Khandhakapucchāvāro

Pucchāvissajjanāvaṇṇanā

320.Upasampadaṃpucchissanti upasampadakkhandhakaṃ pucchissaṃ. Sanidānaṃ saniddesanti nidānena ca niddesena ca saddhiṃ pucchissāmi. Samukkaṭṭhapadānaṃ kati āpattiyoti yāni tattha samukkaṭṭhāni uttamāni padāni vuttāni, tesaṃ samukkaṭṭhapadānaṃ uttamapadānaṃ saṅkhepato kati āpattiyo hontīti. Yena yena hi padena yā yā āpatti paññattā, sā sā tassa tassa padassa āpattīti vuccati. Tena vuttaṃ ‘‘samukkaṭṭhapadānaṃ kati āpattiyo’’ti. Dve āpattiyoti ūnavīsativassaṃ upasampādentassa pācittiyaṃ, sesesu sabbapadesu dukkaṭaṃ.

Tissoti ‘‘nassantete vinassantete, ko tehi attho’’ti bhedapurekkhārānaṃ uposathakaraṇe thullaccayaṃ, ukkhittakena saddhiṃ uposathakaraṇe pācittiyaṃ, sesesu dukkaṭanti evaṃ uposathakkhandhake tisso āpattiyo. Ekāti vassūpanāyikakkhandhake ekā dukkaṭāpattiyeva.

Tissoti bhedapurekkhārassa pavārayato thullaccayaṃ, ukkhittakena saddhiṃ pācittiyaṃ, sesesu dukkaṭanti evaṃ pavāraṇākkhandhakepi tisso āpattiyo.

Tissoti vacchatariṃ uggahetvā mārentānaṃ pācittiyaṃ, rattena cittena aṅgajātachupane thullaccayaṃ, sesesu dukkaṭanti evaṃ cammasaṃyuttepi tisso āpattiyo. Bhesajjakkhandhakepi samantā dvaṅgule thullaccayaṃ, bhojjayāguyā pācittiyaṃ, sesesu dukkaṭanti evaṃ tisso āpattiyo.

Kathinaṃ kevalaṃ paññattimeva, natthi tattha āpatti. Cīvarasaṃyutte kusacīravākacīresu thullaccayaṃ, atirekacīvare nissaggiyaṃ, sesesu dukkaṭanti imā tisso āpattiyo.

Campeyyake ekā dukkaṭāpattiyeva. Kosambaka-kammakkhandhaka-pārivāsikasamuccayakkhandhakesupi ekā dukkaṭāpattiyeva.

Samathakkhandhake chandadāyako khiyyati, khiyyanakaṃ pācittiyaṃ, sesesu dukkaṭanti imā dve āpattiyo. Khuddakavatthuke attano aṅgajātaṃ chindati, thullaccayaṃ, romaṭṭhe pācittiyaṃ, sesesu dukkaṭanti imā tisso āpattiyo. Senāsanakkhandhake garubhaṇḍavissajjane thullaccayaṃ, saṅghikā vihārā nikkaḍḍhane pācittiyaṃ, sesesu dukkaṭanti imā tisso āpattiyo.

Saṅghabhedebhedakānuvattakānaṃ thullaccayaṃ, gaṇabhojane pācittiyanti imā dve āpattiyo. Samācāraṃ pucchissanti vutte vattakkhandhake ekā dukkaṭāpattiyeva. Sā sabbavattesu anādariyena hoti. Tathā pātimokkhaṭṭhapane. Bhikkhunikkhandhake appavāraṇāya pācittiyaṃ, sesesu dukkaṭanti dve āpattiyo. Pañcasatikasattasatikesu kevalaṃ dhammo saṅgahaṃ āropito, natthi tattha āpattīti.

Khandhakapucchāvāravaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app