājikaṃ nāma ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisāni. Tattha sukkasaṃsaggoti sukkavissaṭṭhi ceva kāyasaṃsaggo ca. Aniyatā paṭhamikāti paṭhamaṃ aniyatasikkhāpadaṃ. Pubbūpaparipācitāti ‘‘jānaṃ pubbūpagataṃ bhikkhu’’nti sikkhāpadañca bhikkhuniparipācitapiṇḍapātasikkhāpadañca. Raho bhikkhuniyā sahāti bhikkhuniyā saddhiṃ raho nisajjasikkhāpadañca.

Sabhojane raho dve cāti sabhojane kule anupakhajjanisajjasikkhāpadañca dve rahonisajjasikkhāpadāni ca. Aṅguli udake hasanti aṅgulipatodakañca udake hasadhammasikkhāpadañca. Pahāre uggire cevāti pahāradānasikkhāpadañca talasattikauggiraṇasikkhāpadañca. Tepaññāsā ca sekhiyāti parimaṇḍalanivāsanādīni khuddakavaṇṇanāvasāne vuttāni tepaññāsa sekhiyasikkhāpadāni ca.

Adhakkhagāmāvassutāti bhikkhunīnaṃ adhakkhakasikkhāpadañca gāmantaragamanaṃ avassutā avassutassa hatthato khādanīyabhojanīyaggahaṇasikkhāpadañca. Talamaṭṭhañca suddhikāti talaghātakaṃ jatumaṭṭhaṃ udakasuddhikādiyanañca. Vassaṃvuṭṭhā ca ovādanti vassaṃvuṭṭhā chappañcayojanāni sikkhāpadañca ovādāya agamanasikkhāpadañca. Nānubandhe pavattininti yā pana bhikkhunī vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyyāti vuttasikkhāpadaṃ.

Imesikkhāti imā sikkhāyo; liṅgavipariyāyo kato. Kāyamānasikā katāti kāyacittasamuṭṭhānā katā.

Dutiyapārājikasamuṭṭhānavaṇṇanā

259.Adinnanti idaṃ tāva adinnādānanti vā dutiyapārājikanti vā ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisāni. Tattha viggahuttarīti manussaviggahauttarimanussadhammasikkhāpadāni. Duṭṭhullā attakāminanti duṭṭhullavācāattakāmapāricariyasikkhāpadāni. Amūlā aññabhāgiyāti dve duṭṭhadosasikkhāpadāni. Aniyatā dutiyikāti dutiyaṃ aniyatasikkhāpadaṃ.

Acchinde pariṇāmaneti sāmaṃ cīvaraṃ datvā acchindanañca saṅghikalābhassa attano pariṇāmanañca. Musā omasapesuṇāti musāvādo ca omasavādo ca bhikkhupesuññañca. Duṭṭhullā pathavīkhaṇeti duṭṭhullāpattiārocanañca pathavīkhaṇañca. Bhūtaṃ aññāya ujjhāpeti bhūtagāmaaññavādakaujjhāpanakasikkhāpadāni.

Nikkaḍḍhanaṃ siñcanañcāti vihārato nikkaḍḍhanañca udakena tiṇādisiñcanañca. Āmisahetu bhuttāvīti ‘‘āmisahetu bhikkhuniyo ovadantī’’ti sikkhāpadañca, bhuttāviṃ anatirittena khādanīyādinā pavāraṇāsikkhāpadañca. Ehi anādari bhiṃsāti ‘‘ehāvuso gāmaṃ vā’’ti sikkhāpadañca, anādariyañca bhikkhubhiṃsāpanakañca. Apanidhe ca jīvitanti pattādīnaṃ apanidhānasikkhāpadañca, sañcicca pāṇaṃ jīvitāvoropanañca.

