Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Parivāra-aṭṭhakathā

Soḷasamahāvāro

Paññattivāravaṇṇanā

Visuddhaparivārassa , parivāroti sāsane;

Dhammakkhandhasarīrassa, khandhakānaṃ anantarā.

Saṅgahaṃ yo samāruḷho, tassa pubbāgataṃ nayaṃ;

Hitvā dāni karissāmi, anuttānatthavaṇṇanaṃ.

1. Tattha yaṃ tena bhagavatā…pe… paññattanti ādinayappavattāya tāva pucchāya ayaṃ saṅkhepattho – yo so bhagavā sāsanassa ciraṭṭhitikatthaṃ dhammasenāpatinā saddhammagāravabahumānavegasamussitaṃ añjaliṃ sirasmiṃ patiṭṭhāpetvā yācito dasa atthavase paṭicca vinayapaññattiṃ paññapesi, tena bhagavatā tassa tassa sikkhāpadassa paññattikālaṃ jānatā, tassā tassā sikkhāpadapaññattiyā dasa atthavase passatā; apica pubbenivāsādīhi jānatā, dibbena cakkhunā passatā, tīhi vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena samantacakkhunā passatā, sabbadhammajānanasamatthāya paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuṭṭādigatāni cāpi rūpāni ativisuddhena maṃsacakkhunā ca passatā, attahitasādhikāya samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā, arahatā sammāsambuddhena ‘‘yaṃ paṭhamaṃ pārājikaṃ paññattaṃ, taṃ kattha paññattaṃ, kaṃ ārabbha paññattaṃ, kismiṃ vatthusmiṃ paññattaṃ, atthi tattha paññatti…pe… kenābhata’’nti.

2. Pucchāvissajjane pana ‘‘yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājika’’nti idaṃ kevalaṃ pucchāya āgatassa ādipadassa paccuddharaṇamattameva, ‘‘kattha paññattanti vesāliyā paññattaṃ; kaṃ ārabbhāti sudinnaṃ kalandaputtaṃ ārabbhā’’ti evamādinā pana nayena punapi ettha ekekaṃ padaṃ pucchitvāva vissajjitaṃ. Ekā paññattīti ‘‘yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya pārājiko hoti asaṃvāso’’ti ayaṃ ekā paññatti. Dve anupaññattiyoti ‘‘antamaso tiracchānagatāyapī’’ti ca, ‘‘sikkhaṃ apaccakkhāyā’’ti ca makkaṭivajjiputtakavatthūnaṃ vasena vuttā – imā dve anupaññattiyo. Ettāvatā ‘‘atthi tattha paññatti anupaññatti anuppannapaññattī’’ti imissā pucchāya dve koṭṭhāsā vissajjitā honti. Tatiyaṃ vissajjetuṃ pana ‘‘anuppannapaññatti tasmiṃ natthī’’ti vuttaṃ. Ayañhi anuppannapaññatti nāma anuppanne dose paññattā; sā aṭṭhagarudhammavasena bhikkhunīnaṃyeva āgatā, aññatra natthi. Tasmā vuttaṃ ‘‘anuppannapaññatti tasmiṃ natthī’’ti. Sabbatthapaññattīti majjhimadese ceva paccantimajanapadesu ca sabbatthapaññatti. Vinayadharapañcamena gaṇena ‘‘upasampadā, guṇaṅguṇūpāhanā, dhuvanahānaṃ, cammattharaṇa’’nti imāni hi cattāri sikkhāpadāni majjhimadeseyeva paññatti. Ettheva etehi āpatti hoti, na paccantimajanapadesu. Sesāni sabbāneva sabbatthapaññatti nāma.

Sādhāraṇapaññattīti bhikkhūnañceva bhikkhunīnañca sādhāraṇapaññatti; suddhabhikkhūnameva hi suddhabhikkhunīnaṃ vā paññattaṃ sikkhāpadaṃ asādhāraṇapaññatti nāma hoti. Idaṃ pana bhikkhuṃ ārabbha uppanne vatthusmiṃ ‘‘yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyya, antamaso tiracchānagatenapi pārājikā hoti asaṃvāsā’’ti bhikkhunīnampi paññattaṃ, vinītakathāmattameva hi tāsaṃ natthi, sikkhāpadaṃ pana atthi, tena vuttaṃ ‘‘sādhāraṇapaññattī’’ti. Ubhatopaññattiyampi eseva nayo. Byañjanamattameva hi ettha nānaṃ, bhikkhūnaṃ bhikkhunīnampi sādhāraṇattā sādhāraṇapaññatti, ubhinnampi paññattattā ubhatopaññattīti. Atthe pana bhedo natthi.

