Upālipañcakaṃ

Anissitavaggavaṇṇanā

417. Upālipañhesu katihi nu kho bhanteti pucchāya ayaṃ sambandho. Thero kira rahogato sabbāni imāni pañcakāni āvajjetvā ‘‘bhagavantaṃ dāni pucchitvā imesaṃ nissāya vasanakādīnaṃ atthāya tantiṃ ṭhapessāmī’’ti bhagavantaṃ upasaṅkamitvā ‘‘katihi nu kho bhante’’tiādinā nayena pañhe pucchi. Tesaṃ vissajjane uposathaṃ na jānātīti navavidhaṃ uposathaṃ na jānāti. Uposathakammaṃ na jānātīti adhammenavaggādibhedaṃ catubbidhaṃ uposathakammaṃ na jānāti. Pātimokkhaṃ na jānātīti dve mātikā na jānāti. Pātimokkhuddesaṃ na jānātīti bhikkhūnaṃ pañcavidhaṃ bhikkhunīnaṃ catubbidhanti navavidhaṃ pātimokkhuddesaṃ na jānāti.

Pavāraṇaṃ na jānātīti navavidhaṃ pavāraṇaṃ na jānāti. Pavāraṇākammaṃ na jānātīti adhammenavaggādibhedaṃ catubbidhaṃ pavāraṇākammaṃ na jānāti.

Āpattānāpattiṃ na jānātīti tasmiṃ tasmiṃ sikkhāpade niddiṭṭhaṃ āpattiñca anāpattiñca na jānāti.

Āpanno kammakatoti āpattiṃ āpanno tappaccayāva saṅghena kammaṃ kataṃ hoti.

Nappaṭippassambhanavaggavaṇṇanā

420.Kammaṃnappaṭippassambhetabbanti ayaṃ yasmā anulomavatte na vattati, tasmā nāssa kammaṃ paṭippassambhetabbaṃ; sarajjukova vissajjetabboti attho.

421.Sace upāli saṅgho samaggakaraṇīyāni kammāni karotīti sace samaggehi karaṇīyāni uposathādīni kammāni karoti, uposathapavāraṇādīsu hi ṭhitāsu upatthambho na dātabbo. Sace hi saṅgho accayaṃ desāpetvā saṅghasāmaggiṃ karoti, tiṇavatthārakasamathaṃ vā katvā uposathapavāraṇaṃ karoti , evarūpaṃ samaggakaraṇīyaṃ nāma kammaṃ hoti. Tatra ceti sace tādise kamme bhikkhuno nakkhamati, diṭṭhāvikammampi katvā tathārūpā sāmaggī upetabbā, evaṃ vilomaggāho na gaṇhitabbo. Yatra pana uddhammaṃ ubbinayaṃ satthu sāsanaṃ dīpenti, tattha diṭṭhāvikammaṃ na vaṭṭati, paṭibāhitvā pakkamitabbaṃ.

Ussitamantī cāti lobhadosamohamānussannaṃ vācaṃ bhāsitā kaṇhavāco anatthakadīpano. Nissitajappīti attano dhammatāya ussadayuttaṃ bhāsituṃ na sakkoti; atha kho ‘‘mayā saddhiṃ rājā evaṃ kathesi, asukamahāmatto evaṃ kathesi, asuko nāma mayhaṃ ācariyo vā upajjhāyo vā tepiṭako mayā saddhiṃ evaṃ kathesī’’ti evaṃ aññaṃ nissāya jappati. Na ca bhāsānusandhikusaloti kathānusandhivacane ca vinicchayānusandhivacane ca akusalo hoti. Na yathādhamme yathāvinayeti na bhūtena vatthunā āpattiṃ sāretvā codetā hoti.

Ussādetā hotīti ‘‘amhākaṃ ācariyo mahātepiṭako paramadhammakathiko’’tiādinā nayena ekaccaṃ ussādeti. Dutiyapade ‘‘āpattiṃ kiṃ so na jānātī’’tiādinā ekaccaṃ apasādeti. Adhammaṃ gaṇhātīti aniyyānikapakkhaṃ gaṇhāti. Dhammaṃ paṭibāhatīti niyyānikapakkhaṃ paṭibāhati. Samphañca bahuṃ bhāsatīti bahuṃ niratthakakathaṃ katheti.