Jānaṃ sappāṇakaṃ kammanti jānaṃ sappāṇakaudakasikkhāpadañca punakammāya ukkoṭanañca. Ūnasaṃvāsanāsanāti ūnavīsativassasikkhāpadañca ukkhittakena saddhiṃ saṃvāsasikkhāpadañca nāsitakasāmaṇerasambhogasikkhāpadañca. Sahadhammikaṃ vilekhāti sahadhammikaṃ vuccamānasikkhāpadañca, vilekhāya saṃvattantīti āgatasikkhāpadañca. Moho amūlakena cāti mohanake pācittiyasikkhāpadañca, amūlakena saṅghādisesena anuddhaṃsanasikkhāpadañca.

Kukkuccaṃ dhammikaṃ cīvaraṃ datvāti kukkuccaupadahanañca, dhammikānaṃ kammānaṃ chandaṃ datvā khīyanañca, cīvaraṃ datvā khīyanañca. Pariṇāmeyya puggaleti saṅghikaṃ lābhaṃ puggalassa pariṇāmanasikkhāpadaṃ. Kiṃ te akālaṃ acchindeti ‘‘kiṃ te ayye eso purisapuggalo karissatī’’ti āgatasikkhāpadañca, ‘‘akālacīvaraṃ kālacīvara’’nti adhiṭṭhahitvā bhājanasikkhāpadañca, bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindanasikkhāpadañca. Duggahī nirayenacāti duggahitena duppadhāritena paraṃ ujjhāpanasikkhāpadañca, nirayena vā brahmacariyena vā abhisapanasikkhāpadañca.

Gaṇaṃ vibhaṅga dubbalanti ‘‘gaṇassa cīvaralābhaṃ antarāyaṃ kareyyā’’ti ca ‘‘dhammikaṃ cīvaravibhaṅgaṃ paṭibāheyyā’’ti ca ‘‘dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmeyyā’’ti ca vuttasikkhāpadāni. Kathinā phāsu passayanti ‘‘dhammikaṃ kathinuddhāraṃ paṭibāheyya, bhikkhuniyā sañcicca aphāsuṃ kareyya, bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā’’ti vuttasikkhāpadāni. Akkosacaṇḍī maccharīti ‘‘bhikkhuṃ akkoseyya vā paribhāseyya vā, caṇḍikatā gaṇaṃ paribhāseyya, kule maccharinī assā’’ti vuttasikkhāpadāni. Gabbhiniñca pāyantiyāti ‘‘gabbhiniṃ vuṭṭhāpeyya, pāyantiṃ vuṭṭhāpeyyā’’ti vuttasikkhāpadāni.

Dvevassaṃ sikkhā saṅghenāti ‘‘dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya, sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpeyyā’’ti vuttasikkhāpadāni. Tayo ceva gihīgatāti ūnadvādasavassaṃ gihigataṃ, paripuṇṇadvādasavassaṃ gihigataṃ ‘‘dve vassāni chasu dhammesu asikkhitasikkhaṃ dve vassāni sikkhitasikkhaṃ saṅghena asammata’’nti vuttasikkhāpadāni. Kumāribhūtā tissoti ‘‘ūnavīsativassaṃ kumāribhūta’’ntiādinā nayena vuttā tisso. Ūnadvādasasammatāti ‘‘ūnadvādasavassā vuṭṭhāpeyya, paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyyā’’ti vuttasikkhāpadadvayaṃ.

Alaṃ tāva sokāvāsanti ‘‘alaṃ tāva te ayye vuṭṭhāpitenā’’ti ca, ‘‘caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyyā’’ti ca vuttasikkhāpadadvayaṃ. Chandā anuvassā ca dveti ‘‘pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya, anuvassaṃ vuṭṭhāpeyya, ekaṃ vassaṃ dve vuṭṭhāpeyyā’’ti vuttasikkhāpadattayaṃ. Samuṭṭhānā tikā katāti tikasamuṭṭhānā katā.