Nidānogadhanti ‘‘yassa siyā āpatti so āvikareyyā’’ti ettha sabbāpattīnaṃ anupaviṭṭhattā nidānogadhaṃ; nidāne anupaviṭṭhanti attho. Dutiyena uddesenāti nidānogadhaṃ nidānapariyāpannampi samānaṃ ‘‘tatrime cattāro pārājikā dhammā’’tiādinā dutiyeneva uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnanti sīlavipattiādīnaṃ. Paṭhamā hi dve āpattikkhandhā sīlavipatti nāma, avasesā pañca ācāravipatti nāma. Micchādiṭṭhi ca antaggāhikadiṭṭhi ca diṭṭhivipatti nāma, ājīvahetu paññattāni cha sikkhāpadāni ājīvavipatti nāma. Iti imāsaṃ catunnaṃ vipattīnaṃ idaṃ pārājikaṃ sīlavipatti nāma hoti.

Ekena samuṭṭhānenāti dvaṅgikena ekena samuṭṭhānena. Ettha hi cittaṃ aṅgaṃ hoti, kāyena pana āpattiṃ āpajjati. Tena vuttaṃ ‘‘kāyato ca cittato ca samuṭṭhātī’’ti. Dvīhi samathehi sammatīti ‘‘āpannosī’’ti sammukhā pucchiyamāno ‘‘āma āpannomhī’’ti paṭijānāti, tāvadeva bhaṇḍanakalahaviggahā vūpasantā honti, sakkā ca hoti taṃ puggalaṃ apanetvā uposatho vā pavāraṇā vā kātuṃ. Iti sammukhāvinayena ca paṭiññātakaraṇena cāti dvīhi samathehi sammati, na ca tappaccayā koci upaddavo hoti. Yaṃ pana upari paññattivagge ‘‘na katamena samathena sammatī’’ti vuttaṃ, taṃ samathaṃ otāretvā anāpatti kātuṃ na sakkāti imamatthaṃ sandhāya vuttaṃ.

Paññatti vinayoti ‘‘yo pana bhikkhū’’tiādinā nayena vuttamātikā paññatti vinayoti attho. Vibhattīti padabhājanaṃ vuccati; vibhattīti hi vibhaṅgassevetaṃ nāmaṃ. Asaṃvaroti vītikkamo. Saṃvaroti avītikkamo. Yesaṃ vattatīti yesaṃ vinayapiṭakañca aṭṭhakathā ca sabbā paguṇāti attho. Te dhārentīti te etaṃ paṭhamapārājikaṃ pāḷito ca atthato ca dhārenti; na hi sakkā sabbaṃ vinayapiṭakaṃ ajānantena etassa attho jānitunti. Kenābhatanti idaṃ paṭhamapārājikaṃ pāḷivasena ca atthavasena ca yāva ajjatanakālaṃ kena ānītanti. Paramparābhatanti paramparāya ānītaṃ.

3. Idāni yāya paramparāya ānītaṃ, taṃ dassetuṃ ‘‘upāli dāsako cevā’’tiādinā nayena porāṇakehi mahātherehi gāthāyo ṭhapitā . Tattha yaṃ vattabbaṃ, taṃ nidānavaṇṇanāyameva vuttaṃ. Iminā nayena dutiyapārājikādipucchāvissajjanesupi vinicchayo veditabboti.

Mahāvibhaṅge paññattivāravaṇṇanā niṭṭhitā.

Katāpattivārādivaṇṇanā

157. Ito paraṃ ‘‘methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjatī’’ti ādippabhedo katāpattivāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajantī’’ti ādippabhedo vipattivāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā’’ti ādippabhedo saṅgahavāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhahantī’’ti ādippabhedo samuṭṭhānavāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇa’’nti ādippabhedo adhikaraṇavāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ samathānaṃ katihi samathehi sammantī’’ti ādippabhedo samathavāro, tadanantaro samuccayavāro cāti ime satta vārā uttānatthā eva.

188. Tato paraṃ ‘‘methunaṃ dhammaṃ paṭisevanapaccayā pārājikaṃ kattha paññatta’’ntiādinā nayena puna paccayavasena eko paññattivāro, tassa vasena purimasadisā eva katāpattivārādayo satta vārāti evaṃ aparepi aṭṭha vārā vuttā, tepi uttānatthā eva. Iti ime aṭṭha, purimā aṭṭhāti mahāvibhaṅge soḷasa vārā dassitā. Tato paraṃ teneva nayena bhikkhunivibhaṅgepi soḷasa vārā āgatāti evamime ubhatovibhaṅge dvattiṃsa vārā pāḷinayeneva veditabbā. Na hettha kiñci pubbe avinicchitaṃ nāma atthi.

Mahāvibhaṅge ca bhikkhunivibhaṅge ca

Soḷasamahāvāravaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app