Pasayha pavattā hotīti anajjhiṭṭho bhāre anāropite kevalaṃ mānaṃ nissāya ajjhottharitvā anadhikāre kathetā hoti. Anokāsakammaṃ kāretvāti okāsakammaṃ akāretvā pavattā hoti. Na yathādiṭṭhiyā byākatā hotīti yassa attano diṭṭhi taṃ purakkhatvā na byākatā ; laddhiṃ nikkhipitvā ayathābhuccaṃ adhammādīsu dhammādiladdhiko hutvā kathetā hotīti attho.

Vohāravaggavaṇṇanā

424.Āpattiyā payogaṃ na jānātīti ‘‘ayaṃ āpatti kāyappayogā, ayaṃ vacīpayogā’’ti na jānāti. Āpattiyā vūpasamaṃ na jānātīti ‘‘ayaṃ āpatti desanāya vūpasamati, ayaṃ vuṭṭhānena, ayaṃ neva desanāya na vuṭṭhānenā’’ti na jānāti. Āpattiyā na vinicchayakusalohotīti ‘‘imasmiṃ vatthusmiṃ ayaṃ āpattī’’ti na jānāti, dosānurūpaṃ āpattiṃ uddharitvā patiṭṭhāpetuṃ na sakkoti.

Adhikaraṇasamuṭṭhānaṃ na jānātīti ‘‘idaṃ adhikaraṇaṃ aṭṭhārasa bhedakaravatthūni nissāya samuṭṭhāti, idaṃ catasso vipattiyo, idaṃ pañca vā satta vā āpattikkhandhe, idaṃ cattāri saṅghakiccāni nissāya samuṭṭhātī’’ti na jānāti. Payogaṃ na jānātīti ‘‘idaṃ adhikaraṇaṃ dvādasamūlappayogaṃ, idaṃ cuddasamūlappayogaṃ, idaṃ chamūlapayogaṃ, idaṃ ekamūlapayoga’’nti na jānāti. Adhikaraṇānañhi yathāsakaṃmūlameva payogā nāma honti, taṃ sabbampi na jānātīti attho. Vūpasamaṃ na jānātīti ‘‘idaṃ adhikaraṇaṃ dvīhi samathehi vūpasamati, idaṃ tīhi, idaṃ catūhi, idaṃ ekena samathena vūpasamatī’’ti na jānāti. Na vinicchayakusalo hotīti adhikaraṇaṃ vinicchinitvā samathaṃ pāpetuṃ na jānāti.

Kammaṃ na jānātīti tajjanīyādi sattavidhaṃ kammaṃ na jānāti. Kammassa karaṇaṃ na jānātīti ‘‘idaṃ kammaṃ iminā nīhārena kātabba’’nti na jānāti. Kammassa vatthuṃ na jānātīti ‘‘idaṃ tajjanīyassa vatthu, idaṃ niyassādīna’’nti na jānāti. Vattanti sattasu kammesu heṭṭhā catunnaṃ kammānaṃ aṭṭhārasavidhaṃ tividhassa ca ukkhepanīyakammassa tecattālīsavidhaṃ vattaṃ na jānāti. Kammassa vūpasamaṃ na jānātīti ‘‘yo bhikkhu vatte vattitvā yācati, tassa kammaṃ paṭippassambhetabbaṃ, accayo desāpetabbo’’ti na jānāti.

Vatthuṃ na jānātīti sattannaṃ āpattikkhandhānaṃ vatthuṃ na jānāti. Nidānaṃ na jānātīti ‘‘idaṃ sikkhāpadaṃ imasmiṃ nagare paññattaṃ, idaṃ imasmi’’nti na jānāti. Paññattiṃ na jānātīti paññattianupaññattianuppannapaññattivasena tividhaṃ paññattiṃ na jānāti. Padapaccābhaṭṭhaṃ na jānātīti sammukhā kātabbaṃ padaṃ na jānāti. ‘‘Buddho bhagavā’’ti vattabbe ‘‘bhagavā buddho’’ti heṭṭhupariyaṃ katvā padaṃ yojeti.

Akusalo ca hoti vinayeti vinayapāḷiyañca aṭṭhakathāyañca akusalo hoti.