Sañcarittasamuṭṭhānavaṇṇanā

260.Sañcarīkuṭi vihāroti sañcarittaṃ saññācikāya kuṭikaraṇaṃ mahallakavihārakaraṇañca. Dhovanañca paṭiggahoti aññātikāya bhikkhuniyā purāṇacīvaradhovāpanañca cīvarapaṭiggahaṇañca. Viññattuttari abhihaṭṭhunti aññātakaṃ gahapatiṃ cīvaraviññāpanaṃ tatuttarisādiyanasikkhāpadañca. Ubhinnaṃ dūtakena cāti ‘‘cīvaracetāpannaṃ upakkhaṭaṃ hotī’’ti āgatasikkhāpadadvayañca dūtena cīvaracetāpannapahitasikkhāpadañca.

Kosiyā suddhadvebhāgā, chabbassāni nisīdananti ‘‘kosiyamissakaṃ santhata’’ntiādīni pañca sikkhāpadāni. Riñcanti rūpikā cevāti vibhaṅge ‘‘riñcanti uddesa’’nti āgataṃ eḷakalomadhovāpanaṃ rūpiyappaṭiggahaṇasikkhāpadañca. Ubho nānappakārakāti rūpiyasaṃvohārakayavikkayasikkhāpadadvayaṃ.

Ūnabandhanavassikāti ūnapañcabandhanapattasikkhāpadañca vassikasāṭikasikkhāpadañca. Suttaṃ vikappanena cāti suttaṃ viññāpetvā cīvaravāyāpanañca tantavāye upasaṅkamitvā cīvare vikappāpajjanañca. Dvāradānasibbāni cāti yāva dvārakosā aggaḷaṭṭhapanāya, ‘‘aññātikāya bhikkhuniyā cīvaraṃ dadeyya, cīvaraṃ sibbeyyā’’ti vuttasikkhāpadattayaṃ. Pūvapaccayajoti cāti pūvehi vā manthehi vā abhihaṭṭhuṃ pavāraṇāsikkhāpadaṃ cātumāsapaccayappavāraṇājotisamādahanasikkhāpadāni ca.

Ratanaṃsūci mañco ca, tūlaṃ nisīdanakaṇḍu ca, vassikā ca sugatenāti ratanasikkhāpadañceva sūcigharasikkhāpadādīni ca satta sikkhāpadāni. Viññatti aññaṃ cetāpanā, dve saṅghikā mahājanikā, dve puggalalahukā garūti ‘‘yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpeyyā’’tiādīni nava sikkhāpadāni. Dve vighāsā sāṭikā cāti ‘‘uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā, harite chaḍḍeyya vā chaḍḍāpeyya vā’’ti evaṃ vuttāni dve vighāsasikkhāpadāni ca udakasāṭikāsikkhāpadañca. Samaṇacīvarena cāti ‘‘samaṇacīvaraṃ dadeyyā’’ti idametaṃ sandhāya vuttaṃ.

Samanubhāsanāsamuṭṭhānavaṇṇanā

261.Bhedānuvattadubbacadūsaduṭṭhulladiṭṭhicāti saṅghabhedānuvattakadubbacakuladūsakaduṭṭhullappaṭicchādanadiṭṭhiappaṭinissajjanasikkhāpadāni. Chandaṃ ujjagghikā dve cāti chandaṃ adatvā gamanasikkhāpadaṃ ujjagghikāya antaraghare gamananisīdanasikkhāpadadvayañca. Dve ca saddāti ‘‘appasaddo antaraghare gamissāmi, nisīdissāmī’’ti sikkhāpadadvayañca. Na byāhareti ‘‘na sakabaḷena mukhena byāharissāmī’’ti sikkhāpadaṃ.

Chamā nīcāsane ṭhānaṃ, pacchato uppathena cāti chamāyaṃ nisīditvā, nīce āsane nisīditvā; ṭhitena nisinnassa, pacchato gacchantena purato gacchantassa, uppathena gacchantena pathena gacchantassa dhammadesanāsikkhāpadāni. Vajjānuvattigahaṇāti vajjappaṭicchādanauakhattānuvattakahatthaggahaṇādisaṅkhātāni tīṇi pārājikāni. Osāre paccācikkhanāti ‘‘anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāreyyā’’ti ca ‘‘buddhaṃ paccakkhāmī’’ti ca vuttasikkhāpadadvayaṃ.

Kismiṃ saṃsaṭṭhā dve vadhīti ‘‘kismiñcideva adhikaraṇe paccākatā’’ti ca ‘‘bhikkhuniyo paneva saṃsaṭṭhā viharantī’’ti ca ‘‘yā pana bhikkhunī evaṃ vadeyya saṃsaṭṭhāva ayye tumhe viharathā’’ti ca ‘‘attānaṃ vadhitvā vadhitvā rodeyyā’’ti ca vuttasikkhāpadāni. Visibbe dukkhitāya cāti ‘‘bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā’’ti ca ‘‘dukkhitaṃ sahajīvini’’nti ca vuttasikkhāpadadvayaṃ. Puna saṃsaṭṭhā na vūpasameti ‘‘saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā’’ti evaṃ puna vuttasaṃsaṭṭhasikkhāpadañca ‘‘ehayye, imaṃ adhikaraṇaṃ vūpasamehī’’ti vuccamānā, ‘‘sādhū’’ti paṭissuṇitvā ‘‘sā pacchā anantarāyikinī neva vūpasammeyyā’’ti vuttasikkhāpadañca. Ārāmañca pavāraṇāti ‘‘jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyā’’ti ca ‘‘ubhatosaṅghe tīhi ṭhānehi na pavāreyyā’’ti ca vuttasikkhāpadadvayaṃ.

Anvaddhaṃ sahajīviniṃ dveti ‘‘anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā’’ti vuttasikkhāpadañca, ‘‘sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇheyya, sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyyā’’ti vuttasikkhāpadadvayañca. Cīvaraṃ anubandhanāti ‘‘sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti ca ‘‘sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti ca vuttasikkhāpadadvayaṃ.

Kathinasamuṭṭhānavaṇṇanā

262.Ubbhataṃkathinaṃ tīṇīti ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti vuttāni āditova tīṇi sikkhāpadāni. Paṭhamaṃ pattabhesajjanti ‘‘dasāhaparamaṃ atirekapatto’’ti vuttaṃ paṭhamapattasikkhāpadañca ‘‘paṭisāyanīyāni bhesajjānī’’ti vuttasikkhāpadañca. Accekañcāpi sāsaṅkanti accekacīvarasikkhāpadañca tadanantarameva sāsaṅkasikkhāpadañca. Pakkamantena vā duveti ‘‘taṃ pakkamanto neva uddhareyyā’’ti bhūtagāmavagge vuttasikkhāpadadvayaṃ.

Upassayaṃ paramparāti ‘‘bhikkhunupassayaṃ gantvā bhikkhuniyo ovadeyyā’’ti ca ‘‘paramparabhojane pācittiya’’nti ca vuttasikkhāpadadvayaṃ. Anatirittaṃ nimantanāti ‘‘anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā’’ti ca ‘‘nimantito sabhatto samāno’’ti ca vuttasikkhāpadadvayaṃ. Vikappaṃ rañño vikāleti ‘‘sāmaṃ cīvaraṃ vikappetvā’’ti ca ‘‘rañño khattiyassā’’ti ca ‘‘vikāle gāmaṃ paviseyyā’’ti ca vuttasikkhāpadattayaṃ. Vosāsāraññakena cāti ‘‘vosāsamānarūpā ṭhitā’’ti ca ‘‘tathārūpesu āraññakesu senāsanesu pubbe appaṭisaṃvidita’’nti ca vuttasikkhāpadadvayaṃ.