Ñattiṃ na jānātīti saṅkhepato hi duvidhā ñatti – ‘‘esā ñattī’’ti evaṃ niddiṭṭhā ca aniddiṭṭhā ca. Tattha yā evaṃ aniddiṭṭhā, sā ‘‘kammañatti’’ nāma hoti. Yā niddiṭṭhā, sā ‘‘kammapādañatti’’ nāma, taṃ sabbena sabbaṃ ñattiṃ na jānāti. Ñattiyākaraṇaṃ na jānātīti navasu ṭhānesu kammañattiyā karaṇaṃ na jānāti, dvīsu ṭhānesu kammapādañattiyā. Ñattiyā anussāvananti ‘‘imissā ñattiyā ekā anussāvanā, imissā tisso’’ti na jānāti. Ñattiyā samathaṃ na jānātīti yvāyaṃ sativinayo, amūḷhavinayo, tassapāpiyasikā, tiṇavatthārakoti catubbidho samatho ñattiyā vinā na hoti, taṃ ñattiyā samathoti na jānāti. Ñattiyā vūpasamaṃ na jānātīti yaṃ adhikaraṇaṃ iminā catubbidhena ñattisamathena vūpasamati, tassa taṃ vūpasamaṃ ‘‘ayaṃ ñattiyā vūpasamo kato’’ti na jānāti.

Suttaṃ na jānātīti ubhatovibhaṅgaṃ na jānāti. Suttānulomaṃ na jānātīti cattāro mahāpadese na jānāti. Vinayaṃ na jānātīti khandhakaparivāraṃ na jānāti. Vinayānulomaṃ na jānātīti cattāro mahāpadeseyeva na jānāti. Na ca ṭhānāṭhānakusaloti kāraṇākāraṇakusalo na hoti.

Dhammaṃ na jānātīti ṭhapetvā vinayapiṭakaṃ avasesaṃ piṭakadvayaṃ na jānāti. Dhammānulomaṃ na jānātīti suttantike cattāro mahāpadese na jānāti. Vinayaṃ na jānātīti khandhakaparivārameva na jānāti. Vinayānulomaṃ na jānātīti cattāro mahāpadese na jānāti. Ubhatovibhaṅgā panettha asaṅgahitā honti, tasmāyaṃ kurundiyaṃ vuttaṃ – ‘‘vinayanti sakalaṃ vinayapiṭakaṃ na jānātī’’ti taṃ na gahetabbaṃ. Na ca pubbāparakusalo hotīti purekathāya ca pacchākathāya ca akusalo hoti. Sesaṃ sabbattha vuttapaṭipakkhavasena ñeyyattā pubbe pakāsitattā ca uttānamevāti.

Anissitavagganappaṭippassambhanavaggavohāravaggavaṇṇanā niṭṭhitā.

Diṭṭhāvikammavaggavaṇṇanā

425. Diṭṭhāvikammavagge – diṭṭhāvikammāti diṭṭhīnaṃ āvikammāni; laddhippakāsanāni āpattidesanāsaṅkhātānaṃ vinayakammānametaṃ adhivacanaṃ. Anāpattiyā diṭṭhiṃ āvi karotīti anāpattimeva āpattīti desetīti attho . Adesanāgāminiyāti garukāpattiyā diṭṭhiṃ āvikaroti; saṅghādisesañca pārājikañca desetīti attho. Desitāyāti lahukāpattiyāpi desitāya diṭṭhiṃ āvikaroti; desitaṃ puna desetīti attho.

Catūhi pañcahi diṭṭhinti yathā catūhi pañcahi diṭṭhi āvikatā hoti, evaṃ āvikaroti; cattāro pañca janā ekato āpattiṃ desentīti attho. Manomānasenāti manasaṅkhātena mānasena diṭṭhiṃ āvikaroti; vacībhedaṃ akatvā citteneva āpattiṃ desetīti attho.

Nānāsaṃvāsakassāti laddhinānāsaṃvāsakassa vā kammanānāsaṃvāsakassa vā santike diṭṭhiṃ āvikaroti; āpattiṃ desetīti attho. Nānāsīmāyāti samānasaṃvāsakassāpi nānāsīmāya ṭhitassa santike āvikaroti. Māḷakasīmāya hi ṭhitena sīmantarikāya ṭhitassa sīmantarikāya vā ṭhitena avippavāsasīmāya ṭhitassāpi āpattiṃ desetuṃ na vaṭṭati. Apakatattassāti ukkhittakassa vā, yassa vā uposathapavāraṇā ṭhapitā honti, tassa santike desetīti attho.