Ussayā sannicayañcāti ‘‘ussayavādikā’’ti ca ‘‘pattasannicayaṃ kareyyā’’ti ca vuttasikkhāpadadvayaṃ. Pure pacchā vikāle cāti ‘‘yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā’’ti ca, ‘‘pacchābhattaṃ kulāni upasaṅkamitvā’’ti ca, ‘‘vikāle kulāni upasaṅkamitvā’’ti ca vuttasikkhāpadattayaṃ. Pañcāhikā saṅkamanīti ‘‘pañcāhikā saṅghāṭicāraṃ atikkameyyā’’ti ca ‘‘cīvarasaṅkamanīyaṃ dhāreyyā’’ti ca vuttasikkhāpadadvayaṃ. Dvepi āvasathena cāti ‘‘āvasathacīvaraṃ anissajjitvā paribhuñjeyya, āvasathaṃ anissajjitvā cārikaṃ pakkameyyā’’ti ca evaṃ āvasathena saddhiṃ vuttasikkhāpadāni ca dve.

Pasākhe āsane cevāti ‘‘pasākhe jātaṃ gaṇḍaṃ vā’’ti ca ‘‘bhikkhussa purato anāpucchā āsane nisīdeyyā’’ti ca vuttasikkhāpadadvayaṃ.

Eḷakalomasamuṭṭhānavaṇṇanā

263.Eḷakalomādve seyyāti eḷakalomasikkhāpadañceva dve ca sahaseyyasikkhāpadāni. Āhacca piṇḍabhojananti āhaccapādakasikkhāpadañca āvasathapiṇḍabhojanasikkhāpadañca. Gaṇavikālasannidhīti gaṇabhojanavikālabhojanasannidhikārakasikkhāpadattayaṃ . Dantaponena celakāti dantaponasikkhāpadañca acelakasikkhāpadañca. Uyyuttaṃ senaṃ uyyodhīti ‘‘uyyuttaṃ senaṃ dassanāya gaccheyya, senāya vaseyya, uyyodhikaṃ vā…pe… anīkadassanaṃ vā gaccheyyā’’ti vuttasikkhāpadattayaṃ. Surā orena nhāyanāti surāpānasikkhāpadañca orenaddhamāsanahānasikkhāpadañca. Dubbaṇṇe dve desanikāti ‘‘tiṇṇaṃ dubbaṇṇakaraṇāna’’nti vuttasikkhāpadañca vuttāvasesapāṭidesanīyadvayañca. Lasuṇupatiṭṭhe naccanāti lasuṇasikkhāpadaṃ, ‘‘bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyyā’’ti vuttasikkhāpadaṃ, ‘‘naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyyā’’ti vuttasikkhāpadañca. Ito paraṃ pāḷiṃ virajjhitvā likhanti. Yathā pana atthaṃ vaṇṇayissāma; evamettha anukkamo veditabbo.

Nhānamattharaṇaṃseyyāti ‘‘naggā nahāyeyya, ekattharaṇapāvuraṇā tuvaṭṭeyyuṃ, ekamañce tuvaṭṭeyyu’’nti vuttasikkhāpadattayaṃ. Antoraṭṭhe tathā bahīti ‘‘antoraṭṭhe sāsaṅkasammate, tiroraṭṭhe sāsaṅkasammate’’ti vuttasikkhāpadadvayaṃ. Antovassaṃ cittāgāranti ‘‘antovassaṃ cārikaṃ pakkameyya, rājāgāraṃ vā cittāgāraṃ vā…pe… pokkharaṇiṃ vā dassanāya gaccheyyā’’ti ca vuttasikkhāpadadvayaṃ. Āsandiṃ suttakantanāti ‘‘āsandiṃ vā pallaṅkaṃ vā paribhuñjeyya, suttaṃ kanteyyā’’ti vuttasikkhāpadadvayaṃ.