430.Nālaṃ okāsakammaṃ kātunti na pariyattaṃ kātuṃ; na kātabbanti attho. Idhāpi apakatatto ukkhittako ca ṭhapitauposathapavāraṇo ca. Cāvanādhippāyoti sāsanato cāvetukāmo.

432.Mandattāmomūhattāti mandabhāvena momūhabhāvena vissajjitampi jānituṃ asamattho, kevalaṃ attano momūhabhāvaṃ pakāsentoyeva pucchati ummattako viya. Pāpicchoti ‘‘evaṃ maṃ jano sambhāvessatī’’ti pāpikāya icchāya pucchati. Paribhavāti paribhavaṃ āropetukāmo hutvā pucchati. Aññabyākaraṇesupi eseva nayo. Sesaṃ sabbattha uttānamevāti. Attādānavagge ca dhutaṅgavagge ca yaṃ vattabbaṃ siyā, taṃ sabbaṃ heṭṭhā vuttameva.

Diṭṭhāvikammavaggavaṇṇanā niṭṭhitā.

Musāvādavaggavaṇṇanā

444. Musāvādavagge – pārājikaṃ gacchatīti pārājikagāmī; pārājikāpattibhāvaṃ pāpuṇātīti attho. Itaresupi eseva nayo. Tattha asantauttarimanussadhammārocanamusāvādo pārājikagāmī, amūlakena pārājikena anuddhaṃsanamusāvādo saṅghādisesagāmī, ‘‘yo te vihāre vasatī’’tiādinā pariyāyena jānantassa vuttamusāvādo thullaccayagāmī, ajānantassa dukkaṭagāmī, ‘‘sampajānamusāvāde pācittiya’’nti āgato pācittiyagāmīti veditabbo.

Adassanenāti vinayadharassa adassanena. Kappiyākappiyesu hi kukkucce uppanne vinayadharaṃ disvā kappiyākappiyabhāvaṃ paṭipucchitvā akappiyaṃ pahāya kappiyaṃ kareyya, taṃ apassanto pana akappiyampi kappiyanti karonto āpajjati. Evaṃ āpajjitabbaṃ āpattiṃ vinayadharassa dassanena nāpajjati, adassaneneva āpajjati, tena vuttaṃ ‘‘adassanenā’’ti. Assavanenāti ekavihārepi vasanto pana vinayadharassa upaṭṭhānaṃ gantvā kappiyākappiyaṃ apucchitvā vā aññesañca vuccamānaṃ asuṇanto āpajjatiyeva, tena vuttaṃ ‘‘assavanenā’’ti. Pasuttakatāti pasuttakatāya. Sahagāraseyyañhi pasuttakabhāvenapi āpajjati. Akappiye kappiyasaññitāya āpajjanto pana tathāsaññī āpajjati. Satisammosā ekarattātikkamādivasena āpajjitabbaṃ āpajjati. Sesaṃ sabbattha uttānamevāti.

Musāvādavaggavaṇṇanā niṭṭhitā.

Bhikkhunovādavaggavaṇṇanā

450. Bhikkhunivagge – alābhāyāti catunnaṃ paccayānaṃ alābhatthāya; yathā paccaye na labhanti, tathā parisakkati vāyamatīti attho. Anatthāyāti anatthaṃ kalisāsanaṃ āropento parisakkati. Avāsāyāti avāsatthāya; yasmiṃ gāmakhette vasanti, tato nīharaṇatthāya. Sampayojetīti asaddhammapaṭisevanatthāya sampayojeti.

451. ‘‘Katihi nu kho bhante aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabba’’nti sattannaṃ kammānaṃ aññataraṃ sandhāya pucchati.

454.Na sākacchātabboti kappiyākappiyanāmarūpaparicchedasamathavipassanādibhedo kathāmaggo na kathetabbo. Yasmā pana khīṇāsavo bhikkhu na visaṃvādeti, tathārūpassa kathāmaggassa sāmī hutvā katheti, na itaro; tasmā paṭhamapañcake ‘‘na asekkhenā’’ti paṭikkhipitvā dutiyapañcake ‘‘asekkhenā’’tiādi vuttaṃ.

Na atthapaṭisambhidāpattoti aṭṭhakathāya paṭisambhidāpatto pabhedagatañāṇappatto na hoti. Na dhammapaṭisambhidāpattoti pāḷidhamme paṭisambhidāpatto na hoti. Na niruttipaṭisambhidāpattoti vohāraniruttiyaṃ paṭisambhidāpatto na hoti. Na paṭibhānapaṭisambhidāpattoti yāni tāni paṭibhānasaṅkhātāni atthapaṭisambhidādīni ñāṇāni, tesu paṭisambhidāpatto na hoti. Yathāvimuttaṃcittaṃ na paccavekkhitāti catunnaṃ phalavimuttīnaṃ vasena yathāvimuttaṃ cittaṃ ekūnavīsatibhedāya paccavekkhaṇāya na paccavekkhitā hoti. Sesaṃ sabbattha uttānamevāti.

Bhikkhunovādavaggavaṇṇanā niṭṭhitā.

Ubbāhikavaggavaṇṇanā

455. Ubbāhikavagge – na atthakusaloti na aṭṭhakathākusalo; atthuddhāre cheko na hoti. Na dhammakusaloti ācariyamukhato anuggahitattā pāḷiyaṃ na kusalo, na pāḷisūro. Naniruttikusaloti bhāsantaravohāre na kusalo. Na byañjanakusaloti sithiladhanitādivasena parimaṇḍalabyañjanāropane kusalo na hoti; na akkharaparicchede nipuṇoti attho. Na pubbāparakusaloti atthapubbāpare dhammapubbāpare niruttipubbāpare byañjanapubbāpare purekathāpacchākathāsu ca na kusalo hoti.

Kodhanotiādīni yasmā kodhādīhi abhibhūto kāraṇākāraṇaṃ na jānāti, vinicchituṃ na sakkoti, tasmā vuttāni. Pasāretā hotino sāretāti mohetā hoti, na satiuppādetā; codakacuditakānaṃ kathaṃ moheti pidahati na sāretīti attho. Sesamettha ubbāhikavagge uttānamevāti.

Ubbāhikavaggavaṇṇanā niṭṭhitā.

Adhikaraṇavūpasamavaggavaṇṇanā

457. Adhikaraṇavūpasamavagge – puggalagaru hotīti ‘‘ayaṃ me upajjhāyo, ayaṃ me ācariyo’’tiādīni cintetvā tassa jayaṃ ākaṅkhamāno ‘‘adhammaṃ dhammo’’ti dīpeti. Saṅghagaru hotīti dhammañca vinayañca amuñcitvā vinicchinanto saṅghagaruko nāma hoti. Cīvarādīni gahetvā vinicchinanto āmisagaruko nāma hoti, tāni aggahetvā yathādhammaṃ vinicchinanto saddhammagaruko nāma hoti.

458.Pañcahupāli ākārehīti pañcahi kāraṇehi saṅgho bhijjati – kammena, uddesena, voharanto, anussāvanena, salākaggāhenāti. Ettha kammenāti apalokanādīsu catūsu kammesu aññatarena kammena. Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharantoti kathayanto; tāhi tāhi upapattīhi ‘‘adhammaṃ dhammo’’tiādīni aṭṭhārasa bhedakaravatthūni dīpento . Anussāvanenāti ‘‘nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthu sāsanaṃ gāheyyāti cittampi uppādetuṃ tumhākaṃ yuttaṃ, kiṃ mayhaṃ avīci nīluppalavanamiva sītalo, kimahaṃ apāyato na bhāyāmī’’tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhamme katvā ‘‘gaṇhatha imaṃ salāka’’nti salākaggāhena.

Ettha ca kammameva uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharante tattha rucijananatthaṃ anussāvetvā salākāya gāhitāyapi abhinnova hoti saṅgho. Yadā pana evaṃ cattāro vā atireke vā salākaṃ gāhetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karoti, tadā saṅgho bhinno nāma hoti. Iti yaṃ saṅghabhedakakkhandhakavaṇṇanāyaṃ avocumhā ‘‘evaṃ aṭṭhārasasu vatthūsu yaṃkiñci ekampi vatthuṃ dīpetvā tena tena kāraṇena ‘imaṃ gaṇhatha, imaṃ rocethā’ti saññāpetvā salākaṃ gāhetvā visuṃ saṅghakamme kate saṅgho bhinno hoti. Parivāre pana ‘pañcahi, upāli, ākārehi saṅgho bhijjatī’tiādi vuttaṃ. Tassa iminā idha vuttena saṅghabhedalakkhaṇena atthato nānākaraṇaṃ natthi. Taṃ panassa nānākaraṇābhāvaṃ tattheva pakāsayissāmā’’ti, svāyaṃ pakāsito hoti.