Veyyāvaccaṃ sahatthā cāti ‘‘gihiveyyāvaccaṃ kareyya, agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyyā’’ti vuttasikkhāpadadvayaṃ. Abhikkhukāvāsena cāti ‘‘abhikkhuke āvāse vassaṃ vaseyyā’’ti idametaṃ sandhāya vuttaṃ. Chattaṃ yānañca saṅghāṇinti ‘‘chattupāhanaṃ dhāreyya, yānena yāyeyya, saṅghāṇiṃ dhāreyyā’’ti vuttasikkhāpadattayaṃ. Alaṅkāragandhavāsitanti ‘‘itthālaṅkāraṃ dhāreyya, gandhacuṇṇakena nahāyeyya, vāsitakena piññākena nahāyeyyā’’ti vuttasikkhāpadattayaṃ. Bhikkhunītiādinā ‘‘bhikkhuniyā ummaddāpeyyā’’tiādīni cattāri sikkhāpadāni vuttāni. Asaṅkaccikā āpattīti ‘‘asaṅkaccikā gāmaṃ paviseyya pācittiya’’nti evaṃ vuttaāpatti ca. Cattārīsā catuttarīti etāni sabbānipi catucattālīsa sikkhāpadāni vuttāni.

Kāyena na vācācittena, kāyacittena na vācatoti kāyena ceva kāyacittena ca samuṭṭhahanti; na vācācittena na vācatoti attho. Dvisamuṭṭhānikā sabbe, samā eḷakalomikāti idaṃ uttānatthameva.

Padasodhammasamuṭṭhānavaṇṇanā

264.Padaññatra asammatāti ‘‘padaso dhammaṃ, mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya, aññatra viññunā purisaviggahena, asammato bhikkhuniyo ovadeyyā’’ti vuttasikkhāpadattayaṃ. Tathā atthaṅgatena cāti ‘‘atthaṅgate sūriye ovadeyyā’’ti idametaṃ sandhāya vuttaṃ. Tiracchānavijjā dveti ‘‘tiracchānavijjaṃ pariyāpuṇeyya, vāceyyā’’ti evaṃ vuttasikkhāpadadvayaṃ . Anokāso ca pucchanāti ‘‘anokāsakataṃ bhikkhuṃ pañhaṃ puccheyyā’’ti idametaṃ sandhāya vuttaṃ.

Addhānasamuṭṭhānavaṇṇanā

265.Addhānanāvaṃ paṇītanti ‘‘bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya, ekaṃ nāvaṃ abhiruheyya, paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyyā’’ti vuttasikkhāpadattayaṃ. Mātugāmena saṃhareti mātugāmena saddhiṃ saṃvidhāya gamanañca ‘‘sambādhe lomaṃ saṃharāpeyyā’’ti vuttasikkhāpadañca. Dhaññaṃ nimantitā cevāti ‘‘dhaññaṃ viññāpetvā vā’’ti ca ‘‘nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā’’ti vuttasikkhāpadañca. Aṭṭha cāti bhikkhunīnaṃ vuttā aṭṭha pāṭidesanīyā vā.

Theyyasatthasamuṭṭhānavaṇṇanā

266.Theyyasatthaṃ upassutīti theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggagamanañca upassutitiṭṭhanañca. Sūpaviññāpanena cāti idaṃ sūpodanaviññattiṃ sandhāya vuttaṃ. Rattichannañca okāsanti ‘‘rattandhakāre appadīpe, paṭicchanne okāse, ajjhokāse purisena saddhi’’nti evaṃ vuttasikkhāpadattayaṃ. Byūhena sattamāti idaṃ tadanantarameva ‘‘rathikāya vā byūhe vā siṅghāṭake vā purisena saddhi’’nti āgatasikkhāpadaṃ sandhāya vuttaṃ.

Dhammadesanāsamuṭṭhānavaṇṇanā

267. Dhammadesanāsamuṭṭhānāni ekādasa uttānāneva. Evaṃ tāva sambhinnasamuṭṭhānaṃ veditabbaṃ. Niyatasamuṭṭhānaṃ pana tividhaṃ, taṃ ekekasseva sikkhāpadassa hoti, taṃ visuṃyeva dassetuṃ ‘‘bhūtaṃ kāyena jāyatī’’tiādi vuttaṃ, taṃ uttānameva. Nettidhammānulomikanti vinayapāḷidhammassa anulomanti.

Samuṭṭhānasīsavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app