Paññattetanti paññattaṃ etaṃ. Kva paññattaṃ? Vattakkhandhake. Tatra hi cuddasa khandhakavattāni paññattāni. Tenāha – ‘‘paññattetaṃ, upāli, mayā āgantukānaṃ bhikkhūnaṃ āgantukavatta’’ntiādi. Evampi kho upāli saṅgharāji hoti, no ca saṅghabhedoti ettāvatā hi saṅgharājimattameva hoti, na tāva saṅghabhedo; anupubbena pana ayaṃ saṅgharāji vaḍḍhamānā saṅghabhedāya saṃvattatīti attho. Yathārattanti rattiparimāṇānurūpaṃ; yathātheranti attho. Āvenibhāvaṃ karitvāti visuṃ vavatthānaṃ karitvā. Kammākammāni karontīti aparāparaṃ saṅghakammaṃ upādāya khuddakāni ceva mahantāni ca kammāni karonti. Sesametthāpi adhikaraṇavūpasamavagge uttānameva.

Saṅghabhedakavaggadvayavaṇṇanā

459. Saṅghabhedavaggadvaye – vinidhāya diṭṭhiṃ kammenāti tesu adhammādīsu adhammādayo eteti evaṃdiṭṭhikova hutvā taṃ diṭṭhiṃ vinidhāya te dhammādivasena dīpetvā visuṃ kammaṃ karoti. Iti yaṃ vinidhāya diṭṭhiṃ kammaṃ karoti, tena evaṃ katena vinidhāya diṭṭhiṃ kammena saddhiṃ pañcaṅgāni honti, ‘‘imehi kho upāli pañcahaṅgehī’’ti ayamekasmiṃ pañcake atthayojanā . Etena nayena sabbapañcakāni veditabbāni. Etthāpi ca vohārādi aṅgattayaṃ pubbabhāgavaseneva vuttaṃ. Kammuddesavasena pana atekicchatā veditabbā. Sesaṃ sabbattha uttānameva. Na hettha kiñci atthi yaṃ pubbe avuttanayaṃ.

Āvāsikavaggavaṇṇanā

461. Āvāsikavagge – yathābhataṃ nikkhittoti yathā āharitvā ṭhapito.

462.Vinayabyākaraṇāti vinayapañhe vissajjanā. Pariṇāmetīti niyāmeti dīpeti katheti. Sesamettha uttānameva.

Kathinatthāravaggavaṇṇanā

467. Kathinatthāravagge – otamasikoti andhakāragato; tañhi vandantassa mañcapādādīsupi nalāṭaṃ paṭihaññeyya. Asamannāharantoti kiccayapasutattā vandanaṃ asamannāharanto. Suttoti niddaṃ okkanto. Ekāvattoti ekato āvatto sapattapakkhe ṭhito verī visabhāgapuggalo vuccati; ayaṃ avandiyo. Ayañhi vandiyamāno pādenapi pahareyya. Aññavihitoti aññaṃ cintayamāno.

Khādantoti piṭṭhakhajjakādīni khādanto. Uccārañca passāvañca karonto anokāsagatattā avandiyo. Ukkhittakoti tividhenapi ukkhepanīyakammena ukkhittako avandiyo. Tajjanīyādikammakatā pana cattāro vanditabbā. Uposathapavāraṇāpi tehi saddhiṃ labbhanti. Ādito paṭṭhāya ca vuttesu avandiyesu naggañca ukkhittakañca vandantasseva āpatti. Itaresaṃ pana asāruppaṭṭhena ca antarā vuttakāraṇena ca vandanā paṭikkhittā. Ito paraṃ pacchāupasampannādayo dasapi āpattivatthubhāveneva avandiyā. Te vandantassa hi niyameneva āpatti. Iti imesu pañcasu pañcakesu terasa jane vandantassa anāpatti, dvādasannaṃ vandanāya āpatti.

468.Ācariyovandiyoti pabbajjācariyo upasampadācariyo nissayācariyo uddesācariyo ovādācariyoti ayaṃ pañcavidhopi ācariyo vandiyo. Sesaṃ sabbattha uttānamevāti.

Kathinatthāravaggavaṇṇanā niṭṭhitā.

Niṭṭhitā ca upālipañcakavